आनन्दाश्रमसंस्कृतग्रन्थावलिः

ग्रन्थाडुः ३१ राजनिघण्टुसहितो धन्वन्त- रीयनिधण्टुः

एतटुस्तकं व° शा० श० रा “पुरन्दरे” इत्यप- वि ०2, £\ नामकैर्विदरलासनेवेवनारायणरमभिः

संशोधितम्‌ त्च हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाभ्रमसुद्रणाटये आयसाषरैुदयित्वा = .< १०२6}. (1 प्रकाशितम्‌ (1 1 $

शायिवाहनशकाब्दा; १८१८ खिस्ताब्दाः १८९१ : कः

च्य ग" “न नानुपुरिण खायततीकृताः ),

|

६. यत्र यत्र पयोयशब्दविषयकः संशयोऽगत्त्र तत्र सुश्चुतभावप्रकाशवाचस्प- त्यश्चब्द्‌रत्नाकरादीन्मन्थविदेषान्समाध्रिय तच्छेदः कृतः अत॒ एव तेषां अन्धानां कतुन्भृशं समानतोऽसिि |

४. सप्रति धन्वन्तरीयनिषण्टुमधिङृल किचिद्रक्तु सांप्रतमेव अयं मन्थो धन्वन्त- य॑न्तेवापिनां केनचिदपि च्छत्रेण मथित इति वक्ष्यमाणन्छोकान्त्र्येन ध्वन्यते एतद्दास्य मन्थस्यानुक्रमणिकायां षष्ठव्गस्यान्त्यछछोकार्षम्‌--

° द्रन्याविः समादिष्टा धन्वन्तरिमृखोद्धता इति

जीवत्खायु्ेदा चार्थेषु धन्वन्तरिप्वस्य म्रन्थस्य विरचना जतित्युदितवचनात्सुनिशि- तमेव | अपरं | अस्य ग्रन्थस्य सुलमा शछोकरचना सुश्रुतम्रन्येनास्य सादृश्यं प्रकटी करोति विक्रमस्तभास्थितेषु नवकविरत्नेषु धन्वन्तरिः " इति कविव्योऽमृत्तेन धन्व- न्तरीयनिषण्टुरयं प्रणीत इति केषांचिन्मतम्‌ किंतु धन्वन्तरिः साक्षादादिदेव इति सुश्रुतेऽपि प्रथमाध्याये केथितम्‌

यथा-

“अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम्‌ शेर्यङ्मङ्ैरपरेरपेते मरापनोऽस्मि गां भूय इृहोपदेषटमू" इति सत्यां वस्तुध्थित्यामीदरयां धन्वन्तरी यनिषण्टुविकरमकाडीन इत्यक्तमाभ्यमेव

(नि (र यी

१. मम हस्ते संनिहितेपु सर्वेषु पुस्तकेषु पुर्तकद्रयं वनपित्वा धातूनां शोधनमा- रणात्मके प्रकरणं संगरहीतम्‌ तद्राजनिघण्टावपि इदयते अत॒ एव॒ यत्र यत्र यस्य ॒यस्य॒धातोन।मगुणा टिचितास्तन्न तत्र तस्य तस्य धातोः श्नोधनमारणं दिप्पण्यां दत्तम्‌

६. येः सद्रहस्थधैन्वन्तरीयनिषण्टुराजनिषष्टूवोः पुस्तकानि मदुपयोगार्भं॑ दत्तानि तेषामभिधानमालाऽनया भूमिकया सतह सादरं संयोजितेव मया स्वाध्ययनकर्मणि नियुक्तं धन्वन्तरीयनिघण्टोः पुस्तकमधिकृल्यास्य न्यस्य मूं कस्‌ | तथेव मम पितृव्यञजत्रोः ०००५००४०. १७७३ इति शकान्दे लिखितं पुस्तकं वे° श्ञा० रा० ` आचार्योपाहगणेश्चात्पनानां रधुनाथशमंणां " पस्तकं तथेव महादेवात्मजश्रीकृष्ण इत्येतेषां १९२११ इति शकाम्दे छिचितं पुस्तकं मम हस्ते संनिहितमापीत्‌ सुपरिङदधं टिखितमकथित- धातुशोधनमारणविषयमेततुस्तकन्रयं भृशं म्न्थक्मणि मदुपयोगाभतां गतम्‌ एतस्ि- पृस्तकत्रय एका्ह्थंज्यथीदिवगो वतते अन्येष्वन्न कथितेषु पुर्तकेष्वयमुदिष्टो

रे नासि

तत्सहूष्यणे मपः। ` प्रस्ताविकारेखः।

धन्वन्तरीयनिषण्टुरियमिोऽयं म्न्थोऽतीव प्राचीनशिकित्सकानाम्यन्तोप- योगी | अत एव तं मुद्रितं कृत्वा प्रकाशं निनीष्वेव मे मनो बहुपतमाः | परं पांपा- रिकेविविधन्यवप्ायेरेतादशधित्तामिप्राय एतावत्काटं मनोरथमयः संजातः एवं सम- तीतेषु दिनेषु सप्र्ययं अन्यो मृद्धितम्य इति मनसि स्पहा शशं समजायत विः सुनियोगेनेष मे चित्तामिप्रायोऽस्मनित्रवयोणां वेदशाखपंपननानां श्रीमतां ' इसछाम- प्रकर इत्युपाथिधराणां पण्डितवामनशाल्िणां कणपथं समायातः वैश्यं मन्थ आनन्दाश्रम मुद्रणीय इति योजना कृता जनन्तरं श्रीमद्धिः प्रहादेव चिम- णाजी आपटे इलेतैः प्तम्यगनन्ञातोऽहमेतस्य पूर॑स्थितस्य अन्यस्य ॒विरचनां कर्तु पतमारब्धवान्‌

२. श्रीमद्धिः महादेव चिमणाजी आपटे इयेतेरस्मदुपयोगार्थं॑धन्वन्तरीः यनिघण्टोदराद्रश पुलकानि दत्तानि मम- सकाशे ग्रन्थस्यास्य ग्रीणि पुतकन्या सन्‌ एतेषां परतकान्तराणां ्ंमीढनादयं हस्तस्थितो रन्यो धन्वन्तरीयनिषण्टुरि त्यमिधः सुपरिणामः अथ माघास्ये माते श्रीमद्धिः महादेव चिमणाजी आपटे ' इयेतैः सह कदाचिदहं सुगतः तसिन्पमये प्रस्तुतो यथादष्टो धन्वन्तरीयानि. घण्टुः ' देयानां सम्यगुपयोगार्थमलं वेति तेषां संनातायां पृच्छायां मयाऽप्यनुवादः कृतो यथाऽस्य मन्थस्यातितरां प्राचीनत्वादोषधीनां संप्रति मिन्ननामपयीयत्वाचच सांप्रति. कानां चिकित्सकानां पूर्णोपयोगार्थं तावदयं प्रन्थोऽठं मवत्यत एवैष ग्रन्थो नरह- रपण्डितविरचितराजनिषण्टुना ' यदि संयोजितरस्ताह सम्यग्मविप्यतीति श्रीमन्म- हादेव चिमणानी आपटे इतैरप्यसिन््रकाशं नीति मन्मनोगतेऽनुमोदितः अनेनैव कारणेन कनवन्तरीयनिषण्टू राजनिषण्टुसदितः ' इयस्यामिषानं कृत्वाऽवं पन्थः संशोधितः एवं अरन्निकषरिण्योः सेदं कृत्वैकोधमूता प्रवाहवेणिका प्र्ुतमन्थस्पेण या मया कलिता तस्या विरचनाकर्मणि ये दुःसहाः श्रमाख्चयोदशमापाम्यधिककारप- यन्तं व्यपरतेन मयाऽङ्गीकृतान्ेषां प्रतिमां टेलटेस्ये द्यितु तावच्छकयम्‌ प्रघय- यान्तराथं यानि पुलकान्यानीतानि तेष्वतीवमेदो दष्टः सुचिरं तद्भतानां पाडान्तराणां भिचार्यकीकरणकर्मैणि मयाऽऽत्मा सं्ाप्तमाजनं कृतः यदि तावन्मया मदध्ययनक- मैणि नियुक्तं मम पुस्तकं मम हस्ते संनिहिते नामविष्यत्त एतस्य सुपु्णस्य न्यस्य मयनशोषनकमातमाव्यममविष्यत्‌ प्रमीशङृपया सवान्मतयहान्ुदरं ्रषिप्यष बन्धः

८/१ ॥॥ 2 ककः 2, ८, द)

( ७. अस्य ग्रन्थस्योद्धाटनमेवम्‌-

अस्मिन्य्रन्थे गणद्रन्यावल्यां यानि यानि द्रव्याणि कथितानि तानि तानि स्थाय साक्षरैरादावधेचन्द्ररखावकाशस्थितक्रमप्ंस्याभिईिखितानि( ) 1 तथैव तेषामुपभेदा मध्य मायपताक्षरेरन्ते क्रमप्तख्यामिरेव दर्िताः यथा--(हरितारम्‌'-- > इति यानि द्रम्याणि गणद्रव्यावल्यां नोक्तानि परं यससििन्वरगे पुस्तकेषु इदयन्ते तस्िक्ेष वर्गे 'वर्गेतरपरकरणे' दत्तानि राजनिषण्ट्स्थितद्रव्याणि धन्वन्तरीयनिषण्टो तेषां वगानुप्तारेण यथायोग्यस्यले मया डिखितानि अपरं राजनिषण्टुस्थितान्यवशिष्टद्र व्याण्यस्य अन्थस्य परिशिष्टपकरणे यथावद्र्भे डिखितानि

८. राजनिषण्टौ घन्वन्तरीयनिषष्टस्थितानि यानि यानि वचनानि दृष्टानि तानि तानि तत्र ततरैवन्ते तारकिंतानि चिहैः (#) परं धन्वन्तरौयनिषण्टो तानि पमा छ्ल्याऽऽदिभागे चिहैप्तारकितानि

९. अस्य म्रन्थस्यान्ते निषण्टुद्रयस्यनिचिल्शन्दानामकारादिक्रमेण वणीनुक्रमणिका। तथा स्छृतमहाराष्टयकनौटकगुजरदिन्दीस्याटिनाङ्गल्बङ्गाटीयमाषासु द्रव्यामिषानानि वणौनुक्रमेण सेयोजितानि

१०, आदश पुस्तकवाचनेषु वेदमूक्षै्वासुदे बात्मजकेशवेन (आ दार्योपाह- चिन्तामण्यात्मजभास्करेण मम मादाय्यं कृतम्‌ अत एव तावप्यत्राहं सेमा- वयामि |

१२१. अथ प्रस्तावनाया इतिकरणात्प्रागसि मे विज्ञप्तियथा प्रमादाद्धमद्रियाकर- णरीतिपंन्रमाद्रा मन्थस्थितान्दोषान्पर्षथा क्षन्तुमर्हन्त्येव दया््रंखान्ता विद्रञजनास्त- द्यथा ध्रूयते-

वृयाकरणकिरातादपरशब्दमृगा; यान्ति संत्रस्ताः यदि नटगणकाचेकित्सकवैता लिकवदनकन्दरा स्य; इति।

तथा चायं ग्रन्थः शब्दकोशपंनिभोऽस्ति अत एव श्रीतारानाथतकवाचस्पति- भटराचार्थैः प्म्यग्भणितमस्ति यथा--"“ बहुचिद्र परिलज्य गुणटेश्षजिधृक्षया

परिग्रहन्त्वदो विज्ञा ऋजव दम्भवनजिताः''

“इन्द्रादयोऽपि यस्यान्तं ययुः शब्दवारिधेः भरक्रियां तस्य इृत्लस्य क्षमा वक्तं नरः कथम्‌" इति

[ ४] सतं एवं सविनयं मवत्सकाश्ं वक्ष्यमाणा वित्तषिः-

‹4वद्यदुक्त परिह पोक्तं पमादेन भ्रमेण वा कृपया हि दयावन्तः सन्तः संशोधयन्तु तत्‌" इत्यलम्‌ ((पुण्यस्तम्मे स्थितिरूा यस्योपाधिः पुरन्दरे द्वितीयो विदछस्यायं वयो नारायणः स॒तः षट्पश्चाशत्तमे वषं वयसः शोधनं ठतम्‌ न्धस्य, कृपया कामाक्ष्याः सुसिद्धि गतं तव्‌ '' इति।

युष्मदीयस्य-- वेद्यस्य नारायणदाम॑णः

जद्शीएुस्तकोहेखपपनिका

[1

अथानयोन्वन्तरीयनिषण्डुराजनिषण्टोः श्षोधनसमये येषां पुस्तकानि संस्करणार्थ शीतानि तेषां नापग्रामनिरदेश्चः एस्तकानां संब्गा इृतद्गतया भरका- इयन्त--

(क, ) इति सक्ितम्‌--पर्तकं बे० श्ना० रा० रा० गोरे इत्युपनामकानाम्‌ ““बिह- छात्मज नारायण शाल्ली हिन्द ठेकर'” इत्येतेषामस्ति अस्य ठेखनदाकानब्दाः १७०१६ असिन्पुस्तके धातूनां शोषन-

| मारणकम व्याख्यातम्‌ परं चेकार्थद्यथीदिवर्गो दश्यते

(ख. ) इति भक्ञितम्‌--पुस्तकं बापट हइत्युपनामकानां वे° शा० रा० रा० गोपा छचयाक्षिणाम्‌ १९६९ संवत्सरे मार्गशीर माते श्ष्हपते तृतीयायां रविवारे ( दमण )दवाणापुरनगरे ' साण्डोर- करेत्युपाहरणच्छोडात्मजशिवरामनाईंक इत्येषामुपयो- गार्थं ' माषवजी गणपतजी ' इत्यनेन टिखितमेतत्पुक्लकम्‌ धातुना शोधनं मारणं नात्र व्याख्यातम्‌ तथेवैकार्थदय- थदिवर्गोऽपि द्यते

(: . ) इति ्नितम्‌-एतत्पुस्तकं “कृष्णाजी विनायक षापट' इत्येतेषाम्‌ अस्ति तश्र टितितं १७२९. पंवत्सरे प्रमे फाल्गुनडुद्धप्रतिपत्तियो रामचन्द्रमूनुना बह्ाटचक्रदेवेन टिखितमिति अस्मनपुस्तके गणद्रव्यावहिस्तथेकार्थद्रयथीदिवर्गो चयते तद्वद्वात्‌नां शोधनं मारणं दयते

( घ. ) इति प्ितम्‌--आचार्योपनामकानां वे० रा० रा० शृष्णासनपुरषो- तप" इषां पुस्तकमेतत्‌ ठेखनकाहः १७०६। जस्िन्पु- स्तके धातु्चोधनमारणादिकथनं दत्तम्‌

( ड. ) इति पक्ञितम्‌--पूस्तकमेतत्‌ आडपरे वैय इ्येषाम्‌ शके १७७९ संवत्सरे माधे मापे शृ्धचतु्यां पुण्यपत्तने टिसितम्‌ | अस्िनपुस्तके गणद्रम्यावलिस्तथेकारथद्रय्थादिवर्गो नात्ति धातुशोधनमारणमस्मिनपुस्तके दत्तम्‌

( च. ) {ति सं्ञितम्‌-प° श्ा० रा० रा० ' गोपारश्षाद्वी बापर ` शइयेते-

(२)

पाम्‌ गुदूच्यादिप्रथमवर्गपरिमितमेवैतत्पस्तकम्‌ \ वात्य. स्मिञ्शकटेतः |

( छ. ) इति पंक्तितम्‌-श्वीमन्महादेव चिमणाजी आपटे दृ्यतैः बटोदर दत्यास्यरानधानीतः समानीतम्‌ शकदशनमस्मिन्न वते अस्य मन्थस्य प्माद्रगात्ुरः कानिचित्पृष्ठानि गछितानि वतन्ते | द्विशतपतवत्रावधिको टेखनकाले वत इति रेवन- दशेनेनानुमीयते घातुश्षोधनमारणादिविषयोऽत्र वपते

( ज. ) इति सं्तितम्‌--राजनिषष्टपुस्तकम्‌-पुण्यपत्तनस्थानां मे इत्युपाहयानां र. शा. रा. रा. डृष्णशास्र वेद्य इद्येतेपाम्‌। तत्र टेनराको वतते | तथाऽप्येततुस्तकं पश्चपसप्तातिवषदेशीयं मवतीति मे मतिः एतदप्यंशतो मदीयपुस्तकानूप्रारि असिन्पस्तकरे नास्ति घातूनां शोधनमारणादिप्रकरणम्‌

च. ) इति प्तितम्‌-आनन्दाश्रमस्थं संस्करणाथं टिसितं पुस्तकम्‌ ]

( य. ) इति स्ितम्‌--भन्वन्तरीयनिषष्पस्तकमेतत्‌, रा० रा० “८ श्रीपतराव

छत्रे वकील ”› इत्यतेषाम्‌

( र. ) इति पंज्ञितम्‌-धन्वन्तरीयनिषरषटषस्तकमेतत्‌ , सेडप्रामनिवातिनां रा० रा० ˆ नागुभाऊः वकीर इ्येतेषाम्‌

( ठ. ) इति संक्ञितम्‌--राजनिषण्टपुस्तकमेतत्‌, रा० रा० श^श्रीपतराव छे

. वकील इ्येतेषाम्‌

( इ. ) इति स्तितम्‌ -राजनिषष्टपुस्तकम्‌, रा० रा० “नागुभाज वकील' इत्ये- तेषाम्‌

( ठ. {ति सं्ञितम्‌--चिचवडग्रामनिवातिनां चापकर इत्युपाह्वानां बे० शा० रा० रा० गणेश विनायक इत्येतेषाम्‌ | राजनिषण्टरपस्तकमेतत्‌!

८८ ण. इति सज्ञितम्‌--धन्वन्तरीयनिवष्टुपुरतकमेतत्‌, चिचवडमरामनिवातिनां रा

रा० चापकर इत्येतेषाम्‌

( त. ) इति सजञितम्‌--मन्वन्तरीयनिष्टपुप्तकमेतत्‌+--आनन्दाशरमपुप्तकपग्रहाट- यस्थम्‌

सपापनेयमादशपुस्तकोटेखपतरिका

^ भाग्रादिः पमो वर्गः 9 १४ पानीयादिश्वतुदशशो वर्मः ... ...

सुवणौदिः षष्ठो वगः २०५१५ क्षीरादिः पदशो वर्मः ...

मिघ्रकादिः सप्तमो वर्गः ... ... २९९ १६ शाल्यादिः षोडशो वर्गः ... ,.. परिरिषटम्‌. `“ ११५१७ मांसादिः सप्तदशो वर्गः .., ... राजनिषण्ट्वरिष्टद्रम्यावलिः ... ३१९ १८ मनुष्यादिरषटादशो वर्गः ,.; मङ्गलाचरणम्‌ ्रेकोन - प्रस्तावना... ५१4 सहादिरेकोनविशो वगः ... ,.,

अनुपादिः प्रथमो वर्म 0. रागादिर्विशो वर्गैः... ... „^

मूम्यादिर्टितीयो वर्मः .. ३२४।२१ सत्वादिरेकर्विंशो वर्मः ,.. ,,.

गुडच्यादिस्ततीयो वर्मः -““ ३२९।२२ भिध्रकादिदरीतिश्ो वर्मः -

राताह्वादिश्चतुर्थो वगः -. ३३४।२२ एकाथादिच्रयोर्विक्षो वर्गः ...

पपटादिः पञ्चमो वर्गः -- ३४०|। धन्वन्तरीयोत्तरनिषण्टावेकार्थायभि-

पिप्पल्यादिः षष्ठ वर्मः , ३४५ धानद्रन्यावयिः..+ „+ „५

श्रीः

पपरिशिष्टपन्वन्तरीयनिषण्टुराजनिषष्टुस्वर्गाणाम्‌

मङ्गटाचरणम्‌

प्रन्थस्य कारणम्‌...

गणद्रव्यावालिः गुष्च्यादिः प्रथमो वर्मः शत पुष्पादिको द्वितीयो वर्ग चन्दनादिस्ततीयो वर्मः

करवीरादिश्चतुर्थो वर्गः

६९

~~~ ~ ~-----.

अनुक्रमः

२|। प्रभद्रादिनेवमो वर्म

११ आघ्रादिरेकादङ्गो वर्मः १२ चन्दनादिरद्रदश्षो ष्मः १३ सुवणादिख्रयोदशो वर्गः

हति बगानुक्रपणी संपूर्णा

मृलकादिः सप्तमो वर्मः ... .,. < शात्मल्यादिरष्मो वर्गः ,,,

१० करवीरादिर्दक्षमो वर्गः ,,,

तस्द्ह्मणे नमः अथ राजनिषण्टुसहितो धन्वन्तरीयनिषण्टुः

श्रीकरामाघ्ये नमः नमो विप्रराजाय अथ -धन्वन्तरीयनिघण्ुप्रारम्भः

---------------*^ 9 ~--- > ---

तत्राऽऽदौ मङ्गलाचरणम्‌

नमामि धन्वन्तरिमादिदेवं सुरासुरषन्दितपादप्मम्‌ रोके जरारुग्भयमृत्युनारं धातारमीक्षं विविधो पधीनाम्‌

ग्रन्थस्य कारणम्‌ अनेक्देशान्तरमापितेप सर्वेष्वथ प्राकरृतसंस्फृतेपु गदेष्वरदेषु नास्ति संख्या द्रव्याभिधानेषु तथोषधीषु ।॥ २॥ प्रयोजनं यस्य तु याप्रदेव तावत्स गृह्नाति यथाम्बर कूपात्‌ तथा निघण्टाम्बुनिपेरनन्तादगृहवाम्यहं करिचिदिहकदेशम्‌ नामोक्तमेकस्य य॑थोपधस्य नामापरस्यापि तदेव चोक्तम्‌ शासेषु लोकेषु यत्मसिद्ध्‌ गृदयतेऽसो पुनरुक्तदोषः तुल्याभिधानानि तं यानि शिषद्ेव्याणि योगे विनिवेरितानि अर्थाधिकारागमसंमदायेधिमज्य तर्केण तानि युड्यात्‌ किरातगोपालकतापसाय्या वनेचरास्तत्ञुशटास्तथाऽन्ये विदन्ति नानाविधमेषजानां भमाणवणोकृतिनामजातीः तेम्यः सकाशाद्पलमभ्य वेद्यः पर्थचि शासेषु विमृश्य बुद्धया विकल्पयेदे व्यरसप्रभोवान्विपाकवीयांणि तथा प्रयोगात्‌ ॥। प्रायो जनाः सन्ति वनेचरास्ते गोपाद्‌यः पराकृतनामसन्नाः ॥। प्रयोजनींथी वचनप्र्रततियैस्मात्ततः प्राकृतमित्यदोषः

> "गद्च्यादिनिषण्टः "द्रव्या व्रलिधिन्वन्तरीयः” इयती कनित्पृस्तके पाटो दृश्येते

= -- ~ ~~ ~ --- -~

१६. भसादितेः।२घ.च. पौष 1३ क.स. ग.च.च।४क ग.च ब्रदेता ५. पवित ६९ग. ध. 'पाधिकः क. ध. ततः। क. ग. "्ालुश्चा"। स. "धात्र धा" | क्र च, 'मविवाः। १० ग. जडाः ११ छ. सतञ्याः १३२, नाथतः

धन्वन्तरीयनिषण्टुः-- [ गृड्च्यादिः-

एकं तु नाम प्रथितं वहनामेकस्य नामानि तथा वद्रूनि

द्रव्यस्य जात्याढरतिवर्णवीथरसप्रभावादिगुणेभेवन्ति

नाम श्रुतं केनयिदेकमेव तेनेव जानाति भेषजं तु

अन्यस्तथाऽन्येन तु वेत्ति नाम्ना तदेव चान्योऽथ परेण कथित्‌ १०

वहून्यतः प्राकरृतसंस्करृतानि नामानि विज्ञाय वदू पृष्रा॥

दष्टा संस्पृश्य जातिलिङ्गतिद्याद्धिषगभेपजमादरेण ४१

गोपालास्तापसा व्याधा ये चान्ये वनचारिणः

म्ूलजातिश्च ये तेभ्यो भेषजन्यक्तिरिप्यते १२

अनामविन्मोहमुपति वर्यो वेत्ति पर्यन्नपि भेषजानि

क्रियाक्रमो भेपजग्रलमेव तद्धेपजं चापि निषर्टुमूलम्‌ १२

तस्मान्निघण्टुरित्येष नातिसक्षेपविस्तरः

हिताय वरदयपुत्राणां यथावत्संभरकार्यते १४

द्रवयावलि विना वैद्ास्ते वेद्या हास्यभाजनम्‌ द्रव्यावलिभिधानानां तृतीयमपि रोचनम्‌ ?५ द्रव्यावलिनिविष्ठानां द्रव्याणां नामनिणेयम्‌

लोकप्रसिद्धं वक्ष्यामि यथागमपरिस्फुटम्‌ १६

अनन्तपारस्य निगद्य रिचित्सारं चिकित्सागमसागरस्य

उक्तो मया संप्रति कल्पयोगादद्रव्यावलीनामसमुचया ऽयम्‌ १७

विचायं दोपोपधदेशकालं वपुवेयः सात्म्यवराभिर्ातरम्‌

विकारहेत्वाकरृेतिसाध्यताश्च ततशिकित्सेद्धिपगामयातिम्‌ १८

ज्वराभिभरते पटहे व्यतीते विपकदोपे कृतलङ्पनावैः

यद्धेषजं वे्वरमयुक्तं निःसंशयं हन्त्यचिरेण रोगान्‌ १९

अथ गणद्रव्यावहिः। तत्राऽऽदौ गुटच्यारिः प्रथमो वर्गः ? गड्च्यतिविपामूर्वाम्जिषटाधन्वयासकेः बासाखदिरनिम्ैथ पिवेत्कायं तु

वातिके करिराततिक्तकटुकायुस्तापपरिकाम्बुमिः। परोखष्टिनिशाभ्यां पिवेत्का्थं तु पत्तिक शदीपुष्करभोगीभिः पााकदफलदारुमिः कन्त

~---~------ ~=

मत्रान्‌ वि क.च. त्र. नादयः ६क.च. श्यः यो मेष क. 'टोठेन निः। <८क.कं॥२॥ सटापु ९घघ. च. छ. भारङ्गापा'।

प्रथमो वैः] ` राजनिधण्टसरितः।

प्निमन्थनोऽरदुः कारमयंः पाटला चेति संनिपातहरो गणः जीवकर्षं भको मेदे काकोल्यो द्रे योजिते द्रे सुपर्ण्यो जीवन्ती मधुकं रक्तपित्तनुत्‌ ५९ क्षेपकः-( रक्तपित्तहरो वृष्यो मधुरोऽयं गणः स्मृतः ) ऋद्धिषिदायां त्मगुप्ता श्ितिवाराऽपमेदकां श्रावण्यो सारिे चोमे बाकुची रक्तवातनुत्‌ ६॥ मदनेकष्वाकु जीमूतल्लपुसं कृतवेधनम्‌ धामागेवो ऽदमन्तकश्च कोषिदारो विपाणिकः | शणपुष्पी तथा विम्वी स्िग्धस्विन्नवतां ततः। शरष्रमेतत्पयोक्त व्यं वमनं छप्पतगिणाम्‌।। त्रिफकाऽऽरणग्वधो दन्ती द्रवन्ती नीणिनी सुधा सप्तला काश्चनक्षीरी त्रिता चेन्द्रवारुणी ॥९॥ विशाला त्रायमाणा शद्धिन्यङ्ोल एव रषं पित्तवरिकारेषु योज्यमेतद्विरेचनम्‌ ५० अपामागेस्तेनवती तथा ञ्योतिप्मतीफलम्‌ याज्यं नस्यं कृतिव्याधो शिरोरोगे पीनसे ११॥ रास्नाऽञ्वगन्धा वपोभस्तथा सहचरो वखा प्रमारणीशतार्वेयौवेरण्डश्चापि सवतः ४२ आस्थापनं कर्पमेतेस्तथा वातानुलोमनम्‌ तैलं कपाथेोपेश् गोक्षीरेः साधितं जयेत्‌ ५३ वातश्लोणितमासि ज्वरयुन्माद मदितम्‌ कटूगररूपा्वपृषातिश्ोपं शोफं सत्रेपयुम्‌ १४

गुदूच्यादिरयं वगः प्रथमः परिकीतितः

उध्वीधोदोपहरणः सवामयपरनाशनः

रति गुद्च्यादिः प्रथमो वभः १॥

अथ शतपष्पादि्हितीयो वमः २॥

शतपुष्पा मिशिव॑चा हपुषा कृमिहा तथा सवत्सकरथेन्द्रयवा निक्षारा #खवणानि ॥* टिङ्गुहिङ्गी रिवादी तुम्बरुत्वक्फलानि एभिः सुसाधितं सिः पयसा योगिदोपरुत्‌ २॥ मूत्रकृच्छरातिगररघ्रं बन्ध्यानामपि गभेदम्‌ प्रहण्यशेःपाण्डुरोगण्ीहगुर्पोद रापदम्‌ सूक्ष्मैला केसरं त्वक पत्रे ताछिसकं तुगा प्वीका दाडिमं धान्यं जीरकं द्विकापैकम्‌ पिप्पटी पिष्पीमूलं चव्यचित्रकनागरम्‌ मरीचं दीप्यकं चैव वृक्षाम्लं साल्मवेतसम्‌ अजमोदाजगन्धे दधित्थं चेति कापिकम्‌ परदेयमिह

- ------~ ~ ~~~ ------- ~~~

चरके"-- सीवच॑टं सैन्धवं बिडमौद्धदमेव सामुद्रण सहतानि पश्च स्पट्तरणानिच॥१॥

[1

-~ ~~ न्न» "~

ख. ग. योजयेत्‌ क. घ. छ. दापपर्ण्या। क. तीति च।यो।घ. "ती वधैः।यो+धु्घ वर्धो गन्धवेश्वापि सत्रतः ५८. प्यपिषरेच मे| साधन चप्रत्‌। ख. वेदनम्‌ क. ख.ष.द्वाक्षारौ स, मृद्वीका १० च. म्ल चाऽऽम्परेः। १९५क. त्यं चाधरका'

जक

धन्वन्तरीयनिषघण्टुः-- [ चन्दनादिस्तृतीयो वमः ]

शुद्धायाः शकरायाश्वतुष्पलम्‌ ।॥ चू्णमभि्सादं स्यात्परमं रुचिवधनम्‌ फएीहकासामयार्शासि श्वासं गरलं ज्वरं वमिम्‌ निहन्ति दीपयत्यप्े बलव्णकरं परम्‌ वातानुलोमनं हयं कण्ठजिद्वाविशोधनम्‌ दातपुप्पादिको वर्गो द्वितीयः परिकीर्तितः कायािङैपनो बल्यो वक्च्रमोगन्भ्यतीक्ष्णकृत्‌ इति शतपृष्पादिद्रितीयो वगः

1. ~ £

चन्द्नाद्स्तृताया वमः ३॥ चन्दनं कुङ्कमो शीरं मियङ्खस्तुणिरोचना तुरुप्कागस्कस्तृयः कषरा जाति पत्रिका ! जातिकङालपूगानां चवङ्गस्य फलानि नाटिका नचद कुष हृरेणुस्तगरं घवम्‌ > नखं व्याघ्रनखं स्पृकरा बोखो दमनके मुरा स्थाणे यक चोरकं रोय त्वेखवाटकम्‌ सरलं सप्रपण लाक्षा तामल ङी तथा समज्लकरं पदकं धातक्याः कुसुमानि ४॥ प्रपोण्डरीकं कर्यरं समांरोः सममातरिकेः महायुगन्धपित्येतत्परस्थं तलस्य साधयेत्‌ ्रस्वेदमल्दोरमन्धयकण्डुकष्दरं परम्‌ अननाभ्यक्तगात्रस्तु वृद्धः सप्रतिकोऽपि बा | युवा भवति शरुक्राह््यः स्रीणामत्यन्तवह्भः सुभगो दशनीयश्च गच्छेच प्रमदाशतम्‌ वन्ध्याऽपि लमते ग्भ पण्डोऽपि पुरूपायते अपुत्रः पुत्रमाभोति जीवेच शरदां शतम्‌ मनःशिला ससिन्दूरं सारा मैन्धकद्रयम्‌ ससिक्थकः सजेरसः कासीसं पुरन्दरः हिः सह्टकिकम्पि्टं सकङ्प्रमरप्करम्‌। एमिर्गोप्रत्रसतिद्धं कदुतटं विपाचयेत्‌ ॥१०॥ पामाविर्चीचकादद्रकण्डकुष्कृमिव्रणान अभ्यङ्गानाशयत्येव नाज्ना विद्रा विणं मतम्‌ ११॥ तुत्थं तु ताप्यञ्जनघातुफेनश्वभुप्यरीतीकतरोध्रशङ्कः नेत्रामयं काचमलातिकण्ड्‌रुूदाहतमियहरं परं १५८

चन्द्नादिरयं वगस्तृतीयः परिकीतितः

श्रीमतां भोगिनामरः प्रायो गन्धगुणाश्रयः

इति चन्दनादिस्तृतीयो वगः ३५॥

~~ ~~~ ~~ ~

न~ > ++ =

| १. श्प्रदं नाम पर २८. मे वीयव क. भरे मट४क.ख.ग. ध. शैः शाणमा। ` क. गन्धमारिका। ^ सतिक्तक्रः। ५क.ख.ग. सपर क. ग. प्राण््स छर. प्राह्वः। ९छ. नैः सखपैरीतिक्तकलोधरकरः ने" ।१० छ. नेत्राभरनं

| आम्रादिः९ पञ्चमो वगः] राजनिषण्टुसहितः।

* ® __ निः 9 अथ करवाराद्श्चतधा वभः करवीरस्त्वेदगजो धन्तरो लाडगी तथा भ्रङ्गाकेपुष्पकाकादरामूलकं रिग्रसर्षपौ ? अरतिः सुरसजम्बीरं कुठेरः सग्रलासुरी एभिः सुतक्र सोवीरेवुमण्डलतां जयेत्‌ सिध्मातिपामापिटकाकृमिकुष्ठानि नागर येत्‌ पमिरगोगरत्रसंसिद्धं कदनं विपाचयेत्‌ > काण्डरीजलपिप्पल्या रसोरो गुनं तथा पलाण्डुदुहु पश्व योज्यं कृमिकिनाशनम्‌ कदली सिन्दवारो निर्गण्डी गिरिकणिका जन्तकारा पञ्रा वाराही मांसरो हिणी वन्दकाऽऽदित्यकान्ता नाकुल्या ब्द्धदारुकः रक्तपाग्री शद्धपप्पी व॑न्दुखी काममदेकः पिषटस्तु वस्तमृत्रण योज्यमतदद ज्वरे नस्ये ध्रमप्रयोगेष सर्वभतग्रहापहम्‌ उन्मादमोहञ्वरकृच्छटूताजलाभ्नि चोरोरगवधिकादीन उपद्रवानेप विपाणि हन्ति कृतरिमस्थावरजङ्गमानि ईक्षवखिविधाः काशो दो द्रौ शषरस्तथा वशो नलश्च दूब भेतनीलारुणोत्पलम्‌ प्चिनी पद्मवीजं मृणालं मररकेसरम्‌ एतद्धि रक्तपित्तोत्ये विकारे परमं हितम्‌ १० करषारादिको वर्गश्वतुभः समुदाहूनः नानान्यायिप्रशमनो नानाद्रम्यसमाश्रयः इति करवीरादिश्वतुर्थो वमः

अथाऽऽम्रादिः पञ्चमो वेः ५॥

आप्राम्रातकजम्बीरं नारङ्ग बीजपूरकम्‌ आम्विकारुकभव्यानि तिनु कश्च विकङ्कतम्‌ » मधुकं पीट खजर द्राक्षाक्षोडपरूपक्रम्‌ तूल पाटेवतं तालं प्रियालं नारिकेरकम्‌ > वरा्वत्थप्र्षजम्बरूदुम्बरं फल्गु क्षीरिणी छेष्मातकः शमी कोटं करीरं करमदंकरम्‌ एषां फलानि हृव्रानि यथाकालतुंकानि समाहृत्य प्रयोज्यानि बेलवणो्रिवृद्धये कदम्बो द्रौ करञ्जौ रिरीपाजनवेवसाम्‌ वरुणः रिरशंपा सजेः शास्मणी मुष्ककोऽ रिमः ५॥ एषां पयः भरविषटानि वल्कलानि योजयेत्‌ विसप॑त्रण रु्दाहशोफातानां भरशान्तये & मलिकावापिकाजातीवासन्तीग्रेष्म `

१क. भूतः सर छ. भूतीमु। क. रगङ्गमुद्रतनं भवत्‌ क. तण्दूला। ४.

धषरकः शाको दर्मोद्रौद्रौ शरस्तथा।५ क. ख. ठं पद्मके" क. ख. न्दु सतरिक

क. केट्केम्‌ ख. म्वृतम्बर प्षीराणत्तथा घ. बटणकराणच। १० घ. तुस ११२. रपाः न्त |

धन्वन्तरीयनिषण्टुः [ गद्च्यादिः-

वत्सादनी स्मृता १॥ मबोक्ता सोमन्रह्टी कुण्डली -चक्रलक्षणा पक्ता नागक्मारी च. च्छिन्नाङ्गी ज्वरनाशिनी २॥ जीवन्ती मधुपर्णी तत्करा देवनिभिता वयस्था मण्डटी सोम्या विशचल्याऽग्रृतसंभवा ३॥ ` पण्डामरृता वदुच्छिन्ना सा चोक्ता कन्दरारिणी। रसायनी परतिकाच चन्द्र हासा भिपग्जिता ४॥ कन्या कन्दोद्धवा कन्दा भमृतक्न्दा गुहूचिक्रा

गुणाः-- गुडूची स्वरसे तिक्ता कपषायोप्णा गुरुस्तथा त्रिदोपजन्तुरक्ताशेः- कु्रज्यरहरा परा गुटुच्यायुप्दा मेध्या तिक्ता संग्राहिणी बेला ज्वरतृटूपाण्डुवातासक्छदि महत्रिदोपजित्‌ 2 गुडुची कफवातघ्नी पित्त मेदोषिशोपिणी रक्तवातपरश्षमनी कण्ड्विसपेनारिनी # कन्दोद्धवा गुडुची कटूष्णा संनिपातहा शवरिषधघ्री ज्वरभतघ्री वरीपलितना्षिनी अन्यच- -घ्रुतेन ब्रातं सगुडा व्रिवन्धं पित्तं सिनाठ्या पुना कफं वाताश स्युतेमिश्रा गुण्ठ्याऽऽमवरातं शमयेद्‌ट्ची

राजनिवण्टौ गुडन्यादिस्ततीयो बगेः--

रेया गुदस्यगृतवट्टयमृता ज्वरारिः श्यामा वरा सुरफ़ता मधुपणिका चिन्नोद्धशऽप्रतकता रसायनी च्छि सोमरतिक्राऽपतसभता | * वत्सादनी छिनरुहा यपिशषस्या भिपक्िपिया कुण्डकिनी वयस्था जीवन्तिका नागकुपारिका स्याच्छब्निका सव चण्टहासा २॥ अन्या कन्दोद्धवा कन्दामरूता पिण्डगुट॒यिका बहच्छिना वदुरुहा पिण्डालुः कन्द्‌ रोहिणी २३ परवा चान्धिकराद्या स्यादुत्तरा टोकसंत्िका गृटुच्योरुभ योरित्थमेकत्रिशदिदाभिपाः ४॥

गृुणाः-त्ेया गृदूची गुरुरुप्णवरीयी तिक्ता कपाया उवरनाशिनी च। द्रादासितप्णावमिरक्तवातप्मेहपाण्डभ्रमहारिणी ५॥ %# %#

( २) 'आिषिपा ( उपविपम्‌ ) अतित्रिषा शुक्ककन्दा ज्ञेया विश्वा भङ्करा उयामकन्दा प्रतिविषा शृङ्गी चोपग्रिषा विपा १०॥ आद्रो शता विरूपा विपद्‌ पित्तव्भा। गुणमियाऽ तिसारघ्री वाटानां गगनारिनी १५ ~ गृणाः- शकटृप्णाऽतिवरिपा तिक्ता कफपित्तञ्वरापहा #आगमातीसारासप्री कच्छदविनारिनी १२॥

प्रावः अतिविपासोधनम-देरायां मामयक्राथ पचदर्तिविपां तथा सर्यतापे भनेर दर्वय याजयत्ता रैः

=---- ---- ~~ -------~

न्न एच. "कामाश्च व्रि"

19

राजानपण्ट, कैः + ‰५ , अतिविषा श्वेतक ++ + शभै। नसुस विरूपा इय विश्वरूपा प्रहौषधी वीरा प्रतिविषा चान्द्री विपा श्वेतवचं

अरुणोपविषा चैव ज्ञेया सप्दश्ञाहया ता दीध-

गुणाः-# #

(३) मरवा

मूवी मधुरसा देवी पृथक्पणी त्रिपरण्यऽपि देवभ्रेणी स्वादुरसा स्नियाद्वा- मारटा॥*३॥ नस्ती

गुणाः मूर्वा स्थादुरसा चोप्णा हद्रोगकफवातजित्‌ कुष्ठकण्टूवमीमेटका

मरज्वरनारिनी १४॥

राजनिषण्टो गटूच्यादिस्ततीयो वगः हत्त-

परवा दिन्यलताऽपरा मधुरसा देवी त्रिपणीं मधुश्रेणी भिन्नदलाऽमरी मती तिक्ता पृथक्पणिका गोकणीं लुपणिका दहनी तेजस्विनी मारगर

श्राणमधुलिकामधुदलाः स्युः पीटुनी रक्तला १० सृखोपिता स्निग्ध पीटृपणीं मधुस्रवा ज्वलनी गापवह्धी चत्यष्टाविशतिसंज्ञका ११॥ `

गुणाः-- वा तिक्ता कषायोप्णा ह्रोगकफवातहत्‌ बमिपमेहुएारि मज्वरहारिणी १२

मोरटः ( पूवाविशेपः )

मोरटः कीर्णपुष्पश्च पी्पुप्पो मधु्रवः तेजिनी दीष ्षीरमोरटः १५

गृणाः- ज्वरघ्नो शुखमैरस्यतुप्णादाहविनाशनः। कफपित्तहरशरासो ्ीरमोरटः १६॥।

राजनिघण्टौ गुडु च्यादिस्तृतीयो वगः - |

मोरटः कीर्णपुष्पशच पीठल्पत्रो मधु्रवः घनपरूलो दी्ैमूलः पुरुपः क्षीर मोरटः १३

गुणा-- मोरटः प्षीरवहुलो मधुरः सक्पायकः पित्तदाहज्वरान्हानि वृप्यो वलविवधेनः १४

अयं श्रोकःगडः चछ पुस्तकपु टद्यत।

= --- ~~ --~-~-~

9१ त. क्तरसा |

काटयेषी समङ्गा विकसाऽरुणा मन रक्तयष्ी भाण्डी पि १७ कषेत्रिणी विजया रक्ता रक्ताङ्गी वस्नमूषणा जिङ्गी वत्सादनी कालमेषिका भोक्ता नाग काटा गण्डाटी कालमेषिका १८ कपरञ्जिष्ठा मधरा सादे कषायोप्णा गुरुस्तथा #कफोग्रच्रणम- 9१९ पिण्डामृःने्ामयाजञयेत्‌ ज्नयेत्‌ १९ हासा सिजनिघण्टां पिप्पल्यादिः षष्ठो बगेः- गुणाह्नष्ठा हरिणी रक्ता गोरी योजनवद्िका समङ्गा विकसा पन्ना रोहिणी कृष्ञ्यपिका १५ मण्डी चित्रटता चित्रा चित्राङ्खी जननी चसा। ज्वरत्मणीं पिजया मञजषा रक्तयणटिका १६ क्षत्रिणी चव रागाद्या मेदोश्पि कोरभाण्डिका अरुणा ज्वरहत्री छद्मा नागकुमारिका १७॥ गुर्चरलतिका चैव रागाङ्गी वस्मषणा सेकचिशादया भोक्ता मि

ष्वरेः १८ ।गुणा--# # १९॥ | ( 4 ) धन्वयासः।

6 धन्वयासो दुरारम्भा ताम्रमली कच्छुरा # दुरालभा दुःस्पशो | १। प्न्वयवासकः २०

विषमज्वरत्‌र्‌च्छ-

| ५५ विनाशिनी २२

रों राजनिपण्टा गुडुच्यादिस्तुतीयो वर्गः-

योरित्थोधनी सृक्ष्मदला विरूपा दुरभिग्रह दुलेभा दुष्पषपां स्याचतु- सप्राका # # |

गुणाः

“ती उ्वरगुरमपमहनित्‌ २५ अन्या पुद्रदुराटम्भा मरुस्था पमरुसभवा वेश्ारदाऽजमक्षा स्यादजादन्युष्रूमक्षिका २२॥ कपाया फणिहशेव ग्राहिणी छरभमिया करमादानिका चति विक्रया द्रादश्ाभिधा २३॥ दुराछम्भा

` श्ितीया गोल्याऽम्टज्वरङुषरुत्‌ श्वासकासथरमप्री पारदे शुद्धिका रेका २४

-- ------------ -~ ~

५५ जमा ।२ लला स. ट. च्छया ज. भण्डररातक्रा

-----~--~ ~~ =

. _ + 1 न्फ. न्य प्राश्र ततर

प्रथमो वर्मः ] रजन ¦| ११

यासः ( घन्व्खवरिशेष )

यासो यवासकोऽनन्तो बालप्रोऽपिकण्टकः दूरमृखः; सथद्रान्तो दीष मखो मरुद्धवः २२

गुणाः--यवासकः स्वादुतिक्तो ज्वर डरक्तपित्तुत्‌

राजनिघण्टौ गुड्च्यादिस्वृतीयो वगः

यासो यवासो बहुकण्टकराऽस्पकः श्ुद्रङ्कदी रादनिका कच्छुरा स्याद्वा लपत्रोऽधिककण्टकः खरः स॒दृरम्रलो विषक्रण्टकोऽपि सः २५ अनन्तस्ती- श्णकण्टथ्च समद्रान्ता परुद्धवः दीघमूलः सृक्ष्मपत्रा विपघ्रः कण्टका लकः २६ जिपणक्रा गान्धारी चक्रविशतिनामभिः।

गुणाः--पासो मधुरतिक्त(ऽसा शतः पित्तातिदाहनजित्‌ बलदीपनङ्रत्त प्णाकफच्छादि विसपेजित्‌ २७

( & ) वासकः |

वासकः सिहपर्णी वृषो वार्साऽथ सिरिका आटरूपः सिहपुसी भिष- ग्माताऽटरूपकः २३

गुणाः--आटरूपो हिमस्तिक्तः पित्त शेष्मास्लकासनित्‌ क्षयह्च्छदिकु ्रघ्रो ज्वरतपष्णाविनाश्नः २४

राजनिषण्टौ शताहादिशतुर्थो बगैः--

वासकः सिरिका वासा भिपम्माता बसादनी आटरूप* विहपुखी सही कण्टीरवी वृषः २८ शितपणीं वाजिदन्ता नासा पश्चमुखी तथा सिह पणी मरगेन्द्राणी नामान्यस्यास्तु पोडश २९

गुणाः-वासा तिक्ता कटुः शीता कासघ्री रक्तपित्तमित्‌ कामराकफवे क्यज्वरम्वासक्षयापदा ३०

(७) खदिरः | ( मृगः, मृगशीषैः ) खदिरो रक्तसारश गायत्री दन्तधावनः कण्टकी वाटपत्रश्च जिद्यशल्यः क्षतक्षमः; २५ गुणाः--खदिरः स्याद्रसे तिक्त हिमपित्तकफास्नुत्‌ कुएामकासकण्टू तिङमिदोपहरः स्मरतः २६ खदिरः कृमिकः कफरेतोषिशोषणः राजनिषण्टौ शास्मल्यादिरष्टमो वग खदिरो वाट्पत्रश्च खौव्रपत्रिक्षितिक्षमाः सुशस्यो वक्रकण्टश्च यङ्गाङ्गो _

कनो

--“ -----~------- + --"~~---------->> ~ * ०४ | [व

3 ~

म्व ध्‌.ड. द्रवः कै, हष [\, & €)

कै १२ धन्वन्तरीयनिषण्टुः- - [ गृह्च्यादिः-

दन्तधावनः ३१ गायत्री जिद्यज्ञस्यश्च कण्ठी सारदुमस्तथा दुष्रारि बहुसार मेध्यः सप्तदशचाहयः ३२ गुणाः--खदिरस्तु रसे तिक्तः शीतः पित्तकफापहः पाचनः कुषएकासास- शोफकण्ट्व्रणापहः | सोमवल्कः खदिरवरिेषः ) खदिरः श्ेतसारोऽन्यः सोमवल्कः पथिद्रुम: व्यामसारो नेमिषक्षः काकः कुवजकण्टकः २७ गुणाः--शवेतस्तु खदिरस्तिक्तः शीतपित्तकफापहः रक्तदोपदर शवर कण्ड्‌ कुविनाश्नः २८ राजनियण्टो-- खदिरः व्रतसारोऽन्यः कामुकः कुव्जकण्टकः। सोमसारो नापरक्षः सोमवस्कः पथिद्रुमः ३४॥ गुणाः--श्वतस्तु खदिरस्तिक्तः कपायः कदुरुप्णकः कण्ड्तिभूतकृष्रघ्रः कफवातव्रणापहः ३५ ( राजनिषण्टो )-शासमल्यादिरए्मो वगः-- तार्रकण्टकृः ( खरिरविशेषः ) ४॥ सरक्त रक्तसारश्च सुसारस्ताम्रकण्टकः प्रोक्तो बहुशल्यश्च याङ्गिकः कएटतोदनः ३६ यृपदुमोऽघ्रखदिरोऽपरुश्च दशना स्पतः गुणाः--कटूप्णो रक्तखदिरः कपायो गुरुतिक्तकः आमवाताखवातधघ्रो व्रणमभूतज्वरापहः ३७ ( राजनिषण्टो ) शारमस्यादिरषटमो वैः विट्खदिरः ( खदिरविशेषः ) ( श्ुद्रवदिरः ) ५॥ विदूवदिरः काम्भोजी काटस्कन्धश्च गोरटो मरुजः पत्ननरर्वहुमारः संसारः खादिरो ग्रहमंहासारः ३८ गुणाः- वैद्खदिरः कदुरुप्ण्तिक्तो रक्तव्रणोत्थदोपहरः कण्डुतिविपगि- सपेज्वरवुठोन्मादभूतपघ्तः ३९॥ ( राजनिघण्टो ) शाल्मस्यादिरष्मो वर्मः

अरिः ( खदिरविरदेपः ) अरिः संदानिफा दाला ज्ञेया खरिरपतरिका

प्रथमो वर्गैः] राजनिधण्टुसहितः। १३ ( राजनिषण्टौ ) शाल्पस्यादिरष्मो वगः--

कि खाद्रः ( खदिरनियासः ) खादिरः खदिरोद्धतस्तत्सारो रङ्गदः स्मृतः ज्ञेयः खदिरसारथ तथा रदः पटादयः | गुणाः-- कटुकः खादिरः सारस्तिक्तोप्णः कफवातहृत्‌ व्रणकण्ठामयप्तश्च रचिकरदीपनः परः ४२ [प ( ) निम्बः ( उत्तराभाद्रपदा ) निम्बो नियमनो नेता पिचमन्दः सुतिक्तकः अरिष्टः स्वैतोमद्रः पभद्रः पारिभद्रकः २९ गुणाः निम्बस्तिक्तरसः शीतो ल्युः %प्मास्रपित्तनुत्‌ कु्कण्टूत्रणा- न्हन्ति ेपाहारादिशीतरः ३० अप्कं पाचयेच्छोफं व्रणं पकं वरिशोधयेत्‌ (@^. [नञ देनैवमो राजनिपण्ये प्रभद्रादिनेवमो वगेः-- अथ निगदितः प्रभद्र; पिचुमन्दः पारिभद्रकरो निम्बः काकफलः कीरे नेताऽरिषट् स्वैतोभद्रः ४३ धमनो विश्ीणेपणीं पनेष्टः पीतसारकः शीतः वरतिक्तोऽरिष्टफलो ज्येष्रामालकश शिङ्खनियांसः ४४ ंदन- शाश्निधमनो ज्ञेया नाघं तु विशतिः गुणाः-- प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणक्रिपिविमिशोफल्ान्यये वलासभिद्भहुषिपपित्तदापनिद्विशेपतो हृदयविदाहशानितक्रत्‌ ४५ [ (र महयानम्बः ( निम्बविशेपः )॥ महानिम्बः स्मृतोद्रेकी कारुको विपयु्टिकः केशयुष्टिनिरम्बरको रम्यकोऽ- ्षीर एव ३१ गुणाः--पहानिम्बो रसे तिक्तः शीतपित्तकफापहः कृषएरक्तविनाश्नी विषूचीं हन्ति शीतलः ३२ राजनिषण्टौ प्रभद्रादिनैवमो वगेः-- महानिम्बो मदोदरेकः कामुकः केशमुषिकः काकाण्डो रम्यकोऽक्षीरो महा- तिक्तो दिमहुमः ४६

~न

9; धन्वन्तसीयनिषण्डुः-- | गुद्च्यादिः-

गणाः--पहानिम्बस्तु शिशिरः कषायः कटुतिक्तकः अस्रदाहवलासघ्रो मिषमज्वरनाञ्चनः ४७ ( राजनिधण्टौ ) प्रभद्रादिनेवमो वगेः-- भ्व निम्बविरो कृडयः पः) ९॥ डर्योऽन्यो महानिम्बो रामणो रमणस्तथा गिरिनिम्बो महारिष्ठः शु दालः कफाहयः ४८ गुणाः क्रैढ्थः कटुकस्तिक्तः कपाय; शीतरो लघुः संतापशोपकुषएरासत- क्रिमिभतविषापहः ४९

(क (र | ( ) किंरातातक्तः

किरातविक्तको रैमः काण्डस्तिक्तः किरातकः भूनिम्बो नायैतिक्तथ किरातो रामसेनकः ३३ दयः पिच्मन्दश निम्बोऽरिषटौ वरत्वचः छदो दिङ्कनिर्यासः भियञराथ पावेतः २५॥ नेपाल; कैथित्रान्यो जातिभेदो ज्वरान्तकः महातिक्तशच तिक्तथ निद्रारिः संनिपात्य ३५

गुणाः--किरातको रसे तिक्तो रसः शीतो टमुस्तथा शेप्मपित्तास्शोफा दिकासतप्णाञ्वरापहः ३६

राजनिषण्टौ प्रभद्रादिमैवमो बगेः--

भूनिम्बो ना्यतिक्तः स्यात्रातो रामसेनकः करेराततिक्तको हमः काण्ड- सतिक्तः किरातकः ५०

गुणाः--भृनिम्बो वातलस्तिक्तः कफपित्तज्वरापटः व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिश्षोफलुत्‌ ५१ नेपाटनिम्बः- नेपालनिम्बो नैपालस्तृणनिम्बो ज्वरान्तकः नादीतिक्तोऽथतिक्तश्च निद्रारिः संनिपातहा ५२

गुणाः--नेपालनिम्बः शीतोष्ण योगवाही टघुस्तथा तिक्तोऽतिकफपि- त्ास्रश्षोफतृष्णाञ्वरापहः ५२ |

( १० ) भ्कट्का

दुसष्ा गः हं श्रप्रेराः। ३क.ध. ड. च. कौण्डर्यः। ठक. ख.

प्रथमो वगः] राजनिपर्ण सहितः १५

प्यरिष्र प्रोक्ता तिक्तकरोरिणी २८ आमघ्री शतपवा विप्रद्गी जननी जना

गुणाः---कटुका पित्तनित्तिक्ता कटुः शीतास्रदाहजित्‌। वलासारोचकान्दन्ति परिषमज्यरनाशिनी २९

राजनिषण्टौ पिप्पल्यादिः षष्ठो बगंः--

कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी चक्राद्गी मत्स्यपित्ता वकुला शकुलादनी ५४ सादी शतपवो स्याचक्राङ्गी मत्स्यमेदिनी अरोकरोिणी कृष्णा कृष्णभेदा पहापधी ५५ करव्यञ्चनी काण्डरुहा - कटुश्च कटुरोहिणी केदारकटुकाऽरिण्ऽप्यापघ्री पश्चविशतिः ५६

गुणाः-- कटुका ऽतिकदूस्तिक्ता शीतपित्ताप्रदोपनित्‌ वलासारोचकश्वास- उवरहूद्रचनी सा ५७

( ११ ) मुस्ता स्ता चाम्बुधरो मेषो घनो राजकसेरुकः भद्रपस्तो वराहोऽब्दो गाङ्गेयः कुरुिन्दकः ४० जीग्रतो ऽथ वृपध्वारक्नी नल्दोऽथ जलावहः नादेयः पिण्डयुस्तोऽन्यो नागरः परिकीतितः ५? गृणा-पुस्ता तिक्तकपायाऽपिरिशिरा शेप्परक्तजित्‌ पित्तज्वरातिस।- रघ्री तृष्णाक्रमिविनाश्चनी ४२ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगेः-- मुस्ता द्रा बारिदाम्भोदमेषा जीग्रतोऽन्दो नीरदोऽभ्रं घनश्च गाङ्गयं स्यादधद्रुस्ता वराही गण्ट्रन्थिभद्रकासी कसेरः ५८ कोटे कुरुवि- न्दाख्या सुगन्धिग्रन्थिला हिमा वन्या राजकसेरु कच्छोत्था पशचविश्रतिः || ५९ | गुणाः-- भद्रमुस्ता कषाया तिक्ता शीता पाचनी पित्तञ्वरक्फप्नी जेया संग्रहणी सा ६० अपरा नागरमुस्ता नगरोत्था नागरादिपन- ज्ञा चक्रा नदेयी चडाला प्िण्डयुस्ताच ६१ शिशिरा कहछरहा चानुकरेसरोचाटा सा पृणेकोष्टसंत्ना कलापिनी सागरे ६२

गुणाः-- तिक्ता नागरमुस्ता कटुः कषाया शीतला कफनुत्‌ पित्तञ्व- तिसारारचितृष्णादाहनाश्नी भ्रमत्‌ ।॥ ६२

- ~+ --~------- --~ -~ ~ --- -- -- ---------------

१६ पनुः -- [ गुट्च्यादिः-

जरमरस्तम्‌ ( श्ु्रमुस्ता ) ( युस्ताविरेषः ) १०

जलमुस्तं दाक्षपुरं वानेयं परिपेटवम्‌ केविुस्तं शेवाटं जलनं जीषि- ताहयम्‌ ४३

गुणा-- जलनं तिक्तकटुकं कपायं कान्तिदं हिमम्‌ मेध्यं वातान्ध्यवरिसर् केष्टूकुएविषापहम्‌ ४४

राजनिषण्टौ सास्मल्यादिरष्मो वगैः-- रोवां जलमीटी स्याच्छैवलं जलजं तत्‌ गुणाः--रौवालं शीतलं स्निग्धं संतापव्रणनाश्नम्‌ ६४

( १२) पपटः। पपटः स्यातपैटको वरतिक्तः सुतिक्तकः रजो रेण़श्च पां कवचो वरमकण्टकः; ४९ गुणाः--श्पर्षटः शीतटस्तिक्तः पित्त ्धप्मज्वरापहः भरक्तदाहारचि- ग्छानिमदभ्रमविनाश्नः ४६ राजनिषण्टो पष॑टादिः पश्चमो वगः पपेटश्ररको रेणुसतृप्णारिः खरो रजः श्रीतः शीतपियः परुः कट्पाद्गी बमेकण्टकः ६५ करशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः पितिारिः कटुपत्रश्च क्वचोऽष्टादशाभिधः ६६ # # ६७

( १३ ) वाकम्‌

वालकं षारि तोयं दीवेरं जटमम्बु केयं वजमुदीय्यं पिङ्गमाच- मनं कचम्‌ ४७

गुणाः वालकं शीतलं तिक्तं पितत शटेप्मविसपेजित्‌ कफासक्कण्डकृषानि ञ्वरदाह्‌। नाशयत्‌ ४८

राजनिघण्ों करवीरादिदेशमो वर्गः--

वालकं वारिपयायेरुक्तं हीवेरकं तथा केश्यं वज्नुदीच्यं पिङ्गं ; ललनापरियर्‌ ६८ वालं कुन्तखोशीरं कचामोदं शशीन्वधा

गुणाः-- वाकं शीतलं तिक्तं पित्तवान्तितपापहम्‌ ६९ ज्वरकर्ए़ना सारघं केश्यं चित्रव्रणापनुत्‌

[री

"++

~----------~--- ~ ---~---~--~---+---- ~~~ --

~= कछं.ग.घ. ङ्‌ ठप॒स्तं तिक्तकःकः। रक. ख. घ. ट. परष्यवा।३क.ख.ग

सक्राम ।२तख.ग ], टः गषत | सदार ~ चश ३क.घ काण्यः। ४क. ख.

प्रथमो वभः] ¦ | १७

( १४ ) पटकः ( पटोलम्‌ ) पटोलः कुलकः प्रोक्तः पाण्डुकः कक॑शच्छदः ४९ राजीफलः पाण्डफलो राजनामाऽग्रताफटः | गुणाः--वीर्यगभेपरतानश्र कुष्हा कासमृक्तिदः ५० पटोलं कटक तीक्ष्णमुष्णं पित्तविरोधि कफाकण्डुकुषठानि ज्वरदाह नाशयेत्‌ ५१

राजनिषण्टो गुदच्यादिस्ततीयो व्गः-- स्यातरोलः कटुफलः कुलकः क्रंशच्छदः राजनामाऽमृतफलः पाण्डुः पाण्डुफो मतः ७३ वीजगर्मो नागफलदः कृष्ठारिः कासमदेनः पञ- राजिफलो अ्योत्ती कुष्घ्रः पाडज्ाहयः ७४ गुणाः पटोलः कटुतिक्तोप्णों रक्तपित्तवलासजित्‌ कफकण्टूतिकुष्ठाष्ग्‌ उवररदाहातिनासनः ७५

स्वादुपनत्रफरा ( पटोखविशेषः ) ११

पटोली स्याद्वितीयाऽन्या स्वादुपत्रफलीा सा } पटोलायास्तु पययिर्यो- जयेद्धिषषगुत्तमः ५२

गुणाः--पटोटपत्र पित्तघर वर्टा चास्य कफापहा फलं त्रिदोषशमनं मूलं चास्य विरेचयेत्‌ ५३

राजनिषण्टो प्रूटकादिः सप्तमो वगः

ज्ञेया स्वादुपराखीं पटी मण्डली सा पोली मधरादिः स्यासोक्ता दीपपरोकिका ७६ सिग्धपणीं स्वाद्प्वंः पयोयश्च पालिका

गुणाः-- पेटी स्वादु पित्तघ्री रुचिकरञ्ञ्वरनाशनी ७७ वलपषटिकरी पथ्या जेया दीपनपाचनी पटोखपत्रं पित्तघं नारं तस्य कफापहम्‌ ७८ फलं त्रिदा पशमन मूलं चास्य विरेचनम्‌

( १९ ) हरर

हरिद्रा पीतिका पिङ्गा रजनी रञ्जिनी निशा गौरी वर्णवती पीता हरिता वरबणिनी ५४

हैखदीका मद्रकता जेया वणविलासिनी विषघ्नी जयन्ती दीर्- रङ्गा तु रङ्गिणी ५५

[१ 9 -~----- ~> ------ ~---~- ननन ~ ~ ~ - --- ----~--~ ~ ~~ ~ ~ ---~- नक कककन्‌

१ज. 'राजीफः। २६. 'लखारसा।३ ख. घ. पनोत्तमेः। ग. "जां वरः डः प्क; ग्व घु द्रव ।५क. हारिका

,८ भन्वनरीषनिषण् -- [ गृह्च्यादिः-

(~ वि्षकष = गुणा--हरिद्र स्वरसे तिक्ता रुकोष्णा विषकृष्नुत्‌ कण्टूमेहवणा- नहन्ति देहव्णविधायिनी ५६ विशोधनी कृमिहरा पीनसारूचिनारिनी

राजनिषण्टौ पिप्पल्यादिः पष्ठ वगः ता हरिद्रा दरिद्रञ्जनी स्वणवणां सुवणा शिवा पणिनी दीषेरागा

रद्र पीता वराङ्गी गौरी जनिष्ठा वरा बणदा्री पवित्रा ।॥ ७९ कृरिता रजनीनाज्नी विपध्ची वरवणिनी पिङ्गला वणिनी चव मङ्गल्या मङ्गला सा॥ ८० लक्ष्मी मद्रा क्षिफा शफा शोभना सुभगाहया इयामा जयन्तिका द्रे चिशनामविखासिनी ८१ गृणाः--हरिद्रा कटुतिक्तोप्णा कफवातासकुएतुत्‌ मेहकण्ट्वरणान्दनिति देहबणविधायिनी ८२ ( १६ ) दारुहृद््र अन्या दारुहरिद्रा पीतद्रुः पीतचन्दनम्‌ ५७ निदिषएठ काषएरजनी साच कालेयकं स्मृतम्‌ कालायकं दारुनिशा दावरी पीताहपीतकम्‌ ५८ केटकरेरी पजन्या पीतदारु पचंपच। हेमवणवती पीता हमकान्ता कंस र्भरका ५९ गुणाः--तिक्ता दारुहारि्रा स्यादरकषोप्णा व्रणमेहजित्‌ कणने्रमुखोदधतां रुजं कण्ट नाशयेत्‌ ६० राजनिघण्टा पिप्पल्यादिः प्रो वगः-- अन्या दारुहरिद्रा दावीं पीतद पीतिका काठयकं पीतदारू स्थिरयगा कामिनीं ८३ कटेकटरीं पजेन्या पीतदारु निशा स्मृता कारीयकं कामवती दारूपीता प्रचपचा ८४ स्यात्ककटकिनी जेया प्रोक्ता सप्र दश्ञाहया गुणाः-- तिक्ता दारुहरिद्रा तु कटृप्णा व्रणमेहनुत्‌ ८५ कण्डूविस- पैत्वग्दोपविपकणाक्षिदोपनुत्‌ ( १७ ) राटी (सदी ) सटी सदी पादश्च ज्ञेया पृथुपटाशिक्रा सुगन्धमृला गन्धाटी षदग्रन्था सव्रता वध्रः ६* चन्द्राणी चन्द्रगन्धा दुविधेयेतिस॑श्तिता ६२ गृुणाः-- सदी स्यात्तिक्ततीक्ष्णोप्णा संनिपातज्वरापहा ६३ कफो य्रवरणकास्री वक्तरशुद्धिविधायिनी

१क.घ. ड. षमहनु ।२ ड. '््करष््र'। इ, पित्ता। सष. दरिद्र ।५ क. च. “यका स्फ्ता।ग. ध. यकः स्परतः।६९क.ध. €, च. तका ५८ क" | घ. ड, च. कुमश्मलू। अरि! सात्‌" +,

९९

प्रथमो वैः |] राजनिषण्टुसहितिः। १५

राजनिषण्टो पिष्पस्यादिः षष्ठो बगेः-- सटी सदी पलाश षट्ग्रन्था सव्रता वप्रः सुगन्धा गन्धाटी शरिक्रा पलाशिका ८६ सुभद्रा तृणी दूब गन्धा प्ृथुपलारशिका सौम्या हिमोद्धवा गन्धा वधूनागेन्दुसंमिता ८७ गुणाः--सरी सतिक्ताम्टरसा लपष्णा रुचिपदा जउ्वरहारिणी कफास्कण्डुव्रणदोपहत्री वक्तरामयध्वसकरी सोक्ता ८८ गन्धषटाश्ः ( चदीविशेपः ) २२॥ अन्यो गन्धपलाश्चश्च स्थटकस्तिक्तकन्दकः ६४ तापसी ज्वलनी चैव हरिद्रा पत्रकन्दकरा गृणाः--कासन्वासहर। सिध्माज्वरन्रकानिरपिह्य ६५ सती स्वयी त्वधोप्रला कषायकटुर” सरा राजनिषण्ये पिषप्पस्यादिः षष्ठो वर्गः-- अन्या तु गन्धपत्रा स्यास्स्यरास्या तिक्तकन्दका वनजा सरिका वन्या स्तवक्षीर्यकपत्रिका ,; ८९ गन्धपीता पलाश्ञान्ता गन्धाछ्या गन्धपत्रिकरा दूघपत्रा गन्निशा बेदभहया सुपाकरिमी ९० गुणाः-- गन्धपत्रा कटुः स्वादुस्तीक्ष्णाप्णा कफवातजित्‌ कासच्छरदिजरा न्हन्ति पित्तकोप कराति ९१॥

(१८ ›) मूलम्‌

भ्र # रं 5 गरल पृष्करमरृख पोष्कर पुष्कराहयम्‌ कारमीरं पष्करजटा ब्रीरं तत्फ- टपत्रकरम्‌ ६६

तु कटरष्णं कफवातजित्‌ ज्वरारोचककासघ्र ाफ़ाध्पानविनाशनम्‌ ६७ श्वासं रिका जयदेव सेव्यमानं शनैः रनः राजनिषण्टां पिप्पल्याः पष्ठ वगः--

मलं पुष्करमृलं पुष्करं पञ्चपत्रकम्‌ पवर पृष्करजं बीजं पौष्करं पुष्करा- हयम्‌ ९५ कादमीरं व्रह्मतीयं श्वासारिृलपष्करम्‌ तेयं पचद शाहं पुष्करा नटािफे ९३

गुणाः- पुष्कर कटु तिक्तोष्णं कफवातज्वरापहम्‌ श्वासारोचककासघरं रोफप्रं पाण्डुनाशनम्‌ ९४

१क. सत. ग. च. अन्या गन्धपलाश्ी स्थटका तिक्तफनफा॥ ६४॥ ताः ।२७. भ्य हिध्मा सष. चिर्‌।

(१९ ) भागा (माङ्गी)

मार्गी ग्भलाकं प्या ब्राह्मणयष्टिका अङ्गारवल्ली फञ्जी सव बरह्मसवर्यसा ६८ दक्रमाता कासी भृङ्गजा भागवा परता

गुणाः-- भागीं स्यातस्वरसे तिक्ता चोप्णा श्वासकफापहा गुस्मञ्वसचू- ग्बातघ्री यक्ष्माणं हन्ति पनसम्‌ ६९

राजनिघण्टो पिष्पस्यादिः पष्ठ वगः--

मार्गी गर्दभक्ाकश फञ्जी चाङ्गारवह्री कपा व्राह्यणयष्ट्च ववरा भर्रना सा॥९५॥ पद्मा यष्टि भारङ्गी वातारिः कासजित्परम्‌ मुपा भ्रमरे शक्रमाता पाट ९६

गणा भाम कटृतिक्तोप्णा कासन्वासविनाशनां शापफव्रणाक्र मिघ्री दाहज्वरनिबारेणां ९७

( २० ) पाटा कपाटाऽम्बष्ठाऽम्वष्ुकी प्राचीना पापचरिका वरतिक्ता बृहत्तिक्ता पाटिक्रा स्थापनी की ७० माक्ती वरा दवी च्रष्रताऽ्न्या गुभा मता गणाः- पाटा तिक्ता रसा ब्रष्या विषघ्नी कुष्कण्डनुत्‌ छदिषट्रोगज्वराज त्रिदोषशमनी परा ७१ पाठाऽतिसारश्रयघ्रा फापित्तञ्वरापहा राजनिघण्टौ पिष्प्यादिः पठ वगः पाठिका स्थापनी चव भ्रयसी इृद्धिकणिकरा ९८ एकराणएासा चच दीपनी वरतिक्तका तिक्तपष्या वरा तिक्ता दीपनी तिदिरा की ९० मालवी चवरा देवी इत्तपणी द्विदा्ता गणाः--पाठा तिक्ता गुरूष्णा वातापित्तज्वरापहा भप्रसधानष्रात्यत्त- दाहातीसारगूखहत्‌ १०० श्वापारिः (फागाविशेषः) १३॥ श्वासारिः पद्मतीथं प्यं पुष्करसागरम्‌ गुणाः-क्षराहं शूलहरं समृलं सुसंभवम्‌ ७२

न~ = ~न = ------

१. फाम्री।२क ड. च. `ज्रीयं वर्चा ववरकस्तथा॥ ६८ ज्ञ.शुक्रमाता। ४३ शवाप्रणीः क. स. मा क. पापवेलिका। घ. तिक्तापूषा बृहत्तिक्ता

प्रथमो वेः | राजनिषण्टुसदितः। २५

( २१)क फटफलः सोमवल्क श्रीपणीं कुदा तथा महाकुम्भा कुम्भीका भद्रा मद्रवतींति ७३ कफवातघ्नो गुरपमेहाभिदाहनित्‌ रचिष्या ज्वरदु- नोमग्रहणीपाण्डुरोगहा ७? अन्यचच- कटूफलं कषायं कफधातुविकारमित्‌ हृटासमुखरागरघर कासन्वासज्वरापहम्‌ 9५ राजनिघण्टां शा मस्यादिरष्रमो वगः कुमुदा चोग्रगन्धश्च द्रा रञ्जनकरस्तथा कुम्भी लघ्रकाठमयः श्रीपणीं त्रिपञ्चधा | १०१॥। गणाः-- कटूफलः कटुरुप्णश्च क्रासन्वासज्वगपटहः उग्रदाहहरो रस्च्यां खरोगशमप्रदः १०२ ( २९, द्वदारः देवदार स्मृतं दारु मुराद किटिमं तत्‌| स्नेहविद्धं महादाम भद्रदा- विन्द्रदारु ७६ देवकं मद्रकं परतिकर सदारु च। सररदाविन्द्र दक्षश्च तथवामरदास ७७ गुणाः- देवदारु रसे तिक्तं स्निग्धोष्णं शछप्मवातजित्‌ आमदोपः -श्वन्धाधमपमेदविनिवतेकम्‌ ७० देवदावनिकं हन्ति स्निग्धोष्णं शछेप्म- पाकतः राजनिघण्डा देवदारु स॒रदारु दारुकं सिग्धदारूरमरादिदारु भद्रदारु रिबदारू शांभवं भ्रतहारि भवदारुू रुद्रवत्‌ १०३॥ देवकाष्ठं पतिका मद्रका सुकाष्रकम्‌ अस्िग्यदारुकं चेव काप्रदारू पटाहयम्‌ १०४ गुणा--देवकरं तु तिक्ताप्णं रुक्षं शछप्मानिलापहम्‌ भूतदोपापदे धत्त लिप्मङ्गषु काटिकम्‌ १०५ ( २३६ ) कृटत्रणम्‌ कत्तणं सकटं भूतिभूतिदं रोषं तृणम्‌ ध्यामकं इयापक पार्‌ पाटल दर्वदंशकम्‌ ८० गृणाः--कत्तणं श्ासकासघ्रं ह्रोगशमनं परम्‌ विपूच्यजीणशुलघ्रं कफ पित्तास्रनारनम्‌ ८१ | १च. शप्रिमान्याजिः २, किरिमं।३क. छो कफवा | ४क. वदृण्डकः ५. ग. च. फण्ीहवातास्र

२२ धन्वन्तरीयनिषण्टुः-- [ गृहुच्यादिः-

राजनिषण्टौ शास्पल्यादिरष्टमो बगः-- कृतृणं कत्तणं भृतिभूतिकं रोहिष तृणम्‌ उयामके ध्यामकं परतिमुदं वद्‌ द्ग्धक्रम्‌ १०६ गुणा--कुतृणं दशनामान्यं कटुतिक्तकफापहम्‌ शस्रकर्यादिदोषघ्रं वाटग्रहविनाशनम्‌ १०७ अन्यद्रोहिपकं दीं ददकाण्डो इदच्छदम्‌ द्रापिं दीनार तिक्तसारश्च कुत्सितम्‌ १०८ गुणा--दीघरोहिषकं तिक्तं कृष्णं कफवातजित्‌ प्रतग्रहविषघ्रं व्रण-

$

पतविरोपणम्‌ १०९ केपटम्‌ १४॥ ( कटृतृणविशषः )

कपटं समङ्गस्यं चिडा गन्धव्भस्तथा तरणं तस्ूणीं तारा बानग्रताव नाक्षना <~

गुणाः--कफवातहरा चोप्णा दीपनी रक्तपित्तजित्‌

गण्ठः ( कनृणविशषः )

गु्ठो इत्तगुणः चुण्ठः शृङ्गमेदी ममृलकः गुण्ठं कुण्ठं तृणशुण्टा वरतुः पृथकन्दकः ८३ स्वादु; शीतलो मूत्रकृर्छृहा रक्तपित्तहरं गुण्ठो रजःशुक्रविशोधनः ८४

( २९) शृङ्गी

शङ्गी कर्कटगङ्गी ककीरा ककंटाहया कुरीरभृङ्गी चक्रा महाघोषा नवाङ्गिनी ८५ चन्द्रास्पदा विषाणी शृङ्गी वननमूधेना

गुणः-- तिक्ता ककटगृद्गी गु रुधाध्वसमीरजित्‌ ८६ कासश्वासा तियक्ष्मघ्री वान्तितुप्णारुचीजयेत्‌

राजनिण्टौ पिप्पल्यादिः पष्ठ वगः--

शी कटीरभृज्गी स्याद्रापा वनपूधजा चन्द्रा ककटशङ्गी महा घोषा शृङ्गिका ११० काटिका चन्दुखण्डा ल्ताद्गी विषाणिका चक्रा रिखरं चंव ककटादा तरिपश्चधरा १११॥

गणाः-- तिक्ता कटश तु गुरुरूष्णानिरापहा रिक्ातीसारकासघ्री श्वासपित्तास्लनाशिनीं ११२॥

1) ~+ ~~~

+ ---- ~ --क- -- ---~- -- ^~ ---- --- --- ---~ ----~ -------~

क. व्यं विडागन्धव्रतस्त। २क. ड, च. तारौ क. ङ. च. तनिवारिणी गु षक. ड. च, "णाः--कर्कराहव ज्वथास स्री तिक्तक दिमा। दिध्मातिनारपित्ताघानृध्येवात्तारुची अगे"

प्रथमो वगः | राजनिघण्टुसहितः। २३

अजशृङ्गी ( शु्ीविशेषः)॥ १६॥

%अजशुङगी मेषशुङ्गी सदंष्रा वर्तिका द्वितीया दक्षिणावता दधिकाटी विषाणिका ८७

गुणाः--अजशुङ्गी हिमा स्वादुः शोफतृप्णावमीजयेत्‌ चकुष्या स्वादुतृद्रा- गविषकासातिकु्नुत्‌ ८८

( राजनिषण्टौ प्रभद्रादिनेवमो वः )--

# चुप्या तिक्तदुग्धा पूत्रभ्रेणी विपाणिका २१३

गुणाः--अजशू्गी कटुस्तिक्ता कफाशःगृलशोफनित्‌ चश्प्या श्वासह- द्रोगविषकासातिकुएजित्‌ ११४॥

( २९५ ) शाख्पिणो

शालिपणीं स्थिरा सौम्या चिपण्य॑तिगुहा धरुवा ८७ विदारिगन्धांऽ- मती दी्मरला सुपत्रिका शालिपणीकिदिष-- आलकं पालकं दग्धं सवलं भूमिगन्धिकम्‌ ८८ ज्वटनाभं विजुद्धं गन्धं वाटं कुसुम्भकम्‌।

गृणाः--ज्ञालिपणीं रसे तिक्ता गुरूष्णा वातदोपनित्‌ ८९ विषम ज्वरमेहघ्ी शोफवातव्रिनाश्नी

राजनिघण्ट शताहादिशधतुर्थो वगः

स्याच्छाटिपणीं सुदखा सुपत्रिका स्थिरा सौम्या कुमदा गृहा धरवा। विदारिगन्धांऽञयुमती सुपणिका स्यादीयेमृखाऽपि दी्पत्निका ११३॥ वातध्री पित्तला तन्वी सुधा सवानुकारिणी शोफघ्ी सुभगा देवी नि्ला व्रीहिपणिका ।॥ ११४ स॒प्रखा सुरूपा सुपत्रा श॒भपत्निका शायि- पणीं गालिदला स्यादूनत्रिश्चदाहरा ११५

गुणाः--श्ञाङिपणीं रसे तिक्ता गुरूष्णा वातदोषनुत्‌ विषमनज्वरमेहाशः- गोफसंतापनाश्चनी ११६

| (कय [ (कि ( २६ ) प्रषटिपणा ( पृश्निषणी )

पृष्टिपिणीं पृथक्पणीं कलशी धावनी गुहा शुगाटविन्ाऽङ्धिवला पणीं करो परुकपुच्छिका ९०

एषटिपणीविरेपः--सवानुकारिणी तन्वी दीपणीं पणिका कुम्रदाऽति- गुहा चेव विषध्री सेव कीरिता ९२॥

गणाः पृष्टिपिणी रसे स्वादृटेषृष्णाऽसत्रिदोपनित्‌ कासश्वासप्रशमनी ञवरतृद्दाहनािनी ९२

२४ धन्वन्तरीयनिषण्टुः-- [ गुह्च्यादिः-

राजनिपण्टौ रशताहादिषतुर्थो बगः-- स्यात्पृिपणीं कलक्षी महागदा शुगाटविन्ना धमनी मेखला खङ्ग चिका कोष्रकपुच्छ्का गहा गगालिका सेव सिहपुच्छिका ११७ पृथक्पणीं दीघप्णी दीघा कोषूकमेखला चित्रपण्युपयित्रा श्वपुच्छाऽष्ट दशाया ११८ गृणाः--पृश्चिपणीं कटृष्णाम्ला तिक्तातीसारकासनजित्‌ वातरोगज्वरा- न्मादव्रणदाहिनारिनी ११९ (२७) ब्रहती बहती सिहिका कान्ता वाताकी राष्टि कुरी विषदा स्छरलकण्डकी महती त्‌ पहारिक्रा ९३ गृणा--सिहिका कफवातघ्री श्वासश्लज्वरापहा छर्दिहद्रागमन्दाभिमाम- दोपांश नाशयेत्‌ वृहती ग्राहिणी सोप्णा वात्र पाचनी तथा ९४ राजनिघण्डा शताहादिश्तुर्थां वगः वृहती महती कान्ता वातांकी सिदिका कुटी राटिका स्पृखकण्टा भण्टाकी तु महोरिक्रा १२० वहुपत्री कण्टतनुः कण्टालुः कट्फला तथा डोरी वनहृन्ताकी नामान्यस्याधतुदंश १२५ गुणाः-- वृहती कटुतिक्तोप्णा वातनिञ्ज्वरहारिणी अराचकरामकासध्री श्ासहद्रागनारिनीं १२२

मपतनुः | ( बृहतीविशेषः ) १७ राजनिषण्टो हताहादितुर्थो बगः-- बृहलन्या सपतनुः क्षविका पीततण्डुला पुत्रप्रदा वहृफला गोधिनीति पषाहया १२३ गृणा--क्षविका वहती तिक्ता कटुरुप्णा तत्समा यक्ट्या द्रव्यपि रपण धारासस्तम्भसिद्धदा *२४॥ राजनिषण्टा शताहादिशथतर्थो वगः शेतवृहती ; | ( बृहतीविशेषः ) १८ भेताऽन्या शेतबहती त्तेया म्ेतमहोएिका चेतविही श्रेतफला श्वेतबाती- किनी पट्‌ १२५॥ गुणाः तरिङ्गेया शेतब्रहती वात श्चेष्पविनाशनी रुच्या चाञ्जनयोगन

= ~~~ "------ ~ --- ~ --- ~

११. कन्त क्षे.ग. टमण्टा ग. घृ. ड. च. ण्टाटाम

प्रथमो वर्मः] राजनिपण्टसहितः २५

नानानेत्रापमयापदा ११९

( २८) कण्टकारी

कण्टकारी तु दुःस्प्ं द्रा व्याघ्री निदिग्धिका कण्टालिका कण्टक्रिनी धावनी दुष्प्रपपिणी ९५

गुणा कण्टकारी कटुस्तिक्ता तथोप्णा श्ासकासनित्‌ अरचिञ्वरवा- तापदापहूद्रद नाशिनी ९६

राजनिघण्टौ शतादादिशतर्थो वगः

कण्टकारी कण्टकिनी दुःस्पशा दृप्प्रपर्पिणी | सुद्र व्याघ्री निदिग्धा धावनी सुद्रकृणटिकरा १२० वहकण्टा कषुद्रकण्या ज्या कषुद्रफला सा कण्टारिका चित्रफला स्याचतुदशसंज्ञका १२१

गुणाः कण्टकारी कदरप्णा दीपनी श्वासकासनित्‌ परतिदयायाति- दोषघ्री कफवातञ्वरातिनुत्‌ १२२

लक्षणा ब्हतीविरेषः) १९ लक्ष्मणा क्षत्रदूती सितासिही कुपतिका स॒श्वेता कण्टकारी दुक्भा

महषी ९७ राजनियण्टी शताहादिशतर्थो वगः सितकण्टारिका श्वेता क्ञजदूती लक्ष्मणा सितसिरी सितकुद्रा कुद्रा ताकिनी सिता १८३॥ छिना कटूबाताकी षेचजा कष्टेश्वरी स्यान्निः- सहफला रामा सितकण्या महौषधी १२८४ गदभी चन्धिका चान्द्री चन्दरपप्पा परियंकरी नाकुरी दुभा रासला द्विरेषा द्रादशादया १२५ गुणाः--म्वेतकण्टारिका स्च्या कटृप्णा कफवातनुत्‌ चक्षुष्या दीपनी

ज्ञेया प्रोक्ता रसनियामिका १२६

कासघ्री (बृहतीविरशेषः) २० कासघ्री द्रमाता कचिद्राताकिनी विदुः वनजा किविदाटव्या कृपा कपरेग्वरी ९८ मटिना मलिनङ्गी कटुवाताकिनीति गदं भी बहुबाहा चन्द्रपुष्पा परिय॑करर। ९९ गुणाः--कण्टकारीदरयं तिक्तं बातामकफकासनित्‌ फलानि ुद्रिकाणां तु केटुतिक्तज्वरापहा १०० कण्डकरष्कृपित्रानि कफवातहराणि

~ “+ ~~ ~~ -------~-~~--~ ----------------- ------ ~ =---------- ~ ¬ ----

१्ञ्‌. धात्रिना।

२६ धन्वन्तरौयनिषण्टुः-- [ गृड्च्यादिः-

व्रन्ताकी ( ब्ृहतीविरेषः ) २१॥

हृन्ताकी बातिक्रा हन्ता भाण्टाकी भण्टिका मता

गुणाः--न्ताके स्वादु तीक्ष्णाप्णं कटुपाकमपित्तटम्‌ कफवातहरं ह्यं दीपनं यकं रघ १०१

राजनियण्यै पृलकादिः सप्तमो वगः--

वातकी कण्टटरन्ताकी कण्टालुः कण्टपतरिका निद्रालुर्मोसरुफला हृन्ताकी महोटिका १२७ चित्रफला कण्टकिनी महती कट्फला सा मिश्रवणफला नीला फला रक्तफला तथा १२८ शाकश्रेष्ठा दृत्तफला नपपरियफटस्पृतिः।

गुणाः-- वार्ताकी कटुका रुच्या मधुरा पित्तनाशिनी षटपु्रिकिरी हव्या गुरुवातेष॒ निन्दिता १२९

( २९ ) गोरः गोक्षुरः स्यादरोक्षरको भक्षकः स्वादुकण्डकः गोकण्टको भक्षटकः पडङ्कः कृण्टकृत्रिकः १०२ अन्यच्च गोकरण्टो गोक्षुरः कण्णी पडङ्गः श्चरकः कुरः त्रिकण्टकः कण्टफलः श्र्दष्रा व्यालर्देए्ूकः ५०३ गुणाः-- शद्रा बृहणो दृप्यसिदोपशमनोऽग्निकृत्‌ गररहुदरोगकृच्छ्प्र; प्रमे हवरिनिवतेकः १०४ अन्यच- गोक्रो पघरकरच्छरध्नो वृष्यः स्वादुः समी रभित्‌ गन्हू्रोगङमनो वंदृणो मेहनाशनः १०५ राजनिषण्टा स्याद्रोक्षरो गोक्रकः श्चराङ्कः ्वदंए्कः कण्टकमद्रकण्टको स्याग्राखदैप्रः क्षुरकं महाद्ग दु्चक्रमश्च क्रमशो दशाहः १३० श्षद्रोऽपरो गोक्षरकस्ि कण्टकः कण्ठी पट्‌ङगो वटुकण्टकः क्षरः गोकण्टकः कण्टफलः पलंकषा ्र्रक्षरो भत्तटकथणहुमः *२३* स्यटरुङ्गारकश्चव वनशूङ्गाटकस्तथा टृक्ुगन्धः स्वादकण्टः पयोयाः पोडश स्मरताः १३२ गृुणाः--स्यातामुमा गोक्षुरको सुशीतखो बलप्रदा तां प्रधरो बंहणो कृच्छ्मारमरीमेदविदाहनाशनां रसायनो तत्र वहृदणः परः १३३॥

( ३० ) [विल्वः ( चित्रा) विलवः शलाटुः शाण्डिल्या हुद्गन्धो महाफलः रटूषः भ्रीफल्ाहः

---~ ~ -----^~--~

“र पस्तक्--टवगमारचनूणनाऽश्छरतं गमराल्यं दहनव्रदनपक्र जम्नुकान्तं निकान्तम्‌ हएत प्तनद्‌ शेषपहन्त्‌ प्रसिद्धं जटरभरणनव्यं चारुभीज्यं भरितम्‌

प्रथमो वगः] राजनिधण्टुसहितः। २७

9

ककैटः पृतिमारुतः १०६ लक्ष्मीफलो गन्धगर्भः सत्यकमो वरार्हः वातसारोऽरिमेदश्च कण्टको ह्यसिताननः १०७

गुणाः-- विमलं त्रिदाषघ्रं छदिघ्रं मधुरं टयु विच्वस्य फलं चाम्लं सिग्धं संग्राहि दीपनम्‌ १०८ कटु तिक्तकपायोप्णं तीक्ष्णं वातकफाप- हम्‌ विद्यात्तदेवं पकं तु मधुरानुरसं गुरु १०९ विदाहि विष्टम्भकरं दोहूत्परतिमारुतम्‌

राजनिषण्टावाग्रादिरेकादशो बगेः--

विल्वः शस्यो ह्यगन्धः शलाटुः शाण्डिल्यः स्याच्छीफलः ककंटाहः दोलपः स्याच्छेवपत्रः रिवरषएटः पत्र्रेष्ठो गन्धपत्रसिपत्रः १३४ लक्ष्मीफलो गन्धफलो दुरारुहस्िशाकपत्रिशिखः रिवदुमः सदाफलः सत्फश्दः सुभृतिकः समीरसारः शिखिनेत्रसंङ्ञितः १३५

गुणाः-- विल्वस्तु मधुरो हयः कषायः पित्तजिट्टरुः कफञ्चरातिसारघ्रो रुचिरदीपनः परः १२६ षित्वमरलं विदोषं मधुरं टघरु वातनुत्‌ फं तु कोमलं स्तिग्धं गुर संग्राहि दीपनम्‌ १३७ तदेव पक्ं॑वि्नेयं मधुरं सरसं गुरु कटु तिक्तकपायोप्णं संग्राहि भरिदोषनित्‌ १३८

( ३१ ) अधिमन्थः।

अग्निमन्थो ऽप्निमथनस्तकोरी व्रिजयन्तिका बद्विमन्थोऽरणी केतुः श्रीपर्णी कणिका नया ४१० नादेयी वहविमथनो द्वितीयशथाभिमन्थनः रक्ताङ्गा मन्थनधरैव सं चैवारणिको मर्वः १११ क्ुद्राभ्निमन्धस्त्वपरः पर्वनामनियो- जितः श्द्राभिमन्य इत्यादिनामानि परिचक्षते ११२॥

गुणाः--तकौरी कटुका तिक्ता तथोष्णाऽनिटपाण्डुजित्‌ शोफ श्छेप्माभिमा- न्यामविवन्धांश् विनाशयेत्‌ ११३

राजनिषण्टो परभद्रादिनैवमो वगेः--

अश्रिमन्थोऽभ्रिमथनस्तकोश वैजयन्तिका वहिमन्थोऽरणी केतुः श्रीपणी कणिका जया १३६ नादेयी विजयाऽनन्ता नदी यावन्रयोदश

गुणाः तकौरी कटुरुष्णा तिक्ताऽनिखकफापहा शोफ श्ेष्मािमान्या- शोविद्बन्धाध्माननाशनी १३७

राजनिषण्टो प्रभद्रादिनेवमो वगेः-- १बा.च. मी सुदास क. च. ण्टकाद्यो ऽसिः क.ख.च. ंपक् मः ख. षलृद्धन्ति माड. च, "कृत्‌" क. यै वाषणिोत्तमः | क्षु" ५. च. . तः। तीः श्च" |

[ ---------- "=-= **~-- ~~

२८ धन्वन्तरीयनिषण्टुः-- [गुड्च्यादिः-

धुदरािमन्थः | ( अथिमन्थकिक्ेषः ) २२ ्द्रारिमन्धस्तपनो मिजया गणकारिका अरणिघुमन्थश्च तेजोवृ्स्तनु त्वचा १२८ गृणाः--अग्निमन्धदरयं चेव तुर्यं वीयरसादिषु तत्परयोगानुसारेण योजये- त्स्वमनीपया १२३९

( ३२ ) स्योनाकः।

स्योनाकः शकनायश्च कटङ्गो ऽय करंभरः पयरजट्घो ऽरलुकः भ्रियजीवः कुरंनटः ११४ प्रोक्तः पृथशिम्वश्च रिण्टुको दीबन्तकः भकः शिष्टको फलवरन्ताका जम्बुको मतः ५५५

गणा--रिण्डिकः शिषिरस्तिक्तो वस्तिरोगहरः परः पितत श्ेप्पापवातातीं सारकासारचीजेयत्‌ ११६

राजनिण्ये प्रमद्रादिर्नवमो बगैः--

स्योनाकः शकनासश्च कटङगोऽय करभरः मगर जडो ऽरटुकः परियजीवः कुटेनरः १४० स्योनाकः पृथुरिम्बोऽन्यो भटका दीषत्रन्तकः पीतव प्श देणटरको मृतसारा सुनिदरमः॥ १५१ निःसारः फस्गुवरन्ताकः पति पत्रो वसन्तकः पण्डुकपणः पीताङ्गो जस्यकः पीतपादकः ॥५५२॥ वातारिः पीतकः शाणः कृटनश्च पिरेचनः भरम बहिजङ्यो नेत्रनत्रमितामिधः १८४३

गुणाः--स्योनाकयुगुखं तिक्तं शीतलं त्रिदोषजित्‌ पित्तप्मातिसारघर संनिपातज्वरापहम्‌ ५४४ तथान-रेष्टरफलं कटृष्णं कफवातहरं घर दीपनं पाचनं हृं रुचिृटवणाम्णकम्‌ ५५५

(२४) काश्मयः। कारमया काःमरी हीरा काटमर्यो मधुपण्य॑पि श्रीपणीं सवेतोभद्रा गम्भारी रष्णवुन्तका ११७ गुणा--+श्रीपणीं स्वरसे तिक्ता गुरूणा रक्तपित्तजित्‌ त्रिदोषश्रमदाहा- तिज्वरतृणात्रिषाञ्जयेत्‌ ४१८ अन्यच श्रीपणीं स्वादुतिक्ता रक्त पिज्वरापहा कारम कुसुगं वर्यं बल्यं पित्तास्रनाशनम्‌ ११९

~ + =-= = ~

* श्रीपर्णी स्वादतिक्ता रक्तपित्तञ्वराप्रहा | करादमयकुरुमं व्रष्यं बल्यं पित्ताक्षनारानम्‌'

--- ==~ ~~ ~~ 2 3 4 ~~ ~ ~~ ~~ = नम

११. ए््कः। २के. ल्ल. र. चक्र्मा

प्रथमो वमः ] राजनिषण्टुसरहितः। २९

स्यात्कारमर्यः कारमरी कृणवन्त हीरा भद्रा सर्व॑तोभद्रिका स्यात्सिन्पुपणीं सुभद्रा कम्भारी सा कटूफला मद्रपणीं १४६ कस्दा गोषमद्रा विदारिणी क्षीरिणी महाभद्रा मधुपणीं स्वभद्रा कृष्णा केता रोहिणी गृष्टिः १४७ स्थृलत्वचा मधुमती सुफ्ां मेदिनी महाद्मुदा। सुदृटत्वचा कथिता विङ्ञेया विंश्षतिनांश्नाम्‌ १५८

गुणाः कारमरी कटुका तिक्ता गुरूप्णा कफशोफनुत्‌। त्रिदोपत्रिषदाहारति- ज्वरतृप्णाक्षदापजित्‌ १४९

( २५ ) पाटला ( एरी )

पाटलोक्ता त॒ कुम्भिका ताम्रपुप्पाऽम्बुवासिनी स्थागी वसन्तदूती स्याद- मोपा कालवरृन्तिका ।॥ १२०

गणाः--पाटकाऽपि रसे तिक्ता गुरूष्णा पवनासघजित्‌ पित्तरिकावमीशोफ- कफारोचक्रनाश्नी १५१

गजनिघण्टो परभद्रादिनेवमो वगेः--

पाटली ताम्रपुप्पी कुम्भिका रक्तपुप्पिका वसन्तदूती चामोघा तारी

विटवष्टभा १५० स्थिरगन्धाऽम्बुवासा काच्यृन्तीन्दुभहया

सरमनी संनिपातनुत्‌ ।॥ १५४ कृप्रपारलछ[ ( पाटलाविशेषः ) २२ द्वितीया पाटला श्वेता निर्दिष्टा काषपाटला। सा चेव श्वेतकुम्भीका कुवेराक्षी फटेरुहा १२२ गुणाः--*पाटलाया गुणस्तद्रत्किचिन्मारुतकर द्वेत्‌ राजनिषण्टो प्रभद्रादिरनवमो वगेः सितपाटलिका चान्या सितङकुम्भी फलेरुहा सिता मोधा कुबेराक्षी सिताहा काषए्पाटला १५२ पाटली धवला भोक्ता ज्ञेया वसुमिताहया गुणाः--सितपाटणिका तिक्ता गुरूष्णा बातदोपजित्‌ बमिरिकाकफघ्री श्रमशोषापदारिका १५३ क. पस्तक्भ्य श्मका दर्यत---

प्रारटागुगुकं ह्यं सुगन्धं कफवातजित्‌ पारखाया गणस्तद्र किचिन्मारुतकोपनित्‌"

न~~ -~--~------ -- ----- ~ --------- ~---- ~

१. स्वयम" ।२ज. शला सोमेः।

- ----~ ~ --------~~ ~~~

धन्वन्तरीयनिषण्टुः-- [गुड्व्यादिः-

( २५ ) जीवकः रङ्गकः क्वेडो दीथांयुः कचेशीषकः हस्ाङ्गो मधुरः खादुः रीय १२३ गुणाः-- जीवको मधुरः शतो रक्तपित्तानिलाञ्जयेत्‌ दाहज्वरक्षयं हन्ति कफडुक्रविवधनः १२४ राजनिधण्ट प्पटादिः पश्चमो वगेः जीवको जीवनो जीव्यः गरदः प्राणदः प्रियः चिरजीवी मधुरो मङ्गल्यः कूमेशीषैकः १५४ हस्वाङ्गो द्धि धोक्तो द्यायुष्मा ज्ञीवकस्तथा दीषोयुवख्दश्ैव नामान्येतानि पोडश्च १५५ गुणाः--जीवको मधुरः शीतो रक्तपित्तानिलातिजित्‌ क्षयदाहज्वरान्हन्ति गुह श्ेप्मविवधेनः १५६ ( २६ ) ऋषभः (गे कारमीरे प्रसिद्धः) ऋषभो दुर्धरो धीरो मातरो वृषभो वषः विषाणी कठुदिन््राक्नो वन्धुरो गोपतिस्तथा १२५ गुणाः क्रषभस्तु रसे सादु; पित्तरक्तसमीरद्य क्षयदाहञ्वरं हन्ति छपमलुक्रविवधनः १२६ हन्ति दाहासरपित्तानि क्षयवातज्वै; सह राजनिषण्ठा पपटादिः पञ्चमो वगः-- ऋषभो गोपति्ीरो व्रृपाणी परधरो वृपः कवुब्रानपङ्गवो बोढा शरी पुय भ्रपतिः १५७ कामी कक्षमियश्ोक्तो लाङ्कगी गोध वन्धुरः गोरक्षो वनवासी ज्ञेयो विश्षतिनामकः १५८ गुणाः--कऋपमो मध्रुरः शीतः पित्तरक्तपिरेकतुत्‌ शुध छेप्मकयो दाहक्षय- ज्वरहर सः २५९

3.

( २७ ) मेदा मेदा जेया मणिच्छिद्रा शल्यप्णीं धराऽपि महामेदा देवमणिवैसु- च्चद्रा परकीपिता | १२७ गुणाः-- मेदां स्वादुरसा शीता क्षयदाहज्वरापहा सपित्तं जयेत्कासं सकफं वरिवधयेत्‌ १२८ महामेदा हिमा स्वादुः कफपित्तविर्धनी हन्ति दाहास्रपित्तानि क्षयवातज्वैेः सह १२९

--~~--- “-~~-----~ ~~~ "~~~. -----~---^~ --~-

१च णद्‌; क्षीर'।२क.घ.ट्‌. च. शरीरः श्रीमान॒षभकरो कृषः। क. ख. ग्रपाणी। वः = © [कानत % द, | © * | स. डच. प्यप्रायत्रि ।५क. स्र. ड. च. दाद्प्रं गुर स्तन्यं वातपित्तहरं पम्‌ म"

प्रथमो वरः] राजनिघष्टुसहितः। ३१

राजनिषण्टौ पर्पादिः पञ्चमो वगः--

मेदा वसा पणिच्छद्रा जीवनी शल्यपणिका नखच्छेा हिमा रङ्गा पध्यदेशे प्रजायते १६० मेदःसारा सरेहवमी मेदिनी मधरा वरा सिग्धा मेदोद्रवा साध्वी शल्यदा वहुरन्धिका ।॥ १६१ स्यात्पोडश्ञाभिधा येव युता पुरूपदन्तिकरा

गुणा मेदा तु मधुरा शीता पित्तदाहातिकासनुत्‌ राजयक्ष्मञ्वर- हरा वातदोपकरी सा १६२ महामेदा वसुच्छिद्रा जीवनी रपाडुरा- गिणी देवेष्ठा सुरमेदा दिव्या देवमणिस्तथा १६२ देवगन्धा महा- चिद्रा ऋक्षाय सुद्रसंमिता महामेदाभिधः कन्दा ठताजातः सुपाण्डुरः॥१६४॥ मेद्‌ाऽपि शुक्ृकन्दः स्यान्मेदो धातुमितर स्रवेत्‌

गणाः-- महामेदा हिमा रुच्या कफरुक्रमवृद्धिकरत्‌ हन्ति दादास्रपित्तानि प्षयं घातं ज्वरं सा।॥ १६२॥

"विजया ( मेदात्रिशेषः ) २४

विजया रञ्चिका भङ्गी तन्दराढृद्भहुबादिनी मादिनी मादिका मादुः भोक्ता गज्ञाकिनिस्तथा १३०

गुणाः भङ्गी कफहरी तिक्ता म्रादिणी पाचनी लघुः तीक्ष्णोप्णा पित्तखा मोटहमन्द्‌वाग्बहविवधिनीं २२३

6 ( ३८ ) ककड काकोली मधुरा शृक्का क्षीरा ध्वांक्षोरिका स्मृता बयस्था स्त्रादुर्मांसी वायसोटी कणिका १३२

गणाः--काकोटी स्वादुशीता बातपित्तज्वरापहा दाही क्षयहत्री श्ष्पलुक्रविवयिनी १३३

राजनिष्ण्टौ गुदूच्यादिस्ततीयो वगः

काकोली मधुरा काकी कालिका बायसोलिका क्षीरा ध्वांक्षिका वीरा

क्ठा धीरा मेदुरा १६६ ध्वां्तोटी स्वादुमांसीः वयस्था चैव

जीतिनी इत्येषा खट्‌ काकोखी ज्ञेया पश्चद शादया १६७

विजयाशोधनम्‌--वुच्ुटलक्षषयेण भङ्गौ संस्वेय रोपयेत्‌ गोदुग्धभावनां द्वा भुष्कां सवत्र योजयेत्‌

~ ~ ~ = ------~-------*~-~---~- = --9०न- 9 जक

१क. ड. ज. कोक्िया। घ, काकिनी ड. च, छ, रएक्तपि।

३५ धन्वन्तरीयनिधण्टुः-- [ गुटूच्यादिः-

गुणाः-काकोटी मधुरा लिग्धा क्षयपित्तानिलातिनुत्‌ रक्तदाहज्वरघ्री कफञुक्रविवधिनी १६८

( ३९ ) क्षीरकाकोटी द्वितीया प्षीरकाकोरी क्षीरगुद्ठा पयस्िनी वयस्था क्षीरमधरुरा वीरा ्षीर- विषाणिका १२३४ गणाः-- रुचिष्या कफपित्तासरहद्रागश्षमनी मता श्वासकासक्षयहरा वप्या वस्तिविशोधनी १३५ राजनिप्ण्टी गुटूच्यादिस्ततीया वगेः-- द्वितीया क्षीरकाकोरी क्षीरगरुद्धा पयस्विनी पयस्या क्षीरमधुरा बीरा क्षीर विषाणिका जीववह्टी जीवगा स्यादित्येषा नवाहया १६९ रमवीयं तरिपकेषु काकोस्या सटश्री सा [च ( ४० ) माषपणा मापपणीं काम्बोजी कृष्णवृन्ता महासहा आद्रमापा सिहविन्ना मांस- मरासाऽश्पुच्छिका ।॥ १३६ गुणाः- मापपणीं रसे तिक्ता शीतला रक्तपित्तजित्‌ कफापित्तशुक्रकरी हन्ति दाहज्वरानिलान्‌ १३७ राजनिषण्टो गुडच्यादिस्ततीयो वगः मापपणीं तु काम्बोजी कृष्णवृन्ता महासहा आद्रमापा पांममासा मङ्गस्या हयपुच्छिका १७० हसमापाऽश्वपुच्छा पाण्डुरा मापपत्रिकरा। कल्याणीं वज्जमरटी शालिपणीं विसारिणी ७१५ आत्मोद्धवा वहुफला स्वयंभूः सुलभा यना इत्येषा मापपणीं स्यादकरविहतिनापकरा १७२ गुणा--मापपणी रस तिक्ता वर्या दाहञ्वरापहा शुक्रवृद्धिकरी वस्या शीतला पृषिविधिनी १७३

( ) मुद्रपणां पद्पणीं श्षदरसहा शिम्बी माजोरगन्िका वनजा रिङ्गिणी हस्वा प्रष॑प ण्यावुमे स्पते १३८ गुणा--मूद्पणीं हिमा स्वादुवांतरक्तत्रिनाशिनी पित्तदाहज्वरान्दन्ति कृमिघ्री कफलुक्रनुत्‌ १३९ राजनिषण्टा गहू च्यादिस्तृतीयो वगः-

प्रथमो वगः] राजनिघण्टु सहितः ३३

मुद्रपणीं श्द्रसहा शिम्बी माजारगन्िका वनजा रिङ्गिणी हस्रा शू्- पणी कुरङ्गिका १७४ कांसिका काक्रमुद्रा वनमृद्रा वनोद्धवा अरण्यमुद्रा बन्येति ज्ञेया पश्चदशादया १७५ , गुणाः-- मुद्रपणीं हिमा कासवातरक्तक्षयापहा पित्तदाहज्वरान्दान्ति चक्षुष्या गक्रवृद्धिक्रत्‌ १७६ |

( ५२) जीवन्तीं

जीवन्ती जीवनीया जीवनी जीववधनी माङ्गल्यनामधेया शाक- श्रेष्ठा यशस्करी १४०

गुणा---चक्षप्या सवदोपध्री जीवन्ती मधरा दिमा शाकानां पवरा गनां द्वितीया किचिदेवत्‌ ५४५

राजनिघण्यो गुदुच्याद्स्ततीयो वगैः--

जीवन्ती स्याज्नीवनी जीवनीया जविा जीव्या जीवदा जीवदात्री शक्र र्ठ जीवमद्रा मद्रा मङ्गस्या क्ुद्रजीवा यशस्या १७७ शङ्गा जीवपृणएा काञ्चिका शशश्िम्विका। सुपिङ्गरति जीवन्ती ज्ञेया अणएदशाभिधा १७८ जीवन्त्यन्या वृहत्प्रा पुत्रभद्रा पिय॑करी मधुरा जीवपृष्ठा वृह जीवा यक्षस्करी १७९

गुणाः-- जीवन्ती मधुरा शीता रक्तपित्तानिलापहा क्षयद्‌ाहज्यरान्टन्ति कफवीर्यविवभिनी १८० एवमेव वृहत्पत्रा रसवीयेवरान्विता। मतविद्रा- वणी ज्ञेया वेगाद्रसनियायिक्रा ५८१

( ) मधुयष्टी

मधुयष्टी यष्ी यीमधु मधरुखवा गकं मधुकं चव यश्वाहं मध्रुय- णका २४२

गुणाः--मधुयष्टिः स्ादुरसा शीतपित्तविनारिनी व्रप्या सोपक्षयहरा विप चछदिविनाशनी ।। १५३

राजनिघण्ठौ पिष्पस्यादिः पष्ठ बगेः--

यष्ठीमधुरमधुयष्ी मधुबह्ी मधुखवा मधुकं मधुका यष्ठी यण्ाहं वसुसेमितम्‌ १८२

गुणाः-- मधुरं यष्टिकं किचितिक्तं शतिलम्‌ चक्ुप्यं पित्तुच्यं शोपतुष्णाव्रणापटम्‌ ।॥ ५८३

१क. द. च. ध्ट्यमाग्चेः। ६२२ ता सिञ्चिरा पित्तनाः।

धन्वन्तरीयनिषण्टुः-- [ गृह्च्यादिः-

हीतनकरम्‌ | ( मधुय्ठीविशेषः ) २५॥

तक्षणं ्ीतनकं छीतने रीतिका सा स्थलजा नरजाऽन्या तु मधुपणीं मधूलिका १४४

गुणा---यिकायुगुटं स्वादु तृणापित्ताक्ताजित्समम्‌

राजनिषण्टौ पिप्पल्यादिः ष्ठो बगेः--

अन्यतछरीतनयुक्तं ीतनकरं द्ीतनीयकं मधुकम्‌ धुवी पधृलो पधुर- लता मधररसाऽतिरसा १८४ शोपापहा साम्या स्थलजा जलजा सा द्विधाभूता सामान्येन पतेयं द्रादशसंज्ञा बटु ङ्गधिया १८५

गुणाः--ङ्ीतनं मधुरं र्यं बल्यं वृप्यं व्रणापहम्‌ शीतलं गुरु चक्प्यमं स्रपित्तापहं परम्‌ १८६

( ४९) द्धिः कद्विवदधिः युखं सिद्धी रथाद्गे मङ्गलं वसु कऋपिशरषए युगं योग्यं लक्ष्मीः सवैजनप्रिया ५५५ गुणाः-कद्धिमेधुरशीता स्याल यपित्तानिगाञ्जयेत्‌ रक्तदापज्वरं हन्ति वर्धनी कफशुक्रयोः ५५६ राजनियण्त परादिः पञ्चमो वगंः-- ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चतनीया रथाङ्गी पङ्कस्य स्याटोककान्ता यशस्या जीवश द्रादज्चादया क्रमेण १८७ वृद्धिस्तु पुष्टिदा व्रद्धिदात्री पङ्गलया श्रीः संपदा श्रीज॑नेष्र रक्ष्मीभतिमुःसुखं जीवभद्रा ञेया एवं विशतिः सप्र चाऽश्ाः १८८ कऋद्धवरद्धिश कन्दो द्रौ भवतः कोशयामले शेतरामानिितः कन्दो लताजातः सरन््रकः १८९ तूर न्थिसमा कद्धिवोमावतंफला सा वृद्धस्तु दक्षिणाव्तफला भोक्ता मह- पिभिः॥ १९० गुणा-- कद्धिवेद्धिध मध्रुरा सुक्मिग्धा तिक्तशीतला रचिमेधाकरी शपपकुष्कृपिहरा परा १५१ प्रयोगेप्वनयोरकं यथाल प्रयोजमेत्‌। यत्र द्रयानुषठष्टः स्याद्रूयमप्यत्र याजयेत्‌ १९२ ( ‰4 ) विदारि ` विदारिका मतादुक्ठा खादुकन्दा गुगािका ैप्यकन्दा व्रिदारी प्यव त्रिडाणिका १५७

©

क्ष. "नामम"। २. म्पि रक. इ, चिन्नु" | ४. वृक्षक

द. वरक्षव

प्रथमो वर्मः] राजनिषण्टुसहितः। ३५

गुणाः-- विदारी शिशिरा खरादुगरः लिग्धा समीरनित्‌ पित्तास्मित्तथा वस्या वृष्या चैव प्रकीतिता १४८

विदारिका स्वादुकन्दा सिता शुका बगाणिका बिदारी वृष्यकन्दा विडारी वृप्यवद्धिका १९३ भरकृष्माण्डी स्वादुलता गजेष्टा वारिवह्भा। ्ेया कन्दफला चेति मनुसख्या हयामता १९४

गुणाः-- विदारी मधुरा शीता गुरुः सिग्धाऽस्रपित्तानित्‌ जेया कफकृत्पु ष्िवस्या वीयविवधेनी १९५

क्षारवदार (तरिदारिकाषिक्चषः) २६ अन्या क्षीरविदारी स्यादिक्षगन्धक्षबह्टयपि क्षीरव्हटी क्षीरकन्दा क्षीरः , शुद्धा पयस्िनी १४९

मधुरो वहणो वृष्यः दीतस्पर्शोऽतिमूच्रकः १५० स्तनदोपस्य हरणी गरढवृप्यविप्रदनी राजनि अन्या क्षीरविदारी स्यादिक्षगन्धेक्रुवह्टरी इ्चव्टी क्षीरकन्दः प्षीरव्रहटी पयस्िनी १९६ क्षीरशुद्धा क्षीरलता पयःकन्दा पयोलता पयोत्रिदा- रिका चेति विज्ञेया द्रादशादया १९७ गुणाः--त्नेया क्षीरविदारी परधुराम्खा क्षायकरा } तिक्ता पित्तग्र टघ्री प्त्रमेहामयापहा १९८ क्षीरकन्दो द्विपा भक्तो विनाटस्तु स्ना लकः बिनालो रोगहतौ स्याद्रयस्तम्भी सनालकः ४९९ किप ( ५६ ) कपिकच्छः कपिकच्छररात्मगुघ्रा स्वरयगुप्रा महषेभी शङ्करी कैण्डला चण्डा मकैदी दुरभिग्रहा १५१ गुणाः--कपिकच्छ रसे स्वादुतिक्ता शीताऽनिलापहां व्रृप्या पित्तास्र- हन्नी दुषटव्रणविनारिनी १५२

# २०० कपिरोमफला गप्ता दुःस्पश्ो कच्छुरा जया पावृ- षेण्या शरकरिम्बी वदरी गुरुराषभी २०१ शिम्बी वराहिका तीक्ष्णा रोमाटुवेनसूरिका कीशरोमा रोमवह्टी स्यात्पाद्शषतिनामका २०२

१. तटः ।| स्त ।२.च. कण्डरा ।३क.ड. च. दा शीतपि।

२६ धन्वन्तरीयनिषण्टुः-- [ गृड्च्यादिः-

गुणाः--कपिकन्छः स्वादुरसा व्रृप्या बातक्षयापहा शीतपित्तास्रहत्री

विकृतव्रणनारिनी २०२ द्धिषष्पी | ( कपिकच्छविशेषः ) २७

द्पिपुप्पी तु सटरागी खटा पय॑ङ्कपारिकरा वृषभी सा तु काकाण्डी ज्ञेया सूकरपादिका ५५३

गुणाः-- कफपित्तहरा गुवीं रञ्जनी बातनारिनी उप्णवीयां स्वादुरसा काकाण्टी मापवद्धेत्‌ १५४

राजनिघण्टो मरलकादिः सप्रमो वगः

दधिपुष्पी खटराङ्गी खदा पय॑ङ्पारिका कूपा खटरापादी वंश्या काकोटी कोलपालिका नवधा २०४

गृणाः--द्पिपुप्पी कटूुमधुरा शिरिरा संतापपित्तदोपघ्री बातामयदाप करी गुरुस्तथाऽराचकध्री २०५

( ) श्चितिवारः ( भिनिवारकः )

शितिवारः स्रचिपत्रः प्रस्यादः सुनिषण्णकः श्रीवारकः शितिवरः स्वस्तिकः कृकुटः शिखी १८५५.

गुणाः सुनिपण्णोऽयिकरदरप्यो गुसग्राही तरिदोपनित्‌ शितिवारस्तु संग्राही कपायः मवेदोपजित्‌ १५६

राजनिषण्टा शताद्रादिशतुर्थो बगेः ~

शितावरी शितवरः प्रच्यादः स॒चिपत्रकः | श्रीवारकः शिखी व्रः स्वस्तिकः सुनिषण्णकः २०६ कुरटः कुक्कुटः सृचिदलः श्वेताम्बरोऽपि सः मेधाट्र द्वाहकशचेति ज्ञेयः पश्चद शादयः २०७

गुणाः--शितिवारस्तु संग्राही कपायोप्णक्षिदोपनित्‌ मेधारुचिप्रदो दाहः ञ्वरहारी रसायनः २०८

( ९८ ) पापाणभेद्कः # पापाणमेदकोऽ्मघ्रः शिलामेदोऽमभदकः % चै्रोपरमेदश्च नग- भिदृपदरमनित्‌ १५७॥ गृणा पापाणमेद्‌कः ग्रलक्ृचमेहत्रिदोपजित्‌। होगपीदगुल्माशेवसितदु- द्विर्रः परः १५८ अदममेदो दिमस्तिक्तः शकरारिश्वशूकमित्‌ राजनिषण्टा पपटादिः पञ्चमो व्गः--

"~~~ ---~---------

भपुस्तकेऽ्य चापशोकः--होगर््ीहगुल्माशेबिस्तिशचद्धिकरः परः

प्रथमो वगेः | राजनिषण्टुसहितः। २७

१०९ श्वेता चोपलभेदी नगनिन्छिरगर्भजा गुणाः- पाषाणभेद मधुरस्तिक्तो येहविनाशनः। तृददाहमूत्रच्छरघ्रः शीत टशारमर्रीहरः २१०

वृरपृप्नीं ( पपाणमेदकविशेषः )

अन्या तु वटपत्री स्यादन्या चरावती सा गोधावतीरावती श्यामा गवटराङ्कनामिक्रा २११ गुणाः--बरपत्री हिमा गल्या मेहरच्छत्िनाशिनी वलदा व्रण्टव्री किचिदीपनकरारिणी >५२॥ राजनिघण्टो परादिः पश्चमो वगः श्वेतशिल्छा ( पापाणमदकविरेषः ) २९

अन्या श्वेता शिलाव्रर्का शिगजा शेव्ल्कगा वल्कला शनेलगर्भादा शिग्ान्यकसप्तनापिका २१३ गुणाः -शिकावस्कं हिमं स्वादु मेदकृच्छविनाशनम्‌ प्त्रारोधाश्मरीग्ररक्ष यपित्तापहारकम्‌ ८२४५ राजनिण्टो पपेटादिः पञ्चमो वगैः चतष्पर्ची ( पपाणमेदकव्रिशेपः ) ३०

द्रपापाणमेदाऽन्या चतुप्प्री पावेती नामभृरःपकेतश्च भिरिभः कृन्द्राद्वा >१५ शकाद्धवा गिरिजा नगजा दशाहया

गुणाः --श्वद्रपापाणभेदा व्रणन्रच्छारमरीहरा २१६

( ४९ ) श्रावणी

श्रावणी स्यान्युण्डिनिका भिकः भ्रवणदीपिका श्रावणाहया भरतरजिता परिव्राजी तपोधना १५९ महाश्रावणिका यृण्डी लोभनीया तथाऽन्यथा कदम्वपुप्पिका भाक्ता छिन्नग्रन्थिनिक्रा सा॥ १६०

गुणाः-- गुण्डिका कटुतिक्ता स्यांदनिलास्षवरिनाशिनी आमारुचिध्न्यपस्मा- रगण्ड शषीपदनाशिनी १६१

राजनिषण्टो पटादि; पञ्चमो वर्मः--

श्रावणी स्यान्मुण्डिनिका भिश्च; श्रवणशीपिकरा श्रवणा प्रव्रजिता परि-

व्राजीं तपोधना २१७

अ= - ----न---------- ------- ~ ~

१क.ड.च. जी तथाधना।२क. ध. ड. “स्वाद्रातपित्ताघना"।

३८ धन्वन्तरीयनिषण्टुः [गुद्च्यादिः-

गुणाः-- श्रावणी तु कषाया स्यात्कटष्णा कफपित्तमुत्‌ आमातीसारका- स्री विषच्छदिविनारिनी २१८ महाश्रावणिकाञन्या सा महामुण्दी लोचनी कदम्बपुष्पा विकचा क्रोडचोडा पटंकपा २१९ नदीकदम्बो गण्डाख्या महायुण्डनिका सा छिन्ना प्रन्थिनिका माता स्थविरा खोभनी तथा २२० भूकदम्बो लम्बुजा स्यादिलेषा पोडशादया २२१

गुणाः पहामुण्टोप्णतिक्ता इपदाल्या रपरुच्छिदा स्वरषद्रोचनी चेव मेहकृच रसायनी २२२

( ५० ) साथा

सारिवा शारदा गोपा गोपवह्टीं प्रतानिक्ा श्रगोपकन्या रताऽऽ स्फोता श्वतोक्ता काएसारिवा १६१

( ५१ ) कृष्णमृटी

# सारिाऽन्या कृष्णप्रली कृष्णा चन्दनसासि श्भद्रा चन्दनगोपा तु चन्दना दृप्णव्रहयपि १६२

गुणा--श्सारि द्रे तु मधुरे कफवातास्रनाशने % कु्रकण्डुज्परहरे मेहदुगन्धिनाशने १६३ कृष्णमरटी तु संग्राटिशिशिरा कफपित्तजित्‌ तुष्णारुचिप्रदमनी रक्तपित्तहरा स्मृता १६४

राजनिषण्टा चन्द्नादिद्रादशो बगेः-- २२३ २२४ २२५

( ५२ ) वाकुची वाकुची सोमराजी तु सोपव््टी सब््धयपि अवसर्गुजा कृष्णफला सेव पूतिफटा मता १६५ चन्द्रलेखेन्दुजखा शशिच्खा मता सा पृतिकणीं काल्मेपी दुगेन्धा कुषएनारनी १६६ गुणाः-- वाकुची शीतला तिक्ता छेप्मकुकृमीञ्जयेत्‌ रसार्यनोपयुक्ता रुचिमेधाविनाशिनी १६७ वाकुची कटुका पाके ग्रादिकुएव्रणापहा

बाकुची सोमराजी सोमव्टी सुब्रलिका सिता सितावरी चन्द्रलेखा चान्द्री सुप्रभा ।॥ २२६ ऊष्हत्री काम्बाोजीं प्रतिगन्धा वर्गुजा

~ ~ -~---- -- - =

स. मर्च्छवा क. रताऽस्स्फेया।२ ग.घ च्चीस्याद्रसेति" ।४ग. घ. “यनी कुमरी मेधाभिष्ररवधनी

` प्रथमो वर्गः] राजनिघण्टु सहितः। ३९

स्मृता चन्द्राभिधा राजी कारमापी तथन्दवी २२७ कुष्दोपापहा चैव कान्तिदा वस्गुजा तथा चन्द्रामिधा भ्रभायुक्ता विश्चतिः स्यात्त नामतः | २२८ गुणाः-- वाकुची कटुतिक्तोप्णा कृषिकुष्कफापहा त्वग्दोपविषकण्डूतिखजै- प्रशमनी सा॥ २२९॥

( ५३ ) मद्नः। , मदनः शल्यको राः पिण्डी पिण्डीतकः फलः तगरः करहाटश्च च्छदनो विपपुप्पक्रः | १६८ ॥। गृुणा-- मदनः कटु कस्तिक्तस्तया चोप्णो वणापहः शछप्मज्वरप्रतिश्या- यगुल्मेपु विद्रधीपु.च १६९ शोफस्यापि हरो वस्तो वमने चेह शस्यते राजनिघण्यो शाल्पल्यादिरणएरमो वगः मदनः शस्यकटयः पिण्डी धाराफलस्तथा तरटः करदाटश्च राहुः पिण्डातक्रः स्मृतः २३० पण्टो मादनो हर्षो घण्टख्यो वस्तिरोपनः | ८३५ ग्रन्यिष्ठटयो मोफलो मदनादश्च विश्चतिः २२३२ गुणाः-- मदनः कटुतिक्तोप्णः कफवातव्रणामहः सोफदोपापहशैव वमने प्रशस्यते २३३

( ५९ ) कट्कारम्बुनी

कटु कालाम्बुनीं तुम्बी लम्बा पिण्डफला चसा रक््वाकरुः क्षत्रियया तिक्तवीजा महाफला १७०

गुणाः--कासन्वासच्छदिहरा यिपार्ते कफकपिते इ्ष्वाकुवेमने शस्तः प्रशाम्यति मानवः १७५ कटुतुम्बी कटुस्तिक्ता वावकृच्छरासकास- जित्‌ # कासघ्री शोधनी शोफव्रणश्लविपापहा १७२ # द्वितीया भिन्नविक्रान्ता गुवीं रुक्नाऽतिश्नीतया

राजनिषण्यौ गुदूच्यादिस्त॒तीयो वगेः--

कटुतुम्बी कटुफल तुम्विनी कटुतुस्िनी बृहत्फला राजपुत्रीं तिक्तवीजा तुम्विका २२४

गुणाः-- कटुतुम्बी कटुस्तीक्ष्णा बान्तिकृच्छरासवातजित्‌ # # २३९

राजनिषण्टौ मरलकादिः सप्तमो वगेः--

-------~-------~---~----~------ ~~~ ~ ~ -~------ ---~ ---- ^~ ~ ~ ०-७9-9

कदे

१फ.ग.ड. च. गालवः ।२क. ख. विपपुष्टिकः।

धन्वन्तरीयनिपण्टुः-- [ गुद्च्यादिः-

गारक्षतम्बी ( अलाम्बुनीविशेषः ) ३१ गोरस्तुम्बी गोरक्षी नवााम्बुप्ेरामिधा कुम्भालाम्ु्गलाम्बुः कुम्भ तुम्बीं सप्पा २३६ गुणाः कुम्भतुम्बी समधुरा शिशिरा पित्तहारिणी गुरुः संतर्पणी रुच्या मरीयंपुििरपदा २२३७ राजनिपण्टौ प्रलकरादिः सप्तमो वगैः-- प्ीरतुम्बी ( अलाम्नुनीविशेषः ) ३२ पीरटुम्बी दुग्धतुम्बी दीयतृत्तफलाभिधा दषष्वाकुः कषत्रियतरा दीरयवीना महाफला २३८ क्षीरिणी दुग्धवीजा दन्तवीमा प्यस्िनी महाव चलाम्बुश्च श्रमघी शरभूमिता २३९ गृणाः- तुम्बी समधुरा जग्धा पित्तप्री गर्भपोपकृत्‌ वृष्या वातप्दा चैव वलपुषटिविवधैनी २४० राजनिपण्ठी परलकादिः सप्तमो बगेः-- तुम्बी ( अन्म्बुनीषिरोषः ) ३३ तुम्बी नागतुम्बी शक्रचापसमुद्धवा वल्पीकसंभवा देवी दिव्यतु्नी पडाहया २४१ गुणाः भरतुम्बी कटुकोप्णा संनिपातापहारिणी दन्ता्गगादन्तसेध- धनुवोतादिदोषनुत्‌ २४२

( 44 ) जीगूतकः

जीमृतको देवतांो वृत्तकोशो गरागरी भोक्ताऽऽखुविपहा परेणी देवदाली ताइक्रा १७३

गृणाः- जीमूतो ज्वरश्वासकासटिः्मारुचिक्षये शोफ़पाण्डुिषरषी गरेषु वमने हितः १७४॥

राजनिवण्टो गुदूच्यारिस्ततीयो वरगः--

जीमृतकः कष्टफला गरागरी व्रणी सहा कोश्षफला कटृफला। घोरा कम्ना विषहा क्कंटी स्यादेवदाली खलु सारग्रपिका २४२ वृत्तकोदा बिपप्र दाली लोमङपत्रिका तुरङ्गिका तकरी नाम्नामेकोनविशति;।। २५५

गृणाः- देवदाली तु तिक्तोष्णा कटुः पाणडुकफापहा दुनमिनवासकास्री कामलाभूतनारिनी २५५

क. ताङ्गा वृ" ड. च. "ताद्ग गकोला नागरामिा। प्रो

प्रथमो बगः ] राजनिषण्टुसदहितः। व॑र

( 4६ ,) अपसम्‌

अपुसं कटुकं तिक्तं विपाण्डुहस्तिपाणिनी दीर्षपणी मूत्रफटा लता ककेरि- काऽपि १७५

गुणाः-- त्रपुसं छदिहतमोक्तं मूजबस्तिविशोधनम्‌

राजनिषण्टौ पलकादिः सप्तमो वगः--

जपरसी पीतपप्पी कण्याटस्रपुसकरकंटी बहुफला कोश्चफला सा तुन्दिल- फटा मुनिः २४६

गणाः स्यान्रप॒सीफलं रुच्यं मधुरं शिशिरं गर भ्रमपित्तविदाहातिवा न्तिहृद्रहुमूत्रदम्‌ २४७

` उर्वरः ( अपुसविशेषः ) ३४

# उरवारुः कर्कटी भोक्ता व्याखपत्रा लोमशा भस्थूटा तोयफटा चैव दस्तिदन्तफला मुनिः १७६ गुणाः - उर्वारुकं पित्तहरं सशीतलं पूत्रामयघ्रं मधुरं रुचिप्रदम्‌ कसंता- प्रखापहरं स॒तृ्षिदं बातप्रकोषाय घनं तु सवितम्‌ १७७ राजनिघण्टो मरलकादिः सप्तमो बरं # २८४८ > # २४९ वालुकम्‌ ( तरपुसविशेषः ) ३५ वालकं काण्डकं वाट तच्छीत मधुरं गुरू गुणाः- रक्तपित्तहरं भेदि लप्रष्णं पकमभ्रिक्रत्‌ ५७८ राजनिषण्टौ मूलकादिः सप्तमो बमः अथ वालृकी बहुफला स्लिग्धफला कषेत्रककेदी क्ेत्ररुहा मधुरफला शार- दिका कद्रेवांर पीतपुष्पीका २५० गुणाः वाकी मघरा शीताध्मानहूय्या श्रमापहा पित्तप्रशमनी रुच्या कुरूते कासपीनसो २५१ राजनिषण्यौ मूलकादिः स्मो वगः कर्कटी ( जषुसविशेपः ) २६

अथ कर्कटी कटुदला छदीसनीका पीतसा पूत्रफला त्रपृसी हस्ति पर्णी छोमराकण्टा मूत्रखा नांगमिता ५२

----- ~------- ---~--------=----- --~----- ----- -~ “=

यकन ~ ~ = =

१के, छर्यफणी। ग, छयामनी स. छयायनी ।॥२ट. पाद्यट्रतु ट. वहुकण्या

४२ धन्वन्तरीयनिषण्टुः-- [ गृद्च्यादिः-

गुणाः कर्कटी मधुरा शीता ल्क्तिक्ता कफपित्ताजत्‌ रक्तदाषकरा पका मरज्रसेधातिनाशनी २५३ मृच्ावरोधक्षमनं बहुमूत्रकारि इृच््यरमरीप मनं विनिहन्ति पित्तम्‌ बान्तिश्रमघ्रबहुदाहानिवारि सस्यं शष्पापह ल्घु ककरिकाफलं स्यात्‌ २५४ राजनिगण्टौ ग्रलकादिः सप्तमो वगः-- पृडभुजा ( ऋपुसावशपः ) ३७ अथ पटमजा मधुफला पदेखा दरत्तककंटी तिक्ता तिक्तफला मधुपाका व्रतेव रु पण्यखा नवधा २५५ गणाः- तिक्तं वास्मे तदन पुरं किचिदम्रं पाक निप्पकं चत्तदमृरत समं तर्पणं पषणटदिायि व्रप्यं दाहश्रमविक्षमनं मृत्रषटाद्ध पत्त पित्तान्मादापहर कफे पादमुनं वीयक्रारि २५६ शीर्णदरत्तम्‌ ( अपसविरेषः ) ३८ शीरणदततं चिज्रफलं धरिचितरं पीतवणकम्‌ गुणाः--शीणदरत्तं टपु स्वादु भेवुप्णं वदहविपित्तकरत्‌ १७९ राजनिषण्ठौ प्रलकादिः सप्तमो वगंः-- मगराक्षी ( त्रपसव्रिशेपः ) ३९.

मृगाक्षी शतपष्पा पगेवीरमृगादनी चित्रवह्ी वहुफला कपिलाक्ष मरगोक्षणा २८७ चित्रा चित्रफखा पथ्या विचित्रा मृगाचिभिटा मरुजा कृम्भसी देवी कटृफला लपचिभिटा २५८ सन्दिनी महादेवी ज्ञेया चकोनविशतिः। गृणा मृगाक्ी कटुका तिक्ता पाकेऽम्डा बातनाशनी पित्तकृत्पीनसः हरा दीपनी रुचिद्रत्परा २५९ राजनिषण्यौ म्रलकादिः सप्तमो वगः--

चीणाकर्कटी ( जएसविशेपः ) ४०॥ चीणाकर्कटिका या वीजकर्कटिका तथा सदीर्था राजिटफला बाणेः कुलकककेटी २६० गुणाः--चीणाकफरिका रुच्या श्षिङिरा पित्तनारशनी मधुरा प्तिदा ह्या दाहशापापहारिणीं २६४

रः --- चमकना = ---- ~~ ~ ~~~ ~न [99 [क [की

१८. मत्रशद्ध्‌।

“१ प्रथमो वर्गः | राजनिषण्टुसदहितः। ५३

चिर्भटम्‌ | ( जपसविक्षेषः ) ४१॥ चिभेटे पेनुदुग्धं ज्ञेयं गोरक्षकरकटी गुणाः-चिभें मधुरं रुक्षं गुरू पित्तकफापहम्‌ १८० राजनिषण्टो मृलकादिः सप्तमो व्गः-- स्याचिभिटा सचित्रा चित्रफला प्षेत्रचिभिटा पाण्डफला पथ्या राच- नफला चिभिरिका ककरी ग्रहसंख्या २६२ गुणा-- वास्य तिक्ता चिभिटा िचिदम्ला गौस्योपेता दीपनी सा पाके! शुष्का रुक्षा छष्मवातारुचिघ्री नाख्यघ्री सा रोचनी दीपनी २६३ राजनिघण्टौ गदुच्यादिस्तृतीयी वगः गोपारकरककेरी | जपसविशेषः ) ४२ गोपालकरकटी वन्या गोपककरिका तथा देवासः कुद्रफला गोपारी घुद्राचिभया २६४ गुणाः--गोपाटककंटी शीता मधुरा पित्तनाशनी मृजकरच्छार्मरीमेहदाहशो- षनिवत॑नी २६५

इङ्करी जपसविरेषः ) ४३ भटङ्गरी उाङ्गरी चैव दीघोबारूथ उङ्गरिः %डाङ्गारी नागदण्डी गजद्‌- न्तफखा मुनिः १८१ गुणाः--डङ्गरी शीतला रुच्या दाहपित्तास्रदोपजित्‌ भ्योपहत्तपणी गोस्या जाञ्यहा मूत्ररोधनुत्‌ १८२ राजनिघण्टो मृलकादिः सप्तमो वग॑ः-- || ६६ गुणाः-## ६७ वाटं उाङ्गरिकं फलं समधुरं सीतं पित्तापटं तृप्णादाहनिबहणं रूचि कृत्सेतपणं पष्टिदम्‌। बीयन्मिपकरं बलपरदामिद्‌ं भ्रान्तिश्रमध्वंसनं पक चेत्कुरुते तदेव मधुरं तृद्दादरक्तं गुरु २६८ कूष्माण्डिक ( ज्रपसवरिरोषः ) ४९ कूष्पाण्डिका कुम्भफलटा तथा स्थिरफला मता कूष्माण्डी सोमसृष्टा पीतिका बृहत्फला १८३ = १क. ङ. उमरी ।२क. शण्ठीच।३ ड. दोफह'।

~ ~

॥. धन्वेन्तरीयनिषण्डुः-- [ गृडच्यादिः-

गुणाः--वह्टीफलानां प्रवरं कृष्पराण्डं वातपित्तजित्‌ बस्तिुद्धिकरं शष्यं ह्यं चेतोविकारित्‌ १८४ राजनिषण्टौ पृखकादिः सप्घमो बगेः- कर्कोरिका कृष्पाण्डी कुम्भाण्डी तु बृहत्फला सुफणा स्यात्कुम्भफला नागपुष्पफला मनिः ८६९ गणा--मूत्राधातहरं प्मेहशमनं कृच्छ्रारमरीच्दनं विण्मत्रगखपनं तृषातिशमनं जीणाङ्गपुिदम्‌ ग्रप्यं स्वादुतरं त्वरोचकहरं स्यं पित्तापहं कृष्माण्डं प्रवरं वदन्ति भिपजो वीफलानां पनः २७० राजनिषण्ट मूटकादिः सप्तमो बः --

पास्रृफटः ( पुसविक्ञेषः ) ४५

मांसटफलः; कलिङ्गधित्रफटधित्रवदिकशित्रः प्रधुरफलो द्रत्तफलो ` परणाफलो मांसलो नवधा २७१

गुणा-- कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः द्यः संतपणो बर्यो वीर्यपष्टिविवधनः २७२

| वन्ध्यककेटकी (्पुसविरेषः) ४६ |

वन्ध्यकर्कोटकी देवी मनोज्ञा कुमारिका नागारिः सपदमनी विषक- ण्टकरिनी तथा १८५ विज्ञेया नागदमनी सवभरतपरमदिनीं व्याघ्रपाद्‌- प्रजा चैव ज्ञेया योगीष्वरी तथा १८६

गुणा--नागारिषताविषजिद्धनित शेप्पत्रिषद्यम्‌

राजनिघण्टी गुटुच्यादिस्तृतीयो वगः--

वन्ध्या देवी वन्ध्यकर्कोरकी स्यानागारातिनागरव्री मनोन्ना प्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवष्टीश्वरी २७३ सुगन्धा सपेदमनी विषकण्टक्षिनी वरा कुमारी विषहग्री ना्नापित्यूनविंशतिः २७४

गुणा--बन्ध्यकर्कोरकीं तिक्ता कटूष्णा कफापहा स्थावरादिविषध्री शस्यते सा रसायने २७५

$ > < कके[ट क] ( अपुसविशेषः ) ४७ करकोंटकीं स्वादुफला मनोज्ञा कुमारिका अवन्ध्या चेव देवी विष- प्ररमनी तथा १८७

पी कक षि

१. गरी कन्या स" ¦ ख. वन्ध्यापुत्रप्रदा

प्रथमो वगः | राजनिपण्टुसहितः। ४५

: गुणाः--कर्कोरकीयुगं तिक्तं हन्ति शछेष्पविषद्यम्‌ मधुना शिरोरोगे कन्दस्तस्याः प्रशस्यते १८८

करकोटकी स्वादफला मनोज्ञा मनस्विनी बोधना वन्ध्यकर्कोरी देवी कण्टफखाऽपि २७६ , गुणा करकोटकी कटूष्णा तिक्ता विषविनाश्नी बातश्री पित्तहचेव दीपनी रुचिकारिणी २७७ राजनिषण्टौ मूटकादिः सप्तमो वगेः

कृरफा ( जपसविक्षेषः ) ४८ राजनिघण्टौ प्रलकादिः सप्तमो वगः-- , करका कारवी चीरिपत्रः करिका सृक्ष्मवटी कण्टफला पीतपु- प्पाऽम्बवद्िका २७८ गणाः--करारवद्टी सुतिक्तोप्णा दीपनी कफवातजित्‌ अरो चकरा चैव रक्तदापकरी सा २७९

कुडहुञ्ी ( जपुसविशेषः ) ४९ कट्दश्ची श्रीफलिका भरतिपत्रफला सा शुश्रवी कारवी चेव भोक्ता वहफला तथा २८० क्द्रकारलिका प्रोक्ता हेया कन्दलता तथा कद्र दिकारवह्टी पक्ता सा नवाहया २८* गणा--- कटी कटरष्णा तिक्ता सुचिकारिणी दीपनदा रक्तानिल- दोषकरी पथ्याऽ्पि सा फठे भोक्ता २८२ काररीकन्दमश घ्रं मल रोधविशोधनम्‌ योनिनि्गतदोपच्नं गभस्रावतरिपापहम्‌ २८२

( ५७ ) धामागमवः

धामार्मवः कोशफला राजकोशातकी वथा करकोटकी पीतपुष्पा पहा- जाली निरुच्यते १८९ महाकोशातकी धन्या दास्तयोषा महाफला

गणाः धामार्गबो गदेष्िष्टः स्थिरेषु महत्सु कोशातकी सुति क्तोष्णा पक्घामारायश्लोधिनी १९० कासगुल्मोदरगरे वातश्ेष्माशय- स्थिते कफे कण्ठव्क्त्ररथे कफसं चयनेषु १९१ अन्या स्वादि दोषध्ी उ्वरस्यान्ते हिता स्मृता राजनिषण्टौ मूलकादिः सप्तमो वगः-

- - -- 1, पधी

१८. कारला।२ क. स.ग. ङ. च. फटा।

५६ धन्वन्तरीयनिषण्टुः-- [ गुट्च्यादिः-

हस्तिकोशातकी त्वन्या वृहत्कोशातकी तथा पहाकोशातकीं इत्ता ग्राम्य- कोशातकी शराः २८४ गुणाः- -दस्तिकोशशातकी लिग्धा मधुराऽऽध्मानवातकरृत्‌ वप्या कमिकरीं चैव वरणसंरोपणी सा २८५ कोभातकीं | ( धामागंबविरोषः ) ५० कोशातकी कतच्छ्द्र जाणिनी कृतवेधनी क्ष्वेडा सतिक्ता पण्णरी मृदङ्गफलिका मता १९२ गुणाः--क्वेडस्तिक्तः कटुस्तीक्ष्णोऽप्रगादश्च प्रशस्यते कुषएरपाण्दामयग्रीषह शोफगुरमगरादिपु ५९२ राजनिपण्टौ गुहू च्यादिस्तृतीयो वगः कोशातकी कृतच जालिनी कृततवेभना श््वेडा सतिक्ता पण्टाटी गरदङ्गफटिनी तथा २८६ | गुणाः---कोशातकी तु शिशिरा कटूकाऽस्पकपायका पित्तवातकफपध्ी मलखाध्मानव्रिश्ोधिनी २८७ अन्यच-राजनिघण्यौ मूलकादि; स्मो वरगः-- कोशातकी स्वादुफला सुपुष्पा ककटिकी स्यादपि पीतपुष्पा धपाराफला दीधेफला य॒कोशा धामार्गवः स्यान्नवसंज्ञकोऽयम्‌ २८८ गुणाः- धाराकोशातकी सिग्धा मधुरा कफपित्तनुत्‌ इषद्रातकरी प्या रुचिकृद्रलवीयेदा २८९

( ५८ ) अश्मन्तकः

असमन्तर्कशन््रकस्तु॒ काली चाम्पत्रकः श््ष्णस्त्वगाटुकापंणः स्मृती यमलपत्रकः १९४

गुणा--अरमन्तकः कषायस्तु हिमः पित्तकफापहः कषायः; शीतसंग्रा्ी कफपित्तास्रदापनुत्‌ १९९

राजनिघण्टो प्रमद्रादिरनैवमो वगः

अस्मन्तकधन्ुकथ कुदाटश्वाम्लपत्रकः अहमान्तशचन्दुशषफरी शिलान्तश्चा म्बुद्‌ः स्मृतः २९० पापाणान्तक इत्युक्तं वदिचन्दरमिताहयः। २९१

गुणा--अर्मन्तकः स्यान्मधुरः कपायः सूुक्षीतटः पित्तहरः प्रमेहनित्‌ विदाहतृष्णावि पममज्वरापहो विषातिविच्छदिहरश भृतजित्‌ २९२॥ `

१६. करथन्द्र त. कथन 1 २क.ख.घ. ट, च, "पत्रः स्मर ।२ट '्न्दरक।४) 1

ज्वी

; प्रथमो वैः] राजनिषण्टुसहितः। ८७

कि ( ) काविंदारः

कोविदारः काञ्चनारः कदालः कुण्डली कुटी ताम्रपुष्पंश्चमरिकों महाय- पटपत्रकः ।॥ १९६

गुणा-- कोविदारः कपायस्तु संग्राही व्रणरोपणः गण्डमालागुदर शरंदाश- मनः कुएकेशहा १९७

राजनिषण्टौ करवीरादिदशमो वर्मः--

कोविदारः काश्चनारः कदाटः कनक्रारकः कान्तपुप्पश्च करकः कान्तारो यमटच्छदः २९३ पीतपुप्पः सुबणारो गिरिजः काचनारकः युग्म- पत्रो महापप्पः स्याचतुदं शधामिधः २९५

गुणाः-- कोविदारः कषायः स्यात्संग्राही व्रणरोपणः दीपनः कफवातघ्नो मत्क च्छनिव्रहणः २९५

ञ्‌ ९.८ ( ६० ) आवतंकीं ( विषाणिका )

आवर्नक्री तिन्दुक्रिनी विभाण्डी पीतकीटका च्रङ्गा पीतपुष्पा महा- जादी निस््यते ५५८

गुणा--आवर्तकी कृष्न सोध्वाधोदोपनाशनी कषाया शीतला शृष्या त्रिदो पध्न्यतिसारनित्‌ १९९ शोफगुस्मोदरानाहक़मिजाखविनारिनी

राजनिषण्टी गुटच्यादिस्ततीयो वगेः--

आवर्तक तिन्दुकिनी विभाण्डी विपाणिका रङ्गलता मनोत्ना। सा रक्तपुष्प महदादिजाली सा षीतकीलाऽपि चर्मरङ्गा २९६ वापावतां संप्रोक्ता भृसंस्या शङ्षिसंयुता

गुणाः--आवतेकी कपायाम्खा श्नीतला पित्तहारिणी २९७

(६१) शणपुष्पी ( पणपुप्पी, सणपुप्पी, सिलिहिला, शणवीजा ,

दौणपुष्पी वृहतपुष्पी सा चोक्त शणघण्टिका महीशणो मास्यपुष्पी वमनी कटुतिक्तका २०० गुणाः- शणपुष्पी रसे तिक्ता वमनी कफपित्तजित्‌ वातघ्नी कण्वहु्राग- मुखरोगविनाशिनी २०१ राजनिषण्टौ शताहादिथतर्थो व॑ः

१. 'दारोऽय कृदाटः कुम्भारः कृ क. ड. श्रामः क. इ. च. परणुष्पी क. का प्रणः। ५क.म दहाश्नो माः '

४८ धन्वन्तरयीयनिषण्डुः- [ गुड्च्यादिः-

शणपुष्पी ब्हरपुष्पी राणिका शणघण्टिका षीतपुष्पी स्थूखफला लोमशा माट्यपुष्पिका २९८ गुणाः शणपुष्पी रसे तिक्ता कषाया कफवातजित्‌ अजीणंज्वरदोषध्री वमनी रक्तदोपलुत्‌ २९९ राजनिषण्टौ शताहादिश्तुर्थो वगः

सक्ष्मएुष्पा ( शणपुष्पीविकेषः ) ५१ दवितीयाऽन्या सृष्ष्मपष्पा स्यासद्रशणपुष्पिका विष्टिका सृ्ष्मपणीं वाणाहा सृ््मपण्टिका ३०० गुणाः शणपुष्पी शदरतिक्ता वम्या रसनियामिका दृतीयाऽन्या वृत्तपणी श्ेतपष्पा परहासिता सा महाश्वेतयण्टी सा महाङणपुप्पिका ३०१ महाश्वेता कषायोष्णा शस्ता रसनियामिका

( ६२ ) विम्बी।

क, ६२ बिम्बी रक्तफरा तण्डी तुण्डिकरफला सा आषएरोपमफला गाह्य पीटपणीं तुण्डिका २०२ गुणाः-- तुण्डिका कफ पित्ताखक्शोफपाण्टुञ्वरापहा श्ासकासापहं स्तन्यं

फटं वातकफापहम्‌ २०३ बषिम्बीफटं स्वादु शीतं स्तम्भनं रेखन गुर पित्तास्रदाहशोफघ्चं वाताध्मानवरिवन्धकृत्‌ २०४ राजनिघण्टो गृहूच्यादिस्वृतीया वगः तिक्ततुण्डी तु तिक्ताख्या कटुका कटूतुण्डिका विम्बी कटुतिक्तादि त्डीपयायगा सा ३०२॥ गुणाः--कटुतुण्डी कटुस्तिक्ता कफवान्ति विषापहा अरोषकाक्षपित्तधी सदा पथ्या रोचनी ३०३

राजनिषण्टी मलकादिः सप्तमो वर्मः-

अथ भेवति मघुरिम्बी मधुविम्बी स्वादुतुण्डिका तुण्डी रक्तफला सां रफला सोष्णफटा पीटुपणीं ३०४

गुणाः-विम्बी तु मधुरा शीता पित्त्वासकफापहा असगज्वरहरा रम्या कासजिदरहविम्विका ३०५

~~ ~~ ~

ज. जन्या ।२के. ङ. च. केशफः 1२ क. ड. कोष्णा स.च कोदूला।४्क. क्ल ६. च. तारो" क. "ठं स्तन्यकरं स्वाद्कासार्पिवृद्धेभित्‌ पि"

प्रथमो वर्भः] राजनिषण्डुसहितः। ४९

^ + (६३ ) हरीतकी ( त्रिफलान्त्मैता )

कहरीतक्यभया पथ्या प्रपथ्या पृतनाऽमृता जयाऽव्यथा हैमवती वयस्था चेतकी शिवा २०५ प्राणदा नन्दिनी चेवं रोहिणी विजया सा।

गुणाः--+कपायाऽम्टा कटुका तिक्ता पधुरसानिता इति पश्चरसा पथ्या लवणेन विवजिता २०६ अम्लमावाज्नयेदरातं पित्तं मधरुरतिक्तकात्‌ कफ रुक्षकपायत्वान्रिदोपघ्री तताोऽभया २०७ प्रपथ्या टकेखनी घ्वी मध्या चकषु्िता सदा मेदकुप्रवणच्छर्दिंशोफवातासक्रच्छरनित्‌ २०८ वातानुखामनां हा सद्धियाणां प्रसादनी संतपणक्रेताब्रोगान्पायो हन्ति हरीतकी २०९ त॒प्णायां मुखशोषे हनुस्तम्मे गव्य्रहे नवज्वरे तया पषीणे गभिण्यां प्रशस्यते २१० हरस्य भवने जाता हरता स्वभा वतः सवरोगां श्र हरते तेन ख्याता हरीतकीं २११

राजनिण्टावाम्रादिरेकादरशो वगः--

~

£ भावप्रकाे- सुधमौयां गतो विष्णुः सुगसुरसमावरतः पपौ सुधां स्वयं तस्मात्पतिताः सप्त बिन्दवः ततो हरीतकी जाता सप्तधा लोमहषदा अभया चेतकी पथ्या परतना हरीतकी जया हंमवरती चेव प्रोक्ताः सप्त इमाः रिताः २॥

अभयाः च्यड्गुला क्चेया सृक्ष्मवणा गुरुस्तथा त्रिरेखा वर्तुला रक्षा कफटटरेचनी स्मरता चेतकी? पुवरदेशे स्याद्रास्तस्याधिविनारिनी दशाद्गलेकरेखा देवानामपि दुरकभा पथ्याः मागधदेज्ञे स्याद्रस्तिव्याधिविनारिनी प्र बाला चतुरेखा कातिता रसायनी पृतना" सप्तकोणान्ता सिदलद्रपजा मता आयुष्या सा हरा जुभ्रा नामतशव पडला "हरातका' वनोद्धता सर्वाद्रविनारिनी मृत्रकृच्छरार्मरीमेदवातपित्तकफापदा जगा ' सिन्घरद्धवा ज्ञेया गृत्मणीहविनाशिनी रक्तातिसारपित्तघ्री दीपनी कफहृत्परा शद्रा !हेमवती' प्रोक्ता वालव्याधिविनाशिनी नेत्ररोगे प्रशस्ता सर्वामयविनािनी

1 'आत्रेयसंहितायाम्‌' अभया दवङ्गखा ग्रोक्ता परतना चतरद्ला साधाङ्रला जीवन्ती चेतकी स्यात्उङ्गखा १॥ चेतकी द्विविधा प्रोक्ता कृष्णा रङ्गा वणतः प्रडद्रखा हिता परोक्ता साल्भा चकाङ्गखा हला स्मृता श्रा कृष्णा समाग््याता रेचनार्थ जिर्माषरणा चेतकीत्रक्षदाखायां

यावत्तिष्न्ति तां पुनः भिन्दान्ति पशपक्ष्याया नराणां कोऽत्र विस्मयः चेत्तकीं यावद्रिधलय हस्त तिष्टति मानवः तावद्धिनत्ति रोगास्त प्रभावान्नाव्र संशयः त्रपाणां सकुमाराणां तथा भेषजविद्विषां कृडानां हितमेवं स्यात्सखोपायाविरेचनम्‌ हरीतकी दग्द्रिणामनपायरसायनम्‌ पथ्यस्यान्ते ऽथवा चाऽऽ्दी भक्षे्नाऽऽमयनारिनीम्‌

+ ग्रन्थान्तर्‌'-ग्रप्मे तुल्यगुडं ससंन्धवयुतां मेघाम्बुद्धनाम्बरे तुल्यां इकररया शरयमलया दाण्ठ्या तुषाराङ्गणे पिप्पल्या शिशिरे वसन्तसमये क्षद्रेण संमिधरितां राजन्प्राप्य हरीतकीमिव गदा नदयन्तु ते शत्रवः १॥ हरीतकी रसायनी सर्मररक्तनाशिनी वरा स्वरामिदीपनी नरिदोष-

दलनारिनी २॥ ५9

५० धन्वन्तरीयनिषण्टुः-- [ गुड्च्यादिः-

हरीतकी हेमवती जयाऽभया शिवाऽव्यथा चेतनिका रोहिणी पथ्या प्रपभ्याऽपि पतनाभग्ृता जीवपिया जीवनिका भिपग्वरा ३०६ जीवन्ती प्राणदा जीन्या कायस्था श्रेयसी चसा देवी दिव्या विजया वहविनेतरमिताभिधा ३०७

गुणाः- हरीतकी परसा रेचनी कोएमयघ्नी लवणेन वनिता रसा- यनी नेत्ररुजापहारिणी त्रगामयप्री किक रोगवादहिनी ३०८ अन्यच-- वीजास्थितिक्ता मधुरा तदन्तस्त्वगभागतः सा कटुरुप्णवीया पांसांशतश्ा- म्टकपाययुक्ता हरीतकी पश्चरसा स्मरतेयम्‌ ३०९ हरीतकीमेदाः- हरीतक्य- मृतोत्यन्ा सप्भेदेरुदीरिता तस्या नामानि वर्णो वक्ष्याम्यथ यथाक्रमम्‌ ३१० विजया रोहिणी चव ॒प्रतना चामृताऽभया जीवन्ती चेतनी चेति नाक्ना सप्तविधा मता ३११ अलावुनाभिर्विनया सुतृत्ता रोदिणी मता स्वर्पत्वकपूतना ज्ञेया स्थलमांसाऽमृता स्मृता ३१२॥ पश्वास्रा नामया ज्ञेया जीवन्ती स्वणवणेभाक्‌ व्यघ्र तु चेतकी विद्रादिप्यासां सूपलक्षणम्‌ ३१३ विन्ध्याद्रौ विजया हिमाचटमभवा स्याचेतकीं पूतना सिन्धो स्यादथ रोटिणी तु विजया जाता प्रतिस्थाने चम्पायाममृताऽभया जनिता देगे सुराय जीवन्ती हरीतकी निग दिता सप्तभेदा बुधः ३१४ सर्वेभयोगे विजया रोहिणी क्षतेषु लेपेषु तु पूतनादिता विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णः रोगजित्‌ ३१५ स्यायेतकी सवरुजापहारिका नेत्रामयप्रीमभयां वदन्ति इत्थ यथायोगमियं प्रयोजिता जेया गणादद्ा कदाचिदन्यथा ३१६ चेतकी श्रता हस्तं यावत्तिषति देहिनः तावद्िरेचते बेगात्तत्भावान्न संशयः ३१७ सप्तानामपि जातीनां परधानं विजया स्मृता सुखपयोग- सुलभा सवेव्याधिपु शस्यते ३१८ क्िप्नाऽप्सु निमलति या सा ज्ञेया गुणवती भिषग्वरः यस्या यस्या भूयो निमजनं सा गुणाढ्या स्यात्‌॥३१९॥ हरते समं व्याप्रीन्भूयस्तरति यद्रषुः हरीतकी तु सा भोक्ता ततर कीदीति- वाचकः २३२० हरीतक तु तप्णायां हनुस्तम्भे गलग्रहे शोपे नवज्वरे जीणे गुविण्यां नव शक्यते ३२१

( ६४ ) विभीतकः ( भरिफलान्तर्मतः ) विभीतकः कपफलो वासन्तोऽश्नः कलिदुमः संवर्तको भृतवासः कस्को हार्यो वहेढकः २१२

१क्र.ख.ग. ड. व्रिनीतक्ः।

~ -------------न-- = + ~

प्रथमो वेः | राजनिषण्टुसहितः। ५१

||

गुणाः-- विभीतकः कटुः पके लपुर्स्वयजित्सरंः कासाक्षिवक्तरोगघ्ः केश्द्धिकरः परः २१३ अन्यच विभीतकं कपायं कृमिवेस्वयनि- त्सरमू्‌ चक्षुष्यं कटुरुक्षोप्णं पाके स्वादु कफास्जित्‌ २१४

राजनिपण्टावाम्रादिरेकादशो वगेः--

वरिभीतकस्तेलफलो भृतवासः कलिद्ुमः संवतेकस्त॒ वासन्तः कच्िदक्षो वहेडकः ३२२ हायंः कपेफटः कच्किधर्मघ्राऽ्नाऽनिटघ्रकः विभीत- कश कासघ्रः परोक्तः पाटश्ाद्यः॥ ३५३

गुणाः-- विभीतकः कटुसितक्तः कपायोप्णः कफापहः चश्ठप्यः परितघ्रश्च विपाके मधुरो रघुः ३२४

( ६५ ) वयस्था (अरणी) (चिफलान्तर्गता )

* वयस्थाऽऽमलक द्रप्यं जातीफकरसं शिवम्‌ धात्रीफलं श्रीफलं तथाऽ- मृतफलटं स्मृतम्‌ २१५

' गुणाः--+कपायं कटु तिक्तोप्णं स्वादु चाऽऽमलकं हिमम्‌ रसं तिदोपह्‌- दुष्यं ज्वरघ्नं रसायनम्‌ २१६ हन्ति वान्तं तदम्खल्वातिित्तं माधुर्ये त्यतः कफं रक्षकपायत्वात्फटं धात्यास्चिदा पजित्‌ २१७

राजनिघण्टावाग्रादिरेकादजश्चो बगेः--

आमलकी वयस्था भ्रीफला धाञ्चिक्रा तथा अप्रता शिवा शान्ता . शोताऽमृतफला तथा ३५५ जातीफल धात्रेयी ज्ञेया धात्रीफला ˆ तथा द्रप्या टस्षफला चैव रोचनी चतुदश ३२६ गृणाः--आमल्के क्पायाम्लं पधुरं रिचिरं टपु) दाहपित्तवमीमेहशोफघ्रं रसायनम्‌ ३२७ अन्यच्च कटु मधुरकपायं किचिदम्टं कफघ्रं सुचि करमतिीते हन्ति पित्तास्रतापम्‌ श्रमवमनविवन्धाध्मानविष्म्भदोपपश्चमनम- मृतामं चाऽऽमलक्याः फलं स्यात्‌ ३२८

% ख. पुसतके-- (आमलक मधरुरात्पकरं रषिर वहुदक्रकरं रीतकरं सुपवित्रकरं च्छर्दिहरं व्रणमदहदहरं रोपरहरं बटुदोषहरं मेदसमूत्रहरं वरं केशकरं मुखरोगहरं जीवितदीघकरं वरं च' इति श्रकद्रयमधिकरं दर्यते

~~~ ~ ~~~ ----- -- ~ -- ~ ~~~ - -----~

क. ड, "रघुः शीतवलासभित्‌ का” २ग. सरः अः

+

र:ः। केशाक्षिकण्टरोगघ्नः केदारद्करः

५२ न्वन्तरीयनिपण्टुः-- [ गुद्च्यादिः-

प्राचीनामख्कम्‌ ( वयस्थाविशेषः ) ५२॥ प्राचीनामलकं प्राचीनारङ्ग रक्तकं मतम्‌ गुणाः तत्पं पित्तकफकृहजरं गुरु वातजित्‌ २१८ राजनिपण्टावाम्रादिरेकादशो वगः--

कृएरधार्जरी ( वयस्थाविशेपः ) ५३ अन्यचाऽऽमटकं प्रोक्तं काषधात्रीफलं तथा क्ुद्रामलकपित्युक्तं शद्रजाती - फलं चतत्‌ ३२९ गणाः-काष्पात्रीफठं स्वादु कषायं कटुकं तथा रीतं पित्तास्रदोपघ्रं र्वोक्तमधिकं गुणेः ३३० राजनिषण्टावाम्रादिरेकादशो बगेः--

कृकरः | ( वयस्थाविश्ेपः ) ५५ करकटः काकटः ककः शुद्रधात्री स्मतः शरुदरामलकसंज्ञश प्रोक्तः ककं फट्थ पट्‌ २३२१॥ गृणा--काकेटे तु फलं रुच्यं कषायं दीपनं परम्‌ कफपित्तदरं ग्राहि चक्षुप्यं लगु शीतलम्‌ ३२२

( ६६ ) आरग्वधः 9

आरग्वधो दी्फो व्याधिहा चतुरङ्गुलः आरेवतस्तथा कणी कणिका रोऽथ रेचनः २१९

गृुणाः--आरग्वधो रसे तिक्तो गुरूष्णः कृमिगृलनुत्‌ कफोद रपमेहघ्रः इच्च गुर्मत्रिदोपजित्‌ २२०

राजनिण्टो पमद्रादिनैवमो वगैः

आरग्वधोऽन्यो मन्थानो रोचनधतुरङ्कलः देपपुप्पो राजतरुः दघ ज्वरान्तकः ३३३ अरुजः स्वणपुप्पश्च स्वणंदरः कुष्टसृदनः कर्णाभर- णकः भोक्तो महाराजदुमः स्मृतः ३३४ कणिकारो महादिः स्यात्मोक्त- शकानविज्षतिः

गृणाः--आरग्बधोऽतिपघुरः श्रीतः गरखापदारकः ज्वरकण्डुकुष्रमेहकफयि- एम्भनाश्ननः ३३५

१कृ घ्ल.ग. र्‌. "िप्रश्चतु"

प्रथमो वगः ] राजनिधण्टुसरितः। ५३

कणिकारः ( आरग्बधविशेषः ) ५५ कणिकारो राजषक्षः प्रग्रहः करतमाटकः। आरोग्यश्िम्बी शम्याको व्याधि. घातो व्यथान्तकः २२१ गुणा कृतमालो मधुः शीतः पित्तघ्रो पधुरः सरः तत्फटं मधुर वरय वातपिदामजित्सरम्‌ २२२ राजनिषण्टौ भभद्रादिनैवमो वगैः- अथ भवति कणिकरारो राजतरः प्रग्रहश्च कृतमालः सुफलश्च परिव्याधो व्याधिरिपुः पद्िवीजकरो वसुसंज्नः ३३६ गुणाः--कणिकारो रसे तिक्तः कटरष्णः कफ़गहूत्‌ उदरटरमिमेहघ्रो वरण- गुल्मनिवारणः ३३७ | | ( ६७ ) दन्ती दन्ती शीघ्रा निकुम्भा स्यादुर्पचित्रा पकूटकः तथोदम्बरपणीं विश्व्या गरणपरिया २२३ गुणा---दन्ती तीक्ष्णोप्णकटुका कफवातोदराज्जयेत्‌ अरशोत्रणारमरीगर- लान्हन्ति दीपनश्ोधनी २२४ राजनिषण्टो पिप्पल्यादिः पष्ठो बगः-- दन्ती शीघ्रा श्येनघण्टा निकुम्भ नागस्फोता दन्तिनी चोपचित्रा भद्रा रूक्षा रोचनी चानुकूगा निःशस्या स्याटरक्रदन्ता विशदया ३३८ मधु- पष्पैरण्डफला भद्राण्यरण्डपत्िका। उदुम्बरद खा चेव तरुणी चाणुरेवती। ३३९॥ विशोधनी कुम्भी ज्ञया चाभिकराहया गुणा दन्ती कटृष्णा शृटामलद्वापशमनी सा अर्शोव्रणाञमरीश- ल्यज्ञोधनी दीपनी परा ३४०

अरणी ( दन्तीविशेषः ) ५६ अरणी वराङ्गी तथैव जयावहा आव्तकी केशरहा तथेव विषभद्रका २२५ गुणा--भ्दन्तीं रतेषु तिक्तोष्णा शरृटत्वद्रोपनाशिनी कफवातोदरा्शसि हन्ति दीपनशोधनीं २२६

* ग. पुस्तके--“ दन्ती तीक्ष्णोष्णकदटुका कफं चोद्रजं जयेत्‌ अर्शो ्रणादमरी शलान्हन्ति दीपनप्राचनी * इलययं रोको दरयते

=-=

१क.ख.ग. ड, च, पवित्राः ।२कर,ख. ग, उ, बरणी।

५४ धन्वन्तरीयनिषण्टुः-- [ गृड्च्यादिः-

राजनिषण्टौ पिषप्पस्यादिः पष्ठो वः अन्या दन्ती केशरा विषभद्रा जयावहा आवतैकी वराङ्गी जयाहा भद्रदन्तिका ३४१ 1 गुणाः--अन्या दन्ती कटूष्णा रेचनी कृमिदा परा शुल्कुणएामदोष्त्री दरापयविनाङ्षनी ३४२

५८ 4 3 र्चकृः (दन्तीवीजम्‌ ) ५७ भरेचको जयपाटश्च सारकस्ति्तिरफलम्‌। दन्तीवीजं पल्द्रावी निकुम्भो वीजरेचकः २२५७ कुम्भीवजं निकुम्भा वीजं तत्कुम्मिनीफटम्‌ गणाः--भजपालः कटुरुप्णश्च कृमिहारी विरेचनः श्दीपनः कफवातघ्नो जठरामयश्ोधनः २२८ राजनिषण्ट पिप्पल्यादिः पष्ठ बगेः-- कदन्तीवीजं मल्द्रावि ज्ञेयं स्याद्रीजरेचनीं ३४३ कम्भीवीजं कुन्तिनी वीजसंत्नं प्रण्टावीजं दन्तिनीवी जमुक्तम्‌ बीजान्ताख्यं शोधनी चक्रदन्या वेदेन्द्राख्यं तत्निकुम्भ्याश्च बीजम्‌ २५४ गुणा--% # ३८४५ वृ + (६८ ) द्रवन्ती द्रवन्तीं शम्बरी चित्रा न्यग्रोधा गपिकरादया प्रत्यक्श्रेणी विषा चण्डा त्रभ्रण्याखुपणिका २२९ गणाः-- द्रवन्ती ग्रहणीतप्णातिदोपश्चमनीं हिता अभिच्छिन्नतनां ग्रन्थ्यां प्रहे जठरे गरे २३० || कफपित्तामये पण्डा कृमिकोषएरमगंदरे द्रवन्ती ह्रोगहरा कफकृमिषिनाशिनी >२१ राजनिषण्ट पपेटादिः पश्चमो वगेः-- द्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमृलिका प्रत्यक्श्रेणी वृषा चण्डा %*जयपाल्दोधनम्‌--वस्रे वद्ध्वा तु जपा गोमयस्थोदके न्यसेत्‌ पाचयेदयाममात्रे तु जेपालः शुद्धतां ्रजत्‌ अन्यञ्च--जेपाटं निस्तुप कृत्वा दग्धे दाटायते पचेत्‌ अन्तर्जिह्वं परियज्य

यु्रीयाद्रसक्मणि अन्यच्च--नपाला रटितस्तगह्रररयन्ञाभिर्मठे मादे निषिघठस्त्य

मृष्णतोयतिमलः सत्वे सवासोर्दितः च्छो नतनखपरेपु चिगतक्नेटो रजःसंनिभो निम्ब स्याम्नि भावितश्र वहलः इद्धो गणादथो भवेत्‌ ३॥

~ ~ -----

<-> ------ ^^ =

~----~- "~------------ ----~-=--------- ~न

१६. मृखका" २क. घ.ङ. च. श््रशुङ्गथाखु"|

प्रथमो वैः ] राजनिघण्टु सहितः ५५

पत्रश्रेण्याखुकणिक्रा ३४६ गरपकाहादिका करणी भ्रतिपणी रिफा सा सहस्रम्रली विक्रान्ता ब्ेया स्याचचतुरेकधा ३५७

गृणाः- -द्रबन्ती पुरा शीता रसवन्धकरी परा ज्वरी कृमिदहा शूटक्ञ- मनी रसायनी ३४८

( ६९ ) नीखिनो ^ नीिनी नीलिका काला ग्राम्या तृणीविश्ोधनी तुन्था श्रीएलिका भोचा भारवाही रञ्जनी २३२ “अन्यच --उपभ्रतः केशरुहः सषदेषो ऽग्रप- त्रकः कीतनी विजया राङ्गी तथेव जयावहा ८३३ गणाः-नीटी तिक्ता रसे चोप्णा कटिवातकफापषह्ाा केश्या विपोदरं हन्ति वाताखकमिनाभिनी २३४ राजनिघण्टों रतादादिशथतर्थो वगः नीली नीखा नीलिनी नीटपत्री तत्या राज्ञी नीलिका नीच्पुप्पी काटी श्यामा शोधनी श्रीफला ग्राम्या मद्रा भारवादी मोचा ३५९ कृपणा व्यज्जनकेशी रञ्जनी महाफला असिता द्ीतनी नीरकेशीं चाररिक्रा मता ३५० गन्धपुष्पा ऽयापटिकरा रङ्गपत्री पदावखछा स्थिर रङ्गा रङ्पुप्पी स्याद कविश्षदाहया ३५१ गुणा---नीरी तु कटुतिक्तोप्णा केश्या कासकफामनुत्‌ मरुद्रिपोदरव्या- धिगुल्पजन्तुज्वरापटहा ३५२ राजनिषण्टं शनाहादिश्चतुर्थो बगेः

महानीर्ट] ( नीलिनीविेषः ) ५८ अन्या चेव महानीटी अमला राजनीलिक्रा तुत्था श्रीफटिका मेरा केशाही भृरपत्रिका ३५३ गुणा--पहानीली गुणाल्या स्यादरङश्रेएठा सु्रीयदा। पर्क्तनीलिकाऽऽदेश्या सगुणा सवेकमस ३५४ (७० ) स्नुक्‌ स्नुक्स्नुही महावृक्षो गुडा निखिशपत्रकः समन्तदुग्धा गण्डीरः सीदुण्डो वज्रकण्टकः | २३५ कृपृस्तक--द्वताया चयप्ह्ाच हताद्री रतपात्रका रक्ताप्रटा रकटारादूताया नीरित्तभवा चा

गुणाः-- नाटिका फलजन्तुघ्र विषजित्तिक्तका शुचिः हूद्रोगवानेगुल्यपुं प्रीदसोमे योजयेत्‌?” ति पाट दरदयते

1 स्नकृक्षारसोधन पत्रगव्येपु क्रायम्‌

१क.ख.ग.भच.मटा।

५६ धन्वन्तरीयनिषण्टुः-- [ गुङ्च्यादिः-

गुणाः-- निहुडिङ्गो रसे तिक्तो गुरूष्णः कफवातजित्‌ दषए्रणारपरी हन्ति तथा वातविशोधनः २३६ स्नुहीक्षीरं विषाध्मानं गुमोदरहरं परम्‌ सनुदी रसेषु तिक्ता गुरूष्णा कफवातजित्‌ २३७॥ राजनिषण्टो शाट्मस्यादिरष्टमो वर्गः स्तुही सुधा महावृक्षः क्षीरी निसिरपत्रिका शाखाकण्टश्च गुण्डाख्यः सेहुण्डो वज्नकण्टकः ३५९५ बहुशाखो वज्रवृक्षो बातारिः क्षीरकाण्डकः भद्रो व्यापघ्रनखशैव नेव्ारिदेण्डवृक्षकः ३५६ समन्तदुग्धो गण्डीरो ज्ञेयः स्मुक्चेति विशतिः गुणाः- स्तुदिरूप्णा पित्तदाहकुषएटवातप्रमेहनुत्‌ क्षीरं बातविपाध्मानगत्पो- द्रहरं परम्‌ ३५७ स्नुहिरन्या त्रिधारा स्यात्तिस्रो धारास्तु यत्र सा पूर्वोक्त गुणवत्येषा विरशेषा्रसमिद्धिदा ३५८ ( ७१ , साता ( # सातला सप्तला सारी विदुला किमलाऽमला वहुफेना चमेकषा फेना दीपना मरालिका २३८ गुणाः--सातला शोधनी तिक्ता कफपित्तास्रदोपनुत्‌ शोफोादरोभ्मानहग किचिन्मारुतकृद्धवेत्‌ >३९ राजनिण्टो शरतादादिशतुरथो वगः-- वहफेना चर्मकषा फेना दीप्ता रिपाणिक्रा २५९ स्वणेपुप्पी चित्रघना स्यात्रयोद शनामका गुणाः सातला कफपित्तघ्री ट्धुतिक्तकपायिकरा विसरपकरष्रषिस्फारव्रण दोफनिकृन्तनी ३६० 0 ¢ (५, ( ५९ ) क्षारणी | स्ीरिणी काञ्चनक्षीरी कटुपणी घपिणी तिक्तदुग्धा ठैमवती हेमटुग्धा हिमावती २४० गुणाः तिक्ता तु काश्चनक्षीरी पित्तकृमितरिषापहा शोधनी दोषसंयातश- मनी रक्तपित्तजित्‌ २४२ राजनिघण्टो पपंटादिः पञ्चमो वर्मः--

+ च. विन्दला। २क्ष. ररानादृट"।

प्रथमो वः] राजनिषण्डसहितः। ५७

क्षीरिणी काश्चनक्षीरी कषणी कटुपणिका तिक्तदुग्ा रैमवती हिमदुग्धा हिमावती ३६२ हिमाद्रिजा पीतदुग्धा यवाचेत्रा हिमोद्धबा रैमी हिमजा चेति चतुरेकगुणाहया ३६२३

गुणाः-- क्षीरिणी कटुतिक्ता रेचनी शोफतापनुत्‌ कृमिदोपकफत्री पित्तञ्यरहरा सा ३६४

सर्वक्षशि क्षीरिणीविशेषः ) ५९

सर्वक्षीरी स्वणेदुग्धा सुवरणक्षीर्किऽपि देमादया कनकक्षीरी देमक्षीरी काञ्चनी २४२९

गणाः--क्षीरिणीयुगुरं तिक्तं कृमिपित्तकफापहम्‌

राजनिषण्टो पपटादिः पञ्चमो बगैः--

स्वण॑क्षीरी स्वणदग्धा स्वर्णाद्रा रुक्रिमिणी तथा सुवणा हेमद्ग्धी रेम- क्षीरी काश्चनी ३६५

गुणाः- स्वणंक्षीरी हिमा तिक्ता कृमिपित्तिकफापहा। मतृन््ार्मरीशोफदा-

हञ्वरहरा परा ३६६

(७३ ) श्यामा

श्यामा छिद्रन्माटविका मसूरविदला सा कारऽचन्द्रा कालिन्दी सुपेणी काटमेप्यपि २५३ गृणाः--जित्रेता कटुरुप्णा तु कृमिश्ेष्मोदरज्वरान शोफपाण्दामयपीटा- न्हन्ति भ्रा विरेचने २५४ राजनिषण्टो पिप्पल्यादिः षष्ठो वः उक्ता तिवृन्मालविकरा मसूरा श्यामाऽऽधरचन्द्रा विदय सुषेणी कालिः न्दिका सेव तु कारमेषी काली भिवेलाऽवनिचन्द्रसंज्ञा ३६७ गुणा त्रितरृत्तिक्ता कटृप्णा कृमि श्चेप्मोदरातिजित्‌ कुष्ठकण्ड्‌ बणान्हन्ति प्रशस्ता विरेचने ३६८

शुक्रभाण्डी ( उ्यामाविशेपः ) ६०

दीक्रभाण्डी त्रिमण्डी स्यात्काकाक्षी सेरा भिवृत्‌ सवानुभूतिश्िपुरा यसा वमद गन्धिनी २४

2

१९.६३. कामता क. हमा क. टपण्प्यपि। क. च, उ्रभण्डा

५कर. द. च. रसना ।६ क. सख , कोोटप्वासिनी [8

५८ धन्वन्तरीयनिषण्ुः-- [ गुद्च्यादिः-

गुणा-- कषाया मधुरा चोप्णा विपाके कटुका त्रिवृत्‌ कफपित्तमदमनी रुक्षा चानलकोपनी २४६ कफपित्तहरा रुक्षा मधुरा वहुरेचनी वातकर- त्कटुका पाके कषाया तरिवृताऽरुणा २४७

राजनिपण्टो पिप्पल्यादिः षष्ठो वगैः-

रक्ताऽन्यापि कालिन्दी त्रिपुटा ताग्रपुष्पिका कुल्बणी मसूरी चाध्यमृता कासनारिका ३६९

गृणाः--रक्ता तरिवृद्रसे तिक्ता कटरृष्णा रेचनी सा ग्रहणी मलविष्रम्भ- हारिणी हितकारिणी ३७०

(७ ) एन्द्री

पनद्ीन्द्रवारूणीन्द्राहाऽयेन्द्रवारपगादनी गवादनी क्षद्रफला टपमाक्षी गवा- क्यपि ।॥ >४८

गृणाः--टन्द्रवारूुणिकाऽत्युप्णा रेचनी कटुका तथा कपि श्चेप्मव्रणान्दम्ति हन्ति सर्वोदराण्यपि २४९

राजनिषण्टो गुच्यादिस्तरतीयो वगैः--

पनदरन्द्रवारुण्यरुणा मृगादनी गव्रादनी क्द्रसहेन्द्रचिभिरा सूया विपध्री गुणकणिकाऽमरा माता सुत्रणां सुफला तारका ३७? दपभाप्षी गवाक्षी पीतपुष्पीन्द्रबहरी हेमपुप्पी श्षुद्रफला वारुणी वाटकपिया ३७२ रक्तेवोरुषिपखता शक्रवह्ी विषापहा अमृता वरिपवह्धी ज्ञेयो- नत्रिश्चदाहया २७३

गृणाः-- इन्द्रबारुणिका तिक्ता कटुः शीता रेचनी गुर्मपित्तोदरश्चे प्मकृमिङरुषएज्वरापहा २७४

[ष ( ५५, विशाला अन्येन्द्रवारुणी प्रोक्ता पिश्ाग महाफला आत्मरक्षा चित्रफला जरपुसी जपुसा सा २५० गृणाः-इन्द्रवारुद्रयं तिक्तं कटू पाके रमे लघु वरीर्याप्णं कापलापित्तक- छीपद नारानम्‌ २५१ राजनिषण्टो गुटुच्यादिस्ततीयो वगः--

महेनद्रवारूणी रम्या चित्रह्वी महाफला सा माहेन्द्री चित्रफला असी पुसा चसा ३७५ आत्मरक्षा विशाला दीव वहत्फला स्याद्वृहद्रारुणी साम्या नामान्यस्याश्चतुद श्र ३७६

प्रथमो वैः राजनिघण्टु सहितः, ५९

गुणाः- महेन्रवारुणी जेया पर्वोक्तगुणभागिनी रसे वीर विपाके क्षिचि- दोषा गुणाधिका ३७७ श्ेतपुष्पी ( विक्षालाविरशेषः ) ६१

श्ेतपुष्पी मृगाक्षी म्रगेवरुमर॑गादनी रस्तिदन्ती नागदन्ती वारणी गजविभेग २५२

गुणाः--कण्ठरोगापचिश्वासकासषीरकफोदरम्‌ भदंगभे हरति कृष्रदुष्- वरणाञ्जयेत्‌ २५२

( ७६ ) बायमाणा ` त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणका वख्देवा वछ्मद्रा वार्पिकं गिरिजानुजा ।॥ २५४ ` गणाः तायन्ती कफपित्तासगुरमज्वरहरा मता। उष्णा कटुक पाया सृति कागटनारिनी २५५ रक्तपित्त श्रमच्छदिविपध्री तिक्तवल्कटा राजनिषण्टौ पषटादिः पञ्चमो वगेः-- ज्ायमाणा कृतत्राणा जयन्ती जायमाणिकरा वलमद्रा सकामा वापिकी गिरिजानुजा ३७८ पङ्गटयादया देववटा पालिनी भयनारिनी अवनी रक्षणी तराणा विङ्गेया षोडशाहया २७९ गुणाः--भ्रमतृष्णाक्षयग्यानिविपच्छदि पिनाशनी

( ७७ ) यवतिक्ता

यवतिक्ता शहिनी तु चदपादा विसपिणी नाटी चाक्षपीडा नेत्र मीखा यशस्करी २५६

गृुणाः--भशषहिनी कटु तिक्ताम्ला गुरूः ल्िग्पा विज्ञोपनी त्रिदोषशमनी शरुष्रम्बयथूद्‌ रनाशनी २५७ ` राजनिण्टौ गुडुच्यादिस्ततीयो वगः-- यवतिक्ता महातिक्ता दढपादा विसपिणी नकुली नेत्रमीखा शङ्धिनी पत्रतण्डुली ३८० तण्डुली चाक्षपीडा प्रक्ष्पपुष्पी यशस्विनी माहे- ` श्वूरी तिक्तयवा यावी तिक्तेति षोडश ३८१

[1 -----~ ----- ~~. ~ ------~-- ~ ~= ~ -----~ ---- --------

----- ----~~~---~--~--~----~-~-----~-न--~-------=- कन

घ्व. पस्तके--“ यत्रतिक्ता सुतिक्ता दोपघ्री दीपनी मता। शद्धिनी रसे तिक्ता मेध्या कृमि व्रिप्रापहा ' इति पाठो टद्यते

~> ------ ~ ~~ --~ -----~ =---~~ ------~. -~ = ----------. -------- ----~-* ~

१ज. श्चिदेषा।२ग. ड, च. "तगोप। ड. "्गरोदः। स्र. मरगभापटरणी करु ग. छ. 'दगभोप्रहरणी कु“ ड. भिरिमानगम्‌ 1 स. गिरिमानुजम्‌

६० धन्वन्तरीयनिषण्टुः-- [गुद्च्यादिः-

गुणाः--यवतिक्ता सतिक्ताऽम्ला दीपनी रुचिकृत्परा कृमिकुषएविषामास्

दोषर्नी रेचनी सा ३८२ ( ७८ ) अट्कोटः।

अङ्ञरोऽकनोठको रेची निर्दिष्टो दी्कीरकः पीतसारस्ताम्रफल्यो गन्ध- पुष्पो निकोचक्रः २५८

गुणाः--अङ्ोलः स्तिग्धतीक्ष्णोष्णः कटुको वातनाशनः कुकराखुिषं हन्ति ग्रहजन्तुषिषापहः २५९ भृतहद्रिपहचेव कण्टश्रूलस्य शोधनः

राजनिघण्टा प्रभद्रादिनेवमो वगः--

अङ्नोलः कोटसे रेची गढपत्रो निकोचकः गुपरसनेहः पीतसारो मदनो गढरम्िकरा ।॥ ३८३ पीतस्ताभ्रफणगा सया दीपेक्रारो गुणाढ्यः कोको टम्बकणश्च गन्धपुप्पश्च राचनः ३८४ व्रज्ञानतलगमभघ्र स्मरतिसंग्याभिधः स्मरतः

गुणा--अद्रोलः कटुकः न्निग्धो विषटृतादिदापनुत्‌ कफानिलहरः सृतः शुद्धिकरदेचनीयकः ३८५

( ७९ ) अपामार्गः अपामागेस शिखरी प्रत्यक्पप्पी मयुरकः अधःशल्याऽथ किणिही दुहः खरमञ्नरी २६० चबोक्तः रखरिको पकटी दुरभिग्रह पराक्पुप्पी वशीरशच कण्ठीं मक्रेरपिप्परी २६१ गुणा--#अपामागेस्तु तिक्तोप्णः कटु कफनाशनः # अश्ेःकण्ट्रदरामघ्रा रक्तहद्वारिवा्न्तिकरत्‌ ।॥ २६२ राजनिषण्टां रताद्रादिश् अपामारमस्तु शिखरी क्रिणिही खरमञ्नरी दुग्रदाप्यधःशस्यः प्रत्यक्पुप्पी मयरकः ३८६ काण्डकण्ट; रोखरीको मकरी दुरभिग्रहः वशीरघ्र पराक्पष्पी कण्टी मरकरटपिप्पली ३८७ कटुमोञ्रिका नन्दी क्षवकः पद्किकण्टकः माटाक्ण्टथ कुजश्च त्रयोविशतिनामकः ३८८ गणाः---# # || ३८९. |

रक्तपुष्प; ( अपामागंविशेषः ) ६२

अन्यो रक्ता रक्तपुष्पो वीरः कपिपिप्पली शुद्रापामागेको रक्तः ख्यातको रक्तपवैकः ६३

~न --> = "~=

१. वामनी सरः | २क. ख. '्ल्पश्च कि ई. च. न्तात्‌

प्रथमो वगेः ] राजनिषण्टुसहितः। ६१

गुणाः--अपामार्गोऽरुणो बातचिषटम्भी कफनाशनः; रक्तापामागैकः शीतः कटुकः कफवातनुत्‌ ।॥ २६४ # व्रणकण्टूविषघ्र संग्राही बान्ति- कृत्परः 1 अपामागेः कटुस्तिक्तस्ती्ष्णोष्णः कफनाशनः २६५ सिध्मो- दरापचीमेहकण्दुर्ोघ्रश्च बान्ति्त्‌ राजनियण्टो शतादादिषतर्थो वगः अन्यो रक्तो द्यपामागेः श्द्रापामागेकस्तथा आय्रको दुग्धनिका रक्तबि- नद्ररपपत्रिक्रा ३९० गुणाः-रक्तो ऽपामागंकः शीतः कटुकः कफवातनुत्‌ # ३९१ (८०) तेजस्विनी तेजस्विनी तेजवती तेजोदया तेजनीति च। अश्वध्री बसला सीता पारिजाता प्रहोनसी २६६ गर्णाः-- तेनोहा शेप्पवातघ्री रुच्या दीपनपाचनी राजनिपरण्टौ गुदूच्यादिस्तृतीयो वगः तेजोवती वहुरसा कनकपरभाऽन्या तीक्ष्णा सुत्र्णनकरटी जणाम्निदीप्ना। तेज- स्विनी सुरर्ताऽग्रिफलाऽग्रिगभां स्याकङ्कणी तदनु लसता सुतैला ३९२॥ सुवेगा वायसी तीव्रा काक्राण्डी बायसादनी गीता श्रीफगी सोम्या ब्राह्मी लवणकिडुका ३९३ पारावतपदी पीता पीततेखा यशस्विनी मेध्या मेधाविनी धीरा स्यादेफत्रिशदादया ३९४ (८१) ज्योतिष्मती ञ्योतिप्मती तु कटभी सुवण्ातिकोति ज्योतिप्कायाऽभिभासा लव- णोक्ता द॑जेरा २६७ , गुणाः- कटभी तिक्ततीप्णो्ष्णा कफजिच विरेचनी मेधाकरी वणकरी ब्रण्या जटरनारिनी ॥२६८॥ उयोतिप्मती कटुस्तिक्ता सरा कफसमीरजित्‌ अत्युष्णा वमरनी तीक्ष्णा बहिवृद्धिस्प्रतिप्रदा २६९ राजनिषण्टौ गुटूच्यादिस्तृतीयो वगेः-- ज्योतिष्मती स्वणेलताऽनलपरभा ज्योतिठंता सा कटभी सपिङ्गखा दीक्ष मेध्या मतिदा दुजेरा सरस्वती स्यादमृताकसंख्यया ३९५ गुणाः-- ज्योतिष्मती तिक्तरसा रूक्षा किचित्कटुर्बातकफापहा दाह- प्रदा दीपनन्रच मेध्या प्रज्ञां पष्णाति तथा द्वितीया ३९६॥

१क ड्‌. च. 'तजित्‌। ग. तंजोका। ष. अस्वप्रा। ४क. ड, च, णाः-वातश्- प्मटरा कणा ₹" क. ठ. दुर्भरा ग. दृरभा।

६२ धन्वन्तरीयनिषण्टुः-- [ गुडच्यादिः-

(८२) राष्णा (राजना)

% रास्ना य॒क्तरसा रस्या श्रेयसी रसना रसा सुगन्धमूलाऽतिरसा सैव पत्तिरसा स्ता २७०

गणा-- रास्ना तिक्तोप्णगुवीं स्याद्विषवातास्रकासनित्‌ शोफवातोदर्- ष्प्रदामन्यामस्य पाचनी ३७१

राजनिधण्यी पिप्पल्यादिः षष्ठो वगेः--

# स॒गन्धिमूगा सृरसा रसाल्याऽतिरसा दश ३९७

गुणाः रासा तु जिविधा परोक्ता परं पतरं तृणं तथा ज्ञेये पूलदले शष तृणरास्ला मध्यमा ३९८ रास्ना गुरुश्च तिक्तोष्णा विवातास्रकास- जित्‌ गोफकम्पोदर छेप्मशमनी पाचनी सा ३९९

( ८३ ) अश्रगन्धा अश्वगन्धा वाजिगन्धा कश्चकाऽश्वावरोहकः वाराहकर्ण तुरगी वर्या वाजिकरी स्मृता >७२॥ गुणाः--अश्वगन्धा कपायोप्णा तिक्ता वातकफापहा विपत्रणक्षयान्दन्ति कान्तिवीर्यबलप्रदा २७३ राजनिण्टौ दताहादिशतुर्थो वगः--

अश्वगन्धा वाजिगन्धा कम्वबुकाएठा वरादिका वराहकरणीं तुरगी वनजना वाजिनी हयी ४०० पषटिदा वल्दा पुण्या हयगन्धा पीवरा पटा- शपणीं वातघ्नी श्यामला कामरूपिणी ४०१ कालप्रियकरी वर्या गन्ध- पत्री हयपिया वराहपनरी विज्ञेया जयोविशतिनामिका ४०२

गुणाः--अश्वगन्धा कटूष्णा स्यात्तिक्ता मदगन्धिका वल्या वातहरा हन्ति कासश्वासक्षयव्रणान्‌ ४०३

£ ( ) पुनन॑वा

पन्वा विशाखश्च कैष्िः शरिवाटिका दश्वीरः धुद्रवपोभूदीयेपत्ः कटिह्टकः २७४

गुणा---पुननेवा भवेदुष्णा तिक्ता रुक्षा कफापदहा सश्योफपाण्डुहद्रोगकाः सोराक्षतशुलनुत्‌ २७५ १क.ग.घ. ड. च. मता २क.ट्‌. वीच विषः च, कुटि्टकः स्च. कथिकः छ, प्रृश्चिकः

च~ ~~ --~ ----~ = --~- -- नक

प्रथमो वैः ] राजनिषण्टुसरहितः ६३

राजनिधण्टौ पपटादिः पश्चमो वगैः-- पुनर्मवा विशाखश्च कटिः रारिवायिका पृथ्वी सितवर्पाभूरदी- म्पत्रः कटिद्टकः ४०४ गुणा--्वेता पुननैवा सोप्णा तिक्ता कफाविषापहा कासहद्रोगगूला- सपाण्डुश्लोफानिलातिनुत्‌ ४०५ | कर्‌ः ( पृननैवाविरेपः ) ६३

पुनर्मवोऽपरः क्रूरः स्योमण्डल्पत्रकः श्वेतप्रलो वषकरतुपहावपौभुर- च्यते २७६ गुणाः-रक्ता पुनर्नवा तिक्ता सारिणी शोफनारिनी रक्तपरदरदोपध्री पाण्डुपित्तममदंनी २७७ राजनिप्ण्यै पपटादिः पश्चमो बगेः-- पुननवाऽन्या रक्ताख्या करूरा मण्डरपत्रिका रक्तकाण्डा वप॑केतुर्लोहिता रक्तपत्रिका ४०६ वैशाखी रक्तवपाभृः शोफघ्री रक्तपुष्पिका विक खरा विपद्री पावृपेण्या सारिणी ४०७ वरपाभवः शोणपत्रो भमः संमीछितद्रुमः पुनर्वो नबो नव्यः स्याच विशतिसंज्ञया ४०८ गुणाः- रक्ता पुननवा तिक्ता सारिणी शोफनाशिनी रक्तमरदरदोषद्नी पाण्डुपित्तपमदंनी ४०९ राजनिषण्टौ पर्पटादिः पश्चमो बगेः--

नीटपुननवा ( पनर्मवाविरेषः ) ६५

नीता पुनर्नवा नीला श्यामा नीलपुनरनवा कृष्णाख्या नीटवपांभरनींखा- दिस्वाभिधान्विता ४१० ` मुणाः- नीरा पुननेवा तिक्ता कटृप्णा रसायनी ह्रोगपाण्डुग्वयथुश्वास- वातकफापदा ४११

भह, ( ८५4 ) सरकः सैरेयकः सहचरः सैरेयश्च सहाचरः पीतो रक्तोऽथ नीलश्च कुयुमेस्तं विभावयेत्‌ २७८ पीतः कुरण्टको ज्ञेयो रक्तः कुरवकः स्प्रतः गुणा--कुरण्टको हिमस्तिक्तः सोफतृष्णावरिदाहनुत्‌ केश्यो वृष्योऽथ बर्य्रश्च त्रिदोपशमनो मतः २७९

१. ट. दाणः

ठे धन्वन्तरीयनिषण्टुः-- [ गृ्च्यादिः-

राजनिषण्टौ करवीरादिर्दशमो बगेः--

अथ रक्ताम्ठानः स्याद्रक्तसदाख्यः चापरिम्लानः रक्तामलान्तकोऽपि रक्तपसवश कुरुवकशैव ।॥ ४१२ रामालिङ्गनकामो रागपरसवो मधूतसवः प्रसवः सुभगो भसलानन्दः स्यादित्ययमिन्दुचन्दरमितः ४१३

गुणाः--उष्णः कटुः कुरवको वातामयशो फनाशनो उवरसुत्‌ आध्मानशर- लकरासन्वासातिपश्षमनो वण्यैः ४१४ पतः किङ्किरातः पीताम्लानः कुरण्टकः कनकः ) पौतकुरवः सुपीतः पीतकुसुमथ सप्तसंज्ञः स्यात्‌ ॥५१५॥

गुणाः किङ्किरातः कषायोप्णस्तिक्तश्च कफवातजित्‌ दीपनः शोफकण्डू- तिरक्तत्वग्दोषनारनः ५१६ नीव्पृप्पा तु सा दासी नीलाम्टानरसतु च्छादनः वला चाऽऽेगला चेव नीरपुप्पा पदिधा ४१७

गुणाः--आर्पगला कटुस्तिक्ता कफमारुतशयुत्‌ कण्ट्रकृरवणान्टनित शोफ- लग्दोषनाश्ननी ४१८ अन्य्च- कण्टः कुरण्टो ष्टी सा वन्या सह- चरी तु सा पीता। शोणी कुरवकनास्नी कण्टक्रिनी शोणक्षिण्टिका चेव।५१०॥ सान्या तु नीलब्िण्यी नीच्कुरण्ट नील्कुसुमा बाणो वाणा दासी कण्टाऽऽपेगला सप्तसंज्ञा स्यात्‌ ४२०

गुणाः ्विण्टिकाः कटुकास्तिक्ता दन्तामयशान्तिदाश् श्रलघ्न्यः बातक- फदरोफकासत्वग्दोपविनाशकारिण्यः ८८?

( ८६ ) वडा

वला भप्रोदनी वारी समङ्गा खरयष्टिका पहासमङ्गादनिका शीतपाक्यो- दनाहया २८० गुणाः वला सिग्धा हिमा स्वादुगरेप्या वल्या त्रिदोषनुत्‌ रक्तपित्त्षयं हन्ति वीजो वधयल्यपि २८१ राजनिपण्टौ शताहादिशतुर्थो वगः--

वला समङ्गौदनिका भद्रा भद्रीदनी स्यात्वरकाष्टिका कल्याणिनी भद्रा मोटा वादी वटात्येति दशाया स्यात्‌ ५२२

, गुणाः--वलाऽतितिक्ता मधुरा पिततातिसारनाश्ननी वलवीयेप्रदा पृषकिफ- रोगविशोधनी ।॥ २३

-------~ ~~ - ~ ~--~ ------- --~ ~~~ ~ ----“-~-~~

१ज. 'स्तुपाद२ज. ट. कण्टः ट. कृरटा।४क. च. श्षतं ६" ।५ज. सेधति

प्रयमो वर्गः | राजनिघण्टुसहितः। ६५

महाबखा ( वकाविशेषः ) ६५ महावरल वपेपुप्पी तथा बाव्यायनी स्मृता सहदेवा देवसहा पीतपुप्पी वृह- त्फटा २८ गुणाः--पहावला तु दृोगवाताशेःशोफनाशनी शुक्रवृद्धिकरी हन्याद्रिषमं ज्वर वरणाम्‌ >२८२३ राजनिपण्टो रतादादिश्वतुर्थो बगैः-- महावतया ज्येएवला कटंभर केशारुहा केसरिकरा गृगादनी स्याद्रषपु- प्पाऽपि केचवधनी पुराधिनी देवसहा मारिणी ४२४ सहदेवी पीतपुष्पी देवादय गन्धव्टरी मृगा मृगरमा चति ञेया सप्तद शाद्या ॥४२५॥ गुणाः महावरला तु हृष्रोगवाताेःज्ञोफनाशनी शकरवृद्धिकरी बल्या विष- मज्वरहारिणी ४२८६ ग्हस्फी ( क्राविकशेपः ) ६६ गाद्गरुकी नागवना खरगन्पिनिक्रा पा विन्वदेवा तथाऽरिण्र खण्डा हृस्वगवधरुका २८४ गृणा गाद्गर्कीं पथुराम्ना कृषायोप्णा मुरस्तथा कटुस्तिक्ता वातघ्री व्रणपित्तविकारजित्‌ २८५ राजनिघण्टो शतादादि धत्थो बगेः भद्रोदनी नागवला खरगन्धा चतुप्फला महोदरा महाशाखा महापत्रा महाफला ४२७ विष्वदेवा तथाऽसि ˆ हस्वगत्रेधुका दे दण्डा महादण्डा षण्टलयाद्ास्तु पाड ४२८८ गुणाः--पधुराम्ला नागवला कपायोप्णा गुरुस्तथा कण्टरतिकरएवातघ्री व्रणपित्तविक्रारनित्‌ ४२९ बङ्िका ( कला्िक्ेपः ) ६७

वलिकराऽतिवला भोक्ता वाध्यपुप्पी कङ्ता व्रप्या पक्ता वृप्यगन्धा सैव भृरिषटा मता २८६ गुणाः वातपित्तापहं ग्राहि व्यं प्यं वरात्रयम्‌ राजनिवण्टौ शतादयादिशतुरथो वगः वटिकाऽतिवला वस्या विकदूता वाघ्यपुप्पिका पण्डा सीता शीत- पुष्पा भूरिवला व्रप्यगन्धिकरा दशधा ८२० क. "ला वाट्ययुः २क. इ, पुष्पावु 1

६६ धन्वन्तरीयनिषण्टुः-- [ गुदूच्यादिः-

गुणाः तिक्ता कटुथातिवला वातघ्नी कृमिनाशनी दाषहतृष्णाविपच्छदि केदोपशमनी परा ४२१ बा ( वलाविशेषः ) ६८

वृखा चातिबला चैव महावलवला वला अन्या राजबला चेति वलायाः पञ्चकं मतम्‌ २८७

गुणाः तत्पि्तवातजिद्धादि बल्यं वृप्यं कृर्छ्नित्‌ सिग्धं मधुरमायुष्यं वातासग्दरनाशनम्‌ २८८ |

राजनिषण्टौ शताहादिशतुर्थो बगैः--

महासमङ्गोदनिका वलाहया वृक्तारहा वृद्धिवलाऽक्षतण्डुला भुजंगजिद्वाऽपि शीतपाकरिनी शीता वगा शीतवरा वलोत्तरा ४३२ बल्या स्वरहदी चैव व्यालजिह्वा त्रिपश्चधा

गुणाः--महासमङ्गा मधरा अम्ला चैव त्रिदोपहा। युक्ला वुधैः प्रयो-

क्त्या ज्वरदाहव्रिनाशनी ४३२

( ८७ ) प्रसारणी

प्रसारणी स॒प्रसरा सरणी सारणी सा चारुपणीं राजवला भद्रपर्णी प्रतानिका २८९

गणा-- प्रसारणी गुरुस्तिक्ता सरा संधानढृन्मता भरिदोपश्मनी वृष्या तेजःकान्तिविखपदा २९०

राजनिपण्टो पपैरादिः पश्चमो वगेः

प्रसारिणी स॒प्रसरा सारणी सरणी सरा चारुपणीं राजवखा ` भद्रपणीं प्रतानिक्रा ४२४ प्रवरा राजपणी वस्या भद्रवखा तथा चन्द्रबरह्टी प्रभद्रा जेया पञश्चदशादया ४३५

गुणा-- प्रसारिणी गुरूणा तिक्ता बातविनाशनी अरोःग्वयथुहश्री मटविष्टम्भहारिणी ४३६

( ८८ ) शतावरी रतावरी शतपदी पीवरीन्दीवरी वरी। कष्यपोक्ता द्रीपिशत्रद्रीपिकां चोध्वे-

कण्टका ।; २९१ गृणा--श्षतावरी हिमा तिक्ता रसे स्वादुः क्षयास्रजित्‌ वातपित्तहरा ठ्या रसायनवरा स्मृता २९२

= ----~-- ~ -----~ ~~~ 0 1 1 9 1

सरिद ।२अ. का सरक।

प्रथमो वैः] राजनिषण्टुसरितः। ६७

राजनिषण्टौ शताद्रादिशतुर्थो वगैः-- शतावरी शतपदी पीवरीन्दीवरी वरी। ऋष्यपोक्ता द्रीपिशचुद्री पिकाऽमरक- ण्टिका ४३७ सूृष्ष्मपत्रा सुपत्रा वहूमूला रताहया नारायणी स्वादरसा शताहा लपुपणिका ४३८ आत्मशल्या जगामा शतवीर्या महौद्नी मधुरा शतम्रला केशिका इतनेत्रिका ४३९ विश्वाख्या वैष्णवी काष्णीं वासुदेवी वरीयसी दुर्मरा तेजव्धी स्यात्रयखिशदा हुया ५४०

सहल वीर्य ( शताव्ररीविशेषः ) ६९ सहस्रवीया भीरुश्च रङ्गिणी वहुपनिका महापुरूपदन्ता शतावग्रध्वै- कण्टिका २९३ गुणाः--सरस्रवीया मेध्या तु हया व्रप्या रसायनी शीतवयौ निहन्सयर्शो ग्रहणीनयनामयान्‌ २९४ तद ्रखिदोपध्रो लमुररैक्षयापहः

महाशतावरी वीरा तङ्गिनी बहुपत्रिका सदस्चवीयां सुरसा महापुरुषद न्तिका ४४१ ऊर्वैकण्टा महाकीयौ फणिनिहा महाशना शतवीयां सुवीय नामान्यस्यास्नयोदश्र ४४२

गुणाः--शतावर्यां हिमे वप्ये मधुरे पित्तजित्परे कृफवातहरे तिक्ते महाभ्र रसायने ४४३ रतावरीद्रयं वृष्यं मधुरं पित्तजिद्धिमम्‌ महती कफवा तघ्री तिक्ता शरेष्ठा रसायने ४४४८ कफपित्तहरास्तिक्तास्तस्या एवाङ्कराः स्मताः।

( ८९ ) एरण्डः

एरण्डस्तरुणः शु्कित्रो गन्धवेहस्तकः पश्चाङ्कलो वधमान आमण्डो दीधदण्डकः २९५ रक्तोऽपरो रैस्तिकर्णो व्याघो व्याघ्रदलो स्वुः शुबुको हस्तिकणीं चश्चुकोत्तानपत्रकः २९६ गुणा--प्रण्डोऽपि रसे तिक्तः सखादृष्णोऽनिलनाशनः उदापतंषीह गुरमवस्तिशूखात्रवृद्धिनुत्‌ २९७ गुर्बातपरश्षमनो विकाराञ्शोणिता-

= नः

. ड. पुस्तकयोः-- तेलमेरण्डज वल्यं गुरूष्णं मधुरं सरम्‌ तीक्ष्णोष्णं पिच्छिल विभ्रं रक्तरण्डोद्धवं श्राम्‌ ` इति शोको दयते

जिम ------------------ ााण ---न---------------------- --9

१ख.द. ज. ण. तुङ्गिनी। २ज. स्न ठ. ऊध्वकन्दा। कं इ. हस्तपर्णो

६८ धन्वन्तसीयनिषण्डुः-- [ गृटूच्यादिः१ प्रथमो वगः]

> ©

ञ्येत्‌ फलं स्वादु सक्षारं लग्रप्णं भेदि बातमित्‌ २९८ एरण्डयुगुलं वृष्यं स्वादु पित्तसमीराजत्‌ राजनिप्ण्टौ शाल्पल्यादिरषए्मो बगेः-- शवेतेरण्डः सितेरण्टधित्रो गन्धवहस्तकः अमण्डस्तरुणः शुद्छो वातारि दीधदण्डकः ४५५ पश्चाङ्कला वधमानो रुवुको द्राद शादयः रक्तरण्डोऽ- परो व्याघ्रो हस्तिकर्णा स्वस्तथा उसको नागकणश्वश्रत्तानपत्रकः ४४६ करपर्णो याचनकः स्निग्धा व्याघ्रदरस्तथा तत्करधित्रवीं जश्च हस्वेरण्डसिपश्चधा ५५७ णा--- श्वतरण्डः कटुकरससितिक्त उष्णः कफातिध्वंसं भरत्ते उवरहरम- रत्कासहारी रसाः रक्तरण्टः खयथुपचनः शान्तिरक्तार्तिपाण्डभ्रातिश्वा- सज्वरकफहराऽराचकघ्रा टमुश् ५५८ राजनिप्रण्टी शाल्पल्यादिरए्मो बगेः स्थलेरण्डः ( एरण्डविशेपः ) ७० स्थ॒ररण्टो मरैरण्डो महापश्चाङ्गुरारिकः गणाः --स्थररण्डा गुणान्र्यः स्याद्रसवींयेविपक्तिपु | ५४० वर्गतरद तदपरीगतम्‌-- ॥१॥ त्रपमधा। वृपमेधा मेपात्रिवस्तात्रिर्छगलाच्रिका गुणाः--त्रपगन्धा रसे तिक्ता कषाया मधुरा कटुः विपाकञ्षमनीं शीता टप्वी मारुतकोपनीं राननिघण्टा गटुच्यार्दिस्ततीयो वगः वस्ताच्री व्रपगन्धास्या मेपात्री व्त्तपतरिका। अजात्री बोकदीं चैव स्यादिदयेपा पडादया > गुणाः वस्तात्री स्यात्कटुरसा कासदोपग्रिनाशिनी बीजदा गभेजननी कीतिता भिपगत्तयः गृट्च्यादिरय वगः प्रथमः परिकीतितः। उश्वाध।दोपरहरणः वोमयविनाङरानः इति रसवीयतरिपाकसरहितः राजनिप्रण्युतधन्वन्तरीयनिपण्डा गृदुच्यादि प्रथमो वगेः | ; अप्य, व्रपम्ायास्श्राऽस्मिनैव कग परव गतायाः ( २४ )चतुविदातितंस्याभिताया; सद्र वीध्च परस्पर सवन पत्व्रादत्र कवणान्तं नग्रहाता

त्सा;

[ द्वितीयो वगैः ] राजनिषण्टुसहितः। ६९

अथ राजनिघण्टुसहितधन्वन्तरीयनिषण्टो द्वितीयः रातपुष्पादिको बगेः

( , शतपुष्पा

शतपुप्पा मिरि्धोपा पीतिका दीधवी शिफा अतिच्छत्रा त्ववाकपुप्पी दाताद्या कारवी स्मृता * गृणा--शताहा कटुका तिक्ता स्निग्धोष्णा शछेप्मवातजित्‌ ज्वरनेत्रव्रणा- नदन्ति वस्तिकमणि रस्यते > रतपएप्यादलं चाक्त द्र्य मधुरगुल्मनित्‌ वातघ्नं दीपनं स्तन्यं कफकृदरुचिदायकम्‌ राजनिषण्टौ शताद्ादिधतुर्थो वगः -

दाताहा शतपष्पा मिसिर्घोषा पोतिका अटिच्छत्राऽप्यवाक्पुष्पी माधवी कारवी शिफा ?॥ संघातपतिका छत्रा वज्रपुप्पा सुपुष्पिका शत- भरसूना बहला पुष्पाहया शतपत्रिका वनपुप्या भूरिपुप्पा सुगन्धा सृक््मप्िका गन्धारिकाऽतिच्छत्रा चतुर्विंशतिनामिका

गुणाः--शताद्वा तु कटुस्तिक्ता ग्धा श्रेप्मातिसारनुत्‌ ज्वरनेत्रवणघ्री बरस्तिकमाणि शस्यते

$ (२ ) मिनश्रया।

मिध्रेया तालपणीं तु ताच्प्री मिरिस्तथा शाचेयः शालीनो नाद्रा शीतशिवो मतः

गुणाः-- तिक्ता स्वादुहिमा प्या दुनामक्षयजिन्मिरी क्षतक्षीणहिता बल्या वातपित्तास्दोपजित्‌

राजनिघण्टौ शनाहादिधतुर्थो बगेः--

मिश्रेया ताटपणी ताख्पत्रा मिरिस्तथा। शाटेया स्याच्छीतशिवा शाटीना वनजा सा अवाक्पप्पी मधुरिका छरा संहितपुप्पिका सुपुप्पा सुरसा वन्या ज्ञेया पश्चदशादया

गणाः मिश्रेया मधरा स्िग्धा कटुः कफहरा परा वातपित्तोत्थदोपध्नी पीहजन्त॒विनाश्नी ॥।

------------ वि ~ ------- ~~ ~~~ "~

१कं. पा पातिः। ख. शा शोफिका। ग. ड. पापोति २ग. प्रागधा। ल्ल. फा। आदिच्छ्ता द्यवा ४३. न्यं पित्तकर |५ग. पनत्‌।

७9 धन्वन्तरीयनिषण्टुः- [ शतपुष्पादिको-

( ) वचा वचोग्रगन्धा गोलोमी जटिलोग्रा लोमज्ा। अन्या श्वेतवचा मेध्या पृट्ग्रन्था हेमवबलयपि गुणाः वमनी कटुतिक्तोष्णा वात श्चेष्परुजापहा कण्ठ्या मेध्या कृमिहद्विवन्धान्मानश्रलनुत्‌ वचाद्रथं तु कटुकं रूक्षोष्णं पमलमूत्रलमू दीपनं कफवातघ्रं मेध्यापुष्पं पाचनम्‌ जन्तुघ्रं चोग्रगन्धं स्याटघु कण्ठास्यरोगनित्‌ राजनिषण्टौ पिप्पल्यादिः षष्ठो वमः-- वचोग्रगन्धा गोलोमी जटिलोग्रा लोमा र्षोध्री विजया भद्रा मद्कस्येति दशाहया गुणाः--वचा तिक्ता कटूष्णा कफामग्रन्थिशोफनुत्‌ बातञ्वराति- सारघ्री वान्तिकृन्माद भ्रतनुत्‌ राजनिघण्टो पिप्पल्यादिः षष्ठो व्मः--

मेध्या ( वचाविशेषः )॥ १॥

मेध्या श्वेतवचा त्वन्या पटुग्रन्था दीेपतरिका तीक्ष्णगन्धा टैमवती मङ्गस्या पिजया चसा १०॥

गुणा--श्वेतवचाऽतिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत्‌ दृष्या वातभूतक्रिमिदोपध्री दीपनी वचा १५॥

| ( ¢ ,) हपषा

हपुषा पिपुषा विश्रा विभ्रगन्धाऽतिगन्धिका। अपरा चाश्वत्थफला कैच्छरभ्मा ध्वाङ्क्षनारिनी

गुणाः-- हपुषा कटुतिक्तोष्णा रुरुवातव्रलासमित्‌ अर्शासि गुरमलानि हन्ति जन्त्दरेः सह १० प्ीहोदरिवन्धप्री श्रलगुरमासां हिता

राजनिषण्टो शताहादिश्वतुरथो वगैः--

हपुषा विपुषा विश्रा विश्रगन्था विगन्धिका अन्या चासौ खल्पफला कच्छघ्नी ध्वारक्षनारिनी १२॥ पीहक्घ्रविषघ्री कफघ्ी चापराजिता पूवां तु पश्चनाश्नी स्यादपरा सप्तपाभिधा १२॥

गुणाः--हषुथा कटुतिक्तोष्णा गुरुः शेष्मवलासनित्‌ प्रदरोद्रविड्बन्ध- गूखगुर्मारसां हरा १४॥

~-~--

जक ~ ---- + = ~~ =

--अ-- =-= =

छ. विश्वा मिध्र ड. कच्छरप्री

द्वितीयो वगः ] राजनिषण्टुसहितः। ७१

[ भत्‌ ( 4 ) विडङ्ग

विडङ्गं जन्तुहश्री कृमिघ्री चित्रतण्डुला तण्डुली कृमिहाऽमोघा केरला मृगगामिनी ११

गुणाः--रकषोष्णं कटुकं पाके लघु वातकफापहम्‌ ईपन्तिक्तं विषान्दन्ति विडङ्गं कृमिनाशनम्‌ १२ |

राजनिषण्टौ पिष्पर्यादिः षष्ठो बगेः-

मिडङ्गा कृपिहौ चित्रतण्डुखा तण्डुटीयक्रा बातारिस्तण्डुखा भोक्ता जन्तु्री मृगगामिनी १५ कैरी गहराऽमोपघ्ा कपाी चित्रतण्डुला वरा सचित्रवीजा जन्तुदत्री पोडश ४६

गुणाः- विडङ्ग कटुरुणा ल्धुवीतकफातिनुत्‌ अभिमान्द्रारचिभ्रान्ति करृमिदोपकिनाशनी १७

( ) कुटजः

कुटजः कोरजः कोरो वत्सको गिरिमटिका कलिङ्गो म्िकापुष्प इन्द्र ृक्षोऽथ वृक्षकः १३ ,

गुणाः--कुटजः कटुनसतिक्तः कषायो रूक्नरीतलः कुषएरातीसारपित्तास्- गुदजानि विनाशयेत्‌ ५४

राजनिषण्टौ भमद्रादिर्नवमो वगेः

कुटजः कोटजः शक्रो वत्सको गिरिमद्िका कलिङ्गो मद्िकापुष्पः भाषट्ष्यः शक्रपादपः १८ वरतिक्तो यवफलः संग्राही पाण्डुरदुमः प्राद्रपण्यो महागन्धः स्यात्पश्चदशाभिधः १९

गुणाः--कुटजः कटुतिक्तोप्णः कपायश्चातिसारनित्‌ तत्रासितोऽखपित्तघर- स्तवग्दोपार्शोनिकृन्तनः २०

(७) इन्द्रयवः। फलानि तस्येन्द्रयवाः शक्राहाः स्युः कटिङ्गकाः तथा वत्सक्वीज्ानि | [| चे प्रोक्ता भद्रयवास्तथा १५ ॥। वह्टज गहर चैव सा चोक्ता कृप्णतण्डुला गुणाः शक्राहाः कटुतिक्तोप्णासिदोषघ्राश्च दीपनाः रक्ताशौस्यतिसारं घ्रन्ति शखवमीस्तथा १६

~~~ =---- --------- 8 =

~~----------~--- ------ = -------~-~~ -~ ~~~ -------

१. कटृष्णं रट. हा चेवा त" ग. "टो गिरिज वत्सव। क. ख. घ. ड. को हिममः। श्यो गुरुशञी। दक. ड. विशोधयेत्‌

७२ धन्वन्तरीयनिषण्टुः-- [ रातपुष्पादिको-

राजनिपण्यो प्रभद्रारिर्मवमो वगेः-

इन्द्रयवा तु शक्राहा शक्रवीजानि वत्सकः तथा बत्सक्वीजानि भद्रना कटजाफलम्‌ २४ ज्ञेया मद्रयवा चैष वरीजान्ता कुटजाभिधा तथा कलिङ्गबीजानि पयोयेदशधाभिधा २२

गृणाः-इन्द्रयवा कटुस्तिक्ता शीता कफवातरक्तपित्हरा दाहातिसारश- मनी नानाञ्वरदोषश्लम्रखघ्नी २३

(८) यवक्षारः तिक्षारान्तगेतः )

यवक्षारः स्मृतः पाक्यो यत्नो यावरशरकजः यवादः शको यव्यो याव शुको यवाग्रजः १७

गृणाः--यवक्षारः कदरृष्णश्च कफवातोदरातिनित्‌ आमशगारमरीन्रन्न्र- व्रिषदोपहरः सरः १८ उप्णो परिरुक्रणस्तीकष्णो दीपन; कफवातजित्‌ पित्ता्षदूपणो ह्यो यवजः क्षार उच्यते ५९

राजनिघण्ये पिप्पल्यादिः पण्नो वर्मः

यत्रक्षारः स्मृतः पाक्या यव्रजो यवस्मचकः यवशुको यवाहश्च यवापत्यं यवाग्रजः २४॥

गुणाः यवक्षारः कदरूप्णश्च कफवातादरातिनुत्‌ आमगरगार्मरीरच्छर- विपदोपहरः सरः २५

(९) सरमक्षारः ( विक्षर )

प्षारोऽन्यः समिकाक्षारः सनिकाऽथ सूर्वाचिका सुर्वाधिकः सूत्र्चोऽथ स॒ख॑वचैः स॑ एव २०

गुणा--सनिकोप्णा कटुः क्षाररसा बातकफा जयेत्‌ गुल्माध्मानकरमीन्मा- न्यमेदोजठरनाक्षिनी २५

राजनिषण्टो पिप्पल्यादिः पष्ठ वरगः--

स्वभिक्षारः स्वनिकथ क्षारस्नीं सुखा्जिकः सुवथिकः स॒वचीं सृख- वचा वसपमः २६

गुणाः स्वजिकः कदुरुप्णशच तीक्ष्णो वातक्रफातिनुत्‌ गुल्माध्मानकृमी- - न्हन्ति व्रणजादरदोपनुत्‌ २७॥

=~~--------- -- ~ --~~ ----

+ क. ड, वजः एकजः स्मृतः य" ट. प्रः) ३क. ख. ग. उच्यते गृ

®= ।#

द्वितीया वगः | राजनिषण्टुसहितः। ७३

( १० ) !टङ्केणः ( त्रिक्ारान्त्मतः ) टङणष्कणक्षारो माटतीरससंमर्वैः द्रायी द्रावणकशैव लोहानां शुद्धिका- रकः २२॥ गुणाः--क्थितष्ङणक्षारः कटप्णः कफनाशनः स्थावरादिविपघ्रथ कास- श्वासापहारकः ।। २३ पिरुक्षणोऽनिरहरः शेप्महा पित्तदूपणः अप्रिदीः प्िकरस्तीक्ष्णएङ्कणक्षार उच्यते २४ राजनिघण्टी पिप्पल्यादिः पष्ठो वगेः-- रङ्कणष्ङ्गणक्षारो रङ्कार रसाधिकः खोहद्रावी रसघ्रश्च सृभगो रङ्गदश्र सः २८ वतुं कणकक्षारं मरिनं घातुव्टभम्‌ घ्रयोद शाहयश्चात् कथितं तु मिपग्बरः २९ गृणाः--कथितष्ङ्रणक्षारः कटृष्णः कफनाशनः स्थावरारि विप्र कास- श्ासापटारकः ३० राजनिषण्टौ पिपल्यादिः पष्ठ बगेः-- टद्कृणम्‌ ( शडणमेदः ) द्वितीयं टङ्कणं भ्वेतं श्वतकं श्वत णम्‌ लोदश्चुद्धिकरं सिन्धुमारतीतीरमं भवम्‌ ३१ शिवं द्रावकं पाक्त दितक्षारं दश्ाभिधम्‌ गृुणाः-सुश्वतं टङ्णं स्निग्धं कटरष्णं कफवातनुत्‌ आमक्षयापहच्छरासविष- कासमलापहम्‌ ३२ | ( ११) सेन्धवम्‌ सन्धवं सिन्धु सिन्ध्रतथं नादयं सिन्ध शिषरम्‌ शुद्धं शीतरिवं चान्य- नप्ाणिमन्थं ज्िरात्मकम्‌ २५ गुणाः--संन्धवं शिरं स्िग्धं लप्र स्वादु जिद्‌ाषनजित्‌ ह्यं हुनेत्ररोगघ्रं व्रणारोचकनाशनम्‌ २६ सेन्धवं स्वादु चक्ुप्यं दप्यं रोचनदीपनम्‌ आपदाहे विवन्धघ्रं सुखदं स्याज्रिदोपाजत्‌ ८७ राजनिघण्या पिप्पल्यादिः प्रो वगः-- सन्धवं स्याच्छीतरिवं नादयं सिन्धुजं शिवम्‌ शुद्धं रिवात्मजं पथ्यं मणिमन्थं नवाभिधम्‌ २२

1 टदणपोधनम्‌--रद्कुणं व्रहियोगेन स्फरितं शद्धतां त्रनेन्‌ टदृणोऽप्िकगे सुदाः कप॑घ्रो चातपित्तक्रत्‌ १॥

१६. वः सोभाग्यद्रात्रक ।२ ज, सितक्षारं क. ख. ध. दिवात्मञम्‌ ग. सिटाटक्रम्‌ १०७

७.8 धन्वन्तरीयनिषण्टुः [ शतपष्पादिको-

गुणाः--सेन्धवं क्वण ष्यं चूष्यं रुचिदीपनम्‌ त्रिदोषशमनं पृतं व्रणदोषविबन्धजित्‌ ३४ सेन्धवं द्विविधं जेयं शीतं रक्तमिति कमात्‌ रसवीयविपाकेपु गुणाल्ये पतनं शिवम्‌ ३५

( १२) विडम्‌ (विम्‌)

विडं कृत्रिमे धूर्तं क्षारं द्रावणमासुरम्‌ सुपाक्यं खण्डलवणं कैतकं चेति नामतः २८

गृणा सक्षारं दीपनं शूखहूदागकफनाशनम्‌ रोचनं तीक्ष्णमुष्णं विदं वातानुलोमनम्‌ २९

राजनिषण्टौ पिप्पल्यादिः षष्ठो वगः--

विडं द्राविडकं खण्डं कृतकं क्षारमासरम्‌ सुपाक्यं खण्डलवणं प्रतं कूजरिमफ दश ३६

गुणा विडयुप्णं लवणं दीपनं बातनाश्चनम्‌ स्च्यं चाजीणरटघ्ं गुट्पमेहविनाशनम्‌ ३७

( १२) भक्षम्‌ अक्षं सौवचलं परोक्तं स्चकं॒हगन्धक्रम्‌ तिलकं कृष्णलवणं तत्काल- ठवणं स्मृतम्‌ ३० गुणाः खपु सोवचेलं पाके वीर्योष्णं विपदं करट गुरमश्चलविवनयप्नं हृश्रं सुरभि रोचनम्‌ ।॥ ३१॥ राजनिघण्टा पिप्पल्यादिः पष्ठ वमः-- सोवचेखं तु रुचकं तिलकं हृगन्धकम्‌ अक्षं कृष्णलवणं रुच्यं दाधिकं तथा ३८ गुणा-- सौवचलं ल्घु क्षारं कदरष्णं गुल्मजन्तुजित्‌ उध्व॑वातामश्ूखार्ि- किबन्धारोचकाञ्यत्‌ ३९ | ( ) उद्विदम्‌ (अंद्िदम्‌) , *अओद्धिदं पांशूलवणं रोमकं वसुरे वसु उखरं पांसवक्षारमोवं सार्व गुणं तथा ३२॥

आगूर्वदविक्गाने--ओीद्धिदं पांडखणं यज्जातं भूमितः स्वयम्‌ ख.ग द्ध. द्राविदमाः।२ख.छ्रत्रिमं।२ग. छ. च्च. नं सूक्ष्मं ड. रेचनम्‌। ५ज, रव्यं काद्रवि।६ च्ञ. उद्धिदं। ५क, ख. ट. "व॑ सवंगणोत्तरम्‌ गु"

द्वितीयो वर्गः] राजनिधण्टुसहितः। ७५

गुणा--छघ् तीकष्णोष्णयुलछेदि सूक्ष्मं वातानुलोमनम्‌ सतिक्तं कटुके तारं विद्याह्टबणीद्धिदम्‌ २३ पाशजं तिक्तमस्युगरं व्यवायि कटु पाचितम्‌ राजनिघण्टौ पिप्पल्यादिः षष्ठो बगः-- तोमकमौद्धिदम॒क्तं वसुश्े यसु पांकबणपूखरनम्‌ पांसवमोखरभरिणः मोर्यं सार्भसहं द्रः ४०॥ गुणाः -रोमकं तीक्ष्णमस्युप्णं कटु तिक्तं दीपनम्‌ दाहशोषकरं प्रादि पित्तकोपकरं परम्‌ ( १५) सामृद्रख्वणम्‌ सायु्रखवणं प्राहः क्षारं शिशिरं तथा समुद्रनं सागरं खबणो- दधिसंभवम्‌ ३४ गुणाः--सामुद्रलबणं पाके नात्युष्णमविदाहि भेदनं लिग्धमीषच्च गृटघ्रं नातिपित्तलम्‌ २५ राजनिषण्डौ पिष्पस्यादिः पष्ठ वगः- सामुद्रकं तु सायुद्र समुद्रलवणं धिव्म्‌ वंरिरं सागरोत्थं रिरि लवबणान्पिजम्‌ ३८ गृणाः--सायुद्र लघु हूं पलितास्रदपित्तदम्‌ बिदादि कफवातघ्नं दीपनं रुचिष्रत्परम्‌ ४३ राजनिषण्टौ पिप्पस्यादिः षष्ठौ बग नीरकाचोद्धवम्‌ (च्वणविशेषः) नीलकाचोद्धवं काचतिलकं काचसंभवम्‌ काचसौवचंलं कृष्णलवणं पाक्यं स्पृतम्‌ ॥४४॥ काचोत्थं हृ्रगन्धं तत्काखखवणं तथा कुरुविन्दं काचमलं कृनरिमं चतुदश ४५ गुणा कराचादिलबणं रुच्यमीषरक्नारं पित्तलम्‌ दाक कफवातघरं दीपनं गुस्पशखहूत्‌ ४६ राजनिघण्टौ पिप्पस्यादिः षष्ठौ वगः-- ग्राढलवणस्‌ (लवणविशेपः ) गाढादिलवणं शयं पृथ्वीजं गडदेशजम्‌ गडोत्थं महारम्भं साम्भरं \सम्भरोद्धवम्‌ ४७ | गुणा-गडोत्थं तृष्णखवणमीपदम्टं मलापहम्‌ दीपनं कफवातिश्रमरशोनं िष्ठशोधनम्‌ ४८

७६ धन्वन्तरीयनिषष्टुः [ शतपुष्पादिको-

राजनिधण्यां पिप्पल्यादिः षष्ठो वर्गः-- प) द्रणियम्‌ ( ठखवणविशपः ) ५॥ द्रणेयं वार्धेयंद्रोणीजं वारिजं वाधिभवम्‌। द्रोणीलवणं दरौणं त्रिकूटं वसुसन्नम्‌ ४९ गुणाः-द्रणेयं लवणं पाक्रे नात्युप्णमविद्राहि मेदनं स्तिग्धमीषपच गप्र चाल्पपित्तलम्‌ ५० राजनिघण्यो पिप्पल्यादिः षष्ठो व्मः-- जओषरकम्‌ ( छवणविशपः )।॥ ओपरकफं सावगुणं सार्वरसं सव्रलवणमूखरजम्‌ साम्भारं बरहजवणं मेलक लवणं पिभ्रक नवधा ५१ गृणाः--ओपरं तु कटु क्षारं तिक्तं वातकफापहम्‌ विदाहि पित्तकृद्धारि मृत्रसंशोषकारि ५२ राजनिषणष्टो पिष्पस्यादिः पष्ठ वगः-- लखवणारम्‌ ( च्वणविश्ञेषः ) रवणारं लवणोस्थं ल्वणासरनं लवणभदश्च जलजं ठखवणक्षारं लवणं क्षारटवणं ।॥ ५२ गृणाः--चोणारक्षारमत्युप्णं तीक्ष्णं पित्तप्रहद्धिदम्‌ क्षारं लवणमी पच वातगुर्मादिदाषनुत्‌ ५४ राजनिषण्टौ पिप्पस्यादिः षष्ठो वगः-- वज्रकम्‌ ( टवणविश्चेषः ) वज्रकं वजरक्षारं क्षारश्रषठं विदारकम्‌ सारं चन्दनसारं धूमोत्यं भंमजं गजा ५५ गुणाः--वजनकं क्षारमत्युप्णं तीक्ष्णं क्षारं राचनम्‌ गुल्मोदरातिविष्टम्भ- गुग्परशमनं सरम्‌ ५६ राजनिषण्टो पिप्पल्यादिः पष्ठ वगः-- सर्वक्षारः ( लबणविक्ेपः ) सवक्षारो वदृक्षारः समृहक्षारकस्तथा स्तोमक्षारा मरहाक्नासो मलारिः ्षारमेकः ५७

=~~----+ -- ----- --- --=------=-न =>

< ` = = = "~~ = नथ

१८. ूमभद्रना। द्व. रेचनम्‌

द्वितीयो वगः] राजनिघण्टसितः। ७७

गृणाः--सर्मक्षारो ह्तिक्षारशक्षष्यो वस्तिशोधनः। गुदरावतंकृमिध्रश्च मलवस् विशोधनः ५८ | ( १६ )¶दहिटग ^ हिङ्ग राम्मत्युग्रं जन्तुर भूतनादनम्‌ अगृढगन्धं वादक जरणं सृपधरः पनम्‌ ३६

गणाः--हिङ्गप्णं कटक हयं सरं वातकफा करमौन हन्ति गृल्मादराध्या- नवन्यश्चलहदामयान्‌ ३७

राजनिघण्टा पिप्पल्यादिः पष वगः--

हिङ्कग्रगन्धं मेतारिवाहीकं जन्तुनाशनम्‌ यलगुल्मािरक्षाघमृग्रवीयं रामठम्‌ ५९

अगरदगन्धं जरणं मदनं सृपधृपनम्‌ दीप्रं सदखवधीति ज्ञयं पञ्चदशा भिम्‌ ६०

गुणाः--हूं शङ्क कटृप्णं करमिवातकफापहम्‌ विवन्धाध्पानश॒ल्रं चक्षप्यं गुट्मनाश्चनम्‌ ६१

( १७) रैङ्गपत्री (च्छ)

हिङ्धपत्री तु कवरी पृथ्वीका पृधृटा पृथुः वराप्पिका दीपिका तन्वी विरिविका दारूपत्रिका ३८

गणाः--बाप्पिका कटतीक्ष्णोप्णा हस्रा वातकफापहा कृपिप्दविवन्धा- शोगिल्पहृद्रस्तिश्रटनत्‌ ।॥ ३९

राजनिषण्टो पिप्पल्यादिः पष्ठ बगः--

पृथ्वीका टिङ्कुपत्री कवरी दीपिका पृथुः तन्वीं दार्पत्रीं विखीं वाप्पी नवादया ६२

गुणा--हिङ्कपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत्‌ आमकृमिष्टरा रुच्या पथ्या दीपनपाचनीं ६३

® _ ® ( १८ ) नाडाहङ्कः (>, ( 9 नादीदिङ्क पलाशं तु जन्तुका रामी सा वंशपत्री वेणुपग्री पिण्डादिङ्ध रिवारिका ४०॥

नैः दे शोधनम्‌-- द्वारस्य टौहपा सनुते रामटं क्षिपेत्‌ चास्म्रेव्किविदारक्ततवरणं मरोगेषु याजयेत्‌ ॥१॥

~ = -------~-~~ ---=---- ~ ~~~

= ==> --------- ~~ ~+ ~~~ ~+

क. ड, शलनादनम्‌ क. ख. घ. इ. -शास्यो

७८ धन्वन्तरीयनियण्ुः-- [ रातपृप्पादिको-

गुणाः--नाडीषिङ्ग कटूष्णं कफवातातिशान्तिद्त्‌ विष्टम्भनपिवन्धाम- दोषघ्रं दीपनं परम्‌ ४१॥ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगः नाड।हिङ्क पलाशाख्या जन्तुका रामदी सा वंशपत्री प्ण्डाहा सुवीयौ हिङ्कनाटिका ६४ गुणाः-नाडीहिङ्घु कदरष्णं कफवातापिलान्तिकृत्‌ विष्ठाकिबन्धदोषघ्र- मानादामयदारि ६५

( १९ ) तम्पव्ररः।

कतुम्बरूः सारभः सारा वनजः सानुना द्विजः भतीशष्णवरत्कस्तीष्णफ लस्तीकष्णपत्रा महामुनिः ४२

गुणाः-तुम्बरूः कटुतीकष्णोप्णः कफमारुतगरलजित्‌ अपतन्द्रीद राध्मान- कृमिघ्न बहिदीपनः ४३

राजनिघण्टावाम्रादिरकादशो वगः--

% # | ६६ स्फुटफटः सगधिश्च प्रोक्तो द्रादश्ाहयः

गुणाः--तुम्बरुमधुरसितिक्तः कटृष्णः कफवातनुत्‌ शूलगुख दराध्मानक़- मिघ्रो बहविदीपनः ६७

( २० ) पक्ष्मा

सृक्षमेला द्राविडः तुत्था कोरङ्गी वहृखा घरटिः एटा कपोतवणा चन्द्र वाला निष्कुटी ४४

गरणा सक्ष मूत्रकृच्छ्रं श्वासकासक्षय हिता सृक्ष्पला रीतला स्वादहद्ा राचनदीपनी ४५

राजनिषण्टी पिप्पल्यादिः प्रो वगेः-

एला बहलगन्धेन््रौ द्राविडी निष्कुरिखुटिः कपोतव्णीं गौराङ्गी बारा परटवती हिमा ६८ चदन्धिका चोपकुी सक्ष्मसागरगामिनी गभारि गन्धफणिका कायस्थाऽष्ादशाहया ६९

भद्रे ( एलाविशेषः ) १० भूरा बरदा तपुर तरपुरोद्धवा स्थूला त्वक्सुगन्धा पुथ्वीका

यका पटा ।॥ ९६ गुणाः--एढा तिक्ता लध्वी स्यात्कफवातविपत्रणान्‌ बसिर्वण्डुरुजो

हन्ति प्रखमस्तकशाधनी ।॥ ४७ १ग.ध. ड. "तच्रोद। > क. ड, त्रिदिव्रा। फ. गवण्टस्‌ °

र्‌ द्वितीयो वगः] राजनिघष्टुसरितः। ७९

राजनिधण्टौ पिप्पस्यादिः पृष्ठो वगः- सयका बृहदा त्रिपुटा त्रिदिगोद्धवा भद्रेखा सुरमभित्वक्च मरैखा पृथ्वी कन्या कुमारिका चैन्द्री ७० कायस्था गोपुटा कान्ता परृताचीं गर्भसंभवा इन्द्राणी दिव्यगन्धा विङ्ञेयाऽष्टादशञाहया ६७ एटाद्वयगृणाः--एलाद्रयं शीततिक्तयुक्तं सुगन्धि पित्तातिकफापहारि करोति ह्रोगमला विवस्तिपुंस्त्वघ्रमत्र स्थव्रिरा गुणाल्या ७२

( २१ ) नागपष्पम्‌ ( अनुराधा )

नागपुष्पं मतं नागं केसरं नागकेसरम्‌ चाम्पेय नागकिञ्न्फं कनकं हेम काशनम्‌ ४८

गुणा :-- नागकेसरमरपोप्ण टपर तिक्तं कफापहम्‌ बस्तिरुग्विपवातास्- कण्टूघ्ं शोफंनाङनम्‌ ४८

राजनिघण्डौ पिप्पस्यादिः षष्नो वगः--

किञ्ञसख कनकाहं केसरं नागकेसरम्‌ चाम्पयं नागकरिञ्लसरकं नागीं काशने तथा ७३ सुवणं हेमक्रिञ्चलकं स्क्मं टेम पिञ्रम्‌ फणिपः न्नगयोगादिकेसरं पञ भ्रहयम्‌ ७४

गुणा-नागकसरमस्पोप्णं घु तिक्तं कफापहम्‌ बस्तिवातामयघ्रं कण्ठद्ीपरुजापहम्‌ ।। ७५

( २२) वक्‌ तच वराङ्ग भृङ्ग त्वक्चोचं शकलमुत्करम्‌ सेहलं लारपर्णं ुखशोध्य वनमियम्‌ ५० गणाः--वराङगं घु ती्णोप्णं कफवातविपापहम्‌ कंण्ठवक्तररुनो हन्ति शिरोरुग्बस्तिश्ञोधनम्‌ ५१ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगः-- त्वचं तग्बस्कलं भृङ्गं वराङ्गं मखशोधनम्‌। शकलं सेहं वन्यं सुरसं रामवल- भम्‌ ७६ उत्कटं वहुगन्धं बिञ्जुरं वनभियम्‌ खाटपर्णं गन्धवल्कं बरं शीतं वसुक्षिती ७७ गुणाः-- त्वचं तु कटुकं शीतं कफकासतरिनारनम्‌ युक्रामशमनं चेव कण्ट- शुद्धिकरं लपु ७८

क, घ. ठ. “मदयुष्णं क. शोषनाशनम्‌ सल. रौपिरेचकम्‌। क. ड. ध्यं वरं प्रि क. ग. ङ. करव

८० धन्वन्तरीयनिषण्टुः-- [ शतपुष्पादिको-

( २२ ,) तमारुपत्रम्‌ ( पत्रजम्‌ ) |

तमालपत्रं पत्र स्यात्पलारं छदनं दलम्‌ रामं तापसं वासो गोपनं वच्च म॑शुकम्‌ ५२

गुणा-- पत्रकं कफवातार्शोहृ्टासाराचकापहम्‌

राजनिघण्टां पिप्पल्यादिः पष्ठ वगः

पत्रं तमारपत्रं पत्रकं छदनं दलम्‌ पटाशमंडके वासस्तापसं सुकुमार. कम्‌ ७९ वस्रं तमालकं रामं गोपनं वसनं तथा तमां सुरभिगन्धं जञेयं सप्रदशादहयम्‌ ८०

गुणाः पत्रकं छपर तिक्ताप्णं कफवातविषापहम्‌ वस्तिकण्टरतिदापर् पुख- मस्तकशोधनम्‌ ८५

( २९ ) ताछ सकम्‌

तारीसके तु तासं पत्र तालीसपत्रकम्‌ नीलमामनकैपत्रं पत्राल्यं ॒कादरम्‌ ५३

गणा--तारीसं श्वासकासघ्रं दीपनं शप्पपित्तजित्‌ पुखरोगहरं हवं सुपत्रं पत्रसंृतम्‌ ५४

राजनिघण्टं पिष्पस्यादिः पष्ठ वगः--

तालीसपत्रं तालीसं पत्राख्यं शुकादरम्‌ धात्रीपत्रं चाकरेवेधं करिपत्र मनच्छदम्‌ ८२ नीलं नीलाम्बरं ताटं तालीपत्रं तटाहयम्‌ तालीसप- तरकस्येति नामान्यादृश्चतुदे ७९

गुणाः--तालीसपत्र तिक्तोष्णं मधुरं कफवातनुत्‌ कासरिकाक्षयश्वासच्छ- दिदापविनाशकरत्‌ ८९

( २५ ) वेशरचना स्याद्रशराचना वांशी तुदगक्षीरी तुगा उभा तकक्षीरी वंशजा शुभ्रा वंश क्षीरी वेणवी ५५ व॑रक्षीरी स्मृता वंदया यवजा यवसंभवा गोधूम संभवा चान्या षएितिण्ुटजोद्धवा ५६ गुणा-- कषाया मधुरा तिक्ता कासघ्री वंश्षलो चना मू्टरच्छक्षयश्वासहिता वलया वृंहणी ५७ || राजनिषण्टो पिष्पस्यादिः पष्ठ वगः

न= "~ = -- --~----~-----~-~ ~

१. गप्राना २६. ध्परवातसि ज. ट, सताद्रयं। स्र. तगाक्षी | ५क. कष्ण |

~~~ ~~ नन

र्‌ द्वितीयो वग. ] राजनिपण्टुसहितः। ८१

स्याटरशरोचना वांशी तुङ्गक्षीरी तुगा शुभा त्वकष्षीरी वशगा शुक्रा वशक्षीरी त्रेणवी ८५ त्वक्सारा कर्मरी श्वेता वंशकपृररो चना तुङ्गा रोचनिका पिङ्गा नवेन्ुर्वशश्चकंरा ८६

गुणाः--स्याद्रशषरोचना रक्षा कषाया मधुरा हिपा रक्तञ्चद्धिकरी तापपि- ाद्रेफहरा ज्ञभा ८७

पट[स्चगन्या ( वंश्रोचनाविशेषः ) १९

अन्या पटाश्गन्धा तवक्षीरी पकरींतिता।

गुणा--त्वक्क्षीरी मधुरा रुक्षा कपायाऽस्रारूचित्रणान पित्तश्वासक्षया- न्हन्ि कासदाहनिपदनी ५८ तुगा क्षीरी क्षयश्वासकासघ्ी मधरा टिमा।

राजनिघण्टौ पिप्पल्यादिः षष्ठो वगः--

तवरक्षीरं पयःक्षीरं यवजं गवयाद्धवम्‌ अन्यद्ोधूमजं चान्यत्िष्ठिका- तण्डरोद्धवम्‌ ८८ अन्यच्च तालसं भतं तालक्षीरादिनामक्म्‌ वनगोक्षी- रजं भ्रषएठमभावरऽन्यदुदरीरितम्‌ ८९

गृणाः--तवक्षीरं तु मधुरं रिरिरं दाहपित्तनुत्‌ क्षयक्रासकफश्वासनाशरन चास्चदोपनुत्‌ ९०

( २६ ) उपञ्क्च

उपर्कुचा चोपकु्ची कालिका चोपक्रारिका सृपवी कुचिका कुञ्ची पृथ्वीका स्थूलजीरकः ५९

गणाः-- पृथ्वीका कटका पाके रुच्या 'पेत्ताधिदीपनी शछष्पाध्मानहरा जीणा जन्तुघ्री भरकीतिता ६०

राजनिषण्टौ पिप्पल्यादिः पषएठो बगः--

दीप्योपकसिका काटी पृथ्वी स्थटकरणा प्रथु; पनाज्ञा जारणी जीणा तरुणः स्थलजीरफः ९? सुषवी कारवां ज्ञया पृथ्वीका चतुदश

गुणाः--पृथ्वीका कटुतिक्तोप्णा वातगुल्मामदापनुत्‌ शछप्माध्मानहरा जीणा जन्तुध्री दीपनी परा ९२

( २७ ) दाडिमः दाडिमो दाडिमीसारः कृषटिमः फटशाडवः स्वाद्रम्खा रक्तवीजघं करकः जकवट्भः ६१

भवनन क------- ~ ----------- ~न == ~~ -~--~-~~ ~ ------~+---

---~------------=---^~-~ -= = ~+

4 ज, जक कणिकः

१३. अन्ाकापः कद. की कपी कु क. इ. टक्राण्डवः ' ग. ` टखण्डडः। ११

८२ धन्वन्तरीयनिषण्टुः-- [ शतपुप्पादिको-

गृणाः-सिग्धोष्णं दादिमं हृद्यं कफपित्तविरोपि द्विविधं तच विज्ञेयं मधुरं चाम्लमव ६२ राजनिषण्टावाम्रादिरेकादशो वगः दाडिमो दाडिपीसारः श्गुटिमः फलज्ञाडवः करको रक्तबीजथ मृफला दन्तबीजकः ९३ मधुवीजः कुचफलां राचनः श्कषह्भः मणिवीज- स्तथा वल्कफलो दत्तफलटश सः ९४ सुनीलो नीव्पत्रशध ज्ञेयः सप्रदशाहयः | गणाः-- दाडिमं मधुरमम्लकपायं करासव्रातकफ पित्तविनारि। ग्राहि दीपनकरं लघूष्णं शीतलं श्रमहरं सुचिदापि ९५ दाडिमं द्विविधमीरित- मार्यैरम्लमकमपरं मधुरं तत्र बातकफषारि किलाम्लं तापहारि मधुरं लपु पथ्यम्‌ ९६ ग्रथान्तरे--अल्मं कषायं मधुरं वातघरं ग्राहि दीपनम्‌

( २८ , धान्यकरम्‌ धान्यकं धान्यकरा धान्या धानी धानेयके तथा कृस्तुबुरुाटटका चछत्रधान्यं वितनकरम्‌ ६३ गुणा-- आद्रो कुस्तुम्बुरुः कुयीत्स्वादुः सौगन्ध्यहद्यताम्‌। सा शुष्का मधुरा पाके लिग्धा दददाहनारिनी ६४ धान्यकं कासतूदछदरिज्वरहचक्ुषो हितम्‌ कषायं तिक्तमधुरं हयं राचनदीपनम्‌ ६५ राजनिघण्टो पिप्पल्यादिः प्रो वगः धान्यकं धान्यजं धान्यं धानेयं धनिक तथा कुस्तुम्बुरुथावलिका छत्रधान्यं वितुक्ञकरम्‌ ९७ सुगन्धिः श्ञाकयोग्यश्च सृक्ष्मपत्रो जनप्रियः घान्यवीजो बीजधान्यं वेधकं पोडशाहयम्‌ ९८ गुणाः- धान्यकं मधुरं शीतं कषायं पित्तनाशनम्‌ उवरकासतरषाखार् कफहारि दीपनम्‌ ९९ ( २९ ) जीरकम्‌ जीरकं दी्धकं हयमजाजी दीप्यमागधम्‌ मनोज्ञं वरुणं रुच्यं पीताभं एृञ्यमानकम्‌ ६६ गुणाः--्जरकं कृटु रुक्षं वातहूदीपनं परम्‌ गुल्माध्मानातिसारघ्रं ` ग्रहणी कृमिहूत्परम्‌ ६७

१३ ग. उ. ख्छतरान्यं नु विन्न दीपनपाचनम्‌

= जिः

=~---- „~ --~----~

----* ----~------“* - -~----~~---~----

क, (न

द्वितीयो वगः] राजनिषण्टुसितः

राजनिषण्यौ पिप्पल्यादिः पष्ठ बगः-- जीरको रणो जीरो जीर्णो दीप्यश्च दीपकः अजाजिको वहिशङ्खो मामः धश्च नवाहयः १०० गुणाः--जीरकः कटुरुष्णश्च वातहूद्रीपनः परः गस्माध्मानातिसारघो ग्रहर्णल्रिपिहस्परः १०१ शुद्धः ( जीरकव्रिरेषः ) १२ जाजी कणा ख्याषा दी्कः केणजीरकः स्तन्यो दीषंकणा गौर जीरका दीधेजीरकः ६८ रनौ गुणाः-गौराजाजी हिमा रुच्या करुमेधुरद कृमिघ्ा विषहच्री चक्षष्याऽऽध्माननासिनीं ६९ राजनिघण्टौ पिप्पल्यादिः षष्ठो वगः. - गोरादिजीरकस्त्वन्योऽजाजी स्याच्द्रेवजीरकः कणाहा कणजीणौ कणा दीप्यः सितादि कः ॥१०६॥ वेया दीषंकणा चेब सिताजाजी नवबाष्य।। [^ गृणाः--मोराजाजी टिमा रुच्या कटुमेुरदीपनी कृमिघ्री विषहन्री चक्षुष्याऽऽध्पाननार्चिनी १०३ कष्ण ( जीरकबिशेषः ) १३॥ कृष्णाजाजी तु जरणा सगन्धः कणजीरकः कार्मीरजीरका वषा कालिः स्यात्काटपेक्षिका ७० गणाः--जरणा कटुरूप्णा कफलोफनिकृन्तनी रुच्या जीणेज्यरघ्ी चक्षप्या ग्राहिणी परा ७१ राजनिषण्टौ पिष्पस्यादिः षष्ठो बगेः- कृष्णा तु जरणा काली बहुगन्धा भेदिनी कटुमेदिनिका रुच्या नीरा नीलकणा स्मृता १०४ काश्मीरजीरका वषा काली स्यादन्तशोधनी

काटमेषी सगन्धा विब्ेया षोडशाभधा १०५ गणाः-- जरणा कटरूष्णा कफदोफनिङ्कन्तनी रुच्या जीणैञ्वरघ्री

चश्चुष्या ग्रहणी परा १०६ बृहर्पाङी जीरकविेषः ) १४॥ वृहृत्पाटी सृक्ष्मपत्रा वन्यजीरः कणा तथा

द्ध. क्ररजीः। न्घ. ना पटः ट, स्याद्रान्त

"न~~ ~~~ -- -- -- - -- --+~~ = =^ ------~ == --- ----+~-~

८५ धन्वन्तरी यनिषण्डुः-- [ रातपुष्पादिको -

गुणाः--बन्यजीरः कटुः शीतो व्रणहा पञ्चनापकः ७२ राजनिषण्टा पिप्पल्यादिः षष्ठो वगैः-- वृहत्पारी श्ुद्रपत्रोऽरण्यजीरः कणा तथा गृुणाः--वनर्जारः कदु; शीतां व्रणहा पश्चनामक्रः १०७ जीरकादि. गुणाः-जीरकाः कटुकाः पाके कृपिघ्रा बरहिदीपनाः जीणेज्वरहरा स्च्या व्रणहाध्माननाशनाः १०८ ( ६० ) [पप्पला पिपटी मागधी कृष्णा चपा तीक्ष्णतण्डुला उपकरुस्या कणा श्यामा कोटा शोण्डी तथोपणा ७३ 1. गुणाः--पिष्पर्छा कटुका स्वादुर्हिमा स्िग्धा तिदरपजित्‌ व्रटज्वरादरन- न्त्वामनारनीं रसायनी ७५ राजनिघण्टा पिप्पल्यादिः षष्ठो वगः-- पिप्यली कृकरा शाण्टी चपला मागधी कणा कटुबीजा कोरङ्गी वररदी तिक्ततण्डुखा ४०९. उयापा दन्तफला कृष्णा कारा मगधोद्धवा उषणा चापकुल्या स्मृत्याद्या तीक्ष्णतण्डुगा ५४० गृणाः-- पिप्पली उवरहा व्रेप्या सिग्धोप्णा कटुतिक्तक्रा दीपनी मास्त- गवासकासश्ष्प्षयापहा १११ (,२१ , मूलम्‌ पलं पिषप्प्टामरलं ग्रन्थिकं चविकारिर॑ः कालमृलं कैटनन्ि सर्म्रन्िः केमूपणम्‌ ७५ ॥। गुणा कटृपणं पिप्पली मूकं शछेप्मसंधातनाशनम्‌ वातोच्ततिकरं हन्ति कृमीन्वहिमदी धिङ्‌ ७६ राजनिषण्टो पिप्पल्यादिः षष्ठो वगः ्रन्थिकं पिष्परीमलं गरं तु चैषरिकाशिरः। कोलकं कटुग्रन्थि कटुमूलं पणम्‌ ११२ सवगरन्थि प्राश्य त्रिरूपं ोणसंभवम्‌ स॒ग्रन्थि प्रमं चैव पर्यायाः स्युश्वतुदंश १५३ गुणाः-कदरष्णं पिप्पलीमूलं शछेप्मकरामिषिनाशनम्‌ दीपनं वातरोगघ्र॑ . पित्तकोपनम्‌ *१४ ` १ख.ग. कं वरकाः ।२ख.ग. रः कोठ ग. कणाग्र। क. इ. “तो ह" क, 'मनभनिप्र" ट, वटिक्रा्जिरः।

द्वितीयो वर्गः | राजनिप्रण्टुसहितः। ८५

( ३२) चविका चविका कोल्वह्टी चव्यं चविकमेव गुणा-- चव्यं कटुकरीप्णं स्याजन्तुद्दीपनं परम्‌। कफाद्रैकहरं बातप्रको- परमन भवेत्‌ ७७ राजनिघण्टो पिप्पल्यादिः पष्रो वगः-- यकर चावेका चन्यं विरो गन्धनाकुर्खी बरट्टी कोल्वह्टी कोलं कुकरमस्तकम्‌ ११५ तीक्ष्णा करिक्णा व्ह्वी ककरो द्रादशाभिधा गृणाः-- चव्य स्यादुप्णकटुक रप्र राचनदीपनम्‌ ५१६ जन्तरेकापं कासश्वासथृलातिटरन्तनम्‌

श्रेयसं ( दस्तिपिप्यली ) ( चविकाविशेषः ) ५५

तस्याः ( चविक्रायाः ) फलं विनि भ्रेयसी गजपिप्पली अन्यच्च-- नत्फलं भ्रयमी हस्तिमगधा गजपिप्पिरी गजक्रप्णा करिकणेभकषणा द्विप- पिप्पलीं ७८

गृणाः-- गजपिप्पान्फा स्वादुः कटुरुप्णा कीर्तिना वलासं दन्ति वातन साधं जन्तुनयपदा ७९

राजनिव्रण्यो पिष्पस्यादिः पणो वर्मः

गजापणा चव्यफटा चव्यजा गजपिप्पली भेयसी चिद्रबेदेही दीपग्रन्थिध तजसा १४७ वतेरी स्यव्यरेदेदी ज्या चेति दश्ाभिधा |

गृणाः-गजापणा कटूष्णा रूक्षा मटप्रिशोपणी ११८ वलासवा- तद्र स्तन्यवणविवर्थिनी

राजनिषण्टा पिप्पल्यादिः पष्ठ वगेः-- सहरी ( पिष्यरीविपः ) १६

सहटी सपदण्डा सपां्गी ब्रह्मभूमिजा पावती सेटजामृलं लम्बवीजा तथात्करटा ११९ अद्रिजा सिहटस्था टम्बदन्ता जीवा जीवला ` जीवनेना कुरवी पाडशादया १२८० गृणाः--सृरी कटुरुप्णा जन्तुघ्री दीपनी परा कफन्वाससमीरातिन्- मनीं कोष्ररोधनी १२१४

१अ. द. कटटम्तकम्‌ ट. कटुटमस्तकम्‌ ! ञ्च करिणिक्रा।३ ट. जीवाटी ज. ट, यु { कुनदी

८६ धन्वन्तरीयनिषण्टुः

राजनिघण्टौ पिप्पल्यादिः षष्टो वर्मः-- वृनादि पिप्पली (.पिष्पटीविशेषः ) १७ वनादि पिप्पस्याभिधानयुक्तं सृ्ष्मादिपिष्पस्यभिधानमेतत्‌ द्रादिपिष्प- ल्यमभिधानयोज्यं वनाभिधापूवैकणाभिधानम्‌ १२२

गुणाः वनपिष्पलिका चोप्णा तीक्ष्णा शच्या दीपनी आमा भबेहु- णाठ्या तु शुष्का स्वल्पगुणा स्मृता १२३

( ३२ ,) भित्रकः ( चित्रकम्‌ ) चित्रको दहनो व्यालः पौठिनो दारुणोऽप्निकः। ज्योतिष्को बह बहिः पाटी पाठी कटुः शिखी ॥८०॥ कृष्णारुणोऽनलो द्रीपी चित्रभानुश्च पावकः गुणाः चित्रकोऽभिसमः पाके कटुकः कफञशोफजिरत्‌ वातोदराशेग्रहणी- क्षयपाण्डुिनाश्नः ८१

1 शतपृष्पादिको-

चित्रकोऽभिश्च शारैलशित्रः पाटी कटुः शिखी करशानर्दहनो व्यालो ञ्यातिष्कः पाटकस्तथा ॥१२४। अनलो दारुणो वहिः पावकः रवरस्तथा। पाठी द्वीपी चित्राद्गो क्षेयः श्रूरश्र विरतिः १२५

गुणा चित्रकोऽप्निसमः पाके कटुः शोफकफापहः वातोदराशग्रहणी- करमिकण्टूतिनाङ्चनः १२६

[खः ( चित्रकविशेषः ) १८ काटो व्यालः कालमूलोऽतिदीप्यो माजागोऽभिदीहकः पावकश्च चित्रा ङ्गा ऽयं रक्तचित्रो महाद्ः स्यादुद्राहधित्रकोऽन्यो गुणाव्यः १२७ गुणाः--स्थूलकायकरा रुच्यः शरषघ्ना रक्तचित्रक रसे नियामको रोह वेधक्रभ रसायनः २२८

( ३४ ) शरण्ठा शुण्ठी महाषधं मिशवं नागरं विश्वभेषजम्‌ विन्वोषपं शृङ्गवेरं कटुभद्रे तथाऽऽ रकम्‌ ८२

“~~~ ~ ~~ ~ ~~~ -- ---~ ~~~ «~~~

१. द्राचपि २द्.ट. ध्योग्यंवः। ३ग.घ. पर्दरो। ४ग. छ. 'तिष्करश्चार्णो ४: ।८ ग. पाठी पाठिः शठः हिखी। ६९ कर. त्‌ प्रीहोद ५७ सख. ड. "णीकरमिकण्ड ८. श्ित्रप्राटी कृठः शि

द्वितीयो वगः ] राजनिधण्टुसहितः ८७

गुणाः --1सिग्पोष्णा कटुका शुण्ठी र्या सोफकफारुचीन हन्ति वातोद्रण्वासपाण्डूञशछणीपदनारिनी ८३ राजनिषण्टौ पिप्पस्यादिः पष्ठ व्मः- विश्वोषधं कटुगरन्थि कटुभद्रं कटूषणम्‌॥१२९॥ सौपर्णं शङ्ेरं कफा- रिथाऽरकं स्मृतम्‌ शोषणं नागराहं विङ्ेयं पोडशाहयम्‌ १३० गुणा-- शुण्ठी कदरष्णा सिगधा कफशोफानिलापहा शृच्वन्धोदरा- ध्मानश्वास शछौपददहारिणी १३२

ञ्‌ [रकम ( बुण्टीविश्ेषः)॥ १९ आद्र गुलममूं मूलज कन्दलं वरम्‌ शृङ्गवेरं महीं सकतेषममरष- जम्‌ ८४ अपाकशाकमादराख्यं रादच्छत्रं मुशाककम्‌ शा स्यादाद्र॑शाकं संच्छाकं मुनिभृहयम्‌ ८५ गुणाः--#कटृप्णमाद्रकं हृं॑विपाके शीतलं लघु दीपनं रुचिदं शोफ़- कफकण्ठामयापहम्‌ ८६ कफानिलहरं स्व्यं विवन्धानाहृशूलजित्‌ कटूष्णं रोचनं वृष्यं ह्यं चेवाऽ रकं स्मरतम्‌ ८७ राजनिषण्ठो पिप्यर्यादिः षष्ठो वगः-- आद्रकं गुरममूलं मूले कन्दलं वरम्‌ शृङ्गवेरं महीनं सेकतेष्मनप- जम्‌ १३२ अपाकशाकं चाऽऽद्राख्यं रादुच्छरं सुशाककम्‌ शा स्याद्रशाकशच सुश्राकं मुनिभूदयम्‌ १३३ गुणाः--- # १३४ ||

( ३५ ) मरिचम्‌ |

परिचं पिते श्यामे बह्वीं कृप्णग्रूपणम्‌ यवनेषटं शिरोवृततं कोलकं धमप. तनम्‌ ।॥ ८८

गुणाः मरिचं कटु तिक्तोष्णं पित्तकृर्छलेप्मनाशनम्‌ वायुं निवारयल्येव

जन्तुसंताननाशनम्‌ ८९

+~~-----------~+ ---

ख. पुस्तक इमे श्मका ददयन्ते- - ष्ठी स्यात्कफवातप्नी कदुवरष्याऽऽमपाचनी विपाके कटुतिक्तोप्णा स्वादुः जग्धा ऽभिकृत्सरा नागरं कफवातघ्नं विपके मधुरं कटं ्िग्धोष्णं रोचनं हयं सललेहं घु दीपनं मातरुत्थाय कोष्णेन वारिणा परिकातितम्‌ मन्दाभ्रिदीपनं मुख्यं यत्पिवेद्धिश्वभेषजम्‌ वातदूले विचन्धे समदोषे मार्दवे नागराम्ब सदा पथ्य जीणजीणंनिरशङ्किनः >

~ ~ ~ „न (=

१२. ध्जेस्मर* | रग. इ, मचिनं। ३, चमप्चकम्‌

८८ धन्वन्तरीयनिषण्टुः [ शतपुप्पादिको-

राजनिषण्ये पिप्पल्यादिः ष्ठो वगः मरिचं पलितं श्यामं कोलं वह्टीजमूपणम्‌ यवनेषं वृत्तफलं शाकाङ्गं धमे पत्तनम्‌ १३५ कटुकं रिरोवृत्त बरं कफविरोधि रुक्ष सर्वहितं कृष्णं सप्तभूख्यं निरूपितम्‌ १३६ गुणाः-- मरिचं कटु तिक्तोष्णं लघुश्टुप्पविनाशनपर ममीरकृमिहु्रोगहरं रुचिकारकम्‌ १३५७

मरीचम्‌ ( मरी चविशेषः ) >०

मरीच गुश्रमरिचं वीज शिग्रस्तु शिग्रूजम्‌

गुणाः नात्युष्णं नातिरूक्षं वीयेतो मरिचं सितम्‌ पित्तकोपकरं तीष्णं रुक्षं रोचनदीपनम्‌ ९० रसे पाके कटुकं कफर मरिचं लबु

राजनिवण्टो पिप्यस्यादिः षष्ठो वगः--

सितमरिचं तु सिताख्यं सितवह्ीजं वालकं हुम्‌ धवलं चन्द्रकमेत- नयूनिनाम गुणाधिकं वह्यकरम्‌ ५३८

गुणाः-- कटूष्णं श्वेतमरिचं विपघ्रं भूतनाशनम्‌ अव्रप्यं दष्िरोगघ्ं युक्या चेव रसायनम्‌ १३९

( २६ ) यवानी (८ ्रीप्यकम्‌ )

यवानी दीपको दीप्यो यवसादो यवाग्रजः यवानिकोग्रगन्धा दीपनी या दीपनीं ९१॥

गुणाः-- यवानी कटुतिक्तोप्णा बातश्चप्मद्रिजामयान हन्ति गुत्मोद्रं गरं दीपयत्याग्ु चानयम्‌

राजनिषण्टा पिप्पल्यादिः प्रो बमेः--

यवानी दीप्यक दीप्या यवसा यवाग्रजः दीपनी चोग्रगन्पा बाता- रिभृकदम्बकः १४० यवजो दीपनीयश्च ग्ररहत्री यवानिका उग्रा तीव्रगन्धा नेया पश्चदशाहया ४४१

गुणाः--यवानी कटुतिक्तोप्णा बाताशेःछेप्मनारनी गखाध्मानकरमिः च्छदिमदेनी दीपनी परा १४२

यवानिका ( यवानीषिरेषः ) २१ यत्रानिका यवानी स्याचाहारो जन्तुनाशनः गुणाः--चहारस्तदणः भोक्तो विशेपात्करमिनाश्ननः ९३ धि +ज.अ. ट, कपिवि"। २स. ञ्ञ ववानिक्रा। ३ग. 'मतरिषामः। `

द्वितीयो वर्मः] राजनिषष्टुसहितः। ८९

यवानीं (वानीविरेषः) | २२

यवानी यायनी तीवा तुरुष्क मदकारिणी गुणाः--यवानी यावनी रुक्षा ग्राहिणी मादिनी कटुः| ९४

( ३७ ) वताम्खम्‌ |

दक्षाम्लं तित्तिदीकं शाकाम्टं रक्तपूरकम्‌ अम्टदृक्षोऽम्लश्ाखः स्यादपराऽम्टमहीरुहः ९५

गृणाः--तित्तिदीकं वातघ्नं ग्राह्यप्णं रुचिङ्रट्टपर

राजनिघण्टां पिप्पल्यादिः प्रो वगेः

टक्षाम्लमम्लशाकं स्याचुक्राम्टं तित्तिडीफलम्‌ शाकाम्लमम्ल्प्ररं प्राम्ट रक्तपरकरम्‌ १४२ चूडाम्न्वीजाम्फलाम्न्कं स्यादम्गदिष्र- सषाम्टफलं रसाम्लम्‌ श्रष्ाम्गमत्यम्न्मथाम्यवीनं फलं चक्रारि गजे न्दुसर्यम्‌ १८८

गुणाः -- वृक्षाम्लमम्ल कटुक कपायं सोप्णं कफारशध्रपुदीरयन्ति तध्णा- समीरादरहृद्रदादिगुल्मातिसारव्रणदो पनारि ।! १५५

( २८ ) अम्लः ( अम्व्येतसम्‌ )

अम्लाऽम्त्वेतसा भीमो रसाम्खो वीरवेतसः रक्त्ा्री वेतसाम्लः इत वधी भेदकः ९६

गुणाः कषायं कटुः रुकषोप्णमम्ट्वतसकरं विदुः तुटृकरफानिलजन्तरशोहृ्रां धार्मरिगुल्मजित्‌ ९७

राजनिषण्टा पिप्पल्यादिः षष्ठो वगः

अम्ोऽम्टवेतसो वेधा रसाम्टो वीरेतसः। वेतसाम्टथाम्टसारः शत- पेधी वेधकः १४६ भीमश्च भेदनो भेदी राजाम्टश्वाम्भेद्‌नः अम्लाङ्कगशा रक्तसारः फटाम्लश्चाम्लनायकः १४७ सहस्रवेधी वीरा- म्खो गुल्पकेतुधराभिधः शद्मांसादिद्रावी स्याद्धिधा चेवाम््वेतसः ॥१४८॥

गुणाः--अम्ख्वेतसमलयम्टं कषायोष्णं वातजित्‌ कफादीःशरमगुरम घरमरोचकहरं परम्‌ १४९

( ३९ ) अजमोदा अजमोदा वस्तमोदा दीप्यको टोचमकंटः। खरादा कारवीं विमदा हस्तिमयूरका ९८

~ न~~ ~ नः "= ~~

१ग, वातवरेधा

~~ "~~~ ~ ~> ~ ~ ~~~ = ~~ ---~ रन्न

4१२

९० धन्वन्तरीयनिषण्टुः-- [ शतपुष्पादिको-

गुणाः-- अजमोदा गूलघ्ी तिक्तोष्णी कफवातजित्‌ िकाध्मानारुचि हन्ति कृमिनिद्रहिदीपनी ९९ राजनिघण्टो पिप्पल्यादिः षष्ठो वगैः- अजमोदा खराहा वस्तमोदा मंदी मोदा गन्धदला हस्िकारवी गन्धपत्रिका १५० पायुरी शिखिमोदा मोदाल्या बहिदीपिका। व्रह्मकोज्ञी विशाली हुयगन्धोग्रगन्धिका १५१ मोदिनी फलमुख्या विश्षलयाख्यासुवाचकरा गुणा---अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रचिकरत्‌ स्यलाध्मा- नारोचकजटरामयनाङ्ञनी चेव १५२ (४०) अनगन्था | | अजगन्धा खरपुप्पा वस्तगन्धा विगन्धिका कारवी ववैरा गन्धा तुङ्गी पूतिमय्ररिका १०० गृणाः-- अजगन्धा वातहरा वीर्योष्णा तु ज्वरापहा गुल्माप्रीखाकफाना- हशूटजिद्रहिकरत्परा १०१ राजनिषण्टा शताहादिशतुर्थो बगैः-- अजगन्धा बस्तगन्धथा सुरपुष्पी पिगन्धिका उग्रगन्धा ब्रह्मगभौ ब्राह्मी पूतिमय॒रिका ।॥ १५२ गुणाः--अजगन्धा कटूष्णा स्याद्रातगुल्मोदरापहा कणेव्रणातिषरटघ्ची पीता चेदञ्जने रिता १५४ ( ४१ ) कपिसथः। कपित्थो ऽथ दधिस्थस्तु ग्राही गन्धफटश्च सः अ्॑सस्यो दपिफटधिरपात्री कपिपियः १०२॥ गुणा--कपित्थमाममस्वरयं कफप्ं ग्राहि वातलम्‌ कफानिलहरं पक्क मधुराम्लरसं गुर १०३ श्वासकासारुविहरं तृष्णाघ्रं कण्ठशोधनम्‌ राजनिषण्टावाब्रादिरेकादशो बगंः-- माटूरस्तु कपितथो मङ्गल्यो नीटमलिका दपि प्रादिफलधिरपाकी ग्रन्थि- फलः करभरलभश्चैव १५५ दन्तश्चठः कठिनफलः करण्डफलकश्च सप्त द्श्सङ्गः गुणाः--कपित्थो मधुराम्डश्च कषायसििक्तशीतलः वृष्यः पित्तानिरं ` १, "वी तुप्रगन्था चतु" रट. ष्टीपतरः मुपत्रकः। अ।३ क. ल. श्षराकरो द्‌

द्वितीयो वर्मः |] राजनिषण्टुसहितः। ९.१

हन्ति संग्रारी व्रणनाशनः १५६ अन्यच्च--आ्म कण्ठरुजं कपित्थमधिकं जिहाजडत्ववहं तदोषत्रयवधेनं विषहरं संग्राहकं रोचकम्‌। पकं श्वासवमिश्रमक्षम- हरं दिष्मापनोदक्षमं सर्व ग्राहि रुचिप्रदं कथितं सेव्यं ततः सव॑दा १५७ # # १५८ |

( &२ ) शकेरा।

राकेरोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका सिता अिच्च्रा तु सिकता शुद्धा शुभ्रा सितोपटा १०४॥ गुणाः--शकैरा श्रीतवीया तु सबैदादविनाशनी रक्तपितप्रशमनी छर ग्रातृषापहा १०५ राजनिधण्टौ पानीयादिधतुर्दशो व्गः-- राकैरोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका सा। अरिच्छत्रातु सिकता सिता चैव गुडोद्धवा १५१ गुणाः --शकेरा पगरा श्रीता पित्तदाहश्रमापहा रक्तदोषहरा भरान्तिद्र- मिकापपरणारिनी १६९ मधुसर्फरा ( शकराविशेषः ) २२ शकंराऽन्या मधुभवा माधवी मधुशषदधरा माक्षीकशकरा भोक्ता शकैरा मद- नोद्धवा १०६ यवासश्षकेरा चान्या निदिष्टा यावक्चकरा स्वेदनी हादनी रुक्षा कषाया स्वादुपाका १०७ --यवासशकफेरा शीता रसे स्वादुजेरास्रनित्‌ शकरा मधुसंभृता खद्यतीसारनारिनी १०८ राजनिषण्टो पानीयादिश्तुदशो वगैः-- सितजाऽन्या स्कैरजा माधवी मधुकरा माक्षीकशकरा भोक्ता सिताख- ण्डश् खण्डकः १६१ गुणाः-सिताखण्टोऽतिमधुरथकुष्यश्छदिनाशनः कुष्रव्रणकफश्वाप्ररिका- पित्तास्रदोषतुत्‌ १६२ राजनिषण्टो पानीयादिशतुर्दशो वगः-- यावनारी ( शकराविशेषः )॥ २४॥ यावनाटी हिमोत्पन्ना हिमानी दिमशकरा श्चदरशकेरिका श्ुदरा जडजा जर- बिन्दुना १६३॥

१ज. 'त्वापहं।२ग. ड, रिता। स्र. द. गदरा जाट'।

---------~-

धत्वन्तसीयनिपण ;- | रातपुप्पादिको द्वितीयो वर्ग :|

गुणाः-- हिमजा शकरा गौल्या सोष्णा तिक्ताऽतिपिच्छिला बरातप्री

सारिका रुच्या दाहपित्तासदायिनी २६४ राजनिघण्ट पानीयादिशतुदंशो वर्मः तवराजशफगा अकयविशेषः) २५॥

यवासशकेरा त्वन्या सुधा मोदकमोदकः तवराजः खण्डसारः खण्डना खण्डमोदकः ।| १६५

गुणाः--तवराजोऽनिमधररः पित्तश्रमतृपापहः दप्यो विदाद्रठीतिभ्रा- न्तिश्ान्तिक्ररः सरः १६६

साधारणङकरागृणाः--ज्िग्धा पुण्ठुकरारकैरा टितकरी क्षीणे क्षयेऽरोचके चक्षप्या वल्वधिनी सुमधुरा रुक्षा वंरोक्॒जा दप्या तृप्िवव्मदा श्रमहरा र्यामेश्चा शीतला सिग्धा कान्तिकरी रसालजनिना रक्तेश्ुना पित्तमित्‌॥ ५६५७॥

राजनिघण्ठा पानीयादिशवतुर्द्ञो वर्गः-- माध्वी सिता ( शकैराविेषः ) ॥२६॥

माध्वी सिता मधरत्पन्ना मधुजा मधरशकेरा माक्नीकदाकरा चैषा क्षौद्रना षोद्रशकरा १६८

गुणाः--यदरुणं यन्मधु पाक्त तदुणा तस्य॒सार्फरा वरिशेपाद्भलनरप्यं तपेणं प्षीणदेहिनाम्‌ ५६९

१॥ 'नंवसारः।

करीरपीट्काष्ेषु पच्यमानेषु चोद्भवः क्षारोऽसा नवसारः स्याचूलिका- खणाभिधः इष्टिकाद्‌हने जातं पाण्डुरं लवणं हि तत्‌ तदुक्तं नव- साराख्यं चूलिकाखवणं तत्‌

गृणा वज्रकक्षारमत्यग्रं तीक्ष्णं क्षारं लोचनम्‌। गुस्मोदरं विष्टम्भ बूल- प्रशमनं सरम्‌ ३॥ प्रन्धान्तरे - रसेन्द्रनारणं लोदृद्रावणं जठराभितरत्‌ गुर्म्रीहा- स्यशोपषध्रं गुक्तमांसादिजारणम्‌।।४॥ विडाख्यं चित्रो पदं चूलिकाखवणं मतमू।

रातपुप्पादिको वर्गो द्वितीयः परिकीर्तितः कायाभिदापने बल्यो वक्त्रौ गन्ध्यतीक्ष्णङ्त्‌ इति रसवीयेत्रिपकरसरिते राजनिषण्डुयुतधन्वन्तरीयनिषण्टौ

रातपुष्पादिद्ितीयो वर्मः २॥

नवप्तारस्य राद्धि :--- “नवसारो भवेच शरुणतोये विपायितः दोखायन््रण यत्नेन भिषग्मरयोगसिद्धये *नवत्तापस्यापि व्गानतेऽत् संग्रहणं निक्षारसंबद्रसादेव

[ तृतीयो वरैः | राजनिषण्टुसहितः ९३ जथ चन्द्नादिस्ततीयो वर्गः। (१) चन्ट्नम्‌

चन्दनं गन्धसारं महाह श्ेतचन्दनम भद्श्रीस्त्‌ परयजं मोरी तिल- पणेकम्‌

गुणाः -श्राखण्ड शांतं स्वादु तिक्तं पित्तविनाशनम्‌ रक्तप्रसादनं वृप्यमन्तदोहापहारकम्‌ ~ पित्ताघविपतटदाहकृमिघ्रं गुरु रुक्षणम्‌ सर्व सतिक्तमधुरं चन्दनं शिशिरं परम्‌

राजनिपण्टो चन्द्नादिद्रीदशो बगैः--

भरीखण्डं चन्दनं परोक्तं महां वतचन्दनम्‌ गोशीर्षं तिच्पर्णं मङ्गल्यं मगयाद्धवम्‌ गन्धराजं सुगन्धं सपोवासं शीतलम्‌ गन्धाल्य गन्धसारे भद्रश्रीभांगिवह्टभम्‌ वावनं मल्येजं शीतगन्धोऽङ््‌- भयम्‌

गृणाः-- श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं क्रियत्िित्तथान्तिवमि ज्वरक्रिमितृपासंतापशान्तिप्रदम्‌ व्रप्यं वक्तररुजापहं प्रतनुते कान्ति तनो हिनां ल्प सृप्रमनोजसिन्धुरमदारम्भादिसंरम्भदम्‌ भ्रष्ं कोटरकरषरो- पकाठत सग्रान्थ सद्रारवे छद्‌ रक्तमयं तथा विमरं पीतं यद्धरषणे स्वादः स्तिक्तकटुः सुगन्ध्रवहं शीतं यदल्पं गुण क्षीणं चाधगणान्वितं त्‌ कथितं वच- न्दनं मध्यमम्‌

अन्यच-- चन्दनं द्विविधं परोक्तं वेद्रमुकटिसंज्नकम बे साविच्छेदं स्वयं श॒प्कं तु सुकडि मल्याद्रिसमीपस्थाः पवता वेदसंज्काः तजा चन्दनं यत्त वेट्रवाय्यं कचिन्मते

गणाः - वद्रचन्द्‌ नमतीव शीतर दाहपित्तशमनं ज्वरापहम्‌ छदि मोहतृपि कु्तमिरात्कासरक्त शमन तिक्तकम्‌ सुकटिचन्दनं तिक्तं क्रच्छ्रपित्ता सदाहनुत्‌ शत्यसगन्धदं चाऽ शुष्कं ल्पे तदन्यथा

% ग्रन्थान्तरे-- चन्दनं स॒रिरिरं विप्रं रक्तापित्तशमनं मगन्धि। त्तकः नयनयादितमन्य शात म्रद गर व्रणद्योधि

भिज > = - --- -- - --- --------- ---- = 5 = 4 ~ -- --------------- -----+--~~

१ख. प्रप्रियंमः।२ख.ग.घ, षं ते|

९४ धन्वन्तरीयनिपण्टुः-- [ चन्दनादिः-

रकंचन्द्नम्‌ ( चम्दनविशेषः )॥ १॥

रक्तवन्दनमप्यन्यष्टोहितं हरिचन्दनम्‌ रक्तसारं ताम्रसारं निदिषट श्र चन्दनम्‌ | गुणाः--रक्तचन्दनपरप्यादू रको तिक्तशीतलम्‌ रक्तद्रिकहरं हन्ति पित्तकोपं स॒दारुणम्‌ राजनिघण्टौ चन्दनादिद्रीदश्ो वगेः--

रक्तचन्दनमिदं लोहितं शोणितं हरिचन्दन हिमम्‌ रक्तसारमथ ताम्रसारके श्द्रचन्दनमथाकेचन्दनम्‌ १०

गुणा-रक्तचन्दनमतीव दीतलं तिक्तमीक्षणगदाश्चदोपतुत्‌ भूतपित्तकफ- काससज्वरभ्रान्तिजन्तुवमिभित्तपापदम्‌ ११

कुचन्द््‌नम्‌ ( चन्दनव्रिशेपः ) २॥

कुचन्दनं पतङ्गं रक्तका्ं सुरङ्कम्‌ पतां पष्रागं पटरञ्जनमेव च।॥ ६॥

गु्णोः-- स्वादु पाकरसे शीतं पतङ्गं नातिशीतलम्‌ कुचन्दनं तु तिक्तं स्यात्स॒गन्धि व्रणरोपणम्‌

राजनिघण्टौ चन्दनादिद्रीदशो वगः--

पतङ्गं चैव पत्राङ्गं रक्तका्ं सुरङ्दम्‌ पत्राठ्य पत्ररङगं भायावृक्षश रक्तकः १२॥ लोहितं रङकाषं रागकाषटं कुचन्दनम्‌ पटटरख्ननके चैव सुगं चतुदश १३॥

गुणाः-- पत्राङ्गं कटुकं रुक्षमम्लं शीतं तु गोरयकम्‌ वातपित्तज्वरघरं वरिस्फोरोन्माद भूतहत्‌ १४

~----------~--------- ---~----~- ------ -- ---- * -+---~-~- ~~ * ----------~~ ~ ~ -----~ --------~-~ -------~------~ =>

% क. पुस्तकेष्यं श्रोको ददयते-- ˆ रक्तचन्दनमेवं स्परादरष्यो। दीतटं म्रद चक्षुष्यं रक्तपित्तप्रं वण्यं लोदहितचन्दनम्‌ ग. पुस्तकेऽयं श्रोकवरिरेषो दर्यते-- स्वादुः पके रसे शीतं %ष्मटं नातिपित्तटम्‌ वातसाधारणे प्रोत्तं मुखरोगेषु दास्यते *

छ. “प्याहुः स्वादु तिक्तं तु शी" ट. "मिहृततु'। क. ख. घ. ड. पदर" » ख. -णाः--पतदं मधुरं कण्णं तिक्तं पित्तकफापदम्‌ कु"

तृतीयो वगः ] राजनिघण्टुसदहितः। ९५

कटीयम्‌ ( चन्दनविरेषः )

काटीयके पतङ्गं स्यात्तथा नारायणप्रियम्‌ मटयोत्थं पीतकाषएं चतुर्थ हरिचन्दनम्‌ ।। |

गुणाः कालीयकं पंविनाव्यं शीतलं रक्तपित्तजित्‌

राजनिघण्टौ चन्दनादिद्रदश्ो षैः

पीतगन्धं तु कालीयं पीतकं माधवपरियम्‌ कालीयक पीतकाष्ठं वरवरं पीत- चन्दनम्‌ १५

गुणाः--पीतं शीतलं तिक्तं कु ्ेष्मानिलापहम्‌ कण्टूविचयिकाद्‌- दु कृमिहूत्कान्तिदं परम्‌ १६

बबेरिकम्‌ ( चन्दनविशेपः ) अथ वर्वरिकं श्वेतं निधं व्षैरोद्धवम्‌ गृणा--पित्तासकफदाहघ् कृमिघ्रं गुरुरुक्षणम्‌ राजनिघण्टो चन्द्नादिद्रौदशो वगः ववरोत्थं बवैरकं श्वेतवर्वरकं तथा शीतं सुगन्धि पित्तारिः सुरभिशेति सप्तधा १७॥ गुणाः षवरं शीतलं॑तिक्तं कफमारुतपित्तजित्‌ कुष्रकण्टुवणान्हन्ति विरेषाद्रक्तदोपनित्‌ ।॥ १८ राजनिषण्टो चन्दनादिद्रदशो वगः हरिचन्दनम्‌ ( चन्दनविशेषः ) ५॥ हरिचन्दनं सुरार हरिगन्धं चन्द्रचन्दनं दिव्यम्‌ दिविजं महागन्धं नन्दनजं रोहितं नवसंज्ञम्‌ १९ गृुणाः--हरिचन्दनं तु दिव्यं तिक्तदिमं तदिह इलेभं मनुजः पित्तागोप- वरिखेपि दवथुश्रमशोषमान्द्तापहरम्‌ २० चन्दनसरामान्यगुणाः--सवौण्येतानि तुल्यानि रसतो वीयेतस्तथा गन्धेन तु विशेषः स्यात्पूर्वं श्र्रतमं गुणे: १० अन्यच्च चन्दनानि समानानि रसतो वीय॑तस्तथा भिद्यन्ते कितु गन्धेन तत्राऽऽदं गुणवत्तरम्‌ ११ ( २) कुर्डमम्‌। ` कुङ्कमं रुधिरं रक्तमरुगसरं पीतकम्‌ काःमीरं चारु बादटीकं संकोचं नं षर्‌ १२॥

१क.ल.ग.ध.ड. "कंतु पतिं स्या ।२ घ. श्यै पतच" ण. त. पतित्राद्यं

९६ धन्वन्तरीयनिषण्टुः-- [ चन्दनादि

गुणाः-- कुङ्कमं कटुकं तिक्तयुष्णं शछेप्मसमीरजित्‌ वणदृषिशिरोरोगषि- पटूतकायकान्तिकरत्‌ १३॥ राजनिषण्टो चन्दनादिद्रीद्शो वर्भः--

जञेयं कुङममग्निरेखरमदछकारमीरजं पीतकं कारमीरं रुधिरं वरं पिं र्ते शठं शोणितम्‌ बाहीक पुरणं वरेण्यपरुणं कारेयकं जागुडं कान्तं वद्वि शिखं केसरवरं गारं करा्षीरितम्‌ २५

गुणाः कुङ्कमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम्‌ पूधेशरि पदापनाशनं रोचनं तनुकान्तिकारकम्‌ ~>

राजनिपण्टौ चन्दनादिद्रादशो वगः- तृणङ्रदुमम्‌ ( कुङ्कमवरिगेपः ) ६॥

तृणकुषुमं तृणास्ं गन्धितृणं शोणिते तृणपुप्पम्‌ गन्धाधि तणोत्थं वृणगोरं रोहितं नवसंत्म्‌ २३

गुणा--वृणकङ्कुमं करुप्णं कफमारतशोफन्‌त्‌ कण्टूतिपामाकुष्रामदोपघ्र भास्वरं परम्‌ २४॥

(३) उरम्‌

उशीरं मृणारं स्याद्भयं समगन्धिकम्‌ रंणपियं बीरतरं बीरं बीर णमपरूलकम्‌ १४ अन्यच-उदीर्‌ बीरणीम्ररं वालकं तृणवाट्कम्‌ ज्वरतृष्मह्‌ ुद्रक्तं हन्ति योगतः १५. उशीरं स्ेददोगीन्ध्यपिततघ्रं सिग्धतिक्तकम्‌

राजनिपण्टां चन्दनादिद्रादशो वगः उशीरममृणाल स्याललवासं हरिप्रियम्‌ मृणाटमभयं वीरं वीरणं समग-

#ख पुस्तक शोका रद्यने-- ˆ सेव्यं पित्ताघन ददादृस्वेददु गन्धिनाश्ननम्‌ वात्र कुम प्रोक्तं स्वाद्‌. पित्तविराधिङृत्‌ ` तथाच ग. पस्तके शका द्येतै-- कृद्रमं भवेत्स्वाद्‌ विपाके छीतलं हिमम्‌ तथा शरष्महरं परोक्तं नातिपित्तकरं भवेत्‌ कुम कट्‌ तिक्तोष्णं वातशेष्परुनं जयेत्‌ दिरो्तित्रणरोगघ्रं विपनत्कायकानितिदम्‌ °

= न्न ~------~~--------------------------- 4००५9

१८. णकृष्रशि २ग. व्रणभ्निं।

तृतीयो वैः ] राजनिषण्टुसहितः। ९७

न्धिकम्‌ २५ रणम्ियं वारितरं रिरिरं शितिमृखकरम्‌ बणागमूवं चेव जरामोदं सुगन्धिकय्‌ २६ सुगन्थिमूलकं शुरं वालकं वसुमद्वयम्‌

गृणाः-- उशीरं शीतलं तिक्तं दाहश्रमहरं परम्‌ पित्तञ्वरातिशमनं जल- सौगन्ध्यदायकम्‌ २७

( ¢ ) प्रियः

भियङ्कः प्रियव्ी फलिनी कङ्कुनी भिया त्ता गोवन्द्नी शयामा कारम्भा वणमेदिनी १६

गुणाः--मियङ्गुः शीतला तिक्ता मोहदाहविनारिनी उवरवानतिहरा रक्तयुद्रिक्तं भ्रसादयेत्‌ १७॥

राजनिषण्टो चन्द्नादिद्रादशे वगः-

परियङ्कुः फलिनी द्यामा प्रियवद्टी फटप्रिया गौरी गोवन्दनी एता कारम्भा कङ्घुकङ्नी २८ भञ्कुरा गोरवष्टी सुभगा पणेमेदिनी शुभा पीता मद्गस्या भ्रयसी चाङ्कभूमिता २९

गुणाः--प्रियङ्कुः शीतला तिक्ता दाहपित्तास्दोपनित्‌ बान्तिभ्रानितिज्व- रहरा पक्चनाङ्यविनाशनी ३०

( ) त्णिः।

तूणिस्तृणीकमापीतस्तूणिकः कनकस्तथा कुठेरकः कान्तलको ननिद्‌- ्रक्नाऽथ नन्दिकः १८

गृणाः-- तृणी बिदोपहृदुप्यकण्डशृष्ुवरणापहः गण्डमालापहरणः संनिपा- तनिकृन्तनः १९

राजनिघण्टौ चन्दनादिद्रादशो वगः--

तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा नन्दी कुठेरफः कान्सो नन्दी- दक्षो नवाहयः ३१

गुणाः-- नन्दीक्षः कटुस्तिक्तः पीतस्तिक्तासदाहनित्‌ शिरोतिश्वेतकुष्घ्ः

~ ¢

सुगन्धिः पृषिवीयदः ३२

*-"~-------- ~~" "--------*- ~~~" ^ -- -~------------- - - -* ------- ----------*~--~--~------------------- ---““ --~-~----------* "~ ------~- ~------- ----~- ---~

१. वेणीगंभू्‌ ।२क.ख. ग. ट. भेदनी सष. पुद्रक्तं। क. ड. तुणिस्तूणीकणः पीततूणिकः कच्छकस्तया कुटीर" १२

९८ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

( & ) रोचना रोचना पिङ्गला पिङ्गा मेध्या गोरी गोमती माङ्गस्या बन्दनीयाऽग्या पावनीं रुचिरा रुचिः २० गणाः--रोचना पाचनी शीता विपनेत्ररजो जयेत्‌ सोभाग्यकरणी भूतः ग्रहदोपं माशयेत्‌ २९ राजनियण्ठी चन्दनादिद्रादशो वगः- गोरोचना रुचिः शोभा रुचिरा रोचनी शुभा गारी रोचना पिङ्गा मङ्गल्या पिङ्टा रिवा २३३ पीता गोमती गव्या वन्दनीया काश्चनी। मध्या मनोरमा श्यामा रामा भ्रमिकराहया ३४ गृणाः-- गोरोचना शिशिरा विपदोपहन्त्री स्च्या पाचनकरी कृमिः कु्रहव्री भृतग्रहोपराग्नं कुरते पथ्या गृङ्गारमङ्गलकरी जनमोहिनी ३५ ( ) तर्कः | तुरुष्क यावनः कल्कः पिण्याकः पिण्डितः कपिः कपिजः क्रत्रिमा ध्म्रो धृम्रवणश्च सिहकः २२ सुगन्धिः कृतक्रथैव युक्तियुक्त पिण्डकः कपितिरपमरिति ख्यातं तया पिङ्गटनापक्रम्‌ २३ गुणा तुरुष्कः कटतिक्तोष्णः लिग्धां वातवलासनित्‌ स्वादु करटकः पाके सुरमिर्दवताप्रियः २४॥ राजनिषण्टो चन्द्नादिद्रादशो वगः-- तुरष्को यावनो धमनो प्रग्रब्णः सुगन्धिकः सिहकः सिहसारघ पीत- सारः कपिस्तथा ३६॥ पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैटकः करेषरः कृत्रिमक वेपनो पुनिग्रहयः ३७ गुणाः- तुरुष्कः सरभिस्तिक्तः कटुस्तिग्यश्च कु्नित्‌ कफपित्तारमरीमू- आघातभूतञ्वरातिजित्‌ ३८ (८ ) अगर (आद्रा) अछ परवरं लाहं कृमिजग्धमनायकम्‌ कृप्णागरः स्यादगर योगजं विश्वभू- पकम्‌ २५

जता 9 ~ नन --- ~~ -~~~-~

११. ह. र्चिदा ।२क. ल. ग. ध, 2, श्रः

तृतीयो वर्गः ] राजनिषण्टुसहितः। ९९

गुणाः- कटु तिक्तोप्णमगरु स्िग्धं वातकफापहम्‌ श्रुतिनेजरुजं हन्ति माङ्गस्यं कुप्रनुत्परम्‌ २६ राजनियण्टा चन्दनादिद्रादशो वगः-- स्वादुस्त्वगरुसारः स्यास्सुधरूम्यो गन्धधूमनः गुणाः--स्वादुः कटकपायोप्णः सधरूमामोदवातजित्‌ ३९ कारेयकम्‌ ( अगरूविशषः ) काटेयकं सघ्ारं पीतवणं शब्दतः गणाः--वणप्रसादनं चैव लगुचन्दनमेव २७ राजनिषण्टौ चन्दनाद्विद्रीदश्ो वगः-- कृप्णागरु स्यादगरू शृङ्गारं विन्वरूपकम्‌ शीपं कालागरु केठयं वणु कृष्णकाषएरकम्‌ ४० धूपा वरं गन्धराजकं द्राद शाहयम्‌ गुणाः--कृष्णागरु कदृप्णं तिक्तं ल्पे शीतलम्‌ | पाने पित्तहरं किंचित्रिदोपघ्रमुदराहृतम्‌ ४१ राजनिपण्टो चन्द्नादिद्रादशे वगैः-- कृएाग्रर्‌ ( अगरविशेपः ) अन्यागरु पीतकं लोह वणेप्रसादनम्‌ अनायकमसारं कृमि्ज॑ग्धं काकम्‌ ४२ गुणाः-काष्ागर्‌ कटूष्णं लेपे रुक्षं कफापहम्‌ राजनिपण्टो चन्द्नादिद्रीदशो वगः-- दाहाग्र ( अगरुविशेषः ) दाहागरु दहनागरु दाहककाषएं वहिकाषएं धृषागरु तैलागरू पुरं पुरमथनवट्धम चैव ४३ गुणाः--दाहागर्‌ कटकोष्णं केशानां वधन वर्ण्यं अपनयति केश- दोपानातनुते संततं सोगन्ध्यम्‌ ४४ राजनिषण्टौ चन्दनादिद्रोदशो वगः-- मङ्गट्या ( अगरूविशेषः ) १० पङद्गसया पिका गन्धमङ्गलाऽगरुवाचका गुणाः-- मङ्गल्या गुरुशिरिरा गन्धाल्या योमवाहिका ४५

द्ध. ठट. जघ्रंच।

१०० धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

(९) कस्तूरि

कस्तरिका मृगमदो मृगनाभि्ृगाण्डजा माजारी वेधयुख्या मदनी गन्धचेलिका ~८

गणाः-कस्त्रिका रसे तिक्ता कटुः श्ेष्मानिटापहा विपी दोपशमनी मुखो पहरा परा २९ अन्यच कस्तूरी सुरभिस्तिक्ता चधुप्या यख रोगजित्‌ करिलासकफदागन्ध्य॑वातालक्ष्मीमलापहा ३०

, राजनिपण्यो चन्दनाद्वद्रोदशो वगः

कस्त्री मृगनाभिस्तु मदनी गन्धचेलिका वेषगुख्या माजागी सुभगा पहुगन्धद्‌ा ४६ सहस्तेधी श्यामा स्याकरामानन्दा मृगाण्डजा कुरङ्ग नाभी रकता मदो मरगपदस्तथा ४७ श्यापली काममोदी विज्ञ याऽष्टादश्चादया कस्त्रीतिशेपः--कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात्‌ नेपालेऽपि क्दमीरे कामरूपे जागते ४८ साऽप्यका खरिका ततश्च तिलका ज्ञेया कुलिरयाऽपरा पिण्डाऽ्न्यापि नायिकेति परा या पश्चमेदाभिधा। सा ह्ुद्धा मृगनाभितः क्रमवशादेपा क्षितीशो चिता पक्षत्यादिदिनत्रयेप जनिता कस्तूरिका स्तयते ४९ चृणीकृतिसतु खरिका तिलका तिराभा काटत्थवीजसटसी करित्यकरा स्थूला तत कियदियं किल पिण्डिकाख्या तस्याश्च किनचिदधिक्रा यादे नायका सा ५० कस्तृरीटक्षणम्‌-- स्वादे तिक्ता पिञ्चरा केतकीनां गन्धं धत्त खाप तोलने याऽप्सु न्यस्ता नेव वेवण्येमीयात्स्तरी सा राजभोग्या प्रशस्ता | ५१ अपि च--या गन्धं केतकीनामपटरति मदं सिन्धुराणां धत्ते स्बाद्रे तिक्ता कटुबो लघुरथ तुलिता मदिता चिक्रणा स्यात्‌ दाहं या नंति वहौ शिमिशिमिति चिरं चमगन्धा दुता सा कस्तरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ५२ अन्यच कस्तृसरक्षणम्‌-- बाले जरति हरिणे क्षीणे रोगिणि मन्द्गन्धयुता कामातुरं तरुणे कस्तूरी बह्परि- मला भवति ५३ कृतरिमकस्त्रीटक्षणम्‌- या सिग्धा धूमगन्धा बहति पिनिरिता पीततां पाथसोऽतनिःरेषं या निविएा भवति दुतवहैे भस्पसादेव सद्यः याचन्यस्ता तुलायां कक्यति गुरुतां मदिता रुक्षतां ज्ञेया कस्तूरि यं खट कृतमतिभिः कृतिमा नेव सेव्या ५४

गुणाः--कस्त्रीप्ररसा-शद्धो षा पलिनोञस्त वा प्रृणप्दः फ्रि जातमे।

~~~ य"

१. गन्धमुट्या। २ग. हा वक्तरसारभ्यजननी ह्या बस्तिविोधनी॥अ। ३ज -न्ध्यगन्धाट

तृतीयो वगः ]} राजनिषण्टुसहितः १०१

तावता कोऽप्यस्यानवधिश्वमत्कृतिनिपिः सौरभ्यमेको गुणः येनासो स्परमण्ड- नैकवसतिर्भाटे कपोे गरे दोपे कुचमण्डले कुरुते सङ्ग श्ुरदीदशाम्‌॥५५॥ (१० ) कपरः कपूरः शीतलरजः शीताभ्रः स्फटिको हिमः चन्दरस्तुपारस्तुहिनः शशी- नदुहिमवाटुकः ३१ गुणाकरं कटु तिक्तं मधुरं शिशिरं विदुः तृष्मेदोविषदोष चक्षुष्यं मदकारकम्‌ ३२

कप्रो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशषमिवालफा हिमकरः शीतप्रभः शांभवः शुभाः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्द- वश्वन्द्रालोकतुपारगोरकुमदान्येकाद श्ञाऽऽदा द्विपाः ५६ कपृरमेदाः-- पाताप्ता भीमप्रनस्तद्‌नु शितकरः रइकरावाससंम्नः प्रां्ुः पिञ्नोऽब्दसारस्त- दनु हिमयुता बाहुका जूरिका पश्चादस्यास्तृपारस्तदुपरि सदिषः शीतः पकिकाऽन्या कपूरस्येति भेदा गुणरसमहसां वैव्दस्येन रर्याः ५७ गुणाः--कपरः शिशिरस्तिक्तः स्िग्धश्ोप्णोऽस्दाहदः चिरस्थो दाह- दोपघ्रः धौतः श्रुभन्रत्परः ५८ कर्ूरलक्षणानि-- हिरो मध्यं तलं चेति कपूरसिविधः स्मृतः शिरस्तम्भाग्रसंजातं मध्यं पणैते तलम्‌ ५९ भास्वद्विशद पुलकं रिरोजातं तु मध्यमम्‌ सामान्यपुलकं स्वच्छं तले वर्ण तु गारक ६० स्तम्भगभस्थिते श्रे स्तम्भवाचचे मध्यमम्‌ स्वच्छ- मोपद्धरिद्राभं शुभं तन्मध्यमं स्मृतम्‌ ६१॥ सुदं शुभ्ररुक्षं पुखकं वाह्यजं वदत्‌ अपरि व-- स्वच्छं भृङ्गारपत्रं घ्ुतरपिशदं ताखने तिक्तकं चेत्स्वादे शलं सह्यं वहटपरिमखामोदसोरभ्यदायि निःसह दाढयेपत्रं शुभतरमिति वेद्राजयोग्यं प्रशस्तं कपुरं चान्यथा चेद्धहुतरंपदाने स्फोरदायि व्रणाय ६२ राजनिघण्टो चन्दनादिद्रदशो वगः

चीनकृः ( कपुरविशेषः ) ११ चीनकशचीनकर्पूरः कृत्रिमो धवलः पटुः मेयसारस्तुपारर्थे द्वीपकपूरनः स्पृतेः ६३

किन

.9 स. द्विशः। २ज. पञ्भिकाऽन्या। ट. पिका ञ्ञ. ट."ररमने। ४ज. ट. “ध द्विप

--~~--- ---~--* -+ ~

------- ~ - ---~--~-~~------------~-~------------~-*~-- =-= + ~ ~ + „~

१०२ धत्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

गुणाः--चीनकः कट॒तिक्तोष्ण शपच्छीतः कफापहः कण्ठदोषहरो मेध्यः

पाचनः कृमिनारनः ६४ (११) जातिप्री ( जातिपत्रिका )

जातिषत्री जातिकोश्ा सुमनःपत्रिकाऽपि च। मारतीपमिका चेव परोक्ता सा मल्नाशिनी ३३

गुणा--जातिपत्री कटूष्णा स्यात्सुरभिः कफनाशनी वक्वा ग॑न्ध्यहू ण्यां विषष्ू्कायशान्तदा ३५

राजनिघण्ठं चन्दनादि द्रीदल्ो व्मः--

जातीपत्री जातिकरोशः सुमनःपतरिक्राऽ्पि सा। माटतीपतिका प्रश्चनाभ्नीं सांमनसायिनी ६५

गुणाः- जातिपत्री कटुस्तिक्ता मुरमिः कफनाक्षनी वक्तरवेशदनननी जाडश्यदो पनिढृन्तनी ६६

( १२) जाताफटम्‌ ( जातिः जातीफलं जातिसस्यं शाक्रं मालतीफलम्‌ मदरशाण्डं जाक्िविद्ं पुटं समनस फलम्‌ ३५ गुणाः-- जातीपरं कषायोष्णं कटु केण्ठामयातिजित्‌ शवातातिसारमे- हं टपु एष्य द्‌।पनमू ३६ राजनिघण्टं चन्दनादिद्रदशे बगः-- पलासारं जातिसारं पुटं सुमनःफलम्‌ ६७ , गुणाः--# # | ६८ ( १२ ) कटोरुकम्‌ (ङोरः) कङ्ोलकफं कृतफलं कोटकं कटुकं फलम्‌ चण . कन्दफल द्वीपं मारीचं पापवोचितम्‌ ३७ गुणा--- कहल कटु तिक्तोष्णं वक्तवैरस्यनाशनप्‌ पुखजाडहरं रुच्यं वातशछप्यष्रं परम्‌ ३८ राजनिघण्टौ चन्दनादिद्रीदश्षो वगे % विद्रष्यं स्थृलमरिनं कडकोलं माधवोचितम्‌ | ६९. कड़ोटं कटूफटं प्रोक्तं मारीचं रुद्रसंमितम्‌

१य.ग. छ, न्ता सौमनमागरनी ।२क.ख.ग. घ. ट्‌, कटस्तिक्तासरः। ३क. क्त्र गम्ध्य ४ग. मनसारं।

तृतीयो वगः ] राजनिपण्डुसहितः। १०३

गृणाः-- कङ्कोलं कटु तिक्तोष्णं वक्तरजाड्हरं परं दीपनं पाचनं र्यं

कफवातनिकरन्तनम्‌ ७० ( १९८ ) परगफटम्‌ ( पूगम्‌ )

स्यासगफलयु्रगं ससि घोण्टाफलं स्मृतम चिकणं चिकणा चिक्षा गुवोकः खपुरं तत्‌ २३९

गणाः--भेदि संमोहकृत्प्रगं कषायं स्वादु सँचनम्‌ कफपित्तहरं रुक्ष षक्न- कदमलापहम्‌ ४०

राजनिवण्टावाग्रादिरेकादशो वगः--

पृगस्तु परगक्षथ क्रमुको दीधपादपः बस्कतरुटृढवल्कधिकणश्च मुनि- हयः ७१

गणाः--पुगदरक्षस्य निर्यासो हिमः संमोहनो गुरः विपाके सोप्णकक्षारः साम्ले वातधघ्रपित्तटः ७२ विदोपश्च पूगं तु चिक्रणी विक्रा चिकणं शछ्ष्णकं तथा उदरेगं ऋमुक्रफठं ज्ञयं परगफलं पसु ७३

गुणाः-- सरी मधरा रुच्या कपायाम्टा करुस्तथा पथ्या कफवातघ्री सारिका मृखदापतुत्‌ ७८ तेमनं मधुरं रुच्यं कण्टशुद्धिकरं लघु विदोपरमनं दीप्यं रसां पाचनं समम्‌ ७५ गास्यं गुहागरं शछ्ष्णं कषायं कटु पाचनम्‌ विषम्भजटराध्मानहरणे द्रात्रकं रघु ७६

योण्टा कटुक्रपायोप्णा कटिना रुचिकारिणीं मलविष्टम्भशमनी पित्त दीपनी सा ७७ पृगीफरं चेदंटसंज्ञकं यत्तत्कोङ्‌णेष॒ पथितं सुगन्धि। छप्मापहं दीपनपाचनं वलप्रदुं पृषिकिरं रसाल्यम्‌ ७८ यत्कोङ्कण वेदिगुणाभिधानकं ग्रामोद्धवं पुगफटं चिदोपतुत्‌। आमा- पहं रोचनरुच्यपाचनं विषटम्भतुन्दामयहारि दीपनम्‌ ७९ चनदरापुरोद्धवे पगे कफघ्रं मलशोधनम्‌ कटु स्वादु कषायं रुच्यं दीपनपाच- नम्‌ ८० आन्धरदैशोद्धवं पूगं कपायं मुधुरं रसे वातजिद्रक्रलाख्यघ्रमी पदम्ट कफापहम्‌ ८१ पृगीफटविशेपगणाः-- परग समाहकरृत्सवं कषायं स्वादु रेचनम्‌ चिदोपरमनं रुच्यं वक्त्रहकदमखापहम्‌ ॥&२॥ अपि च-घाम पमं कषायं मुखमलखरमनं कण्ट द्धि प्रेषते रक्तामश्प्मपित्तप्रदपनमुद राध्मानहारं सरं शुष्क कण्ठामयध्रं रुचिकररगुदितं पाचनं रचनं स्यात्तत्पर्णेनायुतं चेऽन्ञटिति वितनुते पाण्डुवातं शोपम्‌ ८३

4 = क~ - ~

१ख.ग. च, दयावफटं।२ च. ट. खेरी ट. दरिं ट, भ्मदामामः। 4 य. चन्द्रपु ज. शफम्‌

१० धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

( १५ ) टखव्ङ्कम्‌ ६,

लबङ् देवकुसुमं भृङ्गारं शिखरं लवम्‌ दिव्यं चन्दनपुष्पं श्रीपुष्पं वारि. संभवम्‌ ४१॥

गुणाः--छवङ्गं कुसुमं हृदरं शीतर पित्तनाशनम्‌। चशुष्यं विषहदुष्यं माद्गस्यं गूधरोगदत्‌ ४२

राजनिघण्टौ चन्दनादिद्रादशो वर्गः--

लवङ्गकणिका दिव्यं लवङ्गं शेखरं छम्‌ श्रीपष्पं देवकुसुमं रुचिरं षारि- [ | (प ® # संभवम्‌ ८४ तीकष्णपुष्पं तु भृङ्गाङ्गी गीवाणकुसुमं तथा पुष्पकं चन्द्‌ नादि स्याञ्जेयं द्रादशाहयम्‌ ८५

गृणाः-वद्गं शीतलं तिक्तं चक्षप्यं भुक्तरोचनम्‌ वातपित्तकफघ्रं तीष्णं मूधरुजापहम्‌ ८६

अपि च--खवद्गं सोष्णके तीक्ष्णं विपाके मधुरं हिमम्‌ वातपित्तकफामघ्रं षयकासास्रदोषनुद्‌ ८७

( १६ ) नलिका

नलिका विद्ुमखता कपोतचरणा नटी सुपिरा धमनी स॒न्या निम॑भ्या नतेकी नटी ५२

गणा-- नलिका रक्तपित्तत्री चक्प्या विपनाशनी नलिका वातला तिक्ता गुवीं मधुरा हिमा ४४॥

राजनिघण्टौ चन्दनादिद्रदशो षगेः--

नलिका विदुमलतिका कपोतवाणा नटी निमथ्या | सुपिरा धमनी स्तुत्या रक्तदला नतकी नरी रद्राः ८८

गुणाः- नलिका तिक्तकटुका तीक्ष्णा मधुरा हिमा कृमिवातोदरीत्य- दौःशूटघ्ची पलश्लोधनी ८९

(१७) मापी ( नल्दम्‌ )

मांसी कृष्णजग रघा नण्दा जटिला पिकी जटा पिर्चिता पेशी क्रन्बादी तपस्विनी ४५

गुणाः- मांसी स्वादुकपाया स्यात्कफपित्तास्रनारशनी विपारुतहृद्रस्या त्वचाकान्तिपरसादनी ५६

~ ----~- ~ ~ --~ ~~~ ~ * ~~~ ~~~ (रा

--- ----

१क. चर. ड. "गार क. ख. ड. रिरिरं छ. दखरं ।३ ज. “प्यं भक्त ट, 'रामार्धः'|

तृतीयो वर्गः ] राजनिषण्ुसटितः १०५

राजनिषण्टो चन्दनादिद्रीदशो वगैः-- मांसी तु जटिला मांसी क्व्यादी पिशिता मिश्ी। केशनी जग हिचा जटामांसी मांसिनी ।॥ ९० नटा नलदा मेषी तापसी चक्रवतिनी माता भूतजटा चैव जननी जटावती ९१ मृगभक्षाऽपि चे्येता एक- विशतिधाऽभिषाः। गुणाः-- सुरभिस्तु जटामासी कषाया कटुश्ीतला कफहृद्रतदाहघ्री पित्तघी मोदकान्तिकृत्‌ ९२

गन्धर्मासी (मांसीपिरेपः) १२

द्वितीया गन्धमांसी स्या्केशी भ्रतजटा स्मृता पिज्ञाची पृतना केशी भूतकेरी खोपन्ना ४७ ॥।

गुणाः--मांसीद्रयं कपायं बरण्यं पित्तकफापहम्‌ रक्षोघ्ं स॒गन्िि स्याद्रातघ्र केरयमुत्तममर्‌ ४८

राजनिषण्यौ चन्दनादिद्रादश्चो वगेः--

द्वितीया गन्धमांसी केशी भूतजटा स्मृता पिश्ञाची परतना चैव भ्रत- केशी ठोमश्ञा ९३ जगटा ट्घमांसी ख्याता अहूमिताहयाः

गृणाः--गन्धमांसी तिक्तशीता कफकरण्ठापयापहा रक्तपित्तहरा' वण्यी विपभतज्वरापदहा ९9

आकाशमापा ( मांसीविशेषः ) १३॥ आकाशमांसी सृक्ष्माञन्या निरालम्बा खसंभवा सेवादी सृक्ष्मपत्री गोरी पयेतवासिनी ९५

गुणाः--अध्रमांसी हिमा शोफव्रणनाडीरुजापहा लतागदेभजारदिष्ा- रिणी वणेकारिणी ।॥ ९६

( १८ ›) कृप्रम्‌ कुं रोगोऽगदो व्याधिरुत्पलं पाकठं रुजा ब्राप्यं वानीरजं रामं केविरं पारिभद्रकम्‌ ५९ गुणा कृं कटं तिक्तं स्यात्कफमारुतंरक्तजित्‌ त्रिरोपविषफण्डश कुष्ठरोगं नाशयेत्‌ ५०

१ज. परी २क, ख. ग. 'तपित्तमि।

~ ~~~ - -~ ~ ~~ -ज-ज -- - 9

१.४

२०६ धन्वन्तरीयनिषण्टुः- [ चन्दनादिः-

राजनिघण्यौ चन्दनादिद्रदशो षगैः क्रं रुजाऽगदो व्याधिरामयं पारिभद्रकम्‌ रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषयुत्पलम्‌ ९७ कुत्सं पाटवं चैव पद्मकं मनुसंज्कम्‌ गणाः-कुंकटरष्णं तिक्तं स्यात्कफमारपकु्रित्‌ विसर्पविपकण्डूतिखन- ददुप्रकान्तिदत्‌ ९८

( १९ ) रेणुका

रेणा राजपप्री नन्दिनी कषिला द्विजा } केपिरोता पाण्डुपत्नी स्मृता

कोन्ती हरेणुका ५५ |

गुणाः--*रेणुका रिशिराऽयन्ता ष्णां कण्डं नाशयेत्‌ षिपध्री दाद- दोषैस्यमुन्मुलयति योजिता ५२

राजनिपण्टौ पिष्यल्यादिः पठा वगेः--

रेणका कपिला कान्ता नन्दिनी मदिला द्विजा राजपुत्री हिमा रेणुः पाण्डुपुत्र हरेणुका ९९ सुपणीं रिरिरा शान्ता कोन्ती इत्ता धपिणी कपिरोला हेमवती पाण्डुपत्नी विंशतिः १००

गुणाः-रेणका तु कटुः शीता खजूकण्टूतिहारिणी वष्णादाहविपध्नी मुखमैमल्यकारिणी १०२

(२० , तगरम्‌

तगरं कुटिकं वक्रं दीनं जिष्यं नतं शयम्‌ कालानुसायमनूजु कुशचितं नहुषं नृपम्‌ ५३

गुणाः- तगरं स्यात्कपायोष्णं स्िग्धं दोपप्रयम्णुत्‌ रक्शीपविषदोपप्ं मृतापस्मारनाशनम्‌ ।॥ ५४

राजनिषण्टो करवीरादिरदंशमो वगः--

तगरं कुटिरं बक्रं विन्नं कुश्चितं नतम्‌ शठं नहुपाख्यं ददुहस्तं वरणम्‌ ०२ पिण्डीतगरं चव पाथिवं राजहपणम्‌ काठानुसारकं कषत्रं दीनं जिद्यं मुनीन्दुधा १०२३

~~~ = जन ~ -नन्-~- = === = -- ----------~~ ~~ -- ~~~ ----~---~----“

>: ग. पृस्तक्रेषयं क्षपरकः शोको दद्यते- ˆ कान्ती तिक्ता हिमा तुष्णाविषकृष्ं कफ जयत्‌ पित्ता वातकोप केवसा मुखशोधनी *

१ज. शसं चापा ट. “सं चापाटरं चे" ड. भस्मगन्धा क. ग. ध. ड, 'ण्डुपुत्री रम" क. "वत्य गृन्माज्य" ५. "त्‌ हृच्छीपः

तृतीयो वेः] राजनिषण्टुसहितः। १०७

गणाः-- तगरं शीतलं तिक्तं दष्टिदोषधिनाशनम्‌ विषातिदामनं पथ्यं भृतो न्मादभयापटम्‌ १०४

( २१ ) परिपेद्टम्‌ ( परिखवम्‌ )

परियेषटं पव षन्यं गोपं स्यात्छुटन्टम्‌ सितपष्यं दासपुरं गोनर्द जीणे पुष्पकम्‌ ।॥ ५५

गुणाः--परिषठवं स॒गन्ि स्यात्पस्रेदमलकण्डुजित्‌ जयेद्रातकफो चापि मेध्यं कान्तिदं भवेत्‌ ५६ अन्यच--परिपवं वातकफौ जयेन्मेध्यं कान्तिदम्‌ कफतृष्णाहरं प्राक्त मस्रपित्तविनाशनम्‌ ५७

राजनिषण्टो शाल्मस्यादिरष्टमो वर्मः-

परिेषटं पव धान्यं गोपुरं स्यात्कुटनटम्‌ स्ित्तपुष्पं दासपुरं गोनर्दे नीणे- वुधरकम्‌ ५०५

गुणाः परिपेटं कटूष्णं कफमारूतनाङ्ञनम्‌ वरणदाहामग्रलप्रं रक्तदोष- हरं परम्‌ १०६

(२२) नखम्‌ नखः कररुटः शिल्पी करजोऽथ शूरः शफः शुक्तिः शङ्कथलः कीश्ची हनु- नोगहनुः सहः ५८ गुणाः-- नखं कटुकमुष्णं विषं हन्ति प्रयोजितम्‌ कषएानि साद सत्येव कफ खण्डयति क्षणात्‌ ५९ राजनिषण्टौ चन्दनादिद्रीदश्चो वगैः-- नखः कररुहः शिश्पी शृक्तिशङ्गः खुरः शफः वलः कोशी करजों हनुनोगदनुस्तथा १०७ पाणिजो वदरीप्ो ध्रप्यः पण्यविलासिनी संधिनालः पाणिरुहः स्यादणएादशसंज्ञकः १०८ ॥। गुणा--नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः कुष्रकण्टूव्रणघ्श्च भूतविद्रावणः परः १०९ ( २३) व्याप्रनखम्‌ नखमन्यद्वयाघ्रनखं पुटं व्याघायुधं मतम्‌ अस्रं व्याघ्रतलं पादं कुटस्थं वज्रकारकम्‌ ६० गुणाः--शग्रहभ्रतोपडमनं पवित्र द्रीपिजं नखम्‌ %व्याघनखस्तु पिक्तोप्णः कषायः कफवातजित्‌ ६१ कण्डुकृष्ठवरणघ्रश्च वण्येः सोगन्ध्यदः परः क.प्पुटंमोः। रश्व. 'प्णाकरं। क. ड. कोशी क. ख. ककरनावकरम्‌

१०८ धम्बन्तरीयनिषण्टुः-- . [ चन्दनादिः-

राजनिषण्टौ चन्दनादिद्रीदशो वर्गः नखोऽन्यः स्याद्रलनखः कूटस्थथक्रनायकः चक्री चक्रनखस्व्यस्रः कारो व्याघ्रनखः स्मृतः १४० द्रीपिनिखो व्याटनखः खपुरो व्याटपाणिजः व्यालायुधो व्यालवरो व्याटखदगथ षोडश ४१९ गुणाः--# # ११२ |

( २५ , स्प्रक्ा।

सपृकाऽखग््राह्यणी देवी माराली कोरिका मता पश्चमृरदिवपुजी निमीस्या पिश्रुना ब्रध्रः | ६२

गणाः--स्पृक्रा रीता सगन्धा स्यात्तत्णां यप्णाति योजिता विषं हन्ति दिनस्त्येव दाह देहसमुद्धवम्‌ ६३ स्पृक्रा सुगन्धा कृष्रघरी दोगेन्ध्यस्े- द्नाशिनी

राजनिषण्यो चन्दनादिद्रौदश्ो वमः--

सपृका देवी पिशुना ब्रध्रथ कोरिमेनुत्राद्यणिक्ा सुगन्धा समुद्रकान्ता कुटिला तथा माटाटिकरा म्रतयिका रघ्वी ११३ निमौस्या सकु माराच मालदी दवपुत्रिका पञ्चगुप्िरख्कपोक्ता नखपुप्पी विञ्चतिः ११४

गुणाः--स्पृका कटुकपाया तिक्ता छप्मातिकासनित्‌ शेप्पमेहार्परी- कृच्टरूनारनी सुगन्धदा ११५

( २५) "बलम्‌ (बोल: >

चों गन्धरसं पिण्डं निर्गो बवेरं रसम्‌ गोपकं नालिकं पौरं रस॑ गन्ध. रस बिदुः ६२९

गुणाः-- वों तिक्त हिमं रक्तम॒द्विक्तं हन्ति योगतः कफपित्तामयान्दन्ति प्रदरादिरुजापहम्‌ ६२

वोलं रक्तापहं मुण्डं सुरसं पिण्टकं॒विपम्‌ निर्छोहं व्षरं पिण्डं सौरभं रक्तगन्धकम्‌ ११६ रसगन्धं महागन्धं विश्वं शुभगन्धकम्‌ विश्वगन्धं गन्धरसं व्रणारिः स्मृतिसंन्कम्‌ २१७

----- -~-----“~--------=- =-= =+ ~ =

श्वोटस्य शुद्धिजम्बारनीरेण कड्ूप्रवज्जेया

क~ + > ~ ~ ~~ -~---------- ~~ ~~~

क. पौमतं ग. गोमतं। ण. मौगन्पीनाच््र) क. ड. ठत कटतिक्तोष्णं कषायं रक्तदोषनुत्‌

तृतीयो वगंः | राजनिषण्टुसहितः। १०९

, गुणाः बोल तु कटु तिक्तोष्णं कषायं रक्तदोपनुत्‌ कफपित्तामयान्हन्ति दरादिरुजापहम्‌ ११८

( २६ ) दमनम्‌ | ( दमनः, दमनकम्‌ >

दमनः पाण्डरागः स्यादान्तो गन्धोत्कटा मुनिः पुण्डरीको ब्रह्मजा तपस्वी ऋषिपुत्रकः ६४

गुणाः--दमनः स्याद्रसे तिक्तो विप्रो भूतदोपनुत्‌ निदोपशमना हयः कण्ट्कुष्ापहः स्मृतः ६५

राजनिघण्टों करवीरादिदं शमो वगेः--

अथ द्मनकस्तु दमनो दान्तो गन्धोत्करो पुनिजेटिलः दण्डी पाण्डु- रागो व्रह्मनटा पुण्डरीकश्च ११९ तापसपत्रः पत्री पत्रित्रको देवश्ेख- रथव कुटपत्रश्च विनीतस्तपस्विपत्रश्च सप्तधात्रीकः १२०

गुणाः--दमनः सीतठतिक्तः कपायकटुकथ कुएदोषहरः द्रद्रजिदाषश्षमनो विपत्रिस्फोटव्रिकारहरणः स्यात्‌ १२१

ट्मः ( दमनविशेषः ) १४

द्मनोऽन्यो दमः शान्त ऋषिदैमवश्ान्वितः क्षमारान्तिपरः साधुः साधकः साधुगन्धिकः ६६ राजनिपण्टौ करवीरादिर्दशमो बगेः-- अन्यश्च वन्यदमनो वनादिनामा दमनपयोयः गृणा--वीयस्तभनकारी बल्दायी चाऽऽपमदोपहारी ४२२

( २७ , मुरा

मरा गन्धवती दैत्या गन्धाल्या गन्धमालिनी सुरभिभररिगन्धा कुरी गन्धकुटी स्मृता ६७

गुणाः-*मुराऽलयन्तं भवेच्छीता तिक्ता सुरभिगन्धिनी क्षिणाति प्षतपु- खश्च पित्तञ्ञान्ति नियच्छति ६८

राजनिषण्टौ चन्दनादिद्रीदशो बगेः--

मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी सुरभिभूरिगन्था कुटी गन्धकुटी तथा १२३ | भक, ड, पृस्तकयोः श्नेकविरेषोऽयं द्यते ` मुरा तिक्ता कटुः शीता कषाया कफवातजित्‌ रवासाखविषदादारतिश्रममदीतपापदा

११० धन्वन्तरीयनिषण्टुः- [ चन्दनादिः-

गणाः-- पुरा तिक्ता कटुः शीता कषाया कफपित्तहृत्‌ शासाङ़ग्विषदा- हातिभ्रममृछातृषापहा १२४

( २८ ) स्थोणेयकम्‌ ( स्योणेयम्‌ )

स्थौणेयकं विवृ शुकपुच्छं शुकरछदम्‌ विकर्ण शुकर्वं हरितं श्रीणे- रोपक्रम्‌ ६९

गुणाः- स्थौणेयं कफवातघ्र सुगन्धि कटु तिक्तकम्‌ पित्तप्रकोपरमनं वल पृष्टिविवर्धनम्‌ ७०

राजनिपण्टौ चन्दनादिद्रीदशो बगैः--

स्योणेयकं बहिशिखं शुकच्ख्दं मयरचडं शुकपुच्छकं तथा तरिकीर्णरोापि कीरवणीकं विकणैसंकं हरितं नवाह्यम्‌ १२५

गुणाः -- स्यौणेयं कफपित्तप्रं सुगन्धि कटुतिक्तकम पित्तप्रकोपदामनं वल- पुष्टिविवधनमर्‌ १२६

( २९ ) चौरकः चोरकम्‌ )

चोरकः शद्कितश्चण्डा दुष्यत्रः किमको रिपः गणहासः कोपनकृः कितवः फलचोरकः ७१

गृणा-- चोरकः शिशिरोऽत्यन्तं विपरक्तान्तकारकः कुष्रकण्ट्वरणान्हन्ति षणा्ोपान्पयोगतः ७२ चोरकथोग्रगन्धश तिक्तः कृमिसमीरजित्‌

राजनिषण्णौ चन्दनादिद्रोदशो षगेः--

% चपलः कितवो ध्रतेः पटूनींचो निशाचरः १२७ गण्ासः कोप- नकश्ोरकः फरसोरकः दुष्करो प्रम्थिखथैव सूग्रन्थिः पणेचोरकः।॥ १२८ ्रन्यिपर्णो ग्रन्थिदलो ग्रन्थिपत्रसिनेत्रधा

गुणाः--चोरकस्तीव्रगन्धोष्णस्तिक्तो षातकफापहः नासापुखरुजाजीणे- कमिदोषतरिनाशनः १२९

( ३० ) श्यम्‌ शेडेयं परितं हदं जीर्णं कालानुसायंकम्‌ स्थषिरं शिखादहुः शिग- पुष्पं रिरोद्धवम्‌ ७३ गुणाः--ौरेयकं हिमं परोक्तं दाहभिद्विषनाशनम्‌ रक्तदोपहरं चैव कण्डु निगरनं स्मृतम्‌ ७४ रेखेयं तिक्तकं शीतं युगन्ि कफपित्तजित्‌ दाहतप्मावपिश्वासव्रणदोपषिनाशनम्‌ ७९ राजनिषण्टौ चन्दनादिद्रदशो कगैः--

तृतीयो वर्गः] राजनिषण्ुसहिवः। १९१

रोखेयं शिरजं वृद्धं शिलापुष्पं शिखोद्धवम्‌ स्थविरं पठितिं जीर्णं तथा कालानुसायकम्‌ १३० शिोत्थं शिखादद्रुः शैलं गिरिुष्पकप्‌ शिलापरसननं सुभगं शेकं पोडशाहयम्‌ १३१

गृणाः--रैखेयं शिशिर तिक्तं सगन्ध कफपित्तजित्‌ दाहतृष्णावमिश्वास- व्रणदोषविनाश्चनम्‌ १३२

( २१ ) एर्वाटकम्‌

# एलावाटुकमाल्कं वालकं हरिषाटुकम्‌ एल्वालटुकं कपित्थं॑स्याहूर्रण प्रसरं दृढम्‌ ७६

गृणाः---एलावाट्‌ः सुगन्धिः स्याच्छीतोऽत्यन्तं प्रकीतिसः विपविध्वं सनो ऽत्युग्रः कण्डुकुप्रव्रणान्तक्रत्‌ ७७ 1

राजनिण्टो शतादादिश्वतुर्थो षमैः--

# एरवालुकं कपित्थं दुवर्णं प्रसरं दम्‌ १२३ एलागन्धिकमेलाहं गुप्रगन्धि सुगन्धिम्‌ एटाफटं विज्ञेयं द्विसप्तादयमुच्यते १३५

गुणाः--एलावाटुकमल्यु्रं कपायं कफवातनुत्‌ मृषीतिञ्वरदाहां नाशये- रोचनं परम्‌ १३५

( २९ ) सरः ( सरलम्‌ )

सरलः पतिका चिडा पित्तदुमो मतः दीपवृक्षः लिग्पदारुः मोक्तो मारी चपत्रकः ७८ गृणाः---सरलः सिग्यतिक्तोष्णः क्फमारुतनाशनः वक्चरस्लावस्वस्थं शन जरोगव्रणान्तकृत्‌ ७९ राजनिषण्टौ चन्दनादिद्रीदशो वमः--

सरलस्तु पतिका तुम्बी पीतद्वुरुत्थितोपतरुः ! लिग्पदारुषंकः ल्िग्धाो मारीचपत्रको नवधा १३६

गणाः-सरलः कटुतिक्तोष्ण $ कफवातविनाशन ; त्वग्दोषरशोफकण्डूति- व्रणघ्रः कोष्जुदिदः १३७

----- = ~- = ५: दः ~ ~= +

1 क. सल. ग. ड. पुस्तकेषु शरोकविशेषः-- "एलावालुकमल्युप्रं शोधनं कफवाताजेत्‌ मृ तिज्वरदादांश्च नाशयेद्रोचनं परम्‌ *

१क. ल्‌, ड. "त्थं दुवेणप्र*। क. ख. इ, "फवातमिना"

११२ धन्वन्तरीयनिषण्टुः- [ चन्दनादिः~

( ३३ ) सप्रपणः।

सप्तपणैः उक्तिपणैशछत्रपणेः सुपणेकः सप्तच्छदो गृहपुष्पस्तथा शार्म- टिपत्रकः ८०

गुण:--त्रिदोषश्षमनो हयः सुरभिदीपनः सरः श्रलगुरमकृमीन्कुषं हन्त काटमणिपत्रकः ८१

राजनिषण्टौ चन्दनादिद्रौदशो वगः

सप्तवर्मः पत्रवर्णः श्रक्तिपर्णः सुपणकः सप्तच्छदो गुच्छपुप्पोऽयुग्मपर्णो मुनिच्छदः १३८ वृष्वग्वहुपणंश्च तथा शाल्मित्रकः मदगन्धो गन्धिपर्णो बिश्ञेयो षहिभूमितः १३९

गणाः--सप्तपणस्त तिक्तोप्णस्िदोपघ्रश्च दीपनः पदगन्धो निरन्धेऽयं व्रमरक्तामयकृमीन्‌ १४०

( ३७ , राक्षा |

लाक्षा पलंकषा रक्ता दीभधिश्व कृमिजा जतु क्षतघ्नी रद्माता दुमव्या- धिरलक्तकः ८२

गुणा--खक्षा तिक्ता कषायोष्णा ज्िग्धा शोणितपित्तनुत्‌ कृमि ेप्प- व्रणान्हन्ति भूतज्यरातिनारिनी ८३

राजनिषण्टो पिप्पल्यादिः पठा वगेः

लाक्षा खदिरका रक्ता रङ्गमाता पटंकपा। जतु कूमिजा चव दुमन्याधिर लक्तकः | १४१ पलाशी युद्रणी दीपिजंन्तुका गन्धमादनी नीला द्रवरसा चैव पित्तारियुनिभृहयः १४२

गुणाः--खाक्षा तिक्तकपाया स्याच्छरृष्मपित्तातिदोपतुत्‌ विपरक्तपरशमनी विषमञ्वरनाशनी ४५२३

( २५ ) तामख्को तामलक्यजरा ताली तमालं तु तमाछिनी वितुलग्रता तमक मूधात्री भ्वामलक्यपि ८४ गणा भधान मधरा तिक्ता वीतः शिशिरा स्मृता पित्तं हन्ति कफा- स॒घ्री दृष्िदादविनारश्िनी ८५ *

ग. पुस्तके श्कविशषः-- ^ पित्तश्चेष्महरा ख्य्या विपदा सरभिटधुः नेत्ररोगप्ररमनी व्रणशलविनािनी

१क. उ. णाः-सप्तपणंछ्िदोपघ्रः ग, ज्वरवरिना `

तृतीयो वर्गः ] राजनिषण्टु सितः ?

राजनिषण्टौ पपटादिः पञ्चमो वगः- भूम्यामली तमाटी ताली चैव तमाछिकरा उचटा दृपादी वितुन्ना वितुन्निका १४४ मूधात्री चारूटा वृष्या विपी वहुपात्रिका बहु- वीयी हि भयदा विन्वपणीं हिमालया १४५ अजरा चेष वीरा स्पादि- त्येषा नवका गुणाः--भ्रधात्री तु कषायाम्ला पित्तमेहाविनाशनी शिशिरा मूत्ररोमार्त- शमनी दाहनारिनी १४६

( ३६ ) खामजकम्‌

%# लामज्ञकं सनालं स्यादमृणालं लवं लमु भदृएकापथकं जीप द्ध मखे जलाश्रयम्‌ ८६

गुणाः--लामन्नकं भवे्तिक्त टिम चात्यन्तमिप्यते पिपरशान्तिजननं पिपर क्तविनारनम्‌ ८७

राजनिषण्टौ चन्दनादिद्रीदशो वगेः--

# १४७

गुणा--लामन्नकं हिमे तिक्तं मधुरं वातपित्तजित्‌ तृददाहश्रमग्रीतिर- क्त पित्तञ्वरापहम्‌ १४८

( २७ ,) पद्मकः ( पञ्मकम्‌ )

पद्मको मरयश्चारूः पीतरदक्तो परुद्धवः सुप्रभः सीतवीयैश् पाटलापुप्पव- णकः ।॥ ८८

गुणाः--पद्कं शिक्षिरं लिग्धं कपायं रक्तपित्तनुत्‌ गभेस्थेयंकरं भक्तं ज्वरच्छदिविपापहम्‌ ८९ # मोहदाहञ्वर धान्तिकृषएटविस्फोटशान्तिञ्चत्‌

राजनिषण्टो चन्द्नादिद्रोदश्षो वगेः-

पद्मकं पीतकं पीतं पाख्यं शीतलं हिमम्‌ युभ्रं केदारनं रक्तं पाटखापृप्प- संनिभम्‌ १४९ पद्मकाष्ठ पद्वृक्षं भाक्तं स्याद्वाद शादयम्‌

गुणाः-पञ्चकं सीतलं तिक्तं रक्तपित्तविनाशनम्‌ # १५०

( ३८ ) धातुक ( धातकी )

धातकी ताम्रपुप्पी कुञ्चरा मद्यवासिनी पावतीया सुभिक्षा वहि

पुप्पा शष्दिता ९०

(म

~न #

(न „० + ~> ------- ~ ~~~ ~ ~~

~ ~------~---~--- ---- --+~------------+ "~न

१क.ग. इ. "रक्तः रुरोद्धः। क. 2. मधुवा।

२१४ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

गुणाः---धात्तकी कटुकोष्णा मदकृद्विपनाञ्लनी अतिसारष्रा गर्मस्या-

पनी करमिरक्ततुत्‌ ९? राजनिषष्टा पिप्पल्यादिः पृष्ठो वर्गः-

धातकी वहिपुप्पी ताघ्नपुप्पी दानी अग्निज्वाला सुभिक्षा पावेती बहुपुष्पिका १५१ कुमुदा साधुपुष्पी कुद्रा मद्यवासिनी गुच्छसंघादिपुष्पान्ता ज्ञेया सा छोध्रपुष्पिणी १५२ तीव्रञज्वारा वहि शिखा मद्यपुष्पा वि्यतिः।

गुणाः धातकी कटुरुप्णा मरदकृद्विपनारनी प्रवा्िकातिसारघ्री विसप॑व्रणनाशनी १५३

( ३९ ) प्रपोण्डरीकम्‌।

भपोण्डरीकं चशुप्यं पुण्दयः पुण्ठरीयकम्‌ सितपुष्पं सषप्पं स्याच्छरीपुप सानुनानुजम्‌ ९२

गुणाः--पपाण्डरीकं मधुरं कपायं तिक्तशीतलमू्‌ रक्तपित्त्रणान्दन्ति ञ्वरदाहतृपापम्‌ ९३

राजनिष्रण्टों चन्दनादिष्रीदश्ो वशः--

मपोण्डरीकं चशुप्यं पुण्डरयं पूण्डरीयकम्‌ पौष्य सुपुष्पं सानु चापुनं स्मृतम्‌ १५४

गुणाः--मपोण्डरीके चप्यं मुरं तिक्तशीतलम्‌ पित्तरक्तवणान्दन्ति ज्वरदाहतृपापहम्‌ १५९५

( ) कचूरम्‌ ( कचः )

करो गन्धपरलश्च द्राविडः श्यै एव वरेधपख्यो दर्टभश कस्यचि- त्संमतः सदी ९४

गुणा कूरः कटुतिक्तोप्णो रुच्यो बातवलासनित्‌ दीपनः प्रीहगु- समाञेःशमनः कुकासहा ९५

राजनिघण्टौ पिप्पल्यादिः षष्ठो व्गः--

कचृरो द्राविडः कार्शो दु्भो गन्धमृलकः वेधपुर्यो गन्धसारो जरिल- आाएमामकः १५६ |

५१: कचृरः कटुतिक्तोप्णः कफकासविनाशनः पस्रैश्यजननो गरगण्डादिदापनुत्‌ १५७

१, सतपुप्पं २५. काप ३क,ध, <. "एकरा

तृतीयो वगः | राजनिषण्टुसहितः। ११५

( ¢१ ) मनः

मनःक्षिला मनोगुप्रा मनोष्ठा कुनदी रिला मनोज्ञा नागजिहा गोटा नेपाटिका कला ९६

गणाः परनःरिा कटस्िक्ता तथोष्णा विपनाशनी "। भृतावेश्षभयं हन्ति प्रेपतिलकादिभिः ९७ अन्यश्च- मनःशिला सवैरसायनागरया तिक्ता करप्णा कफवातहश्री सात्मिका भतविपाग्निमान्यकण्डुतिकासक्षयहारिणी ९८ अरमरीं म्रचङ्ृच्छ चेयशद्धा कुरुते शिखा मन्दाम्नि वलद्धि शद्धा स्ैरजापहा ९९ दोपाः--मनशिला मन्द्वरं करोति जन्तो- ध्रवं पाण्टव्रिपाक्टना माटानुवन्धं खट पृत्रराधं सशफेर दृच्छगदं कराति १०० ॥।

राजनिती सवर्णादिश्योदशो वं

मनःशिला स्यात्कनरी मनोज्ञा शिखा मनोदाऽपि नागजिद्ठा नेपा- चिका स्यान्मनसश्च गप्ना फल्याणिक्रा रोगरिखा दशाया १५८

गुणाः मनःिला कटः स्निग्धा रेखनीं विपनाशनी भ्रतावेशभयोन्माः द्हारिणी बरहयकारिणीं १५९

( ५२ ) ।सन्दूरम्‌

सिन्दररं रकरेणश्च नागगर्भ नागजम्‌ शुङ्गारभृषणं श्रीमद्रसन्तोत्सवेम-

ण्टनम्‌ ।। १०१॥ | गुणाः सिन्द्रमुप्णकटुके विपदृषट्णापम्‌ त्वग्दोपकूषएवी सपेजीणञ्वर हरं परम्‌ १०२ राजनिषण्टौ सुवर्णा्िस्रयोदश्षो बगेः--

* मनःशिखमेदशोधनसच्वपातनानि-

तत्राऽऽदो मेदः-- मनःशिला तरिधा परोक्ता इयामादी कणवीरका सण्टाख्या चेति तद्रूपं सर्व

तत्परिकथ्यते श्यामा रक्ता गौरा भाराढ्या रयाभिका मता तेजस्विनी निगेरा ताम्राभा कणवीरका चुर्णीभताऽतिरक्ताद्वी सभारा खण्डपू्विका उत्तरोक्तमृणः श्रेष्ठा मूर्वा प्रकीतिता रोधनम्‌--अगस्यपन्रतोयेन भाविता सप्तवारम्‌ राद्घमेररसवाऽ्पि विशुध्यति मनःशिला सत््वपातनम्‌--जयनन्तीभृङ्गराजोत्यरक्तागस्लरसे शिलम्‌ दोलायनच्रे पचेयामं यामं छगोत्यमूत्रकेः॥ क्षाखयेशारनाठेन सर्वरोगेषु योजरत्‌। अष्टमांशेन किदधेन गुदगुग्गुटुसपिषा कौषटवां स्दृप्वा ददं ध्माता संव मुशेन्मनःरिला

+ सिन्द्र्ो घनम्‌-- दग्धाम्लयोगतस्तस्य विद्ुद्धिभदिता वुधैः।

~= == --~-~-----~~ = ----------- ~------~-- ---------~

१ग वर्णश्च क्र वरभषणप्‌ ग. "पंडीषत्रणह"

११६ धन्वन्तरीयनिषणमुः [ चन्दनादिः-

सिन्दूरं नागरेणः स्याद्रक्तं सीमन्तकं तथा नागजं नागगर्भ शोणं वीररजः स्मृतम्‌ १६० गणेशभूपणं संध्यारागं गुङ्गारकं स्मृतम्‌ सौभा- ग्यमरुणं चेव गङ्गट्यं मनुसंमितम्‌ १६१

गुणा-- सिन्दूरं कटुकं तिक्तयुप्णं व्रणविरोपणम्‌ कृष्ठास्रविपकण्डूतिबीस- पशमन परम्‌ १६२

पिन्दरक्णम्‌--सुरङगोऽग्निसहः पृक्षः सिग्धः स्वच्छो गुम्ृदुः सृवर्ण- करजः शुद्धः सिन्द्ररो पङ्गरपरदः १६३

गिरिसिन्दरम्‌ ( सिन्दृरविशेषः ) १५

महागिरिपु चार्पीयान्पापाणान्तस्थितो रसः बुष्कः श्रोणः निदि गिरिसिन्द्ररसंज्ञकः १०३

गुणाः--त्रिदोपद्वामनं भेदि रसवन्धनपभ्रिमम्‌ देदलोहकरं नेत्य गिरिसि- नदूरमीरितम्‌ २०४

(४३ ) "सोर्री

सोराष्र चागता सङ्गा काठ्क्षी काक्षी सरा्ना | अजिना तुवरी तुर्या मृत्सा गरा मृतारकरम्‌॥ १०५॥ अन्य्न-सारागर चामृता काटश्षी फटिका मृत्तिका पता। आढकी तुवरी त्वन्या मृत्स्ना रत्॒रमृत्तिका १०६

गुणाः काद्क्षौ कटुकपाया स्यात्कर्या चवर विपापा कण्डुविसर्षधित्राणां नाशनी व्रणरोपणीं १०७ ग्रनधान्तरे--कारक्षी कषाया कटुकाम्नकरण्ठया केश्या व्रणघ्री विपनादानी चित्राय नेत्रहित त्रिदोपश्चानिपरदा पार. दरञ्ननीं ४०८

राजनिषण्टा सृवणोदिस्रयोदो बगः--

तुवरी मृच सोरी गृत्सना सङ्गा सुराष्रूना। भृघ्री मृताल्कं कासी मरत्तिका सुरणृत्तिका १६४ स्तुत्या काङ्क्षी सुजाता ञेया चैव चतुर्दश

गुणाः तुवरी तिक्तकदुका कपायाऽम्बा टेखनी चकषप्या ग्रहणी पित्तसतापहारिणी १६५॥

#े। [१ ~ + [त्‌ [ [+ परिष्प सिदयोधने-- मौ रष्लानसमता सत्त्ना सा तुवरी मता वश्नेषु लिप्यते थाऽ्सीं

मारि.-गगवन्धिनी तम्याः शोधनम्‌--तुवरी कामिके क्षमा त्रिदिनच्छुदिरच्छति कषारमछैमै- दिता भमाता सत्वं मुश्रति निधितम्‌

१क. ट. स्पा

\ तृतीयो कः] राजनिषण्टुसदहितः ११७

( 9 ) गन्धकः गन्धको गन्धपाषाणो ठेटीनों गन्धमादनः पृतिगन्धो बल्प्रित्सा गन्धारमा धातुहा वली *०९

गुणाः--गन्धकः कटुतिक्तोप्णस्ती व्रगन्धोऽतिगन्धङ्रत्‌ पिषघ्रः कुष्रकण्डु- तिकन्छ्रत्वग्दोपनाश्ञनः ५१० अन्ये गन्धकमेदाः--पितः कृषं रसे पीतो रक्तो लोहपयोगक्रे नीरो नानाप्रयोगेप॒ चतुधां गन्धको मतः ॥१११॥ विरेपगुणाः--गन्धाहमाऽतिरसायनः स॒मधुरः पाके कटृप्णाच्वितः कण्डूकरुष्रविस- पेदोपरमनो दीप्रानलः पाचनः। आमोन्मोचनशोपणो विपहरः सूतेन्द्रवी यदो गौरीपुप्पमवस्तथा कृमिहरः सखा्मकः सृतजित्‌॥ १४२॥ दोपाः-- अपाचितो गन्धकं एव कृषं करोति तापं पिपपं शरीरे सोख्यं रूपं बं तथोनः शक्रं निहन्त्येप कराति चासरम्‌ ११३

राजनिघण्टी सवणांदिखयोदशो वगेः गन्धको गन्धपापाणो गन्पाहमा गन्धमादनः पति गन्धोऽतिगन्धश्च वरसो- गन्धिकस्तथा १६६ सुगन्धां दिव्यगन्धश्च गन्धश्च रसगन्धकः कृष्ठारिः कूरगन्धश्च कीरटद्चः शरभमितः १६७ गुणाः-- गन्धकः कटुरुप्णश्च तीत्रगन्धऽतिवद्िकृत्‌ विप्रः कु्रकण्डुतिख- सत्वग्दोपनाशनः॥ १६८ गन्धकमेदाः-- गन्धको वणेतो जेयो भिम्नो भिननगु- णाश्रयः श्रेत: कष़्ापहारी स्याद्रक्तो लोदभयोगक्रत्‌ १६९ पतो रसम- योगार्ह नी वणान्तरोचितः

यर ~ क्रो [न षी भे नि [तात = ऋगन्वक्‌मेदाः- चतुधा गन्धको ज्ञयो वर्मः त्रेतादिभिः खट्‌ श्रेतोऽत्र टिका प्रोक्तो

लेपे भन्धमारणे तथाऽध्मटकसारः स्याद्यो मवेत्पीतवभ॑वान्‌ शुकेषुन्छः एव

स्याच््रेष्रो रसरसायने रक्तश्च राकतण्डाख्यो धातुवादव्रिधौ वरः दुलभः कृष्णवर्णश्च जरागरत्युनाशनः

गन्धकशोधनम्‌-- गन्धको दराविता शङ्गगते क्षिप्तो विद्ध्यति तद्रसः सप्तथा भिश्नौ गन्धकः परिशुध्यति स्थाल्यां दुग्धे विनिक्षिप्य मुखे वस्रं निवध्य गन्धकं त्र निक्षिप्य च॒र्णितं सिक- ताकृति छादयेत्परुदीर्येण खपरेणैव गन्धकम्‌ ज्वाटयेत्सर्परस्योध्व॑ वनच्छणेस्तथोपटठैः द्ग्पे निप्रतितो गन्धो गरितः परिशुष्यति इत्थं विशुद्ध ्िफलाज्यमेङ्गमभ्वनितः शाणमितो हि लीद: ग्रध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रेोगोच्द्ितरदधेमागुः

अन्यच्च शोधनम्‌--लोदप्रे विनिक्षिप्य धृतमप्नौ प्रतापयेत्‌ ततत पृते तत्समानं क्षिपेद्रन्ध- कजं एजः॥ विद्रुतं गन्धकं दृष्ट्वा तनुवे विनिक्षिपेत्‌। यथा वछ्राद्विनिःखत्य दुग्धमध्येऽखिरं पतेत्‌ एवं गन्धक्रः शुद्धो सवैकर्मोचितो भवेत्‌

[त ----------- - ------ ---- ~ -~ - ~~~ - ~*~---~ ~~---*~--- ----- कन

ट.वीव* त, `चिवासा त. 'तिकरच्छत्व।

५१८ धन्वन्रीयनिपण्टुः- [ चन्दनारि-

वटसौगन्धिकेः (गन्धकविशेषः ) १६॥

वटसौगन्धिको गन्धो गन्धको गन्धमादनः टेटीनो गन्धपाषाणो लेली- तश्च निङ्रन्तकः १२४॥

गृणा--तवग्दोपकुष्ठवीसपंलोहसंहारिमूतदा रसायनवरो चेष कदटप्णो गन्धको मतः ११५

(५ ) अम्बिका ( माचिका )

माचिका पथिताऽम्बषएठा तथाऽम्बाऽम्बाटिकाऽम्विक्रा अम्वघ्रका कषाया सा परोक्ता युखवाचिका ११६

गुणा--असम्विकरा तु रसे तिक्ता तथोप्णा कफनाशनी अर्शोध्री चयथु- त्थानपरिपन्थितया स्मृता ११७ अन्यच--माचिक्रातु कषाया कण्ठ्या वातवलासजित्‌ पित्तपरकोपडम्रनी व्रणश्ञोधनरोपणी ११८

राजनिघण्टौ रतादादिशतुथो बगेः--

अम्बषएाऽम्बालिकाऽम्बाखा शगम्वाऽम्बण्िकाऽम्विकरा। अम्बा माचिका चैव खवस्करा मसररिका १७० गन्धपत्री चित्रपुप्पी प्रयसी मुखवाचिका। छिन्नपत्रा भ्ररिमद्टीं विज्ञया पोडशाहया १७१

गृणाः-- अम्बष्ठा सा कपायाम्खा कफकण्टरुजापहा वातामयवषासघ्री स्चिकरदीपमी परा १७२

( ५६ ) सिक्थकम्‌ ( सिक्थकः )

सिक्थके मकरं सिक्थं प्रज मधूस्थितम्‌ मधृशेषं मदनकं प्रधुजं माक्षिकाश्रयम्‌ ११९

गुणाः सिक्थकै स्िग्मधुरं भूतघ्ं भ्रसंधिकृत्‌ हन्ति वीसपकण्द्वादी- न्रणरोपणमयुत्तमम्‌ १२० भेदनं पिच्छरं स्वादु कष्टवातास्रनिन्मृद्‌

राजनिषण्टौ सुवर्णादिस्रयोदशो वग॑ः--

सिक्थकं मधुकं सिक्थं मधुनं मधृसंभवम्‌ मदनकं मधूचज्छठं मदनं मक्षिकामलम्‌ १७३ क्षारं पीतरागं स्िग्धं माक्षिकजं तथा क्षौद्रे मधूशेपं द्रावक पाक्षिकाभ्रयम्‌ १७४ मधूपितं संभोक्तं मध्यं चोनविशतिः

गुणाः सिक्थके कपि स्वादु कुषटटवातातिजिन्भूदु कटु स्िधं देपेन सफुदिताङ्गत्रिरोपणम्‌ १७५

१. पटरसा'।

तृतीयो वगः | ` राजनिधण्टु सहितः ११९

( ) राख

रालः सर्जरसः शालः क्षणः फरकलोद्धषः खलनः शालनियासो यक्त- धूपोऽभिवह्भः १२१ |

गृणा---रालः स्वादु; कषायोष्णः स्तम्भनो व्रणरोपणः विपादिमृतहन्ता भग्रसंधानकृन्मतः १२२

राजनिषण्टौ चन्द्नादिद्रोदश्लो बगः-

रालः सजरसश्रैव शालः कनकरलोद्धवः ललनः श्ञालनियांसो देवेषटः शीतलस्तथा १७६ बहुरूपः शालरसः सजनियासकस्तथा सुरभिः सुरध्रपथ यक्षपरपोऽप्रिवह्टमः १७८ कराल; कललजः परोक्ता नान्ना सप्रदशाद्धितः।

गुणाः--राटस्तु शिशिरः स्िग्धः कपायस्तिक्तसंग्रहः वातपित्तहरः स्फोरकण्टूतित्रणनाङ्नः १७८

(९८ ) "कसीसम्‌

कासीसं धातुकासीसं केसर तप्ररोमशम्‌

गुणाः--कासीसं तु कपायोप्णमम्टं वातवलछासनित्‌ विषनेत्ररुजः चित्र हन्ति कृष्रव्रणानपि १२४

राजनिघण्टौ सुवणादिखयोदशो वगे

कासीसं धातुकासीसं केसरं तप्तरोमश्षम्‌ शोधनं पाशुकं शीसं गभर सप्ताहं मनम्‌ १७९

गुणाः कासीसं तु कपायं स्याच्छिरिरं विपकुनित्‌ खजकरृमिहरं चव चक्चप्यं कान्तिवधनम्‌ २८०

पुष्पकासास्म्‌ ( कासीसविशेषः ) १७॥

ॐ% द्वितीयं पप्यक्रासीसं वत्सक मीमसम्‌ # दसं नेनौपधं योज्यं विपदं न#लमृत्तिका १२५

"------------------------- ---

^ काप्ताप्तमदद्यषिनभारणान-- कासीसं वादकं दयक पुष्यद्वमवापरम्‌ गुचम्टगुख्धूमाभ सोष्णवीर्यविषापहम्‌ वादकं पुप्पकासीसं भ्रित्रघ्रं केशर ननम्‌

टोधनमारणे -सकरदरम्वना द्वितं कासीसं निमटं मवत्‌ तुवरा तत्ववत्ससखरमेतस्यापि

समाहरत्‌ कासीसं शद्धिमाप्रोति पृप्श्च रजसा किया: वलिना दतकार्मासं कान्तं कासीसमारितम्‌

-- ~ = + चनव

ग. दिभप्रसंपानप्रश्नोत्साद्‌कर मता \॥ १२२॥

१२० धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

गुणाः--पुष्पादिकासीसमतिप्रशस्तं॑सोष्णं कपायाम्मतीव नेत्र्यम्‌ विपानलछ्प्मगदव्रणघ्रं चितरक्षयघ्र कचर ज्ञनं १२६ राजनिषण्टौ सुवणादिक्लयोदशो वगः #। %॥ १८१ गुणा--पष्पक्रासीस्क तिक्तं शीतं नेत्रामयापहम्‌ लेपेनाल्यामकुष्ादि- नानाखग्दोषनाशनम्‌ १८२

( ‰९ ) "गग्गटुः गमाट काटनियासो जटायु; कोशिकः पुरः नक्तं चरः रिवो दुर्ग महि पाक्ष; पंपा १२७ गणाः गग्गल पिच्छलः भाक्तः कटुस्तिक्तः कपायवान्‌ वण्यः स्वर्यो लघुः स्मो रुक्नो बातवरासनित्‌ १२८ अन्यच गुग्गुलुः भरथितः लिग्धः सरोष्मोऽथ कफानिखात्‌ वस्तिमदाव्रणान्मेहशोफमरतविकारजित्‌ १२९ शुग्गलुधिपद स्तीकष्णः कपायः पिच्छलः कटुः वण्यः स्वर्या लघु मदी सिग्धो वातवलखासनित्‌ १३० नवो ब्रृहणा प्यः पुराणस्त्वति लेखनः राजनिघण्ठौ चन्द्नादवद्रादशो वगः गर्गलमैवनद्िषठो भवाभीषएठो निशाटफः जटाः कालनियांसः पुरो मृतः हरः; शिवः १८३ कारिकः शांभवो दुर्गो यातुघ्रो मरिपाक्षकः देवेषो पररदेश्योऽपि रक्षो रुक्षगन्धकः ८५ दिव्यस्तु महिपाक्षश्च नामान्य तानि विश्षति;। गुणाः गुग्गुः कटुतिक्तोणणः कफमारुतकासजित्‌ कृमिवातोदरीहशे- फार्शोप्रो रसायनः १८५ राजनि चन्दनािद्रोदश्े वगः-

कृणगरगगटुः ( गुग्ुटविरेषः ५८ गन्धराजः स्वणकणः सुवणः कणगुगगुटुः कनको वंशपीतश्च सुरसश्च पलं- कपः १८६ गुणा--कणरग्गलुः कटृप्णः सुरभित्ातनाशनः। ग्रूलगुल्मोद राध्मानकफ- प्रथ रसायनः १८७

'गृणुटोधनम्‌--काय हि दश्षमरस्य चोष्ण प्रक्षिप्य गुग्गुदुम्‌ आलोच्य वरच्रपूतं तं चणा

शुपारशोपितम्‌ पृताक्त पिण्डितं कुयोच्छद्धिमायराति गग्गल: अन्यत्चत- दग्धे वा त्रिफ- लाक्राथे दोलायते विपाधिनः वासमा गायिनो ग्राह्यः सवक्र्मस्‌ गग्गल: २॥

६तृतीयो वगः ] राजनिषण्टुसहितः। ४२

(8. ~

राजनिधण्यौ चन्दनादिद्रौदशो वगेः- प्रमिज | (गुग्गुटुविशेपः ) ४९

गगगुटुश् तृतीयोऽन्यो भूमिजो दर त्यमेदजः दुगाहाद्‌ इडाजात आश्ञादि- रिपुसंभवः १८८ मजाजो मेदजधैव मदिपासुरसंभवः गुणाः--गगगुलर्भूमिजस्तिक्तः कदरप्णः कफवातजित्‌ उमाप्रियशच भ्रतघ्र

मेध्यः सोरभ्यदः सदा १८९ ( 4० ) कुन्दुरः (कुन्दरः )

कन्दुरुः स्यात्तुन्दुर्कः शिखरी कुन्द्रगोपुरः सुकन्द्रस्तीक्ष्णगन्धश पान्तो भीपणो बली ।॥ ५३१ अन्यच्च--कुन्दरः स्याद्रोपुरकः सोराप्री गिखरी मता

गुणाः--कुनदुरुः कटुकस्तिक्तो बातश्टप्मामयापहः # पाने च्पे लिरहिरः प्रदरापयश्ञान्तक्रत्‌ ५३२

राजनिषण्टौ चन्दनादिद्रादज्ञो बगैः--

कन्दुकः सौराः शिखरी कुन्दुरुककुन्दकस्तीकष्णः गापुरकरा बहुगन्धः पालिन्दा भीषणश्च दश्संज्ञः १९०

गुणाः-- कृन्दुरमधुरस्तक्तः कफ पित्तातिद्राहतुत्‌ # १९५

( ५4१ ) श्रीवेष्टकः | (-श्रीवेष्टकम्‌, चाहः )

शरीचेएको प्रपक्षः क्षीरः शीपः खरदमः श्रीवासः पायसध्ादः क्षीर स्रावस्तया दपि १३२॥

गुणाः--श्रीबर्टः स्वादुतिक्तस्तु कषायो व्रणरोपणः कफपित्तास्रजान्हन्ति ग्रह्च; शीषरोगनुत्‌ १२३४

राजनिघण्डो चन्दनादिद्रीदशो बगेः--

श्रीवेषठो वृक्षधृपशच चीडा गन्धो रसाङ्गकः श्रीवासः श्रीरसो वेषो लक्ष्मी वेष्टसतु वेष्टकः १९२ वेष्टसारो रसव्रेष्टः प्ीरङीषेः सुभूपकः पूपाङ्गस्ति लपणेश्च सरलाङ्ञोऽपि षोडश १९३

गुणा- श्रविष्टः कटुतिक्तश्च कषायः शछेप्मपित्तनित्‌ यानिदोपरंजाजीणे. व्रणघ्राध्मानदोपजित्‌ १९४

= न्न ~ -------^- -- =. च~ ~

9

ॐ. बः ५८८२६ १: प्‌

१२२ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

( ५२ ) सहका

सकी बहकी हादा सरभिः सुवा सा अभ्वमूत्री कुन्दरकी गज- भक्षा महेरणा १३५

गुणाः सह्टकी स्यात्कषायाऽतिशीता वीर्ये प्रकीतिता बलासं हन्ति पित्तस्य प्रकोपशमनी मता १३६॥ अन्यचच-सट्टकी सुरभिस्तिक्ता कषाया ग्राहिणी रसा कृष्टाञ्लकफवातारशवरणदोपातिनाशनी ।॥ १२७

राजनिघण्डावाम्रादिरेकादशो बे सट्टकः सट्टकी सष्टी सगन्धा सरभिस्रवा स॒राभिगजमक्षा सुवहा

गजवह्भा १९५ गन्धमरला पृखामोदा सुश्रीका जटविक्रमा हया कुण्टरिका चेव भोक्ता तयस्रफटा सा १९६ छिन्नरुहा गन्धफला ज्या चाष्ठादशाहया

गुणाः-- सकी तिक्तमधुरा कषाया ग्राहिणी परा कुषठास्रकफवातारशोत्रण- दोषातिनाशिनी १९७

(९३) "कम्पि्टकः ( कम्पिलिम्‌) कपिटटकः )

कम्पि्कराऽथ रक्ताङ्गो रेची रेचनकरस्तथा #\रञ्जनो लोहिताङ्गश्च कम्पिट्ो रक्तसरणकः १२८

गुणाः कम्पिट्टको विरेची स्यात्कद्रप्णो व्रणनाशनः गुर्मोद्‌रविव- न्ाध्पशछेष्पकृमिविनाशनः १३९ अ्रन्थान्तरे-पित्तव्रणाध्मानविवन्धनिघ्ः श्ेष्मोदरातिक्रिमिगुसमवरी मररामशोफव्रणगुस्पहारी कम्पिट्टकौ रच्यगदा- पहारी १४०

राजनिषण्टो सृवणादिखयोदशो वगः # # १९८ गुणाः--शकफकासातिहारी जन्तुकृमिहरो लपु; १९९

=-= ~~~ ~ ~~ ~ ~~~ ~----~-- --~ = = "= ~ ~ ~------------~ ~ ~~~ ~~ --~---------~-~--~- ~~

कम्पिह्टकशुद्धि ---साधारणरसानामिव ज्ञातव्या 1 राजनिषण्टो ' रजकः ? हतै पाठः

१ख. शवपुत्री।२ज. ट, हृ्वा। ज. ट. कुञ्जरिका।

| प-चतीमो वगैः ] राजनिघण्टुसहितः। १८९३ ( ५५४) +कङूष्म्‌

कङ़्ं काट विरङ्गं रङ्ूनायकम्‌ रेच पुलकं हासं शोधनं कापा . छकम्‌ १४१

गुणा--कङक्रं तिक्तकटुकं वीये चोष्णं भरकीतितम्‌ गुल्मोदावतेशुरघ्ं रसरस्नं व्रणापहम्‌ १४२ राजनिषण्टौ सुवणादिखयोदशो वगः कङ्प्ं कालकुष्ं विरङ्गं रङगदायकम्‌ रेचकं पुतं चैत्र शोधकं कालपा टकम्‌ २०० कङ्कं द्विपा पाक्त तारटमाभ्रकं तथा गुणाकर कफवातघ्र रेचकं व्रणशरहूत्‌ (५५) भहातकः ( अरुप्करम्‌ ) मलातकः स्मृतीऽरुष्को दहनस्तपनोऽमिकः अरुष्करो बीरतस्भेातोऽ- प्रिमखो भनुः १४३ गुणाः भह्ातः कटतिक्तोप्णो मधुरः कृमिनाश्नः गत्पाशोग्रहणीकृषएठा न्हन्ति बातकफामयान्‌ १४४ राजनिघण्टावाभ्रादिरेकादशो वगेः-- भटातको ऽगिर्दहनस्तपनोऽरुष्करो ऽनलः कृमिघ्रस्तेखवीजश्च बातारि स्फोटवी नकः २०५ पृथग्वीनो धनुवीजो भातो वीजपादपः वदिषैर तरुश्चति विज्ञेयः पोडश्ाहयः २०२

कृ ङ्कष्रात्पात्तः--हिमवत्पादरिखे कद्ृष्रमपजायते तत्रक रक्तक्राटं स्यात्तदन्यरदण्डक स्मरतम्‌ १॥ पीतप्रभं गरु क्िग्धं श्रष्ं कडृष्टमारेरोत्‌ दयामं पीतं ठनु व्यक्तमत्तर नेष तथाऽण्ड कम्‌ २॥ अन्यच्च--हिमवत्पादसिखरे कद्ष्भुपजायते तच्रकरं॑नाटिकास्यं तच्चान्यद्रणुक मतम्‌ पीतप्रभं गरु लिग्धं श्रेष्ठं कद्ष्रमादिमम्‌ दयादं श्वेतं पीतलघर त्यक्तसत् दि गेणुकम्‌ केचिद्रदन्ति कट्ष्ं सयो जातस्य दन्तिनः वचश्च दयावपीताभ स्वन पार्‌ कथ्यते ५॥ कत्तिचित्तेजिवाहानां नालं कद्ष्रसोक्ञतम्‌ वदन्ति श्रेतपीतामं तदतीव विरेचनम्‌

कङ्कषछठशोधनम्‌--कड््ं युद्धिमायाति तरेधा रुण्ठयम्बुमात्रितम्‌ रसे रमायनं श्रेष्ठं निःस्वं

बटुवेकृतम्‌॥ सप्वाकर्पोऽस्य प्रोक्तौ यस्मात्मत्त्वरमय हि तत्‌ अन्यच्च--जम्बीरवारिणां स्विप्न: क्षारितः कोष्णवारिणा अद्धिमायान्यमी याज्या भिषग्नियागसिद्धये

महातकरोधनम्‌--न्टातकानि पक्रानि समानीय क्षिणेनले मजन्ति यानि तत्रैव शद्ध तानि योजयेत्‌ इश्काचुणनिकेषप्धणातिविषं भवेत्‌

= -=------- = भर लनकक

१क. ख. श्रदय।२क. घ्रं सगजन्तुत्र ।३क.-ग. ता रक्षोद

१२ धन्वन्तरीयनिषण्ु-- [ चन्दनादिः-

गुणाः भ्टातकः कटुस्तिक्तः कपायोप्णः कृमीञ्जयेत्‌ कफवातोदराना- हमेहदुनामनादानः २०२ अन्यच-मह्टातस्य फलं कषायमधुरं कोष्णं कफातिश्रमश्वासानाहविवरन्धग्रलजगराध्मानक्रिमिध्वंसनम्‌ तन्मजा विद्रा पदाहरमनी पित्तापहा तपेणी बातारोचकहारिदीप्निजननी पित्तापा त्वञ्ञसा २०४

( ५६ ) "त॒त्थम्‌

तुत्थं कपरिकरातुत्थममृतासङ्गमेव मगरग्रीवकं चान्यच्छितिकण्ठं तुन्थ- कम्‌ १४५. द्वितीयं कषेरीतुत्थं कपरीतुत्थकं तथा नेत्रनम॑ल्यकारि स्यात्त. त॒त्थममृतोपमम्‌ १४६

गुणा तुत्थकं दष्टिरागघ्रं शीते श्वित्रविनाङनम्‌ व्रिपत्रगप्रश्चमनं प्रशस्तं कथ्यते वधेः ५५७

राजनिघण्टा सुवणीदरिख्यादसो वगः--

त्थं नीलास्मजं नीलं हरिताशमं तुत्थकम्‌ ममरग्रीवकं चत ताम्रगभा- मृतोद्धवम्‌ २०५ मय॒रतत्थं संमराक्तं शिखिकण्ठं दगादयम्‌

गुणा तुत्थं कटु कषायोष्णं स्वित्रनेत्रामयापहम्‌ विपदपपु सर्वेषु प्रशस्तं वान्तिकारकरम्‌ २०६॥ तुत्थभदो राजनिवण्टो द्वितीयं खपरीतुत्थं खपरीरमकरं तथा चक्षप्यममृतोतननं तुत्थं खपरिका तु पट्‌ २०७

गुणाः--खपरी कटुका तिक्ता चश्रुप्या रसायनी त्वग्दापरशषमनी रुच्या दीप्या पुषटि्िवधनी >०८

( ८५५७ ) (४ (कि हेपमाक्षकम्‌ |

हेममाक्षिकमावते तापिजं धातुमाक्षिकम्‌ ताप्यं माक्षिकं धातु मधु धातु विनिर्दिरात्‌ ५५४८

तुत्थात्पततिः-पीत्वा हयहठं वान्तं पीतामरुनगरदन्मता पिपेणाम्तयुक्तेन गिग मरकता- हये ॥१॥ तद्रान्तं हि घनीभूतं संजातं सस्य + खदु मवृरकण्टमच्छायं माराद्यमिति दास्यते

तत्थ शोधनं मारणं च--मस्यकं दाद्धिमाप्रोति ग्त्तवर्गण भावितम्‌ पेटव॥ण संसिद्ध सप्तवाग्मदपितम्‌ दोटायन्रेण सुस्विन्नं सस्यरक प्रहग्तयम्‌ गोर्म्प्यजम्‌त्रवु युद्धं स्यातश्च- खरम्‌ ॥५॥ टकुचद्रावगन्धाद्मटद्णेन समन्वितम्‌ निरुध्य मूगिकामध्ये प्रियते काकुटः पृः ॥५॥

नयच्च तुत्थरोधनम्‌- विषया म्दयन्नत्थं माजारककपोतयोः दशांरं टद दत्वा पचे- ्रमुपुरे ततः पुटं दधरा पृं क्ष्रदय तुत्थविगुद्धय

माक्षिकात्पत्तिशोधनमारणानि--

तत्राऽऽदावृत्पत्ति ;--सुव्णदटप्रमवो विष्णना काञना रसः त।पीक्रिरतिर्चानिषु यवनेषु तरिनिर्भितः त्यः सू्याटसंतपरो माध मामि द्दयते मवुरः कात्रनामातो साम्ला रजतमनिभः

~ ~ --~~

तृतीयो वगैः | राजनिषण्टुसारितः। १२५

गुणाः-- माक्षिकं कटु तिक्तोष्णं रसायनमनुत्तमम्‌ वस्तिरोगहरं हन्या- दशेःशोफोदरक्षयान १४९ त्रिदोपशषमनं द्रप्यं चक्ष्यं विषापहम्‌ मन्दानलत्वं बलहानिमुग्रां विष्म्भतां नत्ररजं कुष्रम्‌ कराति मालां व्रणः पिकां माक्षीकधातुगररप्यपकः १५०

राजनिषण्टा सुवणादरिस्रयोदशो वगैः- -

माक्षिकं चेव माक्षीक पीतकं धातुमाक्षिकम्‌ तापिजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम्‌ >९ आवतं मधुधातुः स्यान्कषोद्रधातुस्तथा ऽपरः भक्तं माक्षिकधातुश्च बाणभूर्हममाक्षिकम्‌ २१०

गुणाः- माक्षिकं मधुरं तिक्तमल्पं कटु कफापहम्‌ च्रमहटासम्रदार्तिश्वाः सकासविपापहम्‌ २५१ अन्यच माक्षिकं द्विविधं प्रक्तं टमा तारमा- किकम्‌ भिनतव्रणेविरेपत्वाद्रसवीयाो दिकं पृथक्‌ २१२ तारवादादिके तारमाक्षिकरं प्रशस्यत देहे हमादिकरं शस्तं रागहद्रल्पुष्रिदम्‌ २५३॥

( ५८ ) 'अञ्जनम्‌

अघ्ननं मेचक कृं सावीरं सूवरीरजम्‌ कपोतं यायुनेयं सरोतोजं सारितं तथा १५१

गणाः-- सोीरमञ्चनं परोक्तमलयन्तं शिभिरं वधेः विपटिभ्माविकारप्रपकषि- रोगविपापदम्‌ १५२ शीतं नीलाज्ञनं भाक्तं कटुतिक्तकपायकम्‌ चक्षुष्यं कफवातघ्रे विप्रं रसायनम्‌ १५३

राजनियण्टों सुवरणादिस्रयादश्चो वगेः--

अञ्ननं यामुनं कर्णं नादेयं मेचक्रं तथा स्रोनोजं दक्पदं नीरं सौवीरं सुवीरजम्‌ २१४ तथा नीलाञ्चनं चैव चधरुप्यं वारिसंभवम्‌ कपोतकं कापोतं संपाक्तं शतरभूमितम्‌ २१५. मक्षिका द्विविधो देममाक्षिकस्तारमाक्िकः तत्राऽयं माष कान्यक्रर्मोत्यं स्वणमाक्षिकम्‌ तपत तारस्भूत पञवण सुवणव्रत्‌

रोधनम्‌- एरण्डतलसंयुक्तं सिद्धं वध्यति माक्षिकम्‌ सिद्धं वा कद्<ोकन्द्तायन शटकाद्रयम्‌ तप्तं क्षिप्तं वराक्रायं शद्धिमायापि माक्षिक्रम्‌ |

मारणम्‌-मातटुङ्गम्टगन्धाभ्यां पिष्टं मुषोद्रे स्थितम्‌ परवकोटपुट ध्मातं प्रियते माक्षिकं खट्‌ विधाय गोटं सरणाल्ययच्ने पचेदिनाध स्रटुवदिना स्वतः सृर्शातं पिच्य सम्यगवष्टोन्मितं व्मरोप- विड्द्वयुक्तम्‌ संसेवितं क्षर निहन्ति जसं सरोगामपसलयुतव दुःसाध्यगगानपि सप्तवासीर्नतन तुल्यार्जस्त सुधारसोऽ

अञ्जनस्य शद्धिः-अज्ञनानिव्िदुध्यन्ति भू्राजनिजद्रवः मनोहुस्ववत्सत्वम त्रनानां समा- द्रत्‌॥

१२६ धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

गुणाः--शीतं नीगञ्जनं भोक्तं कटुतिक्तं कषायकम्‌ च्ुष्यं कफवातघं विषधरं रसायनम्‌ २१६

( ५९ ) समुद्रफेनम्‌ (समुदरफेनः ) ( पातुफेनम्‌ ) समुद्रफेनं फेनं दुष्कारुष्कं पयोधिजम्‌ तरिदादुदधिफेनं परोक्तं साग- रजं मलम्‌ १५४ गुणाः--समुद्रफेनः शिशिरः कणैपाकनिवारणः टेखनो नेत्ररोगाणां हिमो विषविनाशनः १५५ चक्षप्यो रक्तपित्तघ्नो गुरमणीदहरः स्मृतः *

समुद्रफेनं फेनश्च बाधिफेन पयाधिजम्‌ युफेनमन्धिरिण्दीरं सामुद्रं सप्त नामकम्‌ २१७॥

गुणा--समुद्रफेनं रिरिरं कषायं नेत्ररोगनुत्‌ कफकण्ठामयप्रं रुचिद्न- त्कणरोगहूत्‌ २१८

( ६० ) चश्चुष्या ( नीटाञ्जनम्‌ ) चक्षुष्या दक्मसादा सैव भोक्ता कुलत्थिका कुलाटी लोचनहिता कुम्भकारी मलापहा १५६ गुणाः---हिमा भोक्ता कषाया विपं स्थावरजङ्गमम्‌ छिनत्ति योजिता सम्यटनेत्रस्रावाननेकञ्चः १५५७ सा विस्फोटकण्डार्तिव्रणदोपनिवहिणी राजनिघण्ौ सवणोदिखयोदशो वगः कुठत्था दिक्मसादा चशक्चुष्याऽथ कुलत्था कुलाखी लोचनहिता कुम्भकारी मलापहा २१९ गुणाः--कुखत्थिका तु चक्॒प्या क्रपाया कटका हिमा विपविस्फोरक- ण्टुतित्रणदोपनिवरदिणी २२० रसाज्चनम्‌ ( चशुप्याविश्चेषः ) २० रसाञ्जनं ताक्यंशेकं रसजातं रसोद्भवम्‌ रसगर्भ रसाग्रचं दा्वींकाथ- समुद्धवम्‌ १५८ गृणाः-रसाञ्जनं हिमं तिक्तं रक्तपित्तकफापहम्‌ दहिष्माश्वासहरं वरणं

~ -- --- ------- ~~~ -----“

क. ङ. पुस्तकयोः छकविरेषो ददयत-- मुद्रफनमुष्णं स्य्ा्ाचनं खपु टेखनम्‌ चक्चष्यं कफवातघ्रं गन्मप्रीदापहं मतम्‌

+

१. युक्रफन >२क. ट्‌. हान्त |

;३ तृतीयो वरः | राजनिघण्टु सहितः १२७

.सुखरोगतिषापहम्‌ ? ५९ रसाञ्जनं रसे चोष्णं चक्षुं तिक्तं कटु रक्त पित्तविषच्छदिहिकाघ्रं हत्रसादनम्‌ १६० अन्यच - रसाञ्जनं पीताभं विषवक्तरगदापहम्‌। श्वासहिध्माहरं व्यं वातपित्तास्रनाशनम्‌।।१६१॥

राजनिषण्टौ सुवणादिस्रयोदशो वः

रसाञ्जनं रसोद्धतं रसगरभं रसाग्रनम्‌ कृतकं वालभेपज्यं दावींकाथोद्धवं

५, © + जेयं वर्याञ्चनं $ [९ #

तथा २२१ रसजातं ताक्यंदेलं जञेयं वयाञ्ञनं तथा रसनाभे चाभरिसारं

द्रादज्ञाहं कीतितम्‌ २२२ रील्यां तु ध्मायमानायां तककिटरं तु रसा- स्ननम्‌ तदभावे तु कतव्यं दावीक्षाथसमुद्धवम्‌ २२३

(६१ ) पुप्पाञ्चनम्‌ ( रीती ,

एप्पाज्ञन पूष्पकेतुः कौयुम्मं कुसुमाञ्जनम्‌ रीतिजं रीतिकुमुमं रीतिपुषप पापकम्‌ १६२

गृणाः- पुप्याञ्जनं टिम हन्ति हिकामत्यन्तदुस्तराम्‌ अक्षिरोगचयं हन्या- द्विपं निविपतां नयेत्‌ २६३

राजनिपण्टो सुवणांदिश्योदशो वगैः--

पप्पाज्ञनं पप्पकेतुः कोसुम्भं कुसुमाज्ञनम्‌ रीतिकं रीतिकुसृमं रीतिपुष्पं पौष्पिकम्‌ २२४

गुणाः--पुष्पाञ्जनं हिमं परोक्तं पित्तरिकापदाहुत्‌ नादायेद्रिपकासार्वि सवेनेत्रामयापहम्‌ २२५

राजनिषण्टौ सुवणादिख्वयोदशो वः-- सोतोञ्जनम्‌ ( पुष्पाज्ञनविरेषः ) २१॥

स्रोतोञ्ञनं वारिभवं तथाऽन्यत्सोतोद्धवं॑सरोतनदीभवं सौवीरसारं कपोतसारं वर्मीकशीपं मुनिसंमिताहम्‌ २२६

गुणाः-- स्रोतोञ्नं शीतकटु कपायं कृमिनाशनम्‌ रसाञ्जनं रसे योग्यं स्तनषद्धिकरं परम्‌ २२७ सखरोतोञ्जनलक्षणम्‌--वल्मीकशिखराकारं भिन्न- नीखाज्ञनमभम्‌ धपे गेरिकावणं श्रेष्ठं स्रोतोञ्चनं तत्‌ २२८

१८७. घ्रं खप्रसा° सष. त, जयेत्‌ ३. धमे

धन्वन्तरीयनिषण्टुः-- [ चन्दनादिः-

=

*चिाजतु ( पृष्याज्ञनविशेषः ) २२

शिलाजतु स्यादतिथिः शेलेयं गिरिजार्मजय््‌ जत्वहमजं चादमजं तु परोक्तं धातुजमद्रिजम्‌ १६५

गुणाः--शिखाजतु भवेततिक्तं कटृप्णं रसायनम्‌। #मेहोन्मादाशमरीशो फकृष्ठापस्मारनाशनम्‌ १६६॥ क्षयश्लोकोदरार्शासि हन्ति वस्तिरुजो जयेत्‌

राजनिषण्टौ सुबणादिखयोदशो वगैः--

शिलाजतु स्यादश्मोत्थं शैलं गिरिजमदमजम्‌ अरमलाक्षाऽश्मनतुकं जत्र रमकमिति स्मृतम्‌ २२९

गुणाः--# || २३०

गेरिम्‌ | ( प्प्पाज्ञनविशेपः ) ~> गेरिकं रक्तथातः स्याचास्रधातरमवरेधुकम्‌। पापाणगरिके चैव द्वितीयं स्रणे- गरिकम्‌ १६७ पापाणग॑रिकं परोक्तं कठिन ताम्रवणकरम्‌ गृणा विपदो गरिकः स्िग्यः कषाया मधुरा मः चक्षुष्यां रक्तापत्तद्र सृखदरिरिष्माविषापहः १६८ अन्यच्च -गरिकं दाहपित्तास्चकफरिकावि पापहम्‌ चक्रुप्यमन्यत्तद्भलयं विश्चपाञ्ञ्वरनाशनम्‌ १६५ राजनिघण्णो सथर्णादिस्रयोदश्रो वगः गरि रक्तथातुः स्यादिरिधातगेवेधुकरम्‌ धातुः सुरद्गधातुश्च गिरिजं गिरि मृद्धत्म्‌ २३१ गुणाः---कगरिकं मधुरं शीतं क्पायं व्रणरोपणम्‌ श्विस्फाटाशाग्र दाहघ्रं वरं स्वणांदिकं गभम्‌ २३२

[8

सुवणमरकम्‌ ( स्रणेगेरिमम्‌ पृप्पाञ्ननविशेपः ) २४ सुवणगेरिकं चान्यत्ततो रक्तरजो विदुः अल्यन्तशोणितं लिग्धं परखणं स्वणेगेरिकम्‌ १७०

भङ्िानतश्चोधनम्‌--रिलाजतु समानीय मक्ष रूण्डं वरिधाव च। निद्षिप्याद्युष्णपानीयं यमकं स्थापेत्पुधीः मदंयिला ततो नीरं ग्रहणीयाद्रछ्रगाटिनम्‌ स्थापिा मत्पा+ धाग्यदातपे वृधः॥ ~ उपारेस्थं धनं त्स्यात्तरिक्षपेदन्यपात्रके एत पुनः पुनर्नीतं दविमासाभ्या शिला ॥३॥ भवेत्कादरषमं वौ क्षिप्तं चिद्गोपमं मवेत्‌। निर्धुम ततः शुद्धं सर्वकम॑मु योत्रत्‌ ४॥

+ गेरिकशुद्धिः- आम्गक्षागगवामूर्गरिकं विमलं धमेत्‌ कमा्रततं प्रतिं स्रं पतति भोधनाः। 1) अन्यच्च माधागणपसानामिव शोधनं सेयम्‌

तृतीयो वर्मः] राजनिघण्टुसहितः। १२९

गुणाः--स्वाढु लिगं हिमं नेत्रयं कषायं रक्तपित्तजित्‌ दिध्मावमिविपघ्रं रक्तप्रं स्वणेगेरिकम्‌ १७१ राजनिषण्टो सुवणीदिक्रयोदशो वगेः-- | स॒वणगेरिकं चान्यत्स्रणेधातुः सुरक्तकम्‌ संध्यां बश्रधातुश्च रिखाधातुः पडाहयम्‌ २३३ गृणाः--- # २३४

( ६२ ›) केतकम्‌ कतकं छद्नीयश्च कतं कतफछं मतम्‌। अम्बुपसादनफलं शछक्ष्णं नेत्रविका- रजि १७२ गुणाः--कतकं दीतलं पराहृस्तृष्णाविषविनाशनम्‌ नेत्रोत्थरोगविध्व॑सि वरिधिनाऽञ्जनयोगतः १७३ कतकस्य फलं तिक्तं चक्प्यं पित्तलं मृद वारिपरसादनं इच्छृशकेरापहपरीं जयेत्‌ १७४ राजनिषण्टावाभ्रादिरेकादशो वगः कतकोऽम्बुप्रसादश्च कतस्तिक्तफलस्तथा रुच्यस्तु च्छेदनीयश्च जेयो गड- फलः स्मृतः २२५ प्रोक्तः कतफलसितक्तपसचश नवाहयः २३६ गुणा-- कतकः कटुतिक्तोप्णश्चश्चष्यः कृमिदोषनुत्‌ रुचिङच्छ्रलदोषध्रो ब्रीजमम्बुप्रसादनः २३७

( ६३ ) रप्र: | ( ोध्म्‌ )

लोधो रोधः शावरकस्तिलकस्तिलकस्तरः तिरीटकः कराण्डहीनो भिह्टी श॒म्बरपादपः १७५

गृणा--खोध्रः शीतः कषायश्च हन्ति तृप्णामरोचकम्‌ विपविध्वंसनः भाक्तो रक्षो ग्राही कफापटः १७६

राजनिषण्टो पिप्पल्यादिः षष्ठ बगः--

लोपो रोधो भिह्तरुधिष्टकः कराण्टकीलकः तिरर लोधको दक्षः शम्बरो हस्तिरोध्रकः २३८ तिलकः काण्डहीनश्च शावरो हेमपुप्पकः (भट्टी शावरकशैव जेयः पथद शाहयः २३९

कर सुकृ: ( लोधविक्षेषः ) २५ कमुकः प्ठिकिरोधो वस्कः; स्थूखवल्फलः जीर्णपर्णो तरहत्पणैः पदी

चत्षिाप्रसादनः १५७५ १५

१३० धन्वन्तरीयनिपण्टुः-- ` [ चन्दनादिः-

गुणाः--कलाधयुग्मं कषायं तु सीतं वातकफा्लनित्‌ # चक्षुष्यं विष हत्तत्र विरि वल्करोध्रकः १७८ राजनिघण्टा पिप्पल्यादिः षष्ठो वगः कयुकः पटटिकारोध्रः कल्करोधो बहदलः। जीर्णवुप्ो बहद्रल्को जीर्णपत्रोऽ क्षिभेषजः २४० शावरः श्वेतरोध्रश्च माजनो ब्रहरत्वचः पटी लाक्षा प्रसादथ वल्कले बाणभृहयः २४१ छोघरद्रयगुणाः-- % # २४२

( ६९ ) *शद्खः शद्धा वारिभवः कम्बुजंलदो दीधनिस्वनः सुस्वरो दीधनादश्च धवलः श्रीषिभूपणः १७९ | गुणाः-- शङ्गः स्वादुः कटुः पाके वीर्ये चोष्णः प्रकीतितः परिणामं जय- स्ख चकुप्यो रक्तपित्ताित्‌ १८० राजनिषण्टो सुबणादिस्रयोदरो वगशः- श्वो हयर्णोभिवः कम्बुजेटजः पावनध्वनिः कुरिलोऽन्तमहानादः कम्बुः पृतः सनादकः २४३ सुस्वरो दीयनादश्च बहुनादौो हरिप्रियः एवं षोडशधा ज्ञेयो घवो मङ्टप्रदः २४४ गुणा--शद्धः कटुरसः शीतः पृष्टिवीयवटप्रदः गुल्मणलहरः श्वासनाशनो पिषदोपनुत्‌ २५५ राजनिपण्ो सुवणादिस्रयोदश्लो वशः-

ष्ु्कः ( शहविशेषः ) २६ धुलकः धुद्रश्हः स्याच्छम्बृको नखशङ्ककः गुणाः--ष्ुटकः कटुकस्तिक्तः श्रलहारी दीपनः २५६ राजनिघण्टो सवणादिस्धयोदशो वगः-

कृमिशस्खः। ( शाङ्कविशेषः ) २७

कमिशङ्खः कृमिजलनः कृमिवारिरुदश्च जन्तुकम्बु गु.ः--कथितो रसवीयोचैः कृतधीभिः शङ्कसदशोऽयम्‌ २५७

~न

£ शाह्ुस्य शुद्धि मम्वीरनरेण कड्ष्रवञ्जेया

१. स्कटोघ्र २क. इ, शीतः। ग, "णामोदशूलघ्नशचकषु"

तृतीयो वर्गः | राजनिषण्टुसरितः। १३१ => ९१ [ वृगरतराण-- (१ ) *वहूुखा वहुखा वलाऽनन्ता भद्रा पातालवासिनी पुखरागक्षरी सोम्या अमृता स्वमृतोद्धवा कामदा कामजननी जीवन्ती यावनीपिया आमोदजननी हू्ा देवानां दानवपिया ताम्बूलवह्टी ताम्बरूटी देहदा श्रमभज्नी नागवह्टी नागाद्वा रञ्जनी तीक्ष्णमञ्नरी गुणाः-ताम्बृलं कटु तिक्तयुष्णमधुरं क्षारं कषायान्वितं वातघ्र कफनाशनं कृमिहरं दु्न्धिनि्णारनम्‌ वक्त्रस्याऽऽभरणं विडुद्धिकरणं कामाभ्निसं दीपनं ताम्ब्रटस्य.सखे ! योदश गुणाः स्वर्गेऽपि ते दुटेभाः ४॥ कृष्णं पर्ण तिक्तमण्णं कषायं धत्ते दाहं वक्त्रनाड्यं मरकं शुभं पर्णं शछेष्म वातामयघ्रं पथ्यं रुच्यं दीपनं पाचन ^॥ राजनिघण्टावाम्रादिरेकादशो वगेः- अथ भवति नागवह्टी ताम्बृी फएणिलता सप्रशिरा पणेखता फणि. वही भजगटता म््यपत्री ६॥। सा श्रीवाराम्खादिवाादिनानाग्रामस्तो-

मस्थानमेदाष्टिमिना एकाऽप्येषां देशमृत्साप्रेरेषान्नानाकारं याति काये गुणे गुणाः--नागवह्ी कटुस्तीक्ष्णा तिक्ता पीनसवातजित्‌ कफकासहरा रुच्या दाहटृदीपनी परा < श्रीवाद मधुरा दीक्ष्णा बातपित्तकफापदहा रसाल्या सरसा रुच्या विपाके रिशिरा स्मृता स्यादर्म्टवादी कटु काम्टतिक्ता तीक्ष्णा तथोप्णा मुखपाक कर विदाहपित्तास्रविकोपनी विष्टम्भदा बातनिवहैणी च| १०॥।पतत्ता मधुरा तीक्ष्णा कटुरुष्णा पाचनी गुर्मोदराध्मानहरा रुचिकृदीपनी परा ॥*१॥ शगुहागरे सप्तशिरा प्रसिद्धा तत्पर्णजृणोऽतिरसाऽतिरुष्या सुगन्धितीक्ष्णा मध राऽतिहद्या संदीपनी पंस्तवकराऽतिवस्या।।१२॥ ना्नाञन्याम््रा सुतीक्ष्णम- धुरा रुच्या हिमा दादहनुखित्तोद्रेकहरा सुदीपनकरी वलया युखामोदिनी सीसा भाग्यविवधनी मदकरी राज्ञां सदा वह्वभा गुर्पाध्मानविवन्धजिच्र कथिता

~~~ ------------ ---~---~--- ----- ~-------> ~------ ----

* ( १४ ) चतुदैशसंख्यामितपुगाफलरसंबद्धत्वादच्र वगीन्ते वदुलायाः संग्रहः श्रीवारी-सतिरिवादीपान इति ख्यातस्य ~+ अम्लवारी--अवाषेफंणे इति स्यातस्य 1 सतसा= सातसीपणम्‌ अडगरपणौपितिष्यातस 1 अम्लसरा-अगरापणेमितिस्यातम्‌

१२. षा दोषम्‌ २ज. ट. कायं। स. ठ. कार्ये। न्न, ट, गुणैश्च ट. ^न्धपित्तकफदा सा

१३२ धन्वन्तरीयनिषण्टुः- [ चन्दनादिः-

सा माल्ये तु स्थिता १३ अन्प्रे +पटुखिका नाम कषायोष्णा कटस्तथा पलापकपी कण्ठस्य पित्तृद्रातनारनी ॥१४॥ 'व्दे्णीया कटुस्तीक्णा हवा दी दला चसा। कफवातहरा रुच्या कटुदीपनपाचनी। १५।।अन्यच्च- सद्यस्रोरित- भक्षितं मुखरुजाजाञ्यावहं दापक़ृदाहारोचकरक्तदायि मलकृद्रिषए्म्मि वान्ति- प्रदम्‌ यद्या जलपानपोपितरसं तचेचिरात्रोटितं ताम्बुलीदलमुत्तम रुचि- कदर्यं त्रिदोपातिनुत्‌ १६

+ || १७ ||

रिरापर्णं तु रोथिल्य॑कुर्या्तस्यास्हसः ! शीर्णं तम्दोपदं तस्य भकिते रितं सदा १८ अनिधाय मुखे पर्णं परग खादति गो नरः मतिर्भशो दरिद्री स्यादन्ते स्मरति नो हरिम्‌ १९॥

(२) "चणम्‌ गुणाः- तर्णं चानदक्षजं कफहरं गुल्मध्तमकादयं ोफघ्रं कुटजं करञ्जजनितं वातापहं रुच्यदम्‌ पितघ्नं जलजं वलाभिरुचिदं शैराहयं पित्तदं स्फारितं दृददन्तपद्गिजननं बुक्लयादिजं रुक्षदम्‌ २० ताम्बटलक्षणम्‌--पणाधिक्ये दीपनी रङ्गदाधरी च्रणाधिक्ये रुक्षदा कृन्छदात्री साराधिक्ये भ्खादिरे शोपदात्री चणाधिक्य पित्तकृत्पूतिगन्धा २१

( ) जिङ्किणी

जिङ्गिणी ज्िञ्जरिणी जेया मोदकी गुडमञ्जरी पाेतेया सनिर्पोषा तथा मदनमञ्जरीं २२॥

गृणाः- वातघ्नी मधरुरोष्णा व्रणघ्नी योनिशोधनी जिङ्गिणी कटुका पाके तथाऽतीसारनाशनी २३

( राजनिवण्ये जिद्धिण्याः पयीयदाब्दा गुणाश्च दरयन्ते ) ( ¢ ) ` 'कपदिका |

कपदिका वराटश्च कपदश् वरारिका चराचरथरो वर्यो बालक्रीडन-

कश सः २४॥ # पटलिका-पोटकटीपर्णमिति त्यात्‌ 1 व्देतणीया=परोरसमद्रदेदपर्णपिति स्यातम्‌ त्यातम्‌। `

च॒णैस्याप्यत्र संग्रहणे पृगांफलसवद्धतात्‌ जलजम्‌-माक्तिकम्‌ & काथ इति ख्याते % कपरदिकाया; ( ६१ })एकपटिमितस शद्घस्य परस्पसंबद्लेनातर सप्रहः

+कपरिकायाः शुद्धिः--जम्यीरमीरेण कड्कुषटवरेया अन्यच्च--पराटाः काभिके सिना यामाधीच्लुद्धिमाप्रुयुः १अ. ट. 'ढृद्रत्यं त्रिः

तृतीयो वगैः ] राजनिघष्टुसहितः १३३

गणा--शकपरदः कटुतिक्तोप्णः कणेश्रलव्रणापहः # गुर्मशूलामयच्रश्च नैत्रदोपनिन्रन्तनः ॥२५॥ मन्थान्तरे--परिणामादिङ्ररध्ी ्रहणीक्षयनाशनी कटूष्णा दीपनी वृष्या नेत्या वातकफापहा २६॥ रसेन्द्रजारणे भाक्ता वीद- द्रव्येषु शस्यते तदन्ये तु षराटाः स्युगरवः शछेप्पपित्तलाः २७ राजनिषण्टौ सृवणादिघयोदशो वगेः- # चराचरश्चरो वर्यो वालक्रीडनक्श सः २८ गुणाः-- #% # २९

( 4) * * मृत्तिका %मन्मृत्तिका प्रशस्ता सा परत्सा मृत्स्ेति चेप्यते ३० गुणाः ग्रन्थान्तरे-- म्रत्तिका पावनीं भोक्ता रससिद्धिविधायिका द॑श्नारिस- वेशोफानां हव्री लेपेन योजिता ३१॥ राजनिपण्टो मृम्यादिष्टितीयो वगेः-- # ३२

( 8 ) ` ` पवतः पवतः शिखरी ग्ृद्गी सानुमांच गिरि्मतः नगेन्द्रः समावलः श्रीमानर्म- राशिः शिखोचयः ३३ मन्थान्तरे गुणाः--अद्री हितकरो वासो यथा खट तपस्विनाम्‌ यक्ष्मभाजां जनानां तु रेलवासस्तथा भवेत्‌ ३४ राजनिषण्टौ भूम्यादिष्रितीयो वमः- अथ गिरिधरणीध्रगोत्रभूभच्छिखरिशिलोचयशेलसानुमन्तः क्षितिभ्रदग- नगावनीधराद्रिस्थिरकुपराश्च धराधरो धरश्च ३५ अहार्यः पवेतो ग्रावा कटकी प्रस्थवानपि शृङ्गी वृक्षवांधेति शब्दाः शेाथेवाचकाः ३६ चन्दनादिरयं वगेस्तृतीयः परिकीर्तितः श्रीमतां भोगिनामहेः प्रायो गन्धगुणाश्रयः इति रसवीय॑विपाक्रसदिते राजनिघण्टुयुतधन्वन्तरीयनिषण्टौ तृतीयो वगेः ३॥

# > भक्तिकरायाः पवेतस्यचाप्यत्र संप्रहः कृष्रसंयद्धत्वेन

१३४ धन्व॑न्तरीयनिषण्टुः- ` [ करवीरादिः~ जथ करवीरादिश्चतुर्भो वगः-

(१) "करवीरः (उपविषम्‌

करवीरोऽग्वहाऽश्वघ्नो ह्यमारोऽश्वमारकः भ्बेतकुन्दः शेतपुप्पः प्रतिहासोऽ- श्वमोहकः द्वितीयो रक्तपुप्पश्च चण्डको दगुडस्तथा चण्डातको गल्म कश्च प्रचण्टः करवीरकः गृुणाः-- करवीरः कटुस्तिक्तो वीर्य चोप्णो ज्वरापहः चक्चप्यः कृष्कण्ट्घ्ः प्रलेपाद्विपमन्यथा करवीरद्रयं तिक्तं सविषं कु्रजितकट राजनिघण्टौ करवीरादिर्दशमो वगः--

करवीरो महावीरो हयमारोऽश्वमारकः हयप्र प्रतिहासश्च शतकुन्दोऽ- श्राधकः हयारिर्वीरकः कन्दुः शकृन्दः श्वेतपुप्पकः। अश्वान्तकस्तथाऽ- शघ्रो नखराद्ोऽशनारशकः स्थृराद्रिकरुयदः भोक्तो दिव्यपप्पो हैर परियः गोरीपुष्पः सिद्धपृष्पसिकराहः प्रकीतितः

गृणाः-- करवीरः कटुस्तीकष्णः कु्रकण्डूतिनाशनः व्रणातिविपतिस्फोटश्ष- मनोऽश्वमृतिप्रदः रक्तकरवीरकोऽन्यो रक्तप्रसवो गणेश्षकुसुमश्च चण्डीकुसुमः कूरा मृतद्रावी रविपियो मुनिभिः ५॥

गुणाः--रक्तस्तु करवीरः स्यात्कटुस्तीक्ष्णो विशोधकः त्वग्दोषव्रणकण्टूति- कुष्रहारी विषापहः पीतकरवीरकोऽन्यः पीतप्रसवः सुगन्धिकुसुमश्च कृष्णस्तु कृष्णकरुसुमश्चतुविधो ऽव ग॒णे तुल्यः

(२) चक्रमदः | ( चक्रमकः ; चक्रमदैस्त्वेडगजो मेपाकिकुसुमस्तथा परपु्नाटस्तरवरश्चक्राहश्चक्रिका तथा 9 अन्यच्च--चक्रमदैस्तवेडगजो मेषाक्षोऽण्डगजस्तथा प्रपन्नाः भ्रपु्ाड- क्री व्यावतंकस्तथा ५॥ गुणा--चक्रमदेः कृष्णः स्यात्मोक्तो वातकफापहः। दुकण्डूहरः कान्त सोकुमायकरो मतः

भिषक मन न्न ~~ ~~ ------~------->

ऊरवीरशोधनम्‌--हयारिर्षिषवच्छोध्यो गोदुग्धे दोलन तु करवीरद्रयं नेघ्ररोगवुष्ठ्रणाप - हम्‌ लमृष्णं ठृमिकण्डुघ्रं भक्षितं विषवन्मतम्‌

~न ~ -------~--~-~- -------~-~------ = > -_ , कः पि ----, ------ ~~ ~ ~~ ---- ~

9 क. ग. ध. ङ. शरतकुन्द्‌ः। क. ड. कुड" क. ड, गुणक" ग, येणोष्णो ज. हरिप्रियः

चतुर्थो वर्मः] राजनिषण्टुसहितः। १३५

राजनिषण्टौ शताहादिथतुर्थो वर्गः--

,. स्याचक्रमरदोऽण्डगजो गजारुयो मेपाह्यश्चैडगजोऽण्डहस्ती व्यावर्तकशक्रग- जथ चक्री पुज्ाडपुन्नाविमदंकाथ ददुघ्रशवकरमर्दः स्याचक्राहः शुकना - श्नः ददवीजः पपुन्नाटः खरजृघ्श्चोनविश्षतिः ९॥ `

गुणाः--चक्रमदः कटुस्ती्रमेदोवातकफापहः व्रणक्टूति्षठातिददुपामा- दिदोषनुत्‌ १०

( ) "धत्तूरः ( धस्तुरः, उपविषम्‌, कृत्तिका )

धत्तूरः कनको धूर्तो देवता कितवः श्ट; उन्मत्तको मदनकः कालिश्र हरबह्धभः

गुणाः---धत्तूरः कटुरुप्णश्च कान्तिकारी व्रणातिनुत्‌ कुष्ठानि हन्ति लेपेन पभावेण ज्वरं जयेत्‌ त्वग्दोषङ्ृच्छऋण्डूतिज्वरहारी ्रमावदहः

राजनिषण्टौ करवीरादि्शमो वरगः--

धत्त्रः कितवो धृतं उन्मत्तः कनकाद्यः शठो मातुलकः श्यामो मदनः शिवरशेखरः ११ खजूर; काटपुष्पश्च खलः कण्टफलस्तया मोहनः कलभोन्मत्तः रेवशाष्राद शायः १२

गुणा--धत्तरः कटुरुप्णश्च कान्तिकारी व्रणार्िनुत्‌ त्वग्दोषखर्जकण्डूति- उ्वरहारी श्रमप्रदः १३ कृप्णपत्तरकः सिद्धः कनकः सचिवः रिवः कृष्णपुष्पो विषारातिः क्ूरभरतश्च कीतितः १४ राजधत्त्रकश्ान्यो राज- धरतो महाश्षदः निस्ैणिपुप्पको भ्रान्तो राजस्वणः पडाद्मयः १५ सित- नीलक्रप्णलोहितपीतप्रसवाश्च सन्ति धत्तराः। सामान्यगुणोपेतास्तेषु गणाव्यस्तु कृष्णक्रुसुमः स्यात्‌ १६

( ¢ ) करिकारी ( कलिकारिका ) ( उपविषम्‌ ) “कलिकारी तु हलिनी विश्चल्या गभेपातिनीं खाङ्गल्याऽमिमुखी सीरी दीप्रा नक्तेन्दुपुप्पिका

~ ----- *------~-~~-~--~

न्यत्तूरशोधनम्‌---पत्तूरीजं ग्‌) मत्र चतुग मोपितं पुनः करण्डतं निस्तुषं कृत्वा ग्ोगेषु विनि- योजयेत्‌ १॥ (~ अ, म्‌ ८. दिनं संर 1 कलिकारी वनम्‌--राद्गरी शुद्धिमायाति दिनं गोमृत्रसंस्थिता * गुणाः- कलिकारी सगा कुष्टयोफार्ोत्रणश्रलनुत्‌ तीक्ष्णोष्णकृ मनुष्व पित्ता गर्भपातिनी।

~^ सान जन--ड

१व;. ख. ग, 'दकरः का

१३६ धन्वन्तरीयनिषण्डुः-- [ करवीरादिः-

गुणाः-- लाङ्गली कटुरूष्णा केफवातविनाश्षनी तिक्ता सारा श्वय थुगभभेशल्यव्रणापहा १० राजनिषण्टो शताहादिश्वतुरथो वगेः- कलिकारी लाङ्गलिनी हणिनी गभपातिनी दीप्ता मिशस्याऽग्निमुखी हली नक्ते्दुपुष्पिका १७ विदयुज्ज्वालाऽप्रिजिहा व्रणहूतपुष्पसौरभा खण- पुष्पा वहिरिखा स्यादेषा पोडश्ञाहया १८ गुणाः--कलिकारी कटृप्णा कफवातनिङरन्तनी गमभान्तःशल्यनिष्का- सकारिणी सारिणी परा १९ ( 4 ) मृङ्गराजः। भृङ्गराजो भककरजो मार्ववो भृङ्ग एव भूङ्गारको भृङ्रेणभङारः केशर- प्ननः॥ १९॥ गुणाः-- भृङ्गराजः समाख्यातस्तिक्तोप्णो रुक्ष एव कफशोफामपाण्ट्‌- त्व्धरद्रोगविषनाङनः १२ राजनिपण्ट शताहादिशतुर्थो वगैः-- माकेवो मृङ्गराजश्च मृङ्गादः केशरञ्जनः पितभियो रङ्गकश केश्यः कन्त- लवधनः २० पीतोऽन्यः स्रणेभृङ्गारो हरिवासो हरिप्रियः देवमियो वन्दनीयः पावनश्च षडाहयः २१॥ नीक्तु मृङ्गरानोऽन्यो महानीटस्तु नीलकः महाभङ्गो नीलपुष्पः इयामलश्च पडादयः २२ गुणाः--मृङ्गराजास्तु चक्षुप्यासितक्तोप्णाः केशरञ्ननाः कफश्चोफविष- घ्राश्च तत्र नीलो रसायनः २३॥ + £ ( £ ) अकैः ( उपव्रिपम्‌ ) अकः सूयौहयः पुष्पी विक्षीरोऽथ विकीरणः। जम्भलः प्षीरपणीं स्यादा- स्फोरो भाखरी रविः १३ गुणा---अकेस्िक्तो भवेदुष्णः श्ञोपनः परमः स्मृतः कणटूव्रणहसो हन्ति जन्तुसततिमुद्धताम्‌ १४ अकेस्तु कटुरुष्णश्च वातहदीपनः सरः शोफ- व्रणहरः कण्टुकुषपीदकृमीज्ञयेत्‌ १५ राजनिषष्टौ करवीरादिदैशमो वगः

अर्क्षीरशोधनम्‌--प्शगन्येप ग्रद्धतु देयपकद्रयं तथा अर्कद्यं सरं वातकृष्रकण्ट व्रिधप्रहम्‌ विहन्ति प्रीहगत्मार्शोयङ्रर छृटेष्मोदरक्रमीन्‌

=-= = ०.०

१३ ग्नर्केशेवयसां दितः

चतो वगः] राजनिपष्टुसहितः। १३७

अकः क्षीरदटः पुष्पी प्रतापः प्षीरकाण्डकः विक्षीरो भास्करः षीय खजघ्रः शिवपुष्पकः २४ भञ्जनः प्षीरपणीं स्यात्सविता विकीरणः सूयाहश्च सदापुष्यो रिरास्फोटकस्तथा २५ त्रलफणः ग्रकफणो विश्च ल्ेकसमाहयः

गृणाः-अकस्त॒ कटुरुप्णश्च वातजिदीपनीयकः शोफवणहरः कण्डूकुष्टकृमिविनाशनः

राजाः अर्कविदिषः ) राजार्को वसुकोऽस्यकां मन्दारो गणरूपकः एकाग्रीटः सदापुष्पी चालकः प्रतापनः १६ राजाकः कटुतिक्तोष्णो वीयमेदोतिषापहः बातकुष्रव्रणान्हन्ति शोफकण्ड्‌ वि्पनुत्‌ १८ राजनिषण्टौ करवीरादिदशमो वगः-- राजाकां वसकोऽलकां मन्दारो गणरूपकः काग्रीठश्र सदापुष्पो ज्ेयोऽ वसुसंमितः २७

गृणाः-राजाकः कटुतिक्ताष्णः कफमेदा विषापहः बातकृपएएव्रणान्दन्ति शोफकण्डूविसपमुच्‌ २८

शुक्र ¢ विशे शृद्ध[कः | ( अरकविशेषः ) शक्काकेस्तपनः भ्वेतः प्रतापश्च सिताककः सुपुष्पः सञङ्रादिः स्यादलयर्को ठत्तमलिका २९ गुणाः--श्वेताकंः कटुतिक्तोप्णो मरशोधनकारकः पत्रकृच्छल्शोफातिव्- णदोपविनाशनः ३० राजनिषण्टौ करवीरादिदंशमो वग॑ः- श्पेतमन्दारः ( अरकविरोषः ) श्वेतमन्दारकस्त्वन्यः पृथ्वी कुरवक; स्मृतः दीषपुष्पः सितार्क दीर्घा खकः शराहयः ३१॥ गुणाः--श्वेतमन्दारको ऽ्युष्णसितक्तो मखव्रिशोधनः मृकृच्छ्रणान्हन्तिं कृमीनस्यन्तदारुणान्‌ ३२

[अ ----- =+“ ----~ ~-----~ ~~~ ~> ~ --- 4-9-9०

१. (करोड्ध्यका। १८

१३८ धन्वन्तरीयनिपण्टुः- [ करषीरादिः-

(७ ) वरकः} (वकः

तुको वस॒क इत्युक्तः शिवाहः रिवशखरः महापाग्ुपतश्चव सुव्रतः शिव- महिका १९

गृणाः--वसुकः कटुतिक्तोप्णः श्ेष्मोदधतकफापटहः व्रणान्समस्तान्ह- रति प्रेपादिपयोजितः २०

राजनिघण्टौ करवीरादिदेमो बगेः--

वकः पाशुपतः शेवः शिवपिण्ड्च सुव्रतः वसकश्च शिवाङ्ध शिवष्टः क्रमपूरकः ३३ रिव्रमह्टी रिवादहलादः शाम्भवो रविसंमितः

गणाः पित्तदाहकफन्वासश्रपहारी दीपनः ३४

( ) काकमाची

काकमाची ध्वादस्षमाची काकादया चेव वायसी की कटुफलखा चैव रसा यनघरा स्मृता २१

गुणा काकमाची त्रिदोपध्री रसा स्वया सतिक्तका हन्ति दोषत्रयं कुष्ठं ष्या सोप्णा रसायनी २९

राजनिघण्टो शताहादिश्वतुरथां वगः

काकमाची भ्वारक्षमाची वायसाद्ा वायसी सवतिक्ता वहफला कट्फला रसायनी ३५ गुच्छफला काकमाता स्वादुपाका स॒न्दरी वरा यिद्रा्रणी चेव मत्स्याक्षी कुष्टनाश्षनी ३६ तिक्तिका वहृतिक्ता नाश्नामष्टादश्च स्पृताः

गुणाः काकमाची कटुस्तिक्ता रसोप्णा कफनाङनी शलाशेशोफदो षदं कुष्रकण्टरतिहारिणी ३७

के[कजर्‌षा ( काकमाचीविशेषः ) ४॥ काकजङ्या ध्वादक्षजङ्या काक्पादा तु लामश्ञा पारावतपदी दासी नदीक्रान्ता प्रचीवला २३॥ गणाः-- काकजङ्घा तिक्तोष्णा रक्तपित्तज्वरापहा कृमिदोपहरी वर्ण्या विषदोषहरा मता २४ राजनिपण्टो शताहाटिथतुथा वगः

~ ~= ---~ - -----‡ ~~~ ~~न 9 कनय

१३. छ. तव्यथापः। २. ट, चन्द्राविणी |

चतुरो वमः] राजनिषण्टुसहि्तः। १३९

काकजङ्घा ध्वारक्षजनङ्धा काकाह्वा साऽथ वायसी पारावतपदी दासी नदीकान्ता लोमशा ३८

गुणाः-- काकजङ्घा तु निक्तोप्णा कृमिव्रणकफापहा वाधिर्याजीणेजि- नीणैविषमज्वरहारिणी ३९

क[कनाप्ता ( काकनासिका ) ( काकमाची विशेषः ) काकनासा ध्वादक्षनासा काकतुण्डफला सा सुरद्गी तस्करस्नायुः ध्वा स्षतुण्डफल्दा मता २५ , गृणाः काकतुण्डं भवेत्तिक्ता कटूष्णा व्रणश्ाधनीं अतिषिद्धं श्ोधयन्ती तलपाकर हितावहा २६ राजनिघण्टो गुट््यादिस्ततीयो वगः-- काकनासा ध्वाक्षनासा काकत॒ण्डा वायसी सुरङ्गी तस्करसागुध्वा- रम्षतुण्डा सनासिका ४० वायसाद्वा ध्वारक्षवह्वी काकाप्षी ध्वारक्षनाः सिक्रा 1 काक्रप्राणा विज्ञेया स्यादिदयेषपा जयोदश्च ५१॥ गुणाः-- काकनासा तु मधुरा शिशिरा पित्तहारिणी रसायनी दाल्यकसी पिशेपात्पलितापहा ४२

काकादन] ( उपिषम्‌ ) ( काकमाचीविगेषः)॥

काकादनी काकपीलः काकणन्ती रक्तिका वक्त्रश्नस्या ध्वारक्षनखी दर्माहा काकणन्तिका २७

गुणाः---काकणन्तिशच तिक्तोष्णा वातश्चेप्महरा मता ग्रहदोपदहरा केश्या ठप्या चोध्वगदापहा २८

राजनिघण्टो गुटुच्यादिस्तृतीयो बगंः--

काकादनी काकर्पाटुः काकरिम्बी रक्तला ध्वादक्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ४३ काकतुण्डी ध्वाडक्षनखी वायसी काकद्न्तिका। ध्वाङ्क्षदन्तीति विज्ञेयास्िस्रश् दशधाऽभिधाः ४५

गुणाः--ककादनीं कटूष्णा तिक्ता दिव्यरसायनीं बातदोषहरा रुच्या पटितस्तम्मिनी परा ८५

% काकादनीशोधनम्‌- गुता का्मिकसस्विता प्रहगच्छुभ्यात ध्रुवम्‌ गृत्रा ख्रु्हिमा रक्षाः भेदिनी श्रासक्रासभित्‌ कृष्णाङ्कणकुष्रकण्टृप्मपित्तत्रणापटहा

---~-- ~~

५१ द. छ. काकाराम्बी

१४० धन्वन्तरीयनिषण्डुः- [ करवीरादिः-

चूडामणिः | (काकमाची विशेषः)

चूडामणिः शीतपाकी शिखण्डी कृष्णला मता उचटा ताभरिका गुञ्जा चटका काकसाहया २९.

गणा--गञ्ञा रुक्षा तथा तिक्ता वी्योप्णा प्रकीर्तिता विषवेषम्य- जन्तघ्ीं रोगग्रामभयापहा ३०

राजनिपण्टां गट्च्यादिस्ततीयां वगेः--

गन्ना चूडामणिः सोम्या शिखण्डी कृष्णलाऽरूण। ताभिका रीतपाकीं

स्यादुचटा दृष्णचृटिका ४६ रक्ता रक्तिका चैव काम्भोजी भिद्ट- भूषणी वन्याऽत्पपटचडा विज्ञेया पाडश्चाहया ४७

श्वेतकराम्भोजी ( काकमाचीवि्चेषः )

|

अपरा श्वेतकाम्भोजीं श्वेतगुञ्चा भिरीरिकरा काकादनी काकपीटुषेक्त्र दास्या सितोचरा ३१

गञ्ाद्वयगुणाः--गञ्खाद्रयं शीतोष्णं वीजवान्तिकरं शिफा शुध विषहूरपत्रं वदये श्वेता प्रश्चस्यते २२

राजनिषण्टी गुच्यादिस्ततीयो वगः--

हितीया शेतकाम्भोजी शतगुज्ञा भिराधिका। काकादनी काकषीटुर्वक्त- दास्या षडाहया ४८

गृज्ाद्रयगृणा--गुञ्द्रयं तु तिक्तोष्णं वीजं वान्तिकिरी शिफा श्लघ

विषहृर्पत्रं वरये श्वेता शस्यते ५९

( ) मूकम्‌ मरकं हरिपण मृत्तिकक्षारमेव नीलकन्दं महाकरन्दं रुचिष्यं हस्तिदन्तकम्‌ ३३ गुणाः - मकं गुर्‌ विष्टम्भि तीकष्णमामत्रिदोपनुत्‌ तदेव स्विन्नं लिग्धं कर्ष्णं कफवातनुत्‌ ३४ त्रिदोपशषमनं शुष्कं विपदोपहरं लघु राजनिषण्टो गरटकादिः सप्तमो तगं पलक नीलकण्ठं मतां दीथमृलकरम्‌ भक्षारं कन्दमूल स्याद्ध स्तिदन्तं सितं तथा ५० शद्कमरखं हरित्पणं रुचिरं दीघकन्दकषम्‌ कुञ्रक्नारगरटं पलस्य त्रयादश क. वकर" त. “न्तिहया शि" ३क ड, 'करीश्िः। भच. "रंदितत्‌। ट. शूव्छ्ी ण. रोचिष्यं

चतुरो वभः | राजनिषण्डुसहितः। १४१

गुणाः-- मूलकं तीकष्णपुष्णं कटूष्णं ग्राहि दीपनम्‌ दुनांमगुत्महधोगवा- तघ्रं रुचिदं गुर ५२

चापणास्यमूटकम्‌ ( प्रलकविशेषः ).॥

चाणाख्यमूलकं चान्यच्छाकेयं मरुसभवम्‌ शालामटकं मिश्र विष्ुुपं मतं तथा ३५

गुणाः--चाणाख्यं प्रलकर तिक्त कटष्णं रुय्यदीपनम्‌ कफवातक्रमी- नगुर्यं नाशयेद्भाहकं परम्‌ ३६

राजनिषण्यो मृटकादिः सप्नमो बगंः--

चाणाख्यमरलकं चान्यच्छाटेयं॑विष्णगुप्तक्म्‌ स्थलमूलं महाकन्द्‌ कौटिस्यं मरुसंभवम्‌ ५३ शालामकरटकं मिश्रं॑ज्ञेयं चव नवाभिधम्‌

गुणा--चाणार्यग्रलकं सोप्णं कटुकं रुच्यदीपनम्‌ कफवातक्रमीन्गुरमं नाशयद्भाहक गुरु ५४

ग्रञ्चनम्‌ ( आरवीमृटकम्‌ ) ( गरटकविरोपः ) १० तृतीयं मूलकं चान्यनिर्दिष्ं तच गृञ्जनम्‌ पीतकं मधुरं स्वादु तच्च नारद्‌ कन्द्‌कम्‌ २७ गुणाः- आटवीमृलक्रं तिक्तं विपाके कटुकं तथा पित्तापिरोधी कफहा गुरुः स्याद्रातनाशनम्‌ ३८ राजनिषण्टौ मूटकादिः सप्तमो वगेः-- ग्नं रिखिमूलं यवनेष्टे वतुलम्‌ ग्रन्थिमृलं शिखाकन्दं कन्दं डिण्डीरमोद्‌कम्‌ ५५ गुणाः-- गृञ्जनं कटुकोष्णं कफवातरुजापहम्‌ रुच्यं दीपनं हं दुगेन्धं गुर्मनाशनम्‌ ५६ राजनिषण्टो प्रलकादिः सप्तमो वगेः

पण्डमूलम्‌ ( मलकविशेषः ) ११॥ पिण्टम्रकं गजाण्दं पिण्डकं पिण्डमूलकप्‌ गुणाः--पिण्डमृलं कटृष्णं गुल्मव्ातादिदोपनुत्‌ ५७ मूलकविरोषगणाः-- सोष्णं तीक्ष्णं तिक्तं मधुरकटुरसं मू्रदोषाषहारि श्ासाश्चःकासगरमक्षयनयनरुजानाभिश्रलामयघ्रम्‌ कण्व्यं बस्यं रुच्यं मल-

~---------- ---* .~---

% क्चितःस्तके शृत्नरम्‌' दाति पाठो दर्यते तथा ग्जर्‌" इत्यपि पाठो दृर्यते

~-------*~---- ---- 4 = ----- = ~~न ~ = ~~ ~

५१८. गप्तमटलुत ।ग. गृप्तसमत छ. मलः

१५५ धन्वन्तरीयनिषण्टु [ करवीरादिः-

विकरृतिहरं ग्रल्कं बालकं स्यादुष्णं जीर्णं शोफप्रदयुदितमिदं दाहपित्तास्- दायि ॥५८॥ आमं संग्राहि रुच्यं कफपवनहरं पकमेतत्कटृष्णं भक्तेः प्राग्भक्षितं सेरसपदि वितनुते पित्तदाह्यघ्कोपम्‌ युक्त्या सार्धं तु जग्धं हितकरलकृदे सवारेण तचेत्पकं हद्रागग्र परशमनमुदितं गलरूग्पारि पलम्‌ ५९ ( १०) शिग्रः

शिच्रहरितशाकथ शिग्रुको चघ्रुपत्रकः अवदंशक्षमो दंशः भोक्तो मृलकप ण्यपि ३९ सोभाज्जनस्तीक्ष्णगन्धो युखमङ्गोऽय शिकः शेतकः बेत- मरिचा रक्तका पध्ररिग्रकः॥ ४०

गुणाः--1रिगुसितक्तः कटश्वोप्णः कफशोफसमीरजित्‌। कृम्यामवरिपमेदोघ्रो विद्रधिप्ीहगुल्पनुत्‌ ४१॥

राजनिघण्टो प्रूरकादिः

रिग्रुहरितशशाकश्च शाकपत्रः सुपत्रकः उपदंशक्षमो दंशो जेयः कोमतपः जकः ६० बदमरलो दं शम्ररस्ती्ष्णपरो दशादयः

गुणाः--रिगशच कटु तिक्तोप्णस्तीक्ष्णो वातकफापहः पुखजाव्यष्टरो रुच्यो दीपना व्रणदोपनुत्‌ ६१

रामाज्ञनो नीलशिघ्रस्तीक्ष्णगन्धो जनप्रियः मुखामोद्‌ः कृष्णरिग्रशवक्षप्यो रुषिरञ्चनः ६२

गृणाः-शोभाञ्जनस्तीक्ष्णकटटुः स्वादृप्णः पिच्छिटस्तथा जन्तुबातातिश्- ल्रश्ध्ुप्यो राचनः परः ६३ श्रेतरिगरुः सुतीक्ष्णः स्यान्मुखमङ्गः सिताः हयः सुप्रलः 'वतमरिचा रोचना मध॒शिग्रकः ६४॥

गुणाः--्तशिय्युः कदुस्तीकष्णः शोाफानलनिकृन्तनः अङ्गव्यथाहरो रुच्यो दीपनो मुखजाच्यनुत्‌ ६५ रक्तको रक्तरिगुः स्यान्मधृरो बहृलच्छदः सुगन्धकसरः सिह मृगारिथच प्रकोतितः ६६

गृणाः-रक्तरिघ्रमहावीर्या मधरश् रसायनः। शोफाध्मानसमीरातिपित्तश्चे- प्मापसारकः ६७

£ ( ११) सषपः। सषपः गुध्रगोरस्तु सिद्धार्थो भूतनाशनः कदस ग्रहस्तु कटको राजि- काफयः ४२

"+= ~ ------- --------- -----~ === ---- - = ^ -- - ----- --~- ~~ --- ~ “~ “~~ ~ ~~-~-~-----* -- -----~----~-~ ~~

{ ख. प्रस्तकेऽयं पाठो ददयते-- सौभान्ननद्रयं तीक्ष्णं कटु स्वादष्णपिच्छलम्‌ सक्षारं वातशोपफघ्रं टष्टिमान्यहरं सरम्‌

> ~ ~ ---- --------- ~ ~ ~ ~ = =

क. दीधको। २. खमद्गाऽ। प. खमदोधक्रः यकः

चतुर्थो वरगैः | राजनिषण्टुसरितः। १,८३

गुणाः--गोरसपंपकोऽत्युप्णो रक्ोघ्रः कफवातजित्‌ कृम्यामकण्डुकृष्् श्तिश्ीपौनिलातिनित्‌॥।४२॥ तद्ररक्तस्स सिद्धा्थस्तिक्तः सिग्धोष्णकः कडः। राजनिघण्टां शाल्यादिः षोडदो वर्गः-- तीकष्णकञच दुराधर्षो रप्र: कृष्टनाशनः सिद्धभरयोजनः सिद्धसाधनः सितसपपः ६८ गुणाः-- सिद्धाः कटुतिक्तोप्णो वातरक्तग्रहापहः त्वग्दोषशमनो रुच्यो विपभृतव्रणापटः ६९

शुजक्षवकः मपपविकेपः ) १२॥

राजक्षवक इत्युक्ता राजिका कृप्णसपपा क्षुधाभिननकभरैव सा चोक्ता राजसपपः ४३

गुणाः--राजिका कटृतिक्ताप्णा कृमिश्चेप्पहरा परा रुचिप्या पित्तखा भोक्ता दृष्िस्तिप्रदूपणी ४४ अन्यच -राजिका तु कफवातहारिणी रोचि. कात्रिजननी कथ्यते कैण्ठरुकृमिषिनारिनी तथा उप्णवीर्यमुपहन्ति श्रलि नाम्‌ ५५॥

विशेपगुणाः--कृमिः स्िग्धोप्णङ्ष््ः कटुको रसपाकतः तद्वुणा राजिका रुच्या तद्रुणोऽन्योऽपि सषंपः ५६

राजनिषण्टो शार्यादिः पोडश्नो बगेः--

राजक्षवकः कृष्णस्तीकष्णफला राजराजिका राज्ञी सा कृष्णसषेपाख्या विज्नया राजस्पेपाख्या ७०॥

गुणाः--राजसपैपकस्तिक्तः कटृष्णो वातश्रूलतुत्‌ पित्तदाहपरदो गुल्पकरण्टू- कुष्व्रणापहः ७१

( १९) भतृणः (मृतिः)

भूतृणो रोपो मूतिर्भतिकोऽथ कृटुम्बकः माठातृणः प्रलम्वश्च च्छत्राऽ- तिच्छत्रकस्तथा ४५७

गुणाः--भूतृणो लघरुरष्णश्च रुक्षः शेष्मामयापहः अस्य प्रयोगः सहसा हन्ति जन्तृन्सयुद्धतान्‌ ॥४८॥ अन्यचच-भूतृणः कटुतिक्तश् बातसंताननाशनः हन्ति भूतग्रहाविशान्विषदोषां दारुणान्‌ ४९

राजनिषण्टो शञाल्मलयादिर्टमो वर्मः-- भ्रतृणो रोहिपो मृतिभैतिकोऽथ कुटुम्बकः माखातणः सुमारी

१४ भन्वन्तरीयनिषण्टुः-- [ करवीरादिः -

च्छन्नोऽतिच्छत्रकस्तथा ७२ गह्यवीजः सुगन्धश्च गुंखाखः पंस्त्वविग्रहः वधिरश्चातिगन्धश्च शुङ्गरोहः शरेन्दुकः ७३

गुणाः भूतणं कटु तिक्तं वातसंतापनाशनम्‌ हन्ति भूतग्रहावेश्ान्विष- दोषां दारुणान्‌ ७४॥ सुगन्धमूतृणश्चान्यः सुरसः सुरभिस्तथा गन्धतृणः स॒गन्धश्च मुखवासः षडाहयः ७५.

गुणाः-- गन्धतृणं सुगन्धि स्यादीपत्तिक्तं रसायनम्‌ सिग मधुरसीते कफपित्तश्रमापहम्‌ ७९

( १३) सुरसा (सुरसः)

सुरसा तुलसी ग्राम्या सुरभी बहुमञ्नरी अपेतराक्षसी गोरी भरतध्री देवदुन्दुभिः ५०॥

गृणाः-- तुलसी ल्युरुप्णा रूक्षा कफवरिनाश्नी कूमिदोपं निहन्त्येपा रुचिकृद्रहिदी पनी ५९

राजनिघण्टो करवीरादिर्दशमो वर्मः-

तुलसी सुभगा तीव्रा पावनी विष्णु्रह्टभा सरेज्या सरसा ज्ञेया कायस्था सुरदुन्दुभी ७७ सुरभिववहुपत्री मञ्जरी सा हरिप्रिया अपेतराक्षसी इयामा गोरी भरिद्शमञ्जरी ७८ भृतघ्री पूतपन्री जेया चैकोनविशतिः।

गुणाः-- तुलसीं कटुतिक्तोष्णा तुलसी छष्मवातनित्‌ जन्तुभूतकरमिहरा रुचिषृद्रातशान्तिकृत्‌ ७९ कृप्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिता- हया

( १९) जम्बीरः

जम्बीरः खरपत्र्च फणी चोक्तः फणिलकः मरुत्तको मरुषको मरूम- रुबकस्तथा ५२

गृणाः--फणिजलको दिमस्िक्ता रक्षः कफविनाश्चनः रक्तदहारी तथा

हन्ति सुघोरं कृत्रिमं विषम्‌ ५२ मरुवकः कफहरो रुच्यो गुखसुगन्धञ्त्‌

राजनिषण्टो करवीरादिदंशमो वगेः

मरः खरपत्रस्तु गन्थपत्रः फणिननकः बहुवीयः शीतलकः सुराहश्च समी-

रणः ८० जम्बीरः प्रस्थकुयुमो ज्ञेया मरूबकस्तथा आजन्मसुरभि-

पत्रों मरीचश्च जयोदश्च ८५॥ द्विषा मर्वकः प्रोक्तो श्वेतश्चैव सितेतरः

श्वेतो भेषजकार्ये स्यादपरः शिवपूजने ८२

ट. गुच्छालः ज. गुच्छवृशुरवि

चतुर्थो वर्गः ] राजनिषण्टुसहितः १४९५

गृणाः-- मरुवः कटुतिक्तोप्णः कृमिकुष्टविनाश्ननः विड्बन्धाध्मानश्रजप्नो शीन्यत्वग्दोषनाशनः ८३

( १९ ) कुठेरकः (केर ) , कुठेरकस्त॒ वैकुण्ठः शद्रपर्णोऽ्कस्तथा वटपत्र: कुठेरोऽन्यः पर्णासो विल्वगन्धकः ५४ गुणाः--#अ्जकः दीतटस्तिक्तः शटेष्मामयविनादनः द्विविधं विषं हन्यादृष्रक्त विनाशनः ५५ राजनिघण्टौ करवीरारिर्दश्षमो वभः अजकः श्ुदरतुटसी श्प्रपर्णो पृलार्जकः उग्रगन्धश्च जम्बीरः कुठेर किञ्चरः ८४ सितार्जकस्ततरैकुण्टो वटपत्र; कुठेरकः जम्बीरो गन्ध- बहुलः सुमुखः कटुपत्रकः ।॥ ८५

रादटुकः ( कृठेरकवरिशेपः ) ५३॥

कुठेरकस्तृतीयोऽन्यः शाटुकः कृप्णशाटुकः कृष्णार्जकः कारमाटः फरालः कृप्णमदिका ५६

गुणाः--श%त्रयोऽनकाः कृटप्णा, स्युः कफवातापयापहाः # नेत्रामयहरा रुच्याः सृखप्रसवकारक्राः ५७ कृत्रि विषं हन्य रक्तदोपः विनाशनाः

राजनिषण्टो करवीरादिदेशमो व्मः-

कृप्णाजेकः कालमालो मालक: कृप्णमाल्कः स्यात्करप्णमिका भोक्ता गरघ्रो वनववेरः ८६

यणाः --# | # ८७ |

| ( १६ सुमुखः दृत; सतशस्तथच गरदः कदुपत्रकः दा पोत्री सुवक्त्रध स्वास्यः सुव दनो मतः ५८

# सख. पुस्तकेऽयं शोको टद्यत -- कुठेरकः सुगन्धाः स्यु. कटुपाका; स्म्रता; पित्तत्रा लवुरूक्षाश्च तक्ष्णाप्णा- पित्तववनाः'

१क. गन्धविल्वकः ग्रसन्तश्च स. प्रसिद्ध १९

१४६ धन्वन्तरीयनिषण्टुः- [ करवीरादिः-

गुणाः--ध्पित्कृत्पाश्करलघ्चः युपखः समुदाहृतः कफानिटकिष्ासका- सदोगन्ध्यनाशनः ५९ राजनिषण्टौ करवीरादिर्दशमो वगः-- वनववरिकाऽन्या तु सुगन्धिः सुपमरसन्रकः दोपोत्केशी विषघ्रशच सुपरखः सृष्मपत्रकः ।। ८८ निद्रालुः श्रोफहारी सुवक्तश्च दशाहयः। गुणाः--नववेरिका चोष्णा सुगन्धो कटुका सा पिशाचवान्तिभृतप्री प्राणसतपेणी परा ८९

( १७) असु

आसुरी राजिका राजी दृपष्णका रक्तसपेपः तीकष्णगन्धा चातितीकष्णा षुकः क्षवकः क्षवः ६०

गुणाः राजिक्रा कटुतिक्तोप्णा कुधी कफगुलनित्‌ निद्राक्ररी शोफ- हरी ग्रहकारी सा स्मृता ६१॥

राजनिपण्टा श्ञाल्यादिः पोटशो वगैः--

आसुरी राजिक्रा राजी रक्तिका रक्तसपपः तीकष्णगन्धा मधुरिका क्षवकः भवकः क्षवः | ९०

गृणाः--आसूरी कटुतिक्तोष्णा वातग्रीहातिगृलनुत्‌ दाहपित्तमदा हन्ति कफगुर्पकृमित्रणान्‌ ९०

( १८ ) काण्डीरः ( काण्डरी )

# काण्डीरः कराण्डकटुको नासासंवेदनः पटुः उग्रकाण्डस्तायवटी कारवी सुकाण्डकः ६२ |

गुण-- काण्डीरः कटु तिक्तोप्णः सरो वुषट्रणातिजित्‌ %रृतागुर्मोदर- फहगृटमन्दामिनाश्नः ६३

राजनिषण्टौ गहूच्यादिस्ततीयो वगीः--

गुणाः--# # ९३

# # ९२॥

+, पुस्तकयोविरपपादः-- ` _

निद्राकरः शोफटरो रचिकारी स्मरतः सुमृखाऽरचिकृच्छक्नो वातश्प्मत्रिपापट्‌ः'

~ ` -~----- - -~ -* ---- ~~ ~~~ --------~-+~ -- --~-- = = = =

चतुर्थो वगः ] राजनिषण्टुसहितः १४७

( १९ ) जलपिप्पटी ( जलभूः ) जटपिप्यलयमिहिता दारदी तोयपिषप्पटी मत्स्यादनी मत्स्यगन्धा लाङ्गली दकुलादनी ६४ गुणा जरपिप्पलिका तिक्ता कषाया कफपित्तजित्‌ श्ासास्रविपदा- हातिभरमगृछछीतृषापहा ६५ ( राजनिघण्यो जरपिप्पस्याः पर्यायश्ञन्दा -गुणाश्च द्यन्ते )

( २०) रसानः।

रसोनो लश्ुनोऽरिषटो म्येच्छकन्दो महापधम्‌ पहाक्रन्दो रसोनोजन्यो गरज्जनो दीर्धपत्रकः ६६

गुणा--रसोन उष्णः कटु पिच्छिलश्च लिग्धो गुरुः स्वादुरसोऽतिवल्यः वप्यश्च पेधास्वरवर्णचकषरभमरास्थिसंधानकरः सरतीक्ष्णः॥ ६७ तथाच-- हृद्रो गजीणेज्वरणुक्षिशुलमिवन्धगुल्मारुचिक्रच्छ्रशोफान्‌ दनोपकर्ानिलसादजन्तु कफामयान्हन्ति पहारसानः ६८

राजनिषण्टौ मृलकादिः सप्तमो वगः--

, रसोनो लशुनोऽरि्टो म्टेच्छकन्दो महौीपधम्‌ भतघ्रथोग्रगन्थश्च व्ुनः रीतमदेकः ९४

गुणा-रसोनोऽम्लरसोनः स्याहरूप्णः कफवातनुत्‌ अरचिकृमिहद्राग- गोफघ्श्च रसायनः ९५ रसोनोऽन्यो महाकन्दो गृज्ञना दीघपत्रकः। पृथ पत्रः स्थूटकन्दो यवनेष्टठो वले हितः ९६

गुणाः-- ग्रञ्ननस्य मधुरं कटु कन्दं नालमप्युपदि शन्ति कपायम्‌ पत्रसंच- यगुशन्ति तिक्तं सूरयो छवणमस्थि वदन्ति ९७

( २१ ) गृञ्चरम्‌ ( गजेरम्‌ ) गरं पिङ्गं मलं पीतकं मलकं तथा खदमलं सपीतं नागरं पीतम्‌ रकम्‌ ।॥ ६९ गुणाः-गजेरं मधुरं रुच्यं किचित्टु कफापहम्‌ आध्मानकृमिश्जघ्र दाह- £ पित्तञ्वरापहम्‌ ७० राजनिघण्टो मूलकादिः सक्तमो वगः गजैरं पिङ्गमूलं पीतकं सुमूखकम्‌ स्वादुमूलं सुपीतं नारङ्ग पीत

न~ +~ - ~~ |

छ. “फवातनि" ज, शीतपर्वकः क्ष. ठ. रितपरयेकरः

१४८ धन्वन्तरीयनिषण्टुः-- | करवीरादिः-

गृणाः-- गरजरं मधुरं रुच्यं॑िचित्कटु कफापहम्‌ आध्मानटृमिवरूरघ्र दाहपित्ततृषापहम्‌ ९९

( २२ ) पराण्डुः (उलिः, कन्दपः)

पलाण्ुर्यवनेषटशच सुकन्दो पृखदू्षणः हरितोऽन्यः पलाण्डुश्च छतार्को दटुमः स्मृतः ७१

गृणाः-पलाण्डुस्तदरणो नान्यो त्रिपाके मधुरस्तु सः कफं करोति नो पित्तं केवलो ऽनिलनाश्चनः ७२ उटिः पश्चरसाऽपि स्याहरूप्णा चाम्टव- जनिता वायु्ञोफारुचि शरेप्मदृमिह्रोगनाशनी ७३ पलाण्डुः कटुको वर्यो गुस्वांतास्रपित्तमित्‌ अन्यः क्षीरपलाण्डुश्च दृष्यो मधुरषिः च्छलः ७८

राजनियण्यौ ग्रल्कादिः सप्तमो वगः--

पलाण्टुस्तीक्ष्णकन्दश्च रंटी युवदपणः रद्रप्रियः कृमिघ्रश् दीपनो पुखगन्धकः १०० वहुपत्रो विन्वगन्धो रोचनो रुदरसंजञकः श्ेतकन्दशच तत्रेको हारिद्रोऽन्य इति द्विधा १०१॥

गुणा--प्रलाण्डुः कटुको वस्यः कफपित्तहरो गुरुः दरप्यश्र रोचनः सिग्धो वान्तिदापवरिनायनः १०२ अन्या रानपाण्डुः स्याद्यवनष्रो नृपादयः राजपरियो महाकन्दो दी्यपत्रश्च रोचकः १०२ नुपेषटो नृपकन्दश् महा- कन्दो नृपप्रियः रककन्दश्च राजष्टो नामान्यत्र त्रयादश १०४

गृणा--पलाण्डमपपूमः स्याच्छिशिरः पित्तनाशनः कफहूदीपनथेव वहः निद्राकरस्तथा १०५

जः (क) ( २३ ) केदख

कदी सकुमारा रम्भा स्वादुफला मता दीयपत्रा निःसारा मोचा दस्तिविपाणिका ७५

गुणाः--कदटी मधुरा शीता रम्या पित्तहरा मृदुः कदल्यास्तु फलं स्वादु कषायं नातिशीतलम्‌ रक्तपित्तहरं वृप्यं रुच्यं कफकरं गुरु ७६ कन्दरतु वातला रुक्षः शीताऽसक्रमिकृषटनुत्‌

राजनिधण्टावाम्रादिरेकादशो वगः- कदली सुफला रम्भा सुकरमारा सकृत्फला मोचा गुच्छफला हस्ति

१ग्‌.ध. षकः। हः ।२ग. द्रुमो मतः।३त. खलिः ट. उषण भानफलटा

चतुर्थो वर्मः | राजनिषण्डुसहितः १४९

विपाणी गुच्छदन्तिका १०६ कष़्ीरसा निःसारा राजेष्टा बाल- किया उरुस्तम्भा भानुफटा वनटक्ष्मीश्च पोडश्च १०७

गुणाः- वारं फं पधुरमस्पतया कषायं पित्तापहं रििररुच्यमथापि नालम्‌ पुष्पं तदप्यनुगुणं कृमिहारि कन्दं पर्णं शृखहामकं कदलीव स्यात्‌ १०८ अपि च-रम्भापकफषटं कषायमधुरं बल्यं शीते तथा पित्तं चाञ्लविमदन गुरुतरं पथ्यं मन्दानटे सद्यः शुकरविवृद्धिदं कमहरं तष्णापं कान्तिदं दीप्ामरौ सुखदं कफामयकरं संतपणं दुजरम्‌ १०९

कृषएकदरी ( कदलीविकेषपः ) १९ द्वितीया का्रककूटी श्वेता रानकदस्यपि परिपघ्री कदली चापि पापाण- कदली तथा ७८ पाठान्तरे द्वितीया काण्कदली श्वेता वनकदल्यपि विपध्री स्वादुकदली पापाणकदली तथा ७९ गुणाः-%स्यात्कापएरकदली रुच्या रक्तपित्तहरा हिमा # गुरुभन्दाभ्रिज- ननी दुजेरा मधुरा परा ८० राजनिषण्टावाम्रादिरेकादशो वगेः काष्रकदली सुका वनकदली काषटिका शिलारम्भा दारूकदली फलाल्या वनमोचा चादमकदखी ११० गणाः--# # १५१॥ राजनिप्ण्डावाभ्रादिरेकादशो वगेः गिरिकद्खा ( कदलीरिशेषः ) १५ गिरिकदली गिरिरम्भा पवेतमोचाऽप्यरण्यकदरी वहुवीजा वनरम्भा गिरिजा गजवदह्टभाऽभिटिता ११२८ गुणाः--गिरिकदटी मधुरिमा वलवीयेचिवृद्धिदायिनी रुच्या वृटूपित्त- दाहशोपप्रसमनकजीं दजरा गुरूः ५१३ राजनिघण्टावाम्रादिरेकादशो बमैः--

सुव्णकद्री ( कदलीविशेषः ) १६ अन्या सुवर्णकदटी सुव्णरम्भा कनकरम्भा पीता सृवणेमोचा चम्पकरम्भा सुरम्भिका सुभगा ११८ हेमफला स्वणंफला कनकस्तम्भा पीतरम्भा गौरा गौररम्भा काश्चनकदटी सुरप्रिया षट्‌मूः॥११५॥

~कम ~~ = ~ ~ "~न ~+ ~ ---*-~-~ = ~ -~~ ~------~--~-~--~ -

१. काष्निरसा।

१५० धन्वन्तरीयनिषण्डुः-- [ करवीरादि-

गुणाः सुवणेमोचा मधुरा हिमा स्वल्पाराने दीपनकारिणी तृष्णा- पहा दाहविमोचनी कफावहा दष्यकरी गुरुश्च ११६

( २९ ) सिन्दुवारः

सिन्दुवारः श्वेतपुष्पः सिन्ुकः सिन्दुवारकः नीलपुष्पः शीतसहा निरण्डी नीरसिन्दुका ८१

गुणा--निगुण्डी कटुतिक्तोष्णा कृप्िकरष्ररुजापहा वात शछेष्मप्रशमनी परीहरुस्पारूचीजेयेत्‌ ८२

राजनिषण्टौ दताद्ादिशवतु्थो वगः

स्थिरसाधनको नेता सिद्धकश्वाथसिद्धकः ११७

गुणाः--सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः कुष्कण्टूतिश्मनः गुल- हृत्काससिद्धिदः ११८

(२५) शफारिका (ेफाली )

शेफालिकाऽन्या निगुण्डी वनजा नीलमञ्जरी बुद्काऽ्या शेतसुरमा भृतकेरी कथ्यते ८३ गृणाः- कृष्णसंज्ञो विषघ्रश्च पित्रो गिरिसिन्दुकः राजनिषण्टौ शताद्रादिषतुरथो वगः- सुगन्धाऽन्या शीतसहा निगण्डी नीलसिन्दुकः सिन्दुर्कच्छपिक। भूतके दीन्द्राणी नीटिका ११९ गुणाः-कटप्णा नीलनिगुण्ठी तिक्ता रुक्षा करापजित्‌। शेप्मशोफस- मरीरातिप्रदराध्मानहारिणी १२० राजनिषण्टी शताहादिशतुर्थो बः--

शु्वाङ्ख ( शेफालिकाविरेपः ) १७

देफालिका तु सृवहा गु्धाद़़ी शीतपञ्जरी परोक्ता अपराजिता विजया. वातारिभूतकेशी १२१

र्णा--शेफालिः कटुतिक्तोपष्णा रूक्षा वातक्षयापहा स्यादङ्संधिवातध्री गुदषातादिदोषनुत्‌ १२२

---~------------~-- ------ -----~--~-------~-~---~-------~ ~~ - -- ~~~ -~--------- ----~-~ ~~ 9

ट. “फापहा क. ग. सिन्धुकः सिन्धुवा" डः सीतसिन्धृका क्ष, ट. "कथपि"

चतुर्थो वमः ] राजनिषण्टुसहितः १५१

( २६ ) अश्वष्षुरकः ( अश्वक्षुरा अश्वक्षरिका ।)

अ्वघुरः ्वेतपुष्पी श्वेता गिरिकणिका कटभी श्वेतनामा श्ेतस्प- न्दाऽपराजिता ८४ नीरपृप्पा महाश्वेता गिरिकिणीं गर्वादनी बह्वी चास्यु ग्रगन्धा नीटस्पन्दा प्रकीतिता ८५

गुणाः-गिरिकिणीद्रयं तिक्तं पित्तोपद्रवनाशनम्‌ चक्षष्यं विपदोपघ्र त्रिदोषशमनं तत्‌ ८६ गिरिकर्णी दिमा तिक्ता पित्तोपद्रबनाशिनी विषनेत्रवरिकारांश्च हनि कुष्ररुजापदहा ८७

राजनिघण्टौ गुडूच्यादिस्ततीयो वगः-

अन्वक्षराऽद्रिकणीं कटभी दपिपुष्पिका गदेभी सितपुप्पी श्वेतस्ष. न्दाऽपराजिता १२३

गणाः--गिरिकणीं हिमा तिक्ता पित्तोपद्रवनाशषिनी चक्षप्या विषदोपषघ्धी तरिदोपक्षमनीं सा १२४ नीटयपुप्पी परहानीखा स्यानीला गिरिकाणिका गवादनी व्यक्तगन्धा नीटस्पन्दा पडाहया १२५.

गुणाः नीलाद्विकणीं शिक्षिरा सतिक्ता रक्तातिसारग्वरदाहद््री विच्छ- दिकान्मादमदश्रमातिश्वासातिकासामयदहारिणी १२६

( २७ ) जन्तकारीं जन्तुकरारा )

जन्तुकारी जन्तुक्रप्णा जतुका रञ्जनी स्मृता जननी चेव संहपा जन्तुका चक्रवतिनीं ८८

गुणाः- जन्तुका शिशिरा तिक्ता रेक्तदोपनिवदेणी पित्तोपशमनी हन्ति व्रिपयागं प्रयोगतः ८९

राजनिषण्टौ गुदच्यादिस्तृतीयो वगेः--

जन्तुका जन्तुकारी जननी चक्रवतिनी तियक्फला निज्ञान्धा वहु पत्रा सुपञ्निका १२७ रजकृप्णा जनेष्ठा कपिकच्द्रफकोपमा रञ्जनी सृ्मवहट्टी भ्रमरी कृष्णवद्धिका १२८ षिञ्जरिका दृक्षरुहा ग्रन्थिपणी पृबद्धिका तस्ब्रही दीघेफल्म एकविशतिसंज्ञका १२९

गुणा जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा दाहतृप्णावपिघ्री ऽचिकृदीपनी परा १२३०

"यी == व) 9. ~ _ ~~~ ~ ~= =-= ~~~ ~ =-= भानान्न

१क.स.ग. श््रसरः। २क.डः ध्टमिः भ्र ।३क ख. प्र. ड. पुष्पीमः। ४क,.स ।, ड. वादिनी क, ङ. रक्तपित्तकफापहा स. ग. रक्तप्रित्तविपराप्ा ट, रनतरक्षा ८, ¢

१५२ धन्वन्तरीयनिपण्ुः-- | करवीरादिः-

® ( २८ ) पद्मचारेणीं ( प्मचारदी ) पद्रचारिण्यतिचरा पञ्मा पञ्मवतीति चारदी गन्धमर्णा लक्ष्मीः श्रेष्ठा सूपएष्करा ९०॥ गुणाः- पुत्रा सुगन्धा तिक्ता मोहापस्मारनाश्नी राजनिषण्टौ पपैटादिः पथमो वगः- पप्रिनी सा तु पद्माहा चारी पद्मचारिणी। सुगन्धग्रलाऽम्वरुहा रक्ष्मीः भेष सुपृष्करा १३१ रम्या पद्मवती चातिचरा स्थलरुहा स्मृता जेया पष्क रिणी चैव पुष्कराद्या पणिका १३२॥ पप्करादिय॒ता नाडी भाक्ता पचदश्ञाहया गुणाः--स्थलादिपबनिनी गौर्या तिक्ता शीता वानितिनुत्‌ रक्तपित्तहरा मेह्रतातीसारनारशनी १३३

( २९ ) गृष्टिः ( वाराही )

गृष्टिविषप्वक्सेनकान्ता वाराही गृष्िका सा माधवी सौकरी कान्तिः कान्ता वनमालिनी ९२

गुणाः कान्ता साकरिका तिक्ता कुष्टकृमिगरातिमित्‌ वाराद्याः कफहा कन्दः कटुको रसपाकतः हिमकृष्कृमिहरो ह्यो बल्यो रसायनः ९३

राजनिपण्टां मूलकरादिः स्नपा वगेः

स्याद्रारादी सूकरी क्रोडकन्या गृटित्रिप्यक्सेनकान्ता वरा कामारी स्याद्रद्मपत्री जिनेत्रा क्रोडी कन्या गृिका माधवा १३४ सूकररकन्दः क्रोडो वनवासी कुएनाशनो बन्यः अमृतश्च महावीर्या पहापभिः शवरकन्दश्च १३५॥ वराहकन्दो वीरश्च व्राह्यकन्दः स॒कन्दकः दृद्धिदो व्यापिहन्ता वसुनेत्रमिताहयाः १३६

गुणाः--रादी तिक्तकटुका पिपपित्तकफापहा कुप्रमेदकृमिहरा वृष्या वरया रसायनी १३७

( २० ) माप्रोहिणां ( मांसरोहिका ) # मांसरोरिण्यतिरुहा वृत्ता चमसा सा किकिसा मांसरोहा रुहा रक्ता पकीतिता ९४

- ~~ --------~-~--- -~------------ (3

~ -~ ~~ ---~------~- ------*--------------------> ---- -------- --+*- - = «~ -=~--------~ ----

१. द. स्थल्पद्रीतु। ट. वातनु। क, ख. ग. द.तः। कुष्रमदकृमिहरो ग्प्यो ५ग. क्रषाच। त. कशा च।

चतुर्थो वगः ] राजनिषण्टुसदहितः १५३

गणाः--विकसा कटुका तिक्ता तथोप्णा स्वरसादरुत्‌ रसायनप्रयोगाच सर्यरोगहरा मता ९५ कषाया ग्राहिणी वण्यां रक्तपित्तप्रसादनी परामान्यगुणाः--श्रोरिणीयुगुलं शीतं कपायं कृमिनाशनम्‌ #कण्ठ- इद्धिकरं रुच्यं वातदोषनिपूदनम्‌ ९६ राजनिषण्टौ चन्दनादिद्रादशो वैः- # विकसा मांससोदी ज्ञेया पांसरुहा पुनिः १३८ अन्या मांसी सदामांसी मांसरोहा रसायनी सुखोमा लोमकरणी रोहिणी मांसरो-

हिका १३९ गुणाः--#% # १४०

( २१ ) वन्द्का

बन्दका स्यादृ्रहा रेखरी कामरूपका वृक्षादनी तररुहा कामिनी पद्मरूपिणी ।॥ ९७

गुणाः --बन्दकः शीतलः पाके ग्राही स्याद्‌ व्रणरोपणः

राजनिषण्टौ पपटादिः पञ्चमो वगेः-- वन्दाकः पादपरुहा शिखरी तरूरोहिणी वृक्षादनी वृक्षरहा कामहक्षच्र कामिनी

लेखी | ४४१ केडारूपा तरुरुहा तरस्था गन्धमोहिनी कामिनीं तरुमु- क्रयामा दुपदी पाडज्ञाहया १४२

गुणाः बन्दाकस्तिक्तशिशिरः कफपित्तश्रमापहः वर्यादिसिद्धिदा वृष्यः कपायश्च रसायनः १४२

( ३२ ) सुवचा ( आद्वियमभक्ता ) सुवर्चलाऽऽदिल्यकान्ता सूर्थभक्ता युखोद्धवा मण्टूकपणी मटकी वर दाऽऽदिलयवट्यपि ९८ गृणाः--आदित्यभक्ता कटुका तथोप्णा स्फोटकापटहा सरस्वतीं सरा , स्वया रसायनविधो हिता ९९ राजनिषण्ौ शताहादिधतुर्थो बगेः-- , आदित्यभक्ता वरादाऽकभक्ता सुवरचला मू्यलताऽकैकान्ता मण्टूकपणी समवा सौरिः सुतेजोऽटिता रवीष्टा १४४ मण्डूकी सलयनान्नी ~~ मार्वण्डवहलमा विक्रान्ता भास्करे्ठा मवरेदष्टादशाष्टया १४५

~~~

-~~--=----~" ~~~ =----~------*

स्च, ट. 'रस्कदया* क. ङ. 'त्यपण्यपि

१८५५ धन्वन्तरीयनिण्टुः-- [ करवीरादिः-

गुणाः-आदिलयभक्ता शिरा सतिक्ता कटुस्तथोग्रा कफहारिणी त्वग्दोपकण्डूव्रणकुष्ठमृतग्रहोग्रशीतज्वरनारिनी १४६ ब्राह्मया (सुवर्चगापिशेषः) १८

ब्राह्मी सोपा विनि्टिषए दिव्यता महाषधी कपोतवेगा त्णएाच सव ब्रह्मसुवचटा १००

क्राफपाण्डुज्वरापहा दीपनी कृष कण्डूध्री प्ीहवातवरासनित्‌ १०४ अन्यच्च त्राहयायुप्या हिमा मेध्या कषाया तिक्तका ल्युः स्वयां स्मरतिप्रदा कणएरपाण्डुमहास्रकासाजत्‌ १०२ राजनिषण्टो पपरादिः पञ्चमा बगः-- ब्राह्मी सरस्वती सोम्या सुरश्रेष्ठा सुवचा कपोततेगा वधात्री दिव्यतना पहेपधी १४७ स््रायंमुत्री सोमलता सृरेज्या ब्रह्मकन्यका मष्ट कमाता मत्स्याक्षी मण्टकी सुरसा तया १४८ मध्या तरीरा भारती वरा परमेषिनी दिव्या शारदी चेति ज्ञेयाऽणेवकराद्या १४९ गुणा-- ब्राह्मी हिमा कपाया तिक्ता बरातास्पित्तजित्‌ बुद्धि भत्नांच मेधां कुयादायुप्यवधनी १५० राजनिषण्टा पपटारैः पञ्चमा वगः छुद्रपत्रा ( सुवचखावरिशेषः ) १९ ब्राह्मी शद्रपत्राऽम्या लग्रुव्राह्मी जनटोद्धवा गुणाः--त्राह्मी तिक्तरसाप्णा सरा बातामश्चोफजित्‌ १५ ( २३ ) नाढ्रट। , नाकुली स्पगन्धा सुगन्धा भो गिगन्धिका सेवर सपेसुर्गन्धा तथा परिरिजपत्रिका १०३॥

हन्ति कृमिदोपविनाशिनी १०४ राजनिपण्टौ मृलकादिः सप्रमो वगेः-- नाकुली सर्पगन्धा सुगन्धा रक्तपन्निका ईश्वरी नागगन्धा चाप्य्िभु क्स्वरसा तथा १५२ सपादनी व्याखगन्धा ज्ञेया चति दशाहया

१क.ड, गन्धीतित। २क.ड. श्या रितिपः। छ. ण. धा चिरितिषपः। ३त चिरिजपत्चिका

चतुर्थो वमः ] राजनिधण्टुसहितः। १८५५

( २४ ) महासुगन्धा

अन्या महसुगन्धा सुवहा गन्धनाकुली सर्पाक्षी नकुला छत्राकी विषमदिनी २०५

गुणाः--सपोक्षी कटुका तिक्ता तथा कृमिरोगजित्‌ वरधिकोद्धवसपादि विषघ्नी त्रणरोपणी १०६

राजनिषण्टो मृलकादिः सप्तमो वर्गः--

# 1 सपाक्षी फणिहच्री नकुराल्याऽदिभेक सा॥ १५३ विष मरनिका चारिपदविनी विषपमर्दिनी महाहिगन्धाऽदटिदता जेया सा द्रादशा- दया १५१

गुणाः--नाकुरीयुगुलं तिक्तं कटृप्णं त्रिद्‌[पजित्‌ अनेकविपविध्वंसि किचिच्छर्ं द्वितीयकम्‌ ४५८

( २९५ ) व्रदरद्‌स्कः।

शवृद्धदारुक अविगी जुङ्गको दीघेवाटृकः इद्धः कोटरपुष्पी स्यादजात्री छागलान्त्यापि १०७

गृणा--ृद्धदारुः कटूस्तिक्तस्तथोप्णः कफवातजित्‌ ्वयथुकरमिमेहा- सरवातोदरहरः परः १०८

राजनिचण्ट गुटुच्यादिस्ततीय वगः--

# बद्धः कोटरपुष्पी स्यादजात्री छागलाच्रिकरा १५६ जीणेद्‌ार्‌- हितीया स्याजीणां फञ्जी सृपुष्पिका अजरा सृक्ष्मपत्रा विञेया प्डाद्या १५७

गुणाः-- वृद्धदारुदयं गोस्यं पिच्छिरं कफवातहृत्‌ वस्य॑ कासामदोपघ्र द्वितीयं स्वर्पवीयेदम्‌ १५८

( ३६ ) रक्तपादी

रक्तपादी शमीपत्रा समङ्गाऽञ्जलिकारिका नमस्कारी गन्धकारी स्पशसं- . कोचपणिका १०९ ` गुणा-करक्तपादयी कटुः सीता पित्तातीसारनाशनी शशोफदाहश्रमश्वास- णकुएटकफास्रनुत्‌ ११०

राजनिषण्टो पपेटादिः पञ्चमो वगः- रक्तपादी शमीपत्रा सपक्षा खादिरपत्रिका संकोचनी समङ्गा नमस्कारी

१८. छ. ज्ञ. च्छतराक्षी।२ क. ड. क्प्वरी। ण. त. जीणवाख्कः

१५६ धन्वन्तरीयनिषण्टुः-- [ करवीरादिः-

प्रसारिणी १५९ लजाटुः सप्नप्णी स्यात्‌ खदिरी गण्डमालिका लल्ला टल्ििका चैव सपशेलजाऽघरोधिनी १६० रक्तमृला ताम्र मूला स्वगुप्राऽज्ञटिकारिका नाम्नां विश्चतिरित्युक्ता ठजायास्तु भिष ग्वरेः १६१

गुणाः-- #। # १६२

लजाटुर्परीलयाऽन्या अस्पधुषनृहदा वैपरीद्यादिरजाटु्चमिधाने प्रयाजयत्‌ {६२

गुणा--लजाटर्वेपरीत्याद्रा कदुरुप्णा कफामनुत्‌ रसे नियामिका चव नानाविज्ञानकार्का १६४

( २७) विश्वग्रन्थिः।

रक्तपाद्यपरा प्राक्ता विन्वग्रान्थिसिपाद्पि दंसपादी हंसपदी प्रतमण्ट- ल्किाचसा॥ १११॥

गुणाः- रक्तप्रसादनी शीता दाहवीसपनारिनी वणप्रारोपणी हंसप- दिका हसपादिका ११२॥

राजनिधण्टी पपेरादिः पमो वर्गः--

रक्तपाद्यपरा प्राक्ता भरिपदा हंसपदिका प्रतपण्डटिका ज्ञेया विश्वग्र न्थिञ्िपादिका १६५ विपादी कीटमारी टमपादी पधरष्वा कणारी ताप्रपाजरी विक्रान्ता सुब्रह्मा तथा २६६ ब्रह्मादनी पदाङ्गी चे रीताङ्गी सतपादुका संचारिणी पदिका प्रहादी कीटपादिका १६७ गोधापदी दंसाङ्परिधातेराण्पदी तथा हंसपादी विज्ञेया नाम्ना चेषा शराक्षिधा १६८

गुणाः--हसपादी कटूष्णा स्याद्रिपभतविनारिनी भान्तयपस्मारदोषध्री विज्ञेया रसायनी १६९॥

( ३८ ) शङ्खप्प्पी दहपुष्पी कम्बुपुष्पी शद्भाषा कम्बुमालिनीं तिलकी शद्धकुसुमा पेध्या क्न

विखासिनीं ११३ गुणाः--शद्धिनी कटुतिक्तोप्णा कासपित्तवलासनित्‌ षिषापस्मारम्रतार्द सहत मेध्या रसायनी ११४॥

राजनिवण्टो गुदच्यादिस्वतीयो बगः--

~~~

क. ड. शाङ्खमाटिनी क. र. ड. तिरीरी।

[8

चतर्भो वर्गः ] राजनिधण्टुसहितः १५७

शद्धपष्पी सुपुप्पी शद्भाष्वा कम्बुमालिनी सितपुप्पी कम्बुपुप्पी मेध्या वन- विलासिनी १७० चिरिण्टी शङ्कुसुमा मृलम्रा शङ्गमाटिनीं इद्यषा शहपुष्पी स्याटुक्ता द्वादशनामभिः १७१

गुणा शङ्कपुप्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी ग्रहमूतादिदोपध्ी वरीकरणसिद्धिदा १७५

विष्णुक्रान्ता (शङ्कपुप्पीविशेषः) २०

विष्णक्रान्ता नीटपुप्पी सतीना छदिका तथा गुक्रपुष्पा मूमिलग्रा दस्वा सा शङ्कपप्पिका ११५ सष््मपत्रान्तरा ज्ञेया सपाप्षी रक्तपुप्पिका

गणाः- विष्णुक्रान्ता कटुस्तिक्ता कफव्रातामयापहा

राजनिघण्यै पटारिः पञ्चमा वगः--

विष्णक्रान्ता हरिक्रान्ता नीलपुप्पाऽपराजिता नीलक्रान्ता सतीना विक्रान्ता छदिका सा| १७३

१, ||

( २९ ) तन्दुर्खीयकः (नन्दुली )

तण्डुटीयक उद्िष्स्तण्डुलस्तण्डुलीयकः भण्डीरस्तण्डुरीवीजो मेघनादो प्रनस्वनः १४६

गुणाः तण्डुलीयो विपघ्रश रक्षः शीततरः शुचिः मधुरो रसपाकाभ्यां रफापित्तापघातकः *१७

राजनिघण्टौ पपयादिः पञ्चमो कगेः--

तष्टुीयस्त्‌ भण्डीरस्तण्डी तण्डुलमीयकरः ग्रन्थिलो वदुवीयंश्च मेघनादो घनस्वनः १७४ सदाकः पथ्यशाकशच स्फजेथुः स्वनिताद्रयः वीरस्त- ण्डुठनामा पर्यायाश्च चतुदश १७५

गुणा-तण्डुलीयस्तु शिरिरो मधुरो विषनाशनः रुचिकृदीपनः प्यः पित्तदाहश्रमापहः १७६

( ) कासमद्‌ः धमर्दीऽरिमर्द्च कासारिः ककंशस्तथा कोलः कनक इत्युक्तः व्रसमद्‌कः || ११८ 7:- कासमईः सतिक्तः स्यान्पधररः कफवातजित्‌ विशेषतः पित्तहरः ¦ कण्ठश्ोधनः ११९

+----~----------- ~ 1 ^ ~

द, छ. ` पित्तप्रदाह्कः २त. काक्कण्टकः

मि

१५८ धन्वन्तरीयनिषण्टुः- [ करवीरादिः-

राजनिषण्टौ शताहादिशतुर्थो व्गः-- कासमरदो ऽरिमदे कासारिः कासमदकः कालः कनक इत्युक्तो जारण दीपकश्च सः १७७ गुणाः--कासमदः सतिक्तोणो मधुरः कफवातजित्‌ अजीर्णकासपित्तघरः पाचनः कण्ठञ्ञोधनः १७८

( ७१ , इषुः ईक्षः ककेटिको वंशः कान्तारे वेणुनिस्वनः इक्षरन्यः पोण्ट्कस्तु रसालः सुकुमारकः १२० गुणाः--ईष्नः सरो गुरुः ्िग्धो बृंहणः कफमूतरजित्‌ प्यः सतः पतर नजिद्धक्तं वातपरकोपनः १२८१॥ अन्यः करका स्यादिक्षयानीक्षुवा लिका तथाऽन्यश््ुगनधः स्यादिश्रः कोकिराक्षकः १२२ गुणाः--अतीव मधुरो प्रले पध्ये मधुर एव च। अग्र त्वचि विज्ञेय रक्षणं लवणो रसः॥ १२२॥ उश्युग्मं रसे स्वाद्‌ पित्र वृप्यशीतलम्‌। ग्रन्थान्तरे - गुरु छेष्पपदं वातरक्तपित्तिनाशनम्‌ शकंरासमवीयंस्तु दन्तनिप्पीरितो रसः ५२८४ गुरुविदारी विष्म्भी यच्कस्तु प्रकीर्तितः पकर गुरू रसः स्िग्धः सतीक्ष्णः कफवातनुत्‌ १२५ इकुविरिपगुणाः-वरप्यः दीतोप्णपित्तं शमयति मधुरो वृषणं शछेप्मकारी स्निग्धो हगोऽय बल्योऽप्यतिः दामनपरो पबरहुद्धि करोति मेदोद्रद्धि विधत्ते शमयति मकं तपेणं चेन्द्रियाणां दन्तेनिप्पीख्य साक्षादमृतपयरसं भक्षयेदिक्षदण्डम्‌ १२६ भक्षयदिष्चकं कारे मोजनस्याग्रतो नरः स्वभावान्पधुरो दष भुक्त वान प्रकोपनः १२७ राजनिपण्टो पानीयादिश्वतुदशो बगेः-- इक्षवः प्रधा प्रोक्ता नानावणेगुणान्विताः सितः पृष्टः करङ्क्षः कणो रक्तश्च ते क्रमात्‌ १७९ टृश्चः ककटको वेशः कान्तारः सुकुमारकः असिपत्रा मधुतृणो वृष्यो गृखतृणा नव १८० श्वतेश्चस्तु सितेश्चः स्याताुरवशपत्रकः स॒व॑सः पाण्डुरक्श काण्दक्षषवलेक्षकः १८१ ` गुणा-सितश्रुः कठिनां रुच्यो गुरुश्च कफ़मूत्रकृत्‌ दीपनः पित्तदादघ्। विपाके कोप्णद्‌; स्मृतः १८२ पृष्टूकस्तु रसाः स्याद्रसक्षः सुकृमारकः। कवुरो मिश्रवणश्च नेपागेष्चश्च सप्ता १८३ गुणाः-पुण्डोऽतिमधुरः शीतः कफकृपिपित्तनाश्षनः दाहश्रमहरो रुच्यो

१त दृष्षरमोगुः ट. व्रप्यो

[2

चतुर्थो वम; | राजनिषण्टुसदहितः १५९

इसे संतणः परः १८४ अन्यः करङ्शालिः स्यादिश्ुवादीश्रुवारिकरा अवनी चेक्षयोनिश्व रसालीं रसदालिका १८५

गणाः--करङ्शालिमधुरः शीतलो रचिकृन्मृदुः पित्तदाहृटरो दृप्यस्ते जोवटविवधेनः १८६ कृष्णेकषुरिक्षुरः प्राक्तः स्यामेष्ुः काकलाक्षकः इयामवंशः उ्यापटेक्ष; कोकिलेक्षुश्च कथ्यत १८७

गणाः- ्रष्णक्षरुक्तो मधुरश्च पाके स्वादुः सुहद्यः कटुको रसात््यः निदोपहारी ईमवीयद्च सुवल्यदायी बहुबीयदायी १८८ रक्त सक्ष्मपत्रश् शोणा लोहित उत्कटः मधृरो हस््म्रलश्च लोहितश्च कीतितः १८९

गणाः---लोातििक्षश्च मधुरः पात्रे स्याच्छीतलो मृदः पित्तदाहदरो वृप्यस्ते- जोवटचिवधनः १९० रधरुमूटं चिविक्ष॒नत्र तच पारटक तथा वंशनतर व॑श॒म्रलं पारं वशपूरकम्‌ १९२

गुणा मूखाद्ध्वं तु मधुरा मध्यऽ्िमधुरास्तथा रक्षवस्तैश्ग्रभागषु क्रमा टुवबणनीरमाः १९२९

र्तचरवगणाः--अभुक्तं पित्तहाश्वते युक्तं वानपकोपनाः। भक्तमध्ये गुरुः तरा उतीश्षणां गणास्यः १९३ ट्यां रक्तास्रापत्तश्रमशमनपटू; शातलः शरप्मदोऽल्पः स्िग्धो हयश्च रुस्यो रचयति मुदं प्रतरशाद्ध विधत्त न्ति देहस्य दत्ते वलमति कुरते वरंहणं तृ्धिदायी दन्तनिष्पीड्य काण्डं मरदयतिरसितो मोदनश्व्चदण्डः १९४ अन्यच पीरपोपमितं त्रिदाषः दमनं स्यान्तनिप्पीडितं तद्रचेद्रहयत्रजं तदपरं शप्मानयपघ्र कियत्‌ एतद्रातहरं तु वातजननं जाञ्यप्रतिश्यायदं भक्तं परुषितं कफानिलकरं पानीयमिभद्धवम्‌ १९५ मधुरं खवणक्षारं लिग्धं सोष्णं रुचिप्रदम्‌ वृष्यं बातकफघ्रं यावनटेक्चजं जलम्‌ १९६ पकशुरसः; न्लिग्धः स्यात्कफवातनाशनोऽतिगुरूः अतिपाकेन विदाहं तनुते पित्तास्रदां .धरोपांश्च १९७

ग्रः ~१॥

# गुडः स्यादिश्चसारथ मधुरा रसपाक्रजः

गणाः- गडः समधरः क्षारो गुरूष्णः कफवातनुत्‌ अहितः पित्तरक्तं ननैव रसायनः १२८ गुदोऽमिष्यन्दिमधुरो व्ंहणः कफकारकः गुरुः कर शैव पित्तलश्च विशेषतः १२९

दा समवायश्च)

१६० धन्वन्तरीयनिषण्ुः [ करवीरादिः-

राजनिघण्टो पानीयादिशतुद॑शो वगः- # रिञ्चुपरियः सितादिः स्यादरुणो रसजः स्मृतः १९८ गुणाः-- पित्तघ्नः पवनातिनिद्ुचिकरो हव्रलिदोपापहः संयोगेन विषतो उवरहरः संतापशान्तिपरदः पिण्पूत्रामयश्चोधनोऽप्रिजननः पाण्डुपमेहान्तकः लिग्धः स्वादुतरा खरुः श्रमहर; पथ्यः पुराणो गडः १९९

(४२ ) काचः (कासः)

काशः काण्े्चरिष्टः ककेक्षवीयसेक्षकः इ्ष्वारिकिक्षकाण्डश्च चैवेक्ष- रकः स्मृतः १३० श्वेतचामरपुष्पश्च तयेक्षुकुस॒मश्न सः

गुणाः- काशः स्वादू रसे तिक्तो विपकरे बीयंतो हिमः तपणो वलङ्ग- दृप्यः श्रमशोषभयापहः काशद्रयं पित्तासक्रच्छरनिन्मधुरं हिमम्‌॥ १२३१

राजनिषण्टौ शाल्मल्यादिरष्रमो वगेः--

काञ्चः काण्टस्षुरिक्ष्वारिः काकेश्चवायसेक्चकः उ्षरशर्काण्डश्च शारदः सितयुप्पकः २०० नादेयो भ॑पत्रश् छेखनी काण्डकाण्डकः कण्ठाट- ङुारकशचैव ज्ञेयः पश्चदशाहयः २०१

गुणाः काश्च रिरिरो गर्यो रुचिकृषिपत्तदाहनुत्‌ वर्षणो वलकरदृप्य आमशोपक्षयापहः २०२८ अन्थोऽरिरी मिरिगुण्डा अश्वाटो नीरनः शरः

गुणाः मिरिमेधुरश्ीतः स्यापिपत्तदाहक्षयापहः २०२

( ) मञ्चः ( एञ्कः ,

मञ्चः क्षुरः स्थलदभों वाणा ब्रह्ममेखल:

गुणा--मुञ्ञाऽनुप्णो विस्रपास्मतरवस्त्यक्षिरोगतुत्‌ बाणाहो मधुरः शीतः पित्तदाहतुषपापहः १३२

राजनिषण्टौ शात्मल्यादिरष्टमो वः--

मुञ्ञो मोञ्जीतृणाख्यः स्याद्रह्यण्यस्तजनाहयः वानीरजो मुञ्जनकः शारी दर्माहयश् सः ॥२०४५॥ दूरमूलो दृढनृणा इदमो बहुप्रजः रञ्जनः शतरुभङ्ग स्याचतुदशसेङ्गकः २०५

गुणः--युञ्नस्तु मधुरः शीतः कफपित्तनदोषपनित्‌ ग्रहरक्षाय॒ दीक्षासु पावनो भ्रतनाश्नः २०६

क्र. "यदा हि'। २स्ष. ट. दपणो। न्योञ््ीर सल. ट. अश्राटो। क.ग. “गजित्‌

चतुर्थौ वगः ] राजनिप्ण्टुसहितः। १६१

£ | ( ५९ ) मृदुद्भः। गृदुदभंः कुशो वहिः शुचिचीरः युषटत्तकः खरोऽन्यः पृथुलः शीरी गुन्द्रा नीरजः स्मृतः १३२॥ गुणाद भयुग्मं पित्रे स्यान्यत्रद्रच्यृघ्रशीतलम्‌ रक्तपित्तप्रशमनं केवलं पित्तनाशनम्‌ १२३४ राजनिषण्टौ शाल्मल्यादिरए्मो वः-- सितदभो हस्वकुम्भः परतो यज्ञियपत्रकः यत्रो व्रह्मपवित्रश्च तीक्ष्ण यज्ञस्य भृपणः २०७ सृचीपुखः पण्यतृणो वद्विप्रनस्तणा द्विषट्‌ गृणाः-- यज्ञपरले हिमं रुच्य मधुरं पित्तनाशनम्‌ रक्तज्वरनुपाश्वासक्रामला- दोपशोपक्रत्‌ २०८ कुशोऽल्पः दारपरश्च हरिदर्भः पृच्छद्‌: शारी रुक्षदभश्च दीवपत्रः पवित्रकृः २०९ गुणाः--दर्भा द्र गृणे तुल्यौ तथाऽपि सितोऽधिकः। यदि श्वेत कुशाभावस्त्वपर योजयद्धिपक्‌ २१०॥

( 4 ) शरः

भशरो बाण इपुः क्राण्ड उत्कः सायकः क्षरः स्थूगोऽन्य दक्षकः परोक्त टृक्षरश्ापि नामतः २३५

गुणाः- शरदं स्यान्मधरं सतिक्तं कोप्णं कफभ्रान्तिमदापहारि वलं वीयं कृराति निस्य निपतिते वातकरं किचित्‌ \॥ १३६॥

राजनिषण्टो शाल्मल्यादिरष्मो बगेः--

# इश्वरः श्चरिकापत्रो विरिखश् दशामिषः॥ २११॥ स्थूलोऽन्यः स्थलश्षरो महाशरः स्थलसायकमुखास्यः दृश्ररकः करपत्र वहुमूलगो दीषप्रलको मुनिभिः २१२

गुणाः--। # | २१३

( ७६ ) वंशः ( पन्‌ )

वेशो वेणु्यवफलटः कामकस्तृणकेतुकः त्वक्सारः शतपवा मस्करः कीचकस्तथा १२३७

गुणाः-वशस्त्वाम्लः कपायश्च कट॒तिक्तशध शीतलः मत्रद््टपमेहादैः- पित्तदाहास्नाश्नः ५२३८ वंशो व्रणास्रसंहारो भेदनः सक्रपायकः वरश्च शुखकफकृद्िषएटम्मी शप्पयातलः १३९

~~~

१. गविवारन्थव्रः। ट. सचान्यः पर ९१

१६२ धन्वन्तरीयनिषण्टुः- [ करीरादिः-

राजनिषण्टौ पृटकादिः सप्तमो वगः--

वशो यव्फलो वेणः कमरस्तरणकेतकः मस्करः शतपवा कण्टालुः कष्टकी तथा २१४ महावलो ढग्रन्थिष्टपग्रो धतुदमः। धतुष्यो हद- काण्डश्च विजेयो बाणभूमितः २१५ अन्यस्तु रन्धव॑शः स्याखक्सारः की चकाषहयः मस्करो वादनीयश्च सुपिराख्यः षडाषटयः ।॥ २१६

गुणावौ लम्डौ कषायो रिचित्तिक्तौ श्रीतो पत्रकृच्छरपमे हाःपित्तदाहास्नना्षनो २७ विशेषो रन्धवंशस्तु दीपनोऽजीणना दानः रुचिदृत्पाचनो हः शूलघ्रो गुर्मनाशनः २१८

वंशाग्रम्‌ ( वंशाङ्करः ) २२॥ वेशाग्ं तु करीरः स्याद्रशाङ्कुरपरः स्मृतः गुणाः--पित्तास्रदाहकरच्छं रचिषृत्पवं निगुणम्‌ १४० राजनिपण्टौ प्रलकादिः सप्तमो कगैः- वशागर तु करीरो वंशाङ्रथ यवफलाङ्करः तस्य ग्रन्थसतु परः पै तथा काण्डसपिश्र २१९ गुणाः--करीरं कटु, तिक्तास्मं कषायं रघु हीतलम्‌ पित्तास्रदादकृच्छय रुचिषृत्पवं निगुणम्‌ २२० ( ) नरः नो नो नरश्चैव पोटगलः स्मृतः धमनो नर्तको रन्धी श्रन्य- मध्यो विभीषणः १५१ गुणाः- नरः शीतः कषायश्च पित्तमूत्रविनाशनः राजनिषण्टी शाल्मस्यादिरए्मो बगेः-- नलो नडा नलश्चैव कुक्षिरन्धोऽथ कीचकः वंशान्तरश्च धमनः शृन्यमध्यो बिभीषणः २२१ च्िद्रान्तो मृदुपतरश्च रन्धरपो मृदुच्छदः नालवंशः परगट इत्यस्याऽऽहाखिपभ्रधा ८२२ गणाः-- नलः शीतकषायश्च मधुरो रुचिकारकः 1 रक्तपित्तपरशमनो दीपनी वीरयवृद्धिदः २२२

महानदः ( नलविज्घषः ) २३॥ अन्यो महानरो षन्यो देषनाखात्तमा नखः # स्थूलनारः; स्पूखदण्डः सुरनाटः सुरवुमः २४२

चतुरो वगः ] राजनिषण्टुसहितः। १६३

गुणाः- नलः स्याद धिको वीर्ये शस्यते रसकमणि। राजनिपण्टी शाल्पल्यादिरष्मो वगेः-- %# २२४ गुणाः देवनालोऽतिमघरुरो वृष्य इषत्कपायकः नखः स्यादधिको वीरय शस्यते रसकमणि २२५

(५८) दूवा नीख्दवी स्मृता शष्पं शादरकं हरितं तथा शतपवा शीतवीया शतवैट्यपि

शीतला १४३ श्रेतदूवा तु गोलोमी ग्बेतदण्डा सिता रता सहस्रवीयाऽ- नन्ता दुरमरा भागेवी रुहा १४४

गंण्डदूवा गण्डाटी तीव्रा मत्स्यािकाऽपि च| वही नादी कलापश्च वारुणी शकुखाक्षिका १४५॥

टुयौत्रयगृणाः--दृवी शीता कषाया रक्तपित्तकफापहा अनुपत्रा केपाया शीतखा शछप्मबातखा १४६ अन्यच-- दभः दारो नलश्चैव तथा दनौत्रयं समम्‌ स्वादुतिक्तकपायाणि पित्त छटेप्महराणि १४७ दाहतृष्णास्वी सपेरक्त पित्तापहानि

राजनिपण्टौ शास्मल्यादिरएमो वगेः--

स्यान्नीटदूवा हरितं शांभवी शयामा श्रान्ता शतपविकाऽमृता पूता दातग्रन्थिरनुप्णवदिका शिवा शिवेाऽपि मङ्गला जया २२६ सभगा भतहश्री शतमखा पहोपधी अमृता विजया गारी शान्ता स्यादेकर्विं कतिः २२७

गुणाः नीरू तु मधरा तिक्ता रििररोचनी रक्तपित्तातिसारघ्री कफवातञ्वरापहय २२८ स्यादरोोमी म्भतदूत्रौ सिताख्या चण्डा भद्रा भागवी द्मरा गौरी वित्रेशानकान्ताऽप्यनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा २२९ सहश्चवीया सहस्रकाण्डा सहस्लपवो स॒रवल्लभा शभा सपव सितच्छदा स्वच्छा कच्छान्तरूहाऽन्धिहस्ताः २३०

गुणाः--शवेतदूवीऽतिरिश्षिरा मधुरा वान्तिपित्तजित्‌ आमातीसारकासध्री रुच्या दाहतृषापहा २२१ मादू वदिषुरवाऽलिन्रूवो मालाग्रन्धिगरन्थिसा ्रन्थिदु्व मरलग्रन्थिरमू्री प्रन्थिमृला रोहत्पव पवेवह्टी सिताख्या ॥२३२॥

# 'गण्टदुवा " हरयार्ग, गांदीदरेा इति स्याता

"प ~~ ~=

१क.ग.घ.डघचछ.ण. त, शाडवलं। २क. "वीची" ।३क.सर.ग. इ. रिता। ४ण. बाहरी

१६४ धन्वन्तरीयनिषण्टः-- [ करवीरादिः-

गणाः--व्धिदूवां समधरा तिक्ता शिरिरा सा। पित्तदोपपरशपनीं कफवान्तितषापहा २३३ गण्दाटी स्याटरण्दूव्रौऽतितीव्रा मत्स्याक्षी स्याद्रारुणी मीननेत्रा उयामग्रन्थिग्रन्थिटा ग्रन्थिपणीं सूचीपत्रा उयामकाण्डा जलस्था २३४ इकुलाक्षी कलाया चित्रा पश्चदशाहया

गुणाः--गण्डदरूवा तु मधुरा बातपित्तञ्वरापहा शिशिरा द्रदरदोषध्री भरम

तप्णाश्रमापहा २२५ दवासाधारणगुणाः- दुत; कपाया मधुराश्च शीताः पित्ततृपारोचकरवान्ति

हन्त्यः सदाहयग्रहभ्रतशान्तिश्चेप्प॑ध्रमध्वंसनतप्निदाश् २३६

( ४९ ,) पुण्डरकम्‌

पण्डरीकं श्बेतपद्ं सिनान्जं स्पतवारिजम्‌ %हरिनेत्रं शरत्पमरं शारदं शंभु व्भम्‌ १४८

गुणाः-- पुण्डरीके हिप तिक्तं मधुरं पित्तनाशनम्‌ दाद्मस्रश्चोपन्रं पिपा साभ्रमन।रानम्‌ १५९

राजनिधण्टो करवरीराद्विदश्मो वगः-- पुण्डरीकं ग्वेतपत्रं सितात्नं वतवारिजम्‌ # २६७ गृणाः-शहदाहामरश्रमदोपघ्र पिपासादोपनाशनम्‌ २३८ भ, ( 4० ) सागरान्धकम्‌

ौगन्थिकं नीलपदं भद्रं कुवलयं कजम्‌ इन्दीवरं तामरसं कवं कदम प्तम्‌ १५०

गुणाः- नीराजं शीतलं स्वादु सुगन्धि पित्तनाशनम्‌ रुच्यं रसायनं षं हदा कंर्यदम्‌ १५१

राजनियण्टौ करतरीरादिर्दशमो बगेः--

उत्पलं नीटकमलं नीराग्जं नील्पद्कनम्‌ नीलपदं वाणा नीारि कमलाभिधम्‌ २२३९

गुणाः-- % २४०

( 4१ ) रक्तपद्मम्‌

रक्तपदरं तु नखिनं पुष्करं कमलं नलम्‌ राजीवं स्यात्कोकनदं शतपत्र

सरोरुहम्‌ १५२

१न. प्मन्रम ।२क.ग कृप्‌

-------- न्न ~ भन == लय ----~ ~

~ --- = ~~~

8 नतुरभो वगैः ] राजनिघण्टुसहितः। १६५.

गुणाः--पाके रक्तोत्पलं शीतं तिक्तं मधुरं रसे भिनत्ति पित्तसंतापो ध्वंसयत्यस्रजां रुजम्‌ १५२ राजनिषण्टौ करबीरादिदंशमो वगेः-- कोकनदमरुणकमलं रक्ताम्भोजं शोणपग्रं रक्तोत्पलमरविन्दं रवि परियं रक्तवारिजं वसवः २८४५॥ गृणाः-- कोकनदं कटुतिक्तं मधुरं शिरिरं रक्तदोपष्टरम्‌ पित्तकफवात- शमनं संतपणकारणं व्रप्यम्‌ २४२ कमटानि--पाथोजं कमटं नमं नलिनाम्भोजाम्बुनन्माम्बुनं श्रीपदमाम्बृरुषात्जपद्मनटजान्यम्भोरुहं सारसं प्नं सरसीरुहं कुटपं पाथोरुहं पुष्करं वाजं तामरसं कुशेशयकने कञ्चार- विन्दे तथा २४३ शतपत्रं विसकुमुमे सदृस्रपत्रं पोत्पलं वारिरुहम्‌ सरमिजसयिटजप्करुहरा जीवानि वेदत्रह्िमितानि ।॥ गुणाः-- कमलं शीतलं स्वादु रक्तपित्तश्रमातिनुत्‌ सुगन्धि ्रान्तिसूतराप शान्तिदं नपणं परम्‌ २४५ कुमुदम्‌ ( पण्डरीकविशेषः ) २४ मुदं बेतजलजमन्नमम्भोजमम्बुजम्‌ पड्ूजं ` एविन्दं कहारं $शे- रायम्‌ †{५९४ जीन गुणा शुदं शीतलं स्वा, पाके तिक्तं कफ, ८म्‌ शरक्तदोषषरं दाह. श्रमपित्तपरशान्तिकृत्‌ १५५ राजनिपण्टी करवीरारिशमो वगः-- 1 [त्पृर $ [क धवः + `“ कमदं कह करं शीतलकरम्‌ रशशिकान्तमिन्दुकमलं चन्द्राङ्कर चन्िका २४६ ग्‌ (र | #*.४७ || न्ाः- ्षुत्पलकंल्यमिन्दीवरं कन्दोः य? षासितोत्कषुवृधा २४८ नीलोत्प + - (^ न, [स्‌ रक्त नीलो त्पारवीरदु शीतं सुरभि साख्यङ्रत्‌ पाके तु तिक्तम- पि्तापहार २४९ ॥। उत्यदिनी कैरविणी कमत कुषदिनी वटगिर्‌ोवरिणी नीलोत्पलिनी विङ्गया २५०

उत्पलिनी ।तिक्ता रक्तामयहारिणी पीत्तघ्री तापकफकास- मनीच कि २५१॥

1

थम्‌ सोगन्धिके सुगन्धं

१६६ धन्वन्तरीयनिषण्टुः-- [ करवीरारिः-

छुद्र यत्परम्‌ ( पण्डरीकविशेषः ) २५॥

ईपच्छीतं विदुः पद्ममीपन्नीलमथोत्पलम्‌ ईषदरक्तं तु नजिनं श्रं वचोरप लत्रयम्‌ १५६

गुणाः--उत्पलस्य जयं स्त्राव कषायं पित्तजिद्धिमम्‌

राजनिषण्टौ करवीरादिदशमो बगेः--

दृपच्छरतं पद्मं नलिनं तदुक्तमीपदारक्तम्‌ उत्पलमीपन्नीलं भ्रिषि धमितीदं भवे्कमलम्‌ २५२

गुणाः--उत्पखादिरयं दाहरक्तपित्तपमसादनः पिपासादाहृट्रोगच्छ्ि खीहरो गणः २५२३

( ५२ ) पद्मिनी पद्निनी स्या्ुटपिनी नलिनी कुमुद्रती पलाङिनी पद्मवती वनखण्ठ तसिरहा (दः, १५७

गुणा---पांरूजौःनी शिदिरा रुक्षा कफपित्तदरा स्मृता

राजनिषण्डा पतरकीरादिदेशमो वगैः-- पञ्निनी निनी प्रोक्तप्र |कुटपिन्यन्निनी तथा इत्थं ततपद्मपयायना

रेया प्रयोगतः २५५ ^, = = ^ (~) ~ य्‌ डे गुणा--पमिनी मधुर {तक्ता कपायी ` ८८. िरिरा प्रा पित्तृमिोपव न्तिभ्रान्तिसितापशान्तिन्त्‌ २५५ न्द

( ५२ ) पद्मबाजन नम्‌ ( $ ^ < -# २९ पद्मगीजं तु पाक्षं गालाख्यं पद्मककटी भेदा रौशवादृ्कश्च |न कशरेष कन्दली | १५९ गृणाः--स्वादु तिक्तं पदमवीजे गभस्थापनयुत्तमम्‌ | 4

न्पारतकृद्धयेत्‌ ।॥ ५६० राजनिषण्टौ करवीरादिदैकमो वगः-- पद्रवीजं तु पद्माक्षं गाटोञ्यं कन्दली सा करोश्वादनी ल्यामा स्यात्पद्मककेटी २५६ गणा-- पद्मबीज कटु स्वादु पित्तच्छदिदहरं | र! दा पाचनं रुचिकारकम्‌ २५५७

= . ` +~ ~ ----~ व~ ~~~ ^ = ---~* = ~= ---

या-क 9

१ग्‌. नामतश्रव पद्मकम्‌ छ. नायक " ताप्यक

चतो वगः } राजनिघण्टु सहितः १६७

(५७ ) विषम्‌ ( मृणालम्‌ )

वसं मृणालं बिसिनी मृणाली स्यान्ृणाछिका मृणालकं पग्मनालं ह्लं नरिनीरुहम्‌ १६१

गुणाः--अविदाहि विसं प्रोक्तं रक्तपित्तमरसादनम्‌ विष्टम्भि मधुरं सक्ष बुभरं वातकोपनम्‌ १६२ ,, राजनिघण्टो करवीरादिदेशमो वगः-- भरणा प्रनालं मृणाी मृणाखिनी विसं पद्मतन्तुश्च बिसिनी नलिनीरुहम्‌ २५८

गुणाः- मृणाटं शिशिरं तिक्तं कषायं पित्तदाहजित्‌ पत्रकृच्छरविका- श्र रक्तवान्तिहरं परम्‌ २५९

( ५५ ) पद्मम्रटम्‌ ( पलम्‌ )

पदममरले तु शाल्वं सकलं करटारक्म्‌ शालिनं पद्मकम्दं जलाटूकं निगद्यत १६३

गुणाः---पद्मकन्दः कपायः स्यात्स्वादे तिक्तो विपाकतः। शीतवीर्योऽसपि- सोात्थरागभङ्गाय कर्पते ६४ ` राजनिषण्टो करवीरादिरदैशमो व्ः-- पद्मकन्दस्तु शाटकं पदममूलं कटाद्यम्‌ शालीनं जलालूकं स्यादित्येवं षटादयम्‌ | ~६०

गुणाः शाल्क कटु विषम्मि रुक्षं रुच्यं कफापहम्‌ कपायं कासपित्तघ् वृप्णादाहनिवारणम्‌ २६१

ति ( ५६ ,) पद्यकसरम्‌ ( केसरम्‌ )

: पद्मक्ेसरमापीते किञ्जस्ं किञ्जमेव मकरन्दं तथा तुङ्गं गरं काश्चनकं च्च तत्‌ | १६५

८; गुणाः-तृपाघ्रं शीतल रूक्षं पित्तरक्तक्षयापम्‌ पद्मकेसरमेबोर्तं पित्तप्न शकपायकम्‌ १६६

® राजनिघण्टो करवीरादिर्दशमो बगेः

& किञ्रके मकरन्दं केसरं पद्मकेसरम्‌ कज्जं पीतं पराग तुङ्ग ्ीम्पेयकं नव २६२

चैः गुणाः- किञ्नस्कं मधुरं रूक्षं कटु चास्य व्रणापहम्‌ शिशिरं रुच्यपित्तघर ऋणादाहनिवारणम्‌ २६२३

१६८ धन्वन्तरीयनिषण्डुः- [ करवीरादिः~ वगेतराणि- (१) बामोरा वलामोग सृक्ष्ममृखा हारिता जया स्म्रता पिजया जयन्ती तथा चैवापराजिता १॥ गुणाः --विपघ्री तिक्तकटुका कफपित्तसमीरजित्‌। अपराजिता केशरुहा तथा चैव नियोजिता ॥२॥ विजया नागदमनी निःशेपविषनाश्चनी विपमोहपरशमनी पहायोगेश्वरीति ३॥ | | राजनिषण्टो शताषादिशतुर्थो बगः-- जयन्ती तु वलामोटा हरिता जया तथा विजया सृमरा विक्रान्ता चापराजित्ता १॥ गुणाः-- ज्ञेया जयन्ती ल्गण्डहारी तिक्ता कटृप्णाऽनिलनाश्नी भूतापहा कण्विशोधनी कृष्णा तु सा तत्र रसायनी स्यात्‌

| (२) सोमव्टी।

`“ सोमव्रटी यज्नेत्री सोमक्षीरी द्विजप्रिय

गुणाः-सोमव्ी त्रिदोषघ्नी कटुस्तिक्ता रसायनी

राजनिषण्टो गुहूच्यादिस्तृतीयो वगैः--

सोमवरह्टी महागुल्मा यज्ञभरष्टा धनुकता समाहा गुस्मवद्टी य्व द्रिजपरिया सोमक्षीरा सोमा यत्नाङ्गा स्द्रसख्यया।

गुणाः--सोमवह्टी कटुः शीता मधुरा पि्तदाहनुत्‌ तृप्णाविशोपशमनी पावनी यज्ञसाधनीं

(२) पोतकी

पोतकी पोतका भोक्ता मत्स्या काटी सुर्गिका। गुणाः- पोतकी शीतला ल्िग्धा शछेप्पला वातपित्तजित्‌ ^

शेर + ( ¢ ) अशाघ्रः। / न्दः कन्दाः कन्दं | अराघ्रः सूरणः कन्दः कन्दाहः कन्दवधेनः दुनामारिः सृषटत्तिशच बातारिः कन्द्सूरपःः > जअस्धिप्यास्य, अस्मिन रक ण्व गतनकरानत्रिन्मतन( २९ ) ग्रान सह सैवद्धसेनान संगरः कृतः

क्न ~ ~ ------- ~~ ~ ~~ ~~ ~ ----- --- ~ ----- ----- ---> -----~-~-~---~--~----*-----

ज. गदगन्धयुक्तत

जम

पञ्चमो वर्गः] राजनियण्टुसहितः। १६९

' गुणाः-- सूरणः कटुका रुच्यो दीपनः पाचनस्तथा कृमिदापहरा बात शरुटगल्मास्रदोषनुत्‌ ।॥ श्वासं कासं च्छर्दिं निवारयति सवितः राजनिषण्टौ मूटकादिः सप्तमो बगेः- कण्डुलः सूरणः कन्दी सुकन्दी स्थूलकन्दकः दुनांमारिः सृवृत्तश्च वातारि कृन्द्सूरणः अरगो्रस्तीवकन्द्ध कन्दादैः कन्द्वधनः वहुकन्दो रुच्यकन्दः सूरकन्दस्तु पाटश् ।॥६॥ गुणा--सूरणः कटुकरुच्यदीपनः पाचनः क्रामिकफानिरापहः श्वासका- सवमनाशंसां हरः शूलगुर्पशमनोऽखदोषनुत्‌ ˆ सितम्रणस्तु बन्यो वनक न्दोऽरण्यसूरणो वनजः। श्वतसूरणारू्यो बनकेन्द्‌ः कण्दुलश्च सप्ताख्यः ॥८॥ गुणाः--भ्वेतसूरणको रुच्यः कद्रप्णः कृमिनाश्ननः गुरपगलादिदापघ्रः चारोचकटारकः ९॥ करवीरादिको वगश्वतुथः समुद्राहतः नानाग्याधिप्ररमनो नानाद्रव्यस्तमाश्रयः टृति रसवीयविपाकसहिते राजनिपष्टुयुतधन्वन्तरीयनिषण्ो करवीरादिशतुर्ो बगेः

|, + ## ^

अथाऽभ्ग्रादिः पञ्चमो वगः--

(१) 'आम्रः। (पूर्वाभाद्रपदा) आम्रधनो रसा कीरेण मदिरासंखः कामाङ्गः सहकार परप ्रदोदवः अन्यच--आभ्रो रसालो माकन्दः कामाङ्गः पिक्रवान्यवः। वनपुष्पोत्सवश्युतः परपुषटो मदोद्धवः मधुश्रतो मधुफलः सुफलो मदिरासखः वसन्तपादपोऽसौ त॒ सहकारोऽतिसौरभः गुणाः-- वाटं कषायं कटरम्ठं रुक्षं ॒वातास्पित्तङ्रत्‌ सपृणमाभ्रमस्ज रक्तपित्तकफप्रदम्‌ हद्यं बणकरं र्यं रक्तमसवलपदम्‌ क्पायानु

+ सितसरणः ° पांटरागुरण इति स्यति। 1 क्रचित्पस्तकरे म्रन्थान्तरम्‌-- अपृ्पफखवानाभ्रः पुप्पितश्चत उच्यत प्तः फटश्च संयक्तः सटकरारः उच्यत ˆ ईति

१८. धक्रृत्‌ २, कन्दाश्य्ल ३. पखा का क. ष. ध. इ, भ्रहोत्तवः ग. मदोतसवः २२

+ -----* ~----- ˆ ~~~

१७० धन्वन्तरीयनिषण्टुः- [ आम्रादिः-

रसं स्वादु बातघ्रं ब्हणं शुर पित्तावरोधिसंपकमाम्र शुक्रबिवर्धनम्‌

मधर ब्रहणं वस्यं गुरु षिष्टम्भ्यजीणक्रत्‌ सहकाररसो हयः सुरभि सिग्धरोचनः त्वदमूरपटयं ग्राहि कषायं कफपित्तमित्‌ पक्रं सकपायाम्टं भेदनं कफवातजित्‌ हयं व्रणकरं रुच्यं रक्तमांसबर्प दम्‌ ८॥ राजनिघण्टावाम्रादिरेकादशो वगः

आग्रः कापक्ञरश्यूतो रसाटः कापवटटमः। कामाङ्ः सहकारथ कीरे माधवदुमः॥ ? मेङ्गाभीष्टः सीधुरसो मधूरी कोकिलात्सवः वसन्तदृतोऽ म्टफलां मदाल्यो मन्मथायः > मध्वाव्रासः सुमदनः पिकिरागो नृप प्रियः प्रियाम्बुः कोकिरावासः भोक्तघिकराहयः

गुणाः- आम्रः कपायाम्लरसः सुगन्िः कण्टामयघ्रोऽगरिकिरश बाटः पित्तप्रकोपानिलरक्तदोपपदः पटृलरादिरुचिप्रदश्च ४५

अपि च--वालं पित्तानिलकफकरं तच्च वद्धास्यि तादक्षं दोपत्रितयश- मन स्वादु पृष्ट गुर च। दत्तं धातुप्रचयमधिकं तपणं कान्तिकारि ख्याते तृष्णा भ्रपशमङृती चूतजातं फलं स्यात्‌ ५॥

ष्ट्राः ( आप्रपिशेषः ) २॥

द्राः स्यात्कृमितरुगोकषावृक्षो जतुदरुमः सकोश्रको पनस्कन्धः कोगा- म्र सुरक्तकः

गुणाः-कोशाम्रोऽम्लः कटुः पाके वीर्योप्णोऽथानिलापहः कफपि तकरा रुच्यः कुष्रत्रो रक्तशोपनः १०

राजनिषण्टावाम्रादिरेकादशो बगः-

कोशाम्रश्च धनस्कन्धो वनाग्रो जतुपादपः पुदरामरशेति रक्ताम्रो लाक्षा वृक्ष; सुरक्तकः

गृणाः--काशाम्रमम्लमानिटापहर कफारतिपित्तप्रदं गुरु विदाहविशाफ कार पकृ भवेन्पधुरमीपदपारमम्टं पद्रादियुक्त रुचिदीपनपुषििसयम्‌ ७।

रजाः ( आम्रविशेषः )

राजाम्र उक्त आम्रान्तो मन्मथोद्धवनस्तथा रङ्को नीरकपित्थोऽन्य राजपुत्रो नुपात्मजः ११॥

~ --- --- -----

घ. णैनुत्‌। २क., ह. “वकः ल. सर. ड, धद्राप्र उक्तः कोशाप्रो लक्षिग् सत्ककः | जन्तुवक्षा पनस्कन्धः कृमित्र्षः कोशकः सु छ. शुद्रोऽन्य रक्तः कोशाप्रो लक्षा मुरक्तकः सु

%# पञ्चमो वर्गः ] राजनिषण्टुसहितः। १७१

गुणाः-राजाब्रयुगु्ं चाम्लयुष्णवीर्यं पित्तम्‌ राजनिषण्टावाम्रादिरेकादश्लो वगः-

राजाम्रोऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः मधुरः कोकिलानन्दः कीमेष्टो ठरपवहभः अन्यो महाराजचृतो महाराजाम्रकस्तथा स्परखाम्रो मरन्मथावासष्ङो नीलकपित्थकः कामागरुधः कामफलो राजपुत्रो उपा त्मजः महाराजफलः कामो महाचूतद्वयोदश १० तस्यापि भ्रेएरतोऽ- ल्याम्रो रसारो वद्धपृथेक ¦ तेयश्चक्रटतास्रश्च पध्वौमरः श्ितनाम्रकः १४॥

वैनेञ्यो मन्मयानन्दो मदनेच्छाफलो मुनिः।

गृणाः--राजाप्राः कोमलाः स्वै कटूवम्गः पित्तदाहदाः सुपकषाः स्वादुमाधुयाः पृिवीय॑वटमदाः १२॥ राजाभ्रेषु निषु भोक्त साम्यमेव रसाधिकम्‌ गुणाधिकं तु वि्नयं पर्यायादुत्तरोत्तरम्‌ १३

अपि च--वाटं राजफलं कफास्लपवनश्वासातिपित्तमदं मध्यं तादृशमेव दोषवहुकं भयः कषायाम्टकम्‌ पकं चेन्मधुरं त्रिदोषशमनं वप्णाविदाहश्रम- श्ासाराचकमोचकं गुरु हिमं वृप्यातिचूताहयम्‌ १४ आम्रलचा कषाया पलं सोगन्धितादृशम्‌ रुच्यं संग्राहि रिशिरं पुष्पं तु रुचिदीपनम्‌॥ १५॥

(२) आम्रातकः ( आग्रातः)

आम्रातकः पीतनकः कपिचताऽम्टर्वाटकः भजुदगी कपी रसादय षनु पषीरः कपिपियः १२॥

गुणाः--आम्रातकफलं द्यं पित्तास्रकफवदिक्रत्‌ शीते कषायं मधुरं फिचिन्मारुतङृदधर १३

राजनियण्टावाभ्रादिरेकादशो वेः

आम्रातकः पीतनकः कपिच॒तोऽम्लवाटकः # १६

गुणाः--आम्रातकं कपायाम्लमामं हूत्कण्टहपेणम्‌ पकं तु पधुराम्खाख्यं लिगं पित्तकफापहम्‌ १७

( २) जम्बीरः (जम्बीरम्‌ ) जम्बीरो जम्भलो जम्भः प्रोक्तो दन्तश्चटस्तथा गम्भीरो वक्त्रक्नोधी , रोचनो दन्तदषणः १९ गुणाः वृप्णाश्रटकफोल्छेशच्छरदिश्वासनिवारणः वाते ्टेप्पविवन्धघ्रं नम्बीरं गुरु पित्तटम्‌ १५॥ -

१ज. ट. -चक्राटुता'।२च. ट, ध््वाप्रोऽश्ि"। ट. वनेष ड, छ, 'वाततकः

१७२ धन्वन्तरीयनिषण्टुः- [ आम्रादिः.

अन्यच - जम्बीरं गुरु नात्यम्टं बात श्टेष्पविवन्धहूत्‌ १६ कटुकमधुर मम्ल सुप्रतीतं रसे स्याुचिकरमुदरपरेस्तपणं चातितसारि हरति कफसमीर पित्तमाहन्ति वीयेकरणमपि हयं रक्तपित्तं तनोति १७ राजनिवण्टावाब्रादिरेकादशो वगेः-- जम्बीरो दन्तशो जम्भो जम्भीरजम्भलो चैव रोचनको यखदोरध जाड्यारिजन्तुजिन्नवधा १८ गुणाः-- जम्बीरस्य फलं रसेऽम्रमधरुरं बरातापहं पित्तक्रतपथ्यं पाचन रोचनं वतलकरं वरेषिवद्धिमदम्‌ पकं चन्पधुरं कफातिंशमनं पित्ताक्लदोपापन्‌ रण्यं वीयविवधनं रुचिकृ्पुषिपदं तषैणम्‌ १९ मध्रजम्बीरः ( जम्बीर व्रिरेपः ) अन्यो मधजम्बीरो मध्रनम्वीरफलरश्रान्यः भशङ्कदावी शकेरकः पित्त रावी पटसंज्ञः १८ गुणाः क्मधुरो मधृजम्बीरो शिशिरः कफपित्तजित्‌ भशोपधघ्रस्तपेणं वृष्यः श्रमघ्नः पृिकारकः १९ राजनिण्टावाम्रादिरेकादशो बगः-- अन्यो परुजम्बीरो मधरुजम्भो मधरनम्भलश्चैव #॥ २० गुणाः--%। # २१॥ राजनिषण्टावाम्रादिरेकादशो वगंः-- निम्त्रक ( जम्बीरविशेषः ) ४॥ निम्त्रकः स्यादम्टजम्वीरकाख्यो वहिदीप्यो बदहिबीनोऽम्लसारः | द्न्ताघातः शोधनां जन्तुमारी निम्बकः स्याद्रोचनो सद्रसंज्ञः॥ २२॥ गुणाः-- निम्त्रफलं प्रथितमम्लरसं कटूष्णं गृल्मामवातहरमम्निविव्रद्धिकारि चक्षुप्यमतदय कासकफातिकण्ठपिच्छदिहारि परिपकमतीव रुच्यम्‌ २३

( ¢ ) नारः ( नारङगम्‌ ) नारङ्स्त्वक्सृगन्धश्च नागरङ्गो पुखमियः। ॒चेरावतिकः प्रोक्तो योगी वक्त्राधिवासनः २०॥ गुणाः-- आम्लं समुरं हं विषदं भक्तरोचनम्‌ बातघ्रं दुजेरं परोक्त नारङ्गस्य फट गुरु २१

स. मृक्तरेचनम्‌ २क. ख. ड, भम्‌ दुर्जरं वातज्ञमनं ना"

.९ पश्चमो वरैः ] राजनिषण्टुसहितः। १७३

राजनिवण्टावाभ्रादिरेकादश्षो वगः नारङ्ः स्यान्नागरङ्ः सुरङ्स्तवग्गन्धश्रावतो वक्त्रवासः योमी रङ्गो योगरङ्ः सुरङ्गो गन्धाढ्योऽयं गन्धपममो रबीष्टः २४ गुणाः-- नारङ्ग प्धुरं चाम्लं गुरूष्णं चैव रोचनम्‌ वातामृमिश्रप श्रमहृद्धलरुच्यकरम्‌ २५

( ) बीजपृ्णः ( बीजपूरकम्‌ )

वीजपूर्णो बीजपररः केसरी फंलयपूरकः वीजकः केसराम्लश्च मातुलुङ्गः सुपू रकः २२ वराम्लो वीजको लृङ्गो रुचको पथ्यकरेसरः कृमिघ्रो गन्धकु- समः केसरी सिन्धुपादपः २३॥

गुणाः-- ्वासक्रासारुचिहर त्प्णा्घ्रं कण्ठश्ञोधनम्‌ लघ्रणं दीपनं हव पातुलिङ्गमुदाहृतम्‌ २४ त्वक्तिक्ता दुजेरा तस्य वातकृमिकफापहा स्वादु शीतं गर स्निग्धं पांसमारुतपिततीनजित्‌ २५ मेध्यं गरलातिच्छाद्ं कफारो चकनाशनम्‌ दीपनं लप्र संग्राहि गुर्मार्शोघरं तु केसरम्‌ २६ पित्तमारु तकरद्भल्यं पित्तलं बद्धकेसरम्‌ हृं बणेकरं रुच्यं रक्तमांसवटप्रदम्‌ २७ शलाजीणविवन्धेप मन्दारौ कफमारुते अंपचीश्वासकासेषु रसस्तस्योपयु ज्यते २८ रसोऽतिमधुरो हथो बीयपित्तानिलापहः कफकृदुजेरा पाके मातुलिङ्गनटा कटुः २९ मलं चैव कृमीन्दन्ति पुप्पवीजं गुरमजित्‌

यच--चेतोहारी रसेन प्रथयति कटुतामम्लतां चापि धत्ते हृुद्रोगादानगुल्म- गवसनकफहरः प्रीरैकोपापहन्ता वीयाद श्चासि कासग्रहाणिमपहरलय्रिकृत्पाच नाऽयं संधत्ते रक्तपित्तं परिणतिसमये केसरा मातुलिङ्गबाः ३०

राजनिषण्टावाम्रादिरेकादशो बगेः

वीजपुरो वीजपृणेः पूणेवीजस्त केसरः बीजकः केसराऽम्नश मातुलिङ्ग सुपूरकः २६ रुचको बवीजफटकाो जन्तुं दन्तुरस्वचः पूरका राचन- फला द्विदे वम॒निर्समितः २७

गुणाः वीजप्रफलमम्टकटृप्णं श्वासकासशषमनं पचनं कण्टशोधनपरं लघु हुयं दीपनं रचिकृत्पवनं २८ तथा च--बाठं पित्तपरुत्कफा- सकरणं मध्यं तादग्विधं पक वर्णकरं हृ्मथ तत्पुप्णाति पृष्ट बलम्‌

शगलाजीणविवन्धमारुतकफण्वासामिमन्दाभिनजित्कासारोचकशोफशान्तिदमिदं

---~ =-------- -~ ~~~ -न्न््--------------~-~ ------ ------------^~

१ज. वरिप्रः। छ. वीजप्रकः। क, ड. 'प्गाहत्कण्डः क. इ. कनुप्रदी ५क. ड. रुच्यं क, ख, न्तनत्‌ क. अरुचिश्रा*। ल्ल. “यो विपपि | ण. ` हुकाटेयह

१७४ धन्वन्तरीयनिषण्टुः-- [ आम्रादिः-

स्यान्मातुलिङ्गं सदा २९ अन्यच-- त्वक्तिक्ता द्रा स्यात्छरमिकफपवन- ध्वंसिनी स्िग्धधुप्णं मध्यं शरूलातिपित्तमशमनमखिलारोचक्रं गौरयम्‌ वातापिघ्रं कटृष्णं जटरगदहरं केसरं दीप्यमम्टं बीजं तिक्तं कफार्ः्वयथुशचम- करं वीजपूरस्य पथ्यम्‌ ३० मभुक्रकरी | ( वीजपृणविरोपः ) वीनपूर्णोऽपरः भक्तो मधुरो मधकक॑टी मधुवह्धी विङ्गेया वर्माना महाफटा ३१ रुणा मधुककटिका स्वादुः शीता पित्तास्रमिहुरः एषा त्रिदोपजिदृष्या रुचिष्ेव दुरा ३२ राजनिषण्टावाम्रादिरेकादश्ो वर्मः अथ मधरवीनपृरो मधुपर्णी मप्ररककैटी पुव मधरकर्षीदी पधुरफला महाफला वधेमाना ३१॥ गुणाः मधुककंटी मधुरा शिशिरा दाहनाशिनी बिदोपशमनी रुच्या ठरष्या गुरुदुजेरा ३२ राजनिषण्टावाब्रादिरेकादश्ो वगः--

वनवीजपूरकेः ( बीजपूर्णविशेपः )

पनबीजपूरकोऽन्यो वनजो वनपृरकथच वनवीनः अलयम्गा गन्धाद्वा वनोद्धवा देवदूती ३२ पीता देवदासी देबेष्ठा मातुखिङ्गिका चैव पवनी महाफला स्यादियमिति वेदभूमिमिता ३४॥

गुणा--- अम्लः कटूप्णो वनवीजपूरो रुचिप्रदो वातविनारनश्च स्यादम्ल- दौषः कृमिनाशकारी कफापहः श्वासनिषुदनश्च ३५

(६ ) आम्ल्कि अम्डिका चुक्रिका चुक्रा साम्खा दुक्ताऽथ शुक्तिका अम्लिका चिचिका चिश्चा तित्तिडीका सृतित्तिदी ३३ गुणा--अम्लिकायाः फलं चाम्ट्म॑लन्तं पित्तकृटपु रक्तकृद्रातशमनं बस्तिशुद्धिकरं परम्‌ ३४ पकं तु मधुराम्टं भेदि विष्टम्भि वातजित्‌ त्वग्भस्म स्यात्कषायोष्णं कफर लनिलापहम्‌ ३५ राजनिषण्टावाग्रादिरेकादश्ो वगः--

[य

~~~--------~ ---------- ----- -

जनम कक +>

१८. मुक्तं मः। २ज. स्यादामदो। क. ° मत्युष्णं पि"

पञ्चमो वर्गः] राजनिषण्टुसहितः। १७८५

चिश्वातु चुक्रिका चुक्रा साम्ठिका शाकचुक्रिका। अम्टी सतित्तिदी चाम्खा चुक्रिका नवाभिधा ३६

गुणाः चिजाऽत्यम्टा भवेदामा पका तु पधुरास्िका वातघ्नी पित्तदा- हास्रकफदोपप्रकापनी ३७

तथाच-- अम्लिकायाः फं त्वाममल्यम्टं लगु पित्तकरत्‌ पकं तु मधुराम्लं स्याद्धेदि विषटम्भवातनित्‌ ३८ पकचिश्चाफलरसो मधराम्टो रुचिप्रदः रोफपाककरो टपादव्रणदोपविनाशनः ३९ चिचापत्रं शोफघ्रं रक्त- दोपग्यथापहम्‌ तस्य॒ दुष्कत्वचाक्षारं शरूलमन्दाध्िनाज्चनम्‌ ४० जम्टप्तारम्‌ -अम्लसारस्तु शाक्राम्टं चुक्राम्टं चाम्टचुक्रिका चिक्नाम्लमम्ल- चृडश्च चिच्रासारोऽपि सप्नपा ४१॥

गुणाः--अम्लसारस्त्वतीवाम्ना वातघ्नः कफदाहच्रत्‌ साम्येन शकंरा- मिश्रो दाहपित्तकफा्िनुत्‌ ४२॥

[ (य्‌ द्द्राम्टछ्का ( अस्विकापिश्रेपः )

द्राभ्टिका तु चाङ्गरी लोणिका चाम्टलोणिका लोखा खोणा चतु- प्पणौ सेव दन्तशठा मता ३६

गुणाः--चाङ्गरी कफवातघ्नी प्रादिण्युप्णा पिन्क्रत्‌ अम्हा श्द्राम्लिका पक्ता स्वादृष्णा सकपायक्रा ३७ ग्रहण्यर्घोविकारघ्री आमवातकफे हिता

राजनिषण्टौ पपेटादिः पञ्चमो वरगः--

धद्राम्लिका तु चाङ्गरी चुक्राहा चक्रिका चसा लोणाम्लिका चतुप्पणीं खोणा लोडाम्लपत्रिका ४२ अम्बष्ाऽम्ल्वती चैव अम्ला दन्तकशषग मता श्नाङ्गा चाम्ट्पतरी ज्ञेया पश्चदज्ञाहया ४४॥

गुणा--श्चद्राम्डी रस साम्ला सोप्णा सा वदहिवधनीं स्चिकृद्हणीः दोपदुनोमघ्री कफापहा ५५

(७) आरुकम्‌ ( आरकः ) आरूकं वीरसेनं तु वीरं बीरान तथा विद्याज्नातिविशेषण तचतुषि धारकम्‌ ३८ | गृुणाः--आसुकाणि हूयानि मेहाशनाङनानि

----"~-~--~--

क. इ. लोरिका, क. उ. "टोटिका स्च. त. "सोडिका ।३ क, नि महार्थ ख. नि मोदार्शाः।

~न ~ --------== ~------------~--

१५७६ धन्वन्तरीयनिषण्टुः-- [ आम्रादिः-

राजनिषण्टयावाम्रादिरेकादसो वगः-- % वैच विद्याच्चतुजति पत्रपुप्पादिभेदतः ४६ गुणाः--अरुकाणि सवांणि मधुराणि हिमानि अर्भभ्मेहगसमास्र- दोपविध्वंसनानि ४७

( ) भवम्‌। भवे भव्यं भविष्यं भावनं वक्चरशोधनम्‌ तथा पिच्छलबीजं तच रोमफलं मतम्‌ ३९ गुणा--भव्यमम्लं वातघ्नं पिच्छलं वक्त्रशोधनम्‌ राजनिषण्टावाम्रादिरेकादशो वगेः- # तथा पिच्छलवीजं तच रोमफलं मतम्‌ ४८ गुणाः-मन्यमम्लं कटरप्णं वाटं वातकफापहम्‌ पकं तु मधुराम्लं रुचिकृत्समगुलहत्‌ ।॥ ४७ ( ) तिन्दुकः तिन्दुको नीकसारश्च कालन्धोऽतिमृक्तकः स्फ़जेकः स्फ़्जनस्त्ः स्यन्दनो रामणो रवः ४० द्वितीयतिन्दुकः +काकतिन्दुभेकेटतिन्दुकः काकेन्दुकथ विख्यातः कपी; काकतिन्दुकः ४१ गुणा! आमं कपायं संग्राहि तिन्दुकं वातकोपनम्‌ विपाके गुरु सपक मधुरं कफपित्तजित्‌ ४२

# रफजैको रामणद्रव स्फजंनः स्यन्द्नाहयः ५० : स्यात्संग्राही वातक्रत्परः पकस्तु पधुरः स्निग्धो दुजेरः शछष्मलो गुहः ५१ तिन्दुकोऽन्यः ककपीटुः काकाण्डः काकतिन्दुकः काकस्फूजेश काकाण्डः कलादः काकवीजकः ५२ ग. प्ृस्तकेऽयं गृणपाटा्वशेषः-- ह्यं स्वाद्‌ कपायाम्के भन्यमास्यविशोधनम्‌ ` ˆ पित्तशष्महरं ग्राहि गुर्‌ विष्टम्भि शीतम्‌ ` इति „८ करटेटवुरू * इति स्यात क. ख. इ. पृस्तकेष्वयं पाटः-- तिन्दुकद्र यमामं क्रषायं ग्राहि वातक्रत्‌ सपक गुर्‌ पाके तु मधुरं कफवातजित्‌ दाते

~-~---------~~--~ ------- ~ ---- ~

१ज. क्ष. तत्र ।२अ. स. जतीःपः। ग. भव्यं माव्यं भवि क. ड, कपिलः ग. पटकः ध. कुप्रलः

पञ्चमो वर्गः] राजनिषण्टुसहितः। १,७७

गुणाः-- तिन्दुक कषायोऽम्लो गुरुषातविकारञ्रत्‌। पकस्तु मधुरः किचि. त्कफकृतिपित्तवानितिहूत्‌ ५३

( १०) विकड्त्‌ : | ( विकङ्तम्‌, विशाखा )

विकङ्तो मृदुफलो प्रन्थिलः स्वादुकण्टकः गोपोटः काकपादो व्याघ- पादोऽय किद्भिणी ४२३ ॥।

गुणाः--गोपधोटा रसे तिक्ता शीतला शोफनाशनी हन्ति शछेप्माणमत्यु- ग्रमुद्रक्तं हन्ति योगतः ४५

राजनिघण्टो प्रभद्रादिनेवमो वगः--

विकङ्कत व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः कण्टपादो वहुफलो गोपधोरा सुवहुमः ५४ मृदुफलो दन्तकाष्ठ यक्ियो ब्रह्मपादपः पिण्डरोहिणकः पतः किङ्किणी त्रिपश्चधा ५५

गुणाः--विकद्ूतोऽम्खा मधुरः पाकेऽतिमधुरो ल्पः दीपनः कामला घप्र; पाचनः पित्तनाशनः ५६

( ११) मधुकः ( मधुकम्‌, रेवती )

मधुको मधृषकनस्त्‌ मधृष्ठीलो मधरु्वः गुडपुष्पा लो ध्पुष्प वानपरस्थोऽध माधवः ४५

गुणाः -- कमपु मधुरं शीतं पित्तदाहश्रमापहम्‌ ्वातटं तु दोप बीयंपुषटिविवधनम्‌ ४६ वृहणीयमह्ं मधूककुसुमं गुरु वातपित्तोपरा- मनं फलं तस्योपदि्यते ४७

राजनिघण्टातराम्रादिरेकादशो व॑ः

मधुको मधृदक्षः स्यान्पघ्रुीखो मधरु्चवः गुडपुष्पो लोध्रपुष्पो वानप्रस्थश्च पाधवः; «७

गुणाः--# # ५८

जखद्‌ः ( मघकविशेषः ) मधुकोऽन्यो द्वितीयस्तु जलदो दीर्घपत्रकः दस्वपुप्पः फलस्वादुः गौटि- काऽथ मप्रलिका ४८ अन्यो नलमुकस्त॒॒मधुपुप्पो जलाख्यक्रः रस- पुष्पो दीषपत्री गोरङ्खो मधुपप्पिकः ४९ गृणाः--ज्ञयो जलमध्रकस्तु मधुरो व्रणनादानः वृष्यो वान्तिहरः शीतो लकारी रसायनः ५०

------------~~-- ----

उ. छ. गोपक्रण्टः क. ड. वक्षः स्यान्मधु* ग, “तरो गौरिकाल्यो मधरिकः गुः २३

१७८ धन्वन्तरीयनिषण्डुः-- [ आम्रादिः-

राजनिषण्टावाम्रादिरेकादश्ो वगेः--

अन्यो जलपध्रको मङ्गस्यो दीर्थपत्रको मधुपुप्पः क्षोद्रभियः पतङ्गः कीरेषटो गरिकाक्षश्च ५९

गुणाः मधरकपुष्पं मधुरं व्यं ह्यं दिमं॑पित्तबिदाहहारि फलं वातामयपित्तनासि ज्ञेयं मधरकद्रयमेवमतत्‌ ६०

( १२) पीलुः ( षट्कः)

पील; शीतः सहस्नांशी धानी गुडफलोऽपि विरेचनफलः शाखीं स्यामः करभवह्टमः ५१

गणा-रक्तपित्तहरः पीलः फलं कटु विपाकि च। अशं वस्तिशमनं सस्नेहं कफवातजित्‌ ५२ पीटुजं रसं स्वादु गुसमार्शाघ्रं तु तीक्ष्णकम्‌

पलः शीतः सहस्रांश धानी गुडफलस्तथा विरेचनफलः शाखी इयामः करभवह्टभः ६१

गणा---अङ्ाहः कटुकः पीट: कषायो पधुराम्ल्कः सर; स्वादुश्च गरमादीःशमनो दीपनः परः ६२ अन्यश्चव वृहत्पीटृमहापीटुमहाफलः राजपीट्महावृक्षो मधुषीटु; पडादयः ६३

गृणाः-- मधुरस्तु महापीट्ेप्यो पिपविनाश्नः पित्तपरशमनो रुच्य आपघ्रो दीपनीयकः ६४

£ €^ ( १३) खञरी ( सक्गरम्‌ ) सर्जरी तु खरस्कन्था कपाया मधुरग्रना दुप्पधपां दुरारोहा निःश्रेणी सवादुमस्तकरा ५३ गणाः--क्षतक्षयापहं हृं शीतलं तपणं गुरु रसे पके पुरं समुरं रक्तपित्तजित्‌ ५४

राजनिघण्टावाम्रादिरेकादश्चो वगैः--

खरी तु खरस्कन्धा दुप्मधपा वुरारुहा निःश्रेणी कषाया यवबनेष्ट हारोप्रया ६३

गणाः---खर्जरी कषाया पका गोल्यकपायका पित्तध्ी कफदा चेवं कूपिकृदृष्यबहणी ६६

[त स~~ = =

---- ~ --------- ~ *--- -----> ------~ ------~----~~ ~~~ ~~~

१क.ड. रारपा। दु

पञ्चमो वगैः ] राजनिषण्टुस्ितिः। १७९ दीप्या ( पिण्डखजगरिका ) ( खक्गरीविशेषः )

> दीप्या पिण्डखर्जरी स्थलपिण्डा मधुस्रवा #फलपुप्या स्वादुपिण्टा

ह्यभक्षा रसामिधा ५५ राजनिषण्टावाम्रादिरेकादश्ो बगेः--

# # | ६७

तथाञन्या राजखर्भरी राजपिण्डा व्रपप्रिया युनिखजरिका बन्या राजेश रिपसमिता ६८

गणाः--पिण्डखजरिकायग्यं गोस्यं स्वादे हिमं गरु पित्तदाहाति्वासघ्रं श्रमहीर्वद्धिदम्‌ ६९ अन्यच- दादरी मधुराऽस्रपित्तश्मनी तप्णा- तिदोषापहा सीता ्ासकफश्रमोदयहरा संतपंणी पषा वहेमान्य्करी गरुप्रिपटरा ह्या दत्ते वलं स्तिग्धा वीयेविवधनी कथिता पिण्डाख्य- खरिका ७० मधुखजरी त्वन्या मधरुक्रकेटिकरा कोककफटिका कण्ट करिनीं मधफलिक्रा माध्वी मधुरा पधरुरखजुरा ७९

गणाः--मधख्जरी मधरा वप्या संतापपित्तशान्तिक्ररी शिशिरा जन्तुकरी वहवीयविवधनं तनुते ७२ भ्रल्ररी भुक्ता वसुधाखजररिका भृमिखजंरी

गुणाः-- भृखजगरी मधुरा शिशिरा बिदाहपित्तहरा ७३

( १४ , द्राक्षा

द्राक्षा चारूफला कृपणा परियाका तापसमिया क्रारमीरिका विनिदिणए रसाला करपदिका ५६

गुणा द्राक्षा हृ्यरसा स्वरया मधुरा सिग्धशीतला रक्त पित्तञ्वर्ास- त्प्णादाहक्षयापहा ५७

राजनिपण्टावाम्रादिरेकादश्ो वगः

# गुच्छफला रसाला ज्ेयाऽमृतफला सा ७४

गुणाः -द्राक्षाऽतिमधृराऽम्छा शीता पित्तातिदादहजित्‌ पृत्रदापहरा रुच्या वप्या संतपंणी परा ७५

,“ उत्तरापवधिका( द्राक्षाविशेपः ) १० उत्तरापथिक्रा प्रोक्ता कपिला सा फटात्तमा स्वादुपाका मधुरसा ग्रीक गोस्तनी स्मृता ५८

५क.ड. व. "हध्रमापः ।२क. हारदरग।

१८० धन्वन्तरीयनिषण्टुः-- [ आम्रादिः-

गुणाः--मद्रीका मधुरा लिग्धा सिता व्रप्या तु लोमनी रक्तानिटन्वास-

कासथ्रमतरष्णाज्वरापहा ५९ राजनिषष्टावाम्रादिरेकादन्ो वगः--

अन्या कपिलदरा्षा मीक गोस्तनी कपिलफला अमृतरसा दीष फला मधुबह्टी मधुफला म्री ७६ हरिता हारदृरा सुफला म्री हिमोत्तरापथिका हैमवती शतवीया कादमीरी गजराजमदिगणिता ७७

गणाः-- गोस्तनी मधुरा रीता ह्या मदहपेणी 1 दादपरोञ्वरासतु पाहृ्टासनारिनी ७८ अन्या सा †काकरटीद्रास्ा जम्नकरा फलोत्तमा लपुद्राक्षा निवींजा सुवृत्ता रुचिक्रारिणीं ७९.

गृणा--शिरिराश्वासदटासनारिनी जनव् मा ्राक्षाविरेषगुणाः-- द्राक्षा बाटफलं कटृप्णविपदं पिक्तासदोपपरदं मध्यं चाम्लरसं स्सान्तरगने रुच्याति- बहिमदम्‌ पकं चेन्मधुरं तथाऽम्टसदितं तप्णासपित्तापदं पकं टाप्कतम श्रमा्िशमनं संतर्पणं पदिम्‌ ८० अपरं न-- शीता पित्ताख्दापं दमयति मधुरा स्िग्धपाकाऽतिरुच्या चश्षुप्या ठ्वासकासश्रमवमिशमनी शाफतृप्णाञ्व- रघ दाहाष्मानभ्रमादीनपनयति परा तर्पणी पकटु्का द्राक्षा सुक्षीणवीयां नपि मदनकलकेलिदक्षान्विधत्ते ८१

( १८५ ) आक्षाडः ८( अक्षोडः )

आक्षोडः पा्म॑तीयश्च फलसेदो गुडाभ्रयः कीरेः करालश्च स्वादुमजा पृथुच्छद्‌; ६०

गणाः--आक्नोडकः स्वादुरसो मधुरः पुष्टिकारकः पित्त छप्महरो रुक्षः सिग्पोप्णो गुर्वरंहणः ६१

राजनिघण्टाव्ाम्रादिरेकादश्ो वगः--

अक्षोटः पार्वतीयश्च फलेदो गुडाश्यः कीरेष्टः कन्द्राश्च म्रुमन्ना वृहच्छदः ८२

गणाः -- अक्षोट मधुरो बल्यः स्िग्धोप्णो वातपित्तजित्‌ रक्तदोपपरशमनः शीतलः कफकोपनः

(( 9६ ) पर्पकरम्‌

परूपकं पर योक्त नीलवर्णं परावरम्‌ परिमण्डलर्म्यास्यि परूपं चापि नापतः ६१ ` 1 'खिसमिम' थविनदाना" "वेदाणा" इति ल्याता १८छ. ण, नीवपरणं २इ, द्र. ण, परापरम्‌ "मल्पास्थि

पञ्चमो वैः ] राजनिषण्टुसहितः। १८४

गुणाः--परूपकफटं चाम्टं वातघ्ं पिचकृदुर तदेव पकं मधुरं वातपित्त निबरेणम्‌ ६२ राजनिषण्टावाम्रादिरेकादशो वगः-- परूपकं नीलपर्णं भिरिपीलु परावरम्‌ नीटमण्डलमल्पास्थि परूपं परस्तथा ८४ गुणाः--परूपमम्टं कटुकं कफात्तिजिद्रातापहं तत्फलमेव पित्तदम्‌ सोप्णं पक मधुरं रुचिप्रदं पित्तापदं शोफहरं पीतम्‌ ८५

( १७, तलम्‌

तलं तदं गरष कमु ब्रह्मकराए्कम्‌ व्ह्मदार व्राह्मणेषं ब्रह्मण्यं वरह्यचारिणम्‌ ६४

गुणा--तुल्स्य फलं स्वादु वचणाशिद्रद्धिक्रत्‌ तृं तु मधुराम्लं स्याद्रातपित्तहर परम्‌ ६५ दाहप्रशमनं प्यं कपायं कफनाशनम्‌

राजनिघण्टां पभद्रादिनैवमो वगः

तरं तदं व्रह्यकाष् व्राह्मणं यरपकम्‌ व्रह्मा सपुष्पं सुरूपं नीट- ठन्तकम्‌ ८६ क्रमुकं विप्काप्ं मृदुसारे द्विभूमितम्‌

गुणाः-- त्रं तु मधुराम्छं स्याद्रातपित्तहरं सरम्‌ ‡: ८७

, (१८ ) पाटेवतम्‌

पाटेवतं रेवतकं ज्ञेयमारेवतं तथा महापाटेवतं चोक्तं रक्तपालेवतं तथा ६६ पारेेवतं सितं पृष्पसितन्दुकाभफलं मतम्‌ अन्यन्माणवकं ज्ञेयं महापाटेवतं तथा ६७

गुणाः--पाठेवतं तु मधुरं सिग्धं हुयं समीरजित्‌

राजनिघण्टावाम्रादिरेकादशो वगेः--

पारेवतं तु रेवतमारेवतकै किच रेवतक्रम्‌ मधुफलमगृतफलगख्यं पारे पतकं सप्ताहम्‌ ८८

गुणाः--पारेवतं त॒ मधुरं कृमिवातहारि वप्यं तृपाज्वरविदाहहरं हयम्‌ ढो धरमश्रमवरिशोपविनाशकारि सिग्धं रुच्यमुदितं बहवरीय॑दायि ८९ हापारेवतं चान्यत्स्वणेपारेयतं तथा सांम्राणिजं खारि रक्तरेवतकरं तत्‌ ९० वृहत्पारेवतं परोक्तं द्रीपजं द्रीपख्युर

१कृ इ, तट गृर्‌ं क्र. इ. इवत ज, सताञ्ना

१८२ धन्वन्तरीयनिषण्ुः-- [ आग्रादिः-

गुणा--महापारेवते गौरयं बलकृतपुषटिवधनम्‌ वृष्यं प्ीञ्वरघ्रं परवोक्तादधिकं गुणैः ९१ ( १९ ) ताः (तालम्‌, ताडः) तालो ध्वजदुमः पं्ुदीधैन्धो दुरारुहः तृणराजो दीषेतररैख्यपत्रो दुमेश्वरः ६८ गुणाः- फलं स्वादुरसं पाके तालजं गुरु पित्तजित्‌ तद्रीजं स्वादु पाकर तु पृं स्याद्रक्त पित्तजित्‌ ६९ राजनिषण्टौ प्रभद्रादिर्नवमो व्भः-- ताटस्ताखदुमः पत्री दीधस्छन्धो ध्वजटुमः तृणराजो मधरसो मदान्रयो दींपादपः ९२ चिरायुस्तरराजशध गजभक्षो दच्छदः दीधेपत्री गुच्छपत्रो ऽप्यासवदुश्च पटश्च ९२ गुणा-- तालश्च मधूरः शीतपित्तदाहश्रमापहः। सरश्च कफपित्तय्यो मदकरष्ाद- ापनुत्‌ ९६ राजनिषण्टा प्रभद्रादिनंवमो वगः

श्राताः ( तारविश्चेपः ) ११॥ श्रीतारो मध॒तारश्च रक्ष्मीताटो मृदुच्छदः विशारपत्रो कंखार्ह पपीले ख्यदटस्तथा ९५ रिरारपत्रकश्चव याम्याद्धता नवाहयः गृणाः--श्रीतालो मधरराऽत्यन्तमींपञचेव कषायकः पित्तनित्कफकारी वातमीपस्मकापयेत्‌ ९४ राजनिघण्टो प्रभद्रादिनेवमो बगंः-- हिन्तारः ( तारक्रिेषः )॥ १२॥ हन्तारः स्यूताटश्च वल्कपत्रो व्हदलः गभस्रावी रतातारो भीषणो बट्कण्टकः ९७ स्थिरपत्रो द्विारख्यः शिरापत्रः स्थिराङ्प्रिपः। अम्छसारा व्रहत्ताटः स्या्तुदशधाभिधः ९८ गुणाः-- हन्ता मघ्रुराम्लश् कफकृपित्तदाहनुत्‌ श्रमतृप्णापहारीं शिरिरो बातदापनुत्‌ ९९

म्राडः ( तालविरेपः ) १३ # पाडा पाटद्रुमो दीर्घो ध्वजरक्षो वितानकः | पद्रदमो पोहकारं पद दरक्रजरट्धा ७०

-~~------- = --- ~~

१क.ङ, तू वीजं तु स्वादुपाके स्यान्मटं त॒ रक्त

[ आम्रादिः-

१८६

नुवर नाचिकिरस्य लिग्धं गुरु दुर्जरम्‌ दाहविष्टम्भदं रुच्यं बख्वीय- विवर्धनम्‌ १०९

मधुनारिकेरकोऽन्यो माध्वीकफलश्च मधुफणोऽरितजफलः माक्षिक- फो मृदुफलो वहृकूचों हस्वरफलश्च वसुगणिताहः ११०

ग्णाः- मधुरं मध्रूनालिकेरमृक्तं रिरिरं दाहतपातिपित्तहारि वल्पुष्टि करं कान्तिमदरयां कुर्ते वीयविवधनं सुच्यम्‌ १११॥ अपि च-- माध्वीकं नारिकेरीफलमतिमधुरं दुजेरं जन्तुकारि सिग्धं बातातिसारश्रमशम- नमथ ध्वंसनं वहविदीपरेः आमश्छेप्पप्रकरोपे जनयति कुरूते चास्कान्ति बल स्यं देहस्य धत्ते घनमदनकलावधनं पित्तनाशम्‌ १५२

(२२) वरः ( मघा)

वटो रक्तफलः शी न्यग्रोधः स्कन्धजो धवः क्षीरी वेश्रवणावासो वहु- पादो वनस्पतिः ७६

गुणा वटः शीतः कषायश्च स्तम्भनो रुक्षणात्मकरः तथा तृणाछ्दिः मीर क्त पित्तविनाश्चनः ७७

राजनिघण्टावाम्रादिरेकादशो वग॑ः--

स्यादथ वरो जटालो न्यग्रोधो रोहिणाऽवराही च। विरपीं रेक्तफलश स्कन्धरुहा मण्डलं महाछायः ११३॥ णङ्गी यक्षावासाो यक्षतरूः पादरा दिणो नीलः क्षीरी शिफारुहः स्याद्रहपादः तु वरनस्पतिनेव्रभः १४॥

गुणाः-- वट; कषाया मधुरः शिशिरः कफपित्तजित्‌ उ्वरदाहत्‌षामाह- व्रणश्ोफापहारकः ११५

नदीवटो यज्ञवक्षः सिद्धार्थो वर्को वशी अमरा सङ्गिनी चैव क्षीर काष्ठा कीतिता ११६

गुणाः--वटीं कपायमधररा शिरिरा पित्तदारिणी दाहतुप्णाश्रमश्वासवि च्छदिशमनीं परा ११७

( २३ ) पिप्पलः ( अश्वत्थः ) (पुष्यम्‌) पिप्पखः केदावावासश्रपत्रः पति्रकः मङ्गल्यः श्यामरोऽश्वत्थो वापि

------ न्न

# ˆ खुबरम्‌ ° सवरं इति स्यातम्‌ + ` मभुनारिकरेरकः ` मोहाचा नारक इति ख्याते ` नदीवटः ` नदीवड दति घ्यति

~~~" ---~---~---~---------- -

---- ~ - ~~~ ~ ~

१ज. समुरं ट. खर्ष॑रं। ज. ट. लोऽक्षितः। ग. द्रुमः। क. इ, नी रक्षणो गुरुः त"

4 पञ्चमो वर्गः] राजनिपण्टु सहितः १८५

दक्षो गजाङशनः ७८ श्रीमान््षीरदुमो विप्रः शुभदः श्यामलच्छद; पिप्पलो गुह्यपत्रस्तु सेव्यः सलः श्रचिदुमः ७९॥ चेलयद्रमो बन्यदरक्षधन्दरक - रमिताहयः।

गुणाः--अश्वत्थोऽपि स्मृतस्तद्रदरक्तपित्तकफापहः ८० ,

राजनिघण्टावाम्रादिरेकादश्चो वगः--

अश्वत्थध्राच्युतावासश्चलपत्रः पपित्रकः गभदो वोपिद्रप्षश् याहिको गजमेक्षकः ११८ श्रीमान्क्षीरदमो विप्रो मङ्गल्यः इयामरश्च सः। पिप्पलो गृह्यपत्रश्च सेव्यः सत्यः गुचिद्रुमः चद्यदरमो धर्मदरक्षचन्द्रकर- मिताहयः ११९

गुणाः-- पिप्पलः सुमध्रुरस्तु कपायः शीतलश्च कफपित्तपिनाशी रक्तदा- हशमनः हि सद्या यौनिदोपहरणः क्रिल पकः ॥१२०॥ अन्यच-अश्वत्थ- क्षस्य फलानि पक्रान्यतीव ह्यानि शीतरानि कुवन्ति पित्तास्रविपािदां विच्छदिश्ापारुचिदोपनाराम्‌ १२१ अश्वत्थ लघ्ुपत्री स्यात्पकित्रा हस्वपतरक्रा पिप्पठिका वनस्था कषद्रा चाश्वत्यसंनिमा २२८

गृुणा--अश्वत्थिकरा तु मध्रुरा क्पाया चास्रपित्तजित्‌ विपदाहपश्षमनी गुविण्या हितकारिणी १२३

( २४) गक्ष; (उत्तरा )

पक्षः कपीतनः शु्गी सुपान्धारूदशनः प्रु्रको गरद॑माण्डश्च कमण्डलु- वरपुवः ८१

गुणाः -- पक्षः कटुकपायश्च शीतलो रक्तपित्तजित्‌ पूरश्रमपरलापांश्च हरेतपक्षो विशेषतः ८२

राजनिषण्टावाम्रादिरेकादशो बगः--

शषः कपीतनः पीर सुपार्ाऽय कमण्डलुः शृङ्गी वरोहशाखी गरद- भाण्डः कपीतकः १२५ ददपरोहः पुलकः प्रुबङ्गध महावलः प्रक्ष पापरो हस्वः सुश्ीतः शीतवीयकः १२५ पुणो महावरोहश्च हस्वप्ण॑स्त॒ पिम्पारेः भिदुरा मद्गलच्छायो ज्ञेयो नेत्रकराभिधः १२६

पणाः पृक्षः कटुकपायश्च शाशरा रक्तदापाजत्‌ परखाभ्रमप्रलपघ्ना हस्वपक्षा विशोपकः २२८७

( २८५ ) जम्ब्रूः ( रोहिणी ) जम्बूः सरभिपत्रा राजनम्बरम॑हाफलः सुरभी स्यान्महाजम्बमेहा - अ. दाहवि ।२ ड. @. छान्रम

ब्‌

१८६ धन्वन्तरीयनिषण्टुः- [ आम्रादि-

स्कन्धा प्रकीर्तिता ८३ वेपी फाकजम्बूध नादेयी शीतवह्भा भ्रमरे नीखवणां द्वितीया जम्बरुच्यते ८४

जम्बद्रयगुणाः--जाम्बवं वातलं ग्राहि स्वाद्रम्टं कफवातजित्‌ हत्कण्ठ- धर्षणं चान्यत्कपायं शुद्रनाम्बवम्‌ ८५.

राजनिषण्टावाम्रादिरेकादश्चो वगेः--

जम्बृस्तु सुरभिपत्रा नीटफला श्यामला महास्कन्धा राजाह राजफला ल॒कप्रिया पघमादिनी नवाहा १२८

गणाः- जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठा्तिशोपशमनी कमिदोष- हत्री श्वासातिसारकफकासविनाश्चनी विष्टम्भिनी भवति रोचन- पाचनी १२९ महाजम्बरू राजजम्बृः स्वणेमाता महाफला शुकप्रिया कोकिले महानीला बहत्फटा १३०

गणाः--महाजम्बररुष्णा समधुरकषाया श्रमहरा निरस्यत्यास्यस्थं स्ञटिति जटिमानं स्वरकरी पिधत्ते विष्रम्भं शमयति शोषं वितनुते भ्रमातीसा रार्सिं ्वसितकफकासप्रशमनम्‌ १३५ +काकनम्तूः काकफला नादेयी काकवह्टभा मङ्गा काकनीला ध्वांक्षजम्बरृयनमिया १३२

गुणाः--काकजम्बृः कपषायाम्खा पाके तु मधुरा गुरुः दाहश्रमातिसारघ्री वीर्यपुष्ििलमरदा १३३ अन्या भभूमिनम्बृहस्रफला भङ्गब्टभा हस्या भ्रजम्बृभ्रेमरा पिकमक्षा काषएजम्बश १३४

गुणाः--मूमिनम्बरः कपाया मधुरा शछेप्मपित्तनुत्‌ ह्या संग्राहिहुत्कण्ठ दोपघ्री वीयेपष्टिदा १३५

( २६ ,) उदुम्बरः ( कृत्तिका)

उदुम्बरः क्षीरवृक्ष हेमदुगधः सदाफलः अपुप्पपलसंवन्धा यङ्गाङ्गः दीतवस्कलः ८६

गृणाः-- उदुम्बरं कषायं स्यात्कं तु पुरं हिमम्‌ %करमिकरतिपत्तरक्त्रं मखादाहतृपापहम्‌ ८७

राजनियण्टावाम्रादिरेकादशो वगेः-

#। कालस्कन्धा यज्ञयोग्यो यज्ञियः सुप्रतिष्ठितः १३६॥ शीतवत्को जन्तु

फलः पुप्न्यः पतित्रकः सोम्यः शीतफलशरेति मुसंज्ञः समीरितः॥१२७॥ काकजम्व्‌ः नदीतीर इति ल्याते | [षे

% भमिनम्बृः शुद्र ज॑वृ" इति ख्याते

[ (0 ~ भान

क, इ. 'र्पापत्तजिः।

पञ्चमो वर्गः ] राजनिषण्ुसहितः | १८७

गुणाः-# # ९३८

अपि च--आदुम्बरं फलमतीव हिमं युपकं पित्तापहं मधुरं श्रमशोफहारि आगर कषायमतिदीपनरोचनं मांसस्य वद्धिकरमसरविकारकारि *३९॥ नयुदुम्बरिका चान्या लमुपत्रफला तथा लघुहेमदुवा भोक्ता ल्घुपूर्वसदाफला | १४० ठघ्वादयदुम्बराद्रा स्याद्वाणाहया प्रकीमिता

गुणाः--रसवीयंविपाकरेपु किचिन्यूना पूर्वतः २४१

( २७) काकोदुम्बरिका

काकोदुम्बरिका फल्गू राजिफल्गुः शिवारिका फल्गुनी फलसंमारी मलय॒धित्रमेपजा ८८

गुणाः-- काकोदुम्बरिका प्राहिकण्डुकुष्रव्रणापहा रक्तपित्तहरा शोफपाण्डु- शछेप्महरा सा ॥८९॥ अन्यच- काकोदुम्बरिका शीता पाके गौस्याऽस्मिका कटुः त्वग्दोपरक्तपित्तघ्री तत्फलं चातिसारहत्‌ ९०

राजनिघण्टावाम्रादिरेकादशो वगेः

कृष्णोदुम्बरिका चान्या खरप्री राजिका उदुम्बरी कठिना कृष्घ्री फलुवारिक्रा १४२॥ अजाक्षी फल्गुनी चेव मलयृथित्रभेषजा। काकोदुम्बरिका चैव ध्वाद्क्षना्नी जयोदश १४३

गुणाः-- काकोदुम्बरिका शीता पका गोल्याऽल्मिका कटुः त्वग्दोषपित्तर ्तप्री तद्रर्कं चातिसारमित्‌ १४४ उदुम्बरत्वचा शीता फपाया व्रणना- रिनी गुवरिणी गभेसंरप्े हिता स्तन्यप्रदायिनी १४५

(२८ ) क्षीरी (क्षीरिका, क्षीरिणी ) क्षीरी चोक्तस्तु राजन्यः क्षीरशुक्को तरपः राजादनो दृदस्कन्धः कपी; प्रियदशेनः ९१ गुणाः-राजादनां रसे स्वादुः पाकेऽम्टः शीतलस्तथा रुचिकारी भवे- द्ातनाशनश्च पभरकीतितः ९२ राजादनी तु मधुरा पित्तहृद्ुरुतपंणी % वृष्या स्थोर्यकरी हा सुसिग्धा मेहनाशङत्‌ ९३ राजनिषण्टावाम्रादिरेकादशो बगेः राजादनो राजफटः क्षीरवृक्षो टपटुमः निम्बवीनो मधुफलः कषीष्टो माधवोद्धवः १४६ क्षीरी गुच्छफलः परोक्तः गुकेष्टो राजवछभः भ्रीफ- खोऽथ ददस्कन्धः क्षीरणुङ्कश्चिपश्चधा १४७

-~----------.

== ~ -~----- ~-*~~~-~ ~~~ = ~~~ ~ *-~---~~-----~-~

१ग, 'टक्रान्तायी

१८८ धन्वन्तरीयनिषण्डुः- [ आभ्रादि-

गुणाः-- # १४८

(२९ ) छष्मातकः। छप्मातकः कर्वुदारः पिच्छलो ेखसाकः शेलुः टवा वीरः शापितो दविनकुत्सितः ९४ गुणा--छप्मातको हिमः स्वादुः स्यादरक्षः पिच्छलः शुचिः राजनिघण्टावाम्रादिरेकादशो वगः-- छेप्पातको वाह्ीरः पिच्छलो द्विजकुत्सितः रोषः शीतफलः शीतः शाकटः करवदारकः १४८ भृतदुमा गन्धपुप्पः ख्यात पकाद शादयः गुणाः--श्टेप्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकररः कूमिशरू लहारी आमास्रदोपफलरोधवहूव्रणातिविस्फोदशान्तिकरणः कफकारक्थ || १५९. || राजनिधण्ावाम्रादिरेकादशो बगः-- भूकद्दारः ( शप्मातकवरिशेपः ) ५॥ भूकयुदारकथान्यः भु श्ेप्मातकस्तथा भृशेटगमुशष पिच्छलो लघु मरकः १५० लयुरीतः सृक्ष्पफला टगरुभूतद्रमध् सः गणाः-भअकर्वदारो पथरः कृमिदोपविनाशनः वातपरकापनः किचित्स | सीतः स्वणेमाज्रकः १५१ | ( २० ) शमीं ( धनिष्ठ ) दामी शङ्कफत्ा तुङ्गा केशहव्री रिवाफला ईशानी शंकरी लक्ष्मीम ङ्स्या पापनारिनीं ९५ गणाः--शमीफले गुरु स्वादु रुक्षाप्णं केशनारनम्‌ राजनिघण्ों श्ञाल्पस्यादिरष्रमां वगः दामी शान्ता तङ्गा कचरिपफला केशमथनी रिवेशा नालक्ष्मीस्तपनतनुनष्ट गभकरी हविभन्धा मेध्या दुरितशमनी शङ्कृफणिका सुभद्रा मङ्गस्या सरि रथ शापापङमनी १५२ मद्राऽथ शंकरी ज्ञेया केशदन्री शिवाफला सुपत्रा सुखदा चेव श्ञेया पचदशादया १५२ गुणाः- दामी रुक्षा कषाया रक्तपित्तातिसारनित्‌। त्फलं तु गुर स्वादु तिक्तोष्णं केशनाशनम्‌ १५४॥ द्वितीया तु शमी शान्ता शुभा मद्राऽ्पराः जिता जया विजया चव पर्वाक्तगणसंयुता १५५

मनन न+ - -------- ---~---

स. "टकम्‌ जे २ख. 'लवदहिवारुः रा

4 पश्चमो वर्गः | राजनिषण्टुसहितः १८९

( ३१ , वद्रम्‌ (कोरम्‌ )

वद्रं कोलकं कोलं सोवीरं फेनिलं कुहम्‌ कर्कन्धुकं गुडफलं वाचे फल- रेरिरः ९६ `

गुणाः--कवेन्धुकोलवद्‌रमम्टं वातकफापहम्‌ पकं॑पित्तानिलहरं सिग्धं प्ररं रसे ॥९७॥ पुरातनं तुटूश्लमनमापघ्रं दीपनं टघ्रु सोवीरवदरं सिग्धं मधुरं वातपित्तजित्‌ ९८

राजनिपण्टाबाग्रादिरेकादशो वगेः--

वदरो वदरी कोलः ककंन्धूः फेनिलः स्मृतः। सावीरको गुटफलो बाल्ट फलरोशिरः १५६ दृदवीजो दृत्तफलः कण्टकी वक्रकण्टकः सुवीजः सुफलः स्वच्छः प्रोक्तः स्मृतिसंमितः १५७

गृणाः-- बदरं मधुरं कपायमम्लं परिपकं मधुराम्टमुप्णमेतत्‌ कफत्रत्पच- नातिसाररक्तश्रमशशोपातिविनाश्नं रुच्यम्‌ १५८ वद्रस्य पत्रजेपो ज्वरदाहविनाशनः त्वचा विस्फोरशमनी वीजं नेतामयापहम्‌ १५९ राजवदरो नृपेषटो नृपवदरो राजवह्टमशैव पृथुफलस्तनुीजो मधुरफलो राज- कालश्च १६०

गुणाः राजबदरः समधुरः शिशिरो दाहात्तिपित्तवातहरः रप्यश्च वीयंाद्ध कुरुते शोपश्रमं रते १६१ मृबदरी क्ितिवद्री वह्टीवदरी वद्‌ रिवद्टी वहुफलिका लघ्ुवदरी वदरफली सृक्ष्मवदरी १६९

गुणाः--भूबदरी मधुराऽम्खा कफवातविकारहारिणी पथ्या दीपनपाच- नकीं किचित्पित्तास्लकारिणी रुच्या १६३ सक््मफटो बद्रोऽन्यो बहु- कण्टः; सृक्ष्मपत्रको दुस्पदीः मधुरः शवराहारः रिखिभियथैव निदिष्ट १६४

गुणा--टघरुवदरं मधुराम्टं पकं कफवातनाशनं रुच्यम्‌ सिग्धं तु जन्तु- कारकमौपपिपत्तातिदाहरोपश्रम्‌ १६५

[क ( ३२ ) केरारः ( करीरम्‌ ) करीरो गढपत्रश्च शाकपुष्पो मृदफलः ग्रन्थिलस्तीक्ष्णसारथ चक्रकस्ती- ह्णकण्टकः ९९ गुणा--वातश्रेप्महरं रुच्यं कटृष्णं गुद कीलजित्‌ करीरमाध्मानकरं रुचिः

=+ ~~ ~~. ~ ---------

(अ-स

क. ड. गृच्छपत्रश्च

^~ --~---- ~ ~ --- -- कक--> ------~ -~-----------------~-

१९० धन्वन्तरीयनिषण्टुः-- [ आम्रादिः-

कुत्स्वादुतिक्तकम्‌ १०० अन्यचच--करीराक्षकपीलूनि जीणिं स्तन्यफलानि स्वादतिक्तकटृष्णानि कफवातहराणि १०१ राजनिप्ण्ट शाद्पस्यादिरष्रमो वगः निष्पत्रकः करीर करीरग्रन्थिटस्तथा कृकरो गृदपत्रथ करफस्तीक्ष्ण- कण्टकः १६६ गुणाः--करीरमाध्मानकरं कपायं कटूप्णमेतत्कफकारि भूरि श्ासानि लारोचकसर्वश्लविच्छदिखजव्रणदोपहारि १६७

( ३३ ) करमदकम्‌

करमदकमाचिद्रं सुषेणं पाणिमदृकम्‌ कराम्लं॑ करदं कृष्णपाकफलं मतम्‌ १०२

गुणाः--अम्लं तृप्णापहं सच्यं पित्तकृत्करमदेकम्‌ पकं मधुर शात रक्तपित्तहरं मतम्‌ १०३

राजनिघण्टावाम्रादिरेकादशे वगः--

करमर्द; सवेणश्च कराम्लः करमर्दकः आविप्रः पाणिमदेश् कृप्णपाक फटा प्रनिः १६८

गुणाः--करमदैः सतिक्ताम्छा बाटो दीपनदाटकः पकस्चिदाषशमनाऽ रुचिध्रो विषनाशनः १६९

( २५ ) कट्म्बः ( नीपकः ) ( शततारका )

कदम्बो इत्तपुप्पश्च नीपस्तु लटनाप्रियः कादम्बयडदकषोऽन्यः सुबासः कणंपूरकः १०४ धाराकदम्बः पराटरष्यः कादम्वरयो हरिप्रियः नीपो धूलिः कदम्बोऽन्यः सुवासो हत्तपुप्पकः १०५.

गुणाः--कदम्वस्तु कपायः स्याद्रसे शीतो गुणेऽपि व्रणसंरोहणश्चापि कासदाहविषापहः १०६

राजनिपण्टौ प्द्रादिनेवमो वगेः--

कदम्बो इत्तपष्पश्च सुरभिरलनापियः कादम्बयंः सिन्धपप्पो मदाढ्यः कर्णपुरकः १७०

गुणाः--कदम्बस्तिक्तकटुकः कषायो वातनाशनः शीतलः कफपित्ताति- नानः ` शक्रवधनः १७१ धाराकदम्बः प्राप्यः पुलकी भङ्गवह्टभः मेधा- गमपियो नीपः प्रारषण्यः कदम्बकः १७२ धृठीकदम्बः क्रमुकप्रसृनः

~= = =< ~~~ = ~= ~ ~~~ --- नन ---9-9--

ड. छ. “म्बयः सिन्धुपष्पो मदाद्यः कः ६\२द

पञ्चमा वमैः ] राजनिपण्डसहितः। १९१

परागपुष्यो बलभद्रसंन्नकः। वसन्तपुष्पो मकरन्दवासो भङ्कपियो रेणुकदम्बकोऽष्टौ १७३ मूमिकद्म्बो भूनिम्बो भूमिजो भङ्गवह्टभः लघुपुष्पो वृत्तपुष्पो विषघ्रो व्रणहारकः ।॥ .१७४

कद्म्बत्रयगुणाः-तरिकदम्बाः कटूवण्या विषशोफहरा हिमाः कषाया- स्तिक्तपित्तप्रा वीय॑वृद्धिकराः पराः १७९५

( ३५ ) केरञ्चः।

करस्ना नक्तमालश्च पृतिकशचिरिविट्वकः वरतपणः करञ्ञाऽन्यः प्रकीर्या गोर एव १०७

गुणाः--करज्जधाष्णतिक्तः स्यात्कफपित्तास्रदापजित्‌ त्रणणीहकृमीन्हन्ति मृतघ्रो यानिरागहा १०८ चिरविल्यः करघ्नश तीव्रो वातकफापहः

राजनिषण्टो परभद्रादिर्नवमो वगेः--

करस्ना नक्तमालश्च पूतिकृशिरषिस्वकः पतिपर्णो वृद्धफलो रोचनश्च प्रकीयकः १७६

गृणाः--करञ्नः कटुरुप्णश्च चक्षुप्यो वातनाशनः तस्य सेहाऽतिसिग्धश वातघ्नः स्थिरदीश्निदः १७७ अन्यो प्रतकरल्ञः स्यात्मकी्यो प्रतपण॑कः। सिग्धपत्रस्तपस्वी विपारिथ विरोचनः १७८

गृणाः--घृतकरञ्जः कटृप्णो बातहूट्‌ ्रणनाशनः। सवरेतवग्दा पशमनां विपस्प- रोविनाश्चनः १७९

उद्कयः ( करञ्जविशेषः ) १५॥ उदकीयस्ततीयोऽन्यः षड्ग्रन्थो हस्तिचारिणी मदहस्िनिका रो्ी हस्तिरोहणकः भियः ४०९ राजनिघण्टा प्रभद्रादिनेवमो वगेः- प्कीर्यो रजनीपुष्पः सुमनाः पृत्तिकणिकः प्रतिकरज्ञः कैडयः कलिमा- लश्च सप्तधा १८०

अङ्ारवहिका करञ्जधिशेषः ) १६ अङ्गारविकाऽम्बष्ठा काकघ्री काकमाण्डिका वायव्या कासिमिकाभेदा ाक्यवटयापि चोच्यते ११० गुणाः-शमहाकरञ्नस्तिक्ताप्णः कटुको पिषनाशनः। #कण्डुविचचिकाकु - एत्वग्दापव्रणनाङनः १११

) ठ, पृतिपत्रकः। क. ड, व्व शम्ब" ।ग. वही शर्ट काक" कं. ख. ड, करभाण्डिका।

१९२ धन्वन्तरीयनिषण्युः-- [ आभ्रादि~

राजनिषण्टौ पभद्रादिनवमो वगेः-- यो महाकरस्रोऽन्यः पटय्रन्थो हस्तिचारिणी उदकीर्यो विषध्री काकप्री मदहस्तिनी १८१ अङ्गारबी शर्बष्टा मधुसत्ता वमायिनी({) हस्तिरोहणकभैव स्ेयो हस्तिकरञ्जकः।॥। १८२ सुमनाः काकमाण्डी मद - पत्त पोडङ गुणाः-- # | # १८२ राजनिषण्टौ भभद्रादिनवमो वगः--

गुच्छकरञ्चः ( करज विशेपः ) १७ अन्यो गुच्छरस्नः सिग्धदलो गु्छपच्छो नन्दी गुच्छ मातृ- नन्दी सानन्दो दस्तधावनो वसवः १८५४ | गुणा- करञ्जः कटुतिक्तोष्णो बिपवातातिनाश्नः कष्टरविचपिकाकुष्ठ- स्पदीत्वग्दोपनारनः १८५ राजनिषण्टौ प्रभद्रादि्ैवमो बगैः--

ीटाकरञ्चः ( करञ्विशेषः ) १८ रीटाकरज्ञकस्तवन्यो गुच्छलो गुच्छपुप्पकः री गुच्छफनाऽरिषटं पङ्कल्यः कुम्भवीजकः १८६ परकीयः सोमवल्क फनिलो स्द्रसज्गकः गुणा-रीटकरज्नस्तिक्तोप्णः कटुखिग्धश्च वातजित्‌ कफः कु्कण्ट्‌ तिविपविस्फोटनाश्चनः १८७

( ३६ ) शिरीषः

रिरीपो शृदुपुप्पशच अरण्डिकः श्िनीफलः कषीतनः शुकतरः श्यामवणः शुकपरियः ११२

गुणाः- तिक्तोप्णो विषहा वण्यैखिदोपशमनो लघुः शिरीषः कुएकण्टू्‌ घरस्त्वग्दोपश्वासकासहा ११२३

राजनियण्टौ प्रभद्रादैनवमो वगेः--

शिरीषः शतिपुप्पश्च भण्डिको मृदुपुष्पकः शुक्रो वर्हिपृष्पश्च विपहन्ता सुपुष्पकः १८८ उदानकः शुकतर्ेयो लोमशपुष्यकः कपीतनः कलि ङ्श श्यामलः शङ्धिनीफलः १८९ मधुपुप्पस्तथा व्त्तपुप्पः सप्नदशाहयः

गुणा रिरीषः कटुकः शीतो विपवातहरः परः पाम॑सकुष्ठकण्टूतित्व- ग्दोषस्य विनाशनः १९०

>~ ---------------~-~-- ~ ~ ~~

१क. ड, मण्डकः ज. भारकुष्र"

पृशचमो वर्गः] राजनिषण्टुसहितः १९३

( ३७ ) अजनः ( खाती )

अजनः ककुभः पाथधित्रयोधी धनंजयः वीरान्तकः किरीटी नदीः सर्जोऽपि पाण्डवः ११४॥

गुणाः--श्ककुभस्तु कषायोष्णः कफघ्नो व्रणनाङ्नः कपित्तश्रमतुपार्तिघ्रो परारुतामयकोपनः ११५

राजनिषण्टौ परभद्रादिनेवमो वमैः--

अङ्खनः शम्बरः पाथश्चित्रयोधी धन॑जयः वैरान्तकः किरीटी गाण्डीवी शिवम्टकः १९१ सव्यसाची नदीसजंः कणोरिः कुरूवीरकः कौन्तेय इन्द्रसनुश्च वीरहुः कृष्णसारथिः १९२ पृथाजः फाल्गुनो धन्वी ककुभधैकविशतिः

गृुणाः--# # ।॥ १९३

( ३८ ) वेतसः ( पूर्वाषाढा )

वेतसो निचुलः भरोक्तो वञ्जुलो दीर्यपत्रकः श्कैलनो ग्ञ्ञरीनम्रः मुपेणो गन्धपुष्पक; ११६ नादेयी मेधपृष्पोऽन्यो जटकामो निक ञ्जकः जलीकःसंहृतथैव विदुरो जलवेतसः ११७

गुणाः- बेतसस्य द्रयं शीतं रघरोघ्रं वणशोधनम्‌ रक्त पित्तहरं तिक्तं सक- पायं कफापहम्‌ ११८

राजनिषण्टौ प्रभद्रादिनेवमो वगेः-

# | १९४

गुणा वेतसः कटुकः स्वादुः शीषो भूतविनाशनः पित्तप्रकोपनो रुच्यो विह्षयो दीपनः परः १९५

( ३९ वर्णः वरुणः शेतपुष्पश्च तिक्तशाकः कुमारकः श्वेतद्ुमो गन्धवृक्षस्तमालो मारतापहः ११९ गृुणाः-- वरूणः शीतवातघ्रस्तिक्तो विद्रधिजन्तुजित्‌ तथा कदटुरुन्णथ् रक्तदोषहरः परः १२० राजनिषण्टौ भमद्रादिनेवमो वरगः- # श्वतदुमः साधुवृक्षस्तमालो मारुतापहः १९६

[1

१क, उ. पाथः ्षत्रयो*। क. ड. कठटओ। क. ड. वञ्रलो क. स, क्ष. `फावह

~~त णन नाकनाककाकमि > ---~-~----~~~~ -------- ~ -~-----~--~----- =-= ~ ~ =

१९४ धन्वन्तरीयनिषण्टुः- [ आम्रादिः

गुणाः-- वरुणः कटुरुष्णश्च रक्तदोपहर; परः षीर्पवातहरः सिग्धो दीप्यो विद्रधिवातजित्‌ १९७

( 9० ) शि्चपा

रिशपा तु महाश्यामा डृष्णसारा स्मृता गुरुः कुशिशपाऽन्या कपिला भस्मगभा वसादनी १२१

गणाः कृष्णं कण्डुदोषप्रं वस्तिरोगविनाशनम्‌ शिशपायुगुं वण्य हिकाशोफौ विसर्जयेत्‌ १२२ पित्तदाहमशमने बल्य रुचिकरं परम्‌

राजनिवण्टौ परभद्रादिर्नवमो वगैः--

हिश्पा तु महादयामा कृष्णसारा पृभ्रिका तीकष्णसारा धीरा कपिला कृष्णरिशपा १९८

गृणा--श्यामादिशिशपा तिक्ता कटूष्णा कफवाततुत्‌ नष्टाजी हरा दीप्या श्ञोफारीसारहारिणी १९९ रिङपाऽन्या श्वतपत्रा सिताषहादिश् हिशषपा मेतादििशषपा तिक्ता शिरिरा पित्तदाहनुत्‌ २०० कपिटा ्षिङषपा चान्या पीता कपिलदिपा सारिणी कपिला्ी भस्समगभौ कुटि शपा २०१

गणाः--कपिला शिंशपा तिक्ता शीतवीया श्रमापहा वातापित्तञ्वरघ्री च्छदिषिक्राविनाशिनी २०२

साधारणशषिापात्रयगुणाः--रिक्षपात्रितयं वर्ण्यं हिमोफविसपेजित्‌ पित्त. वाहपरशमनं बल्यं रुचिकर परम्‌ २०२

( 9१) स्जकः ( सर्गः )

सर्मको वस्तकणीश्च कपौयश्िरपत्रकः सस्यसंवरकः शूरः सर्जोऽन्यः काट उच्यते १८३

गृणाः--कुष्कणडूकृमि छेष्पवातपित्तरजा जयेत्‌ सरयुग कषायं स्यदर्य रुक्षं कफापहम्‌ १२५४

राजनिषण्टौ प्भद्रादिर्मवमो वगंः--

सजैः सर्जरसः शालः कालकूटो रनोद्धवः वहीृकषश्वीरपणां रालः कादर्योऽनकणेकः २०४ वस्तकणेः कपायी च॒ ललनो गन्धवृक्षकः वंवा शालनियीसो दिव्यसारः सुरेष्टकः २०५ शूरोऽभनिवहटभभ्र यक्षधरपः सुसिद्धकः

१९६ धन्वन्तरीयनिषष्टुः-- [ आग्रादिः-

सिग्धः शकर शटप्मविवर्धनः २१२ तद्रसस्तहुणो ग्राही कषायः कफना शनः पुष्पं तद्रच निदिष्टं फटं तस्य तथाविधम्‌ २१४ मोचरसो मोचस्तु मोचसावश्च मोचनि्यासः पिच्छलसारः सुरसः शार्मलिवेषटथ मोच सारथ २१५ |

गुणाः--मोचरसस्तु कषायः कफवातहरो रसायनो योगात्‌ वलपुष्िवणे वीर्यपरहायर्देहसिद्धिदो प्रादी २१६

रोहितक ( रोहितः ) ( शास्मीविशेषः ) २१

रेदीतको रोदितको रोही दाडिमपुष्पकः ङुशारपलिः श्ारपटिको रोचनः कुटशार्मलिः १२०

गणाः- रोरीतको य्रतीहगुरपोदरहरः सरः शको रोहितकशैव कट्‌ प्णयुभयं स्मृतम्‌ १३१ कणरोगहरं चेव विपवरेगविनाशनम्‌

राजनिषण्टौ शाल्मस्यादिरषमो बगेः--

रोहीतको रोहितक रोहितः कुशाल्मलिदाडिमपुप्पसंशरकः सदाप्रसूनः कूटशाल्मलिविरोचनः शार्मलिको नवाहयः २१५७

सक्ता; शेतरोहितः सितपुष्पः सिताहयः सिताङ्गः शुकृरोहितो लक्ष्म वाञ्जनव्रह्भः २१८

गुणा रोहितक कटुस्तिग्यौ कषायौ सुशीतलो \ कृमिदोपत्रणष्ीहर क्तनेत्रापयापही २१९

(३२) मुष्ककः ( पुष्कः)

पष्कको मोक्षको पमषक एुभकस्तथा क्षारश्रष्ठो गोलक द्विविधः मरेतकृष्णकः १३२ |

गुणाः--बातश्चेष्महरः क्षारशरेष्ठो ग्राही गु्मनुत्‌

राजनिषष्यवाम्रादिरेकादशो बगेः-

ष्कको मोचको म॒प्को भोक्षफो युश्वकस्तथा गोलीढो मेहनश्रैव क्षार पाटलिः २२० विषापहो जटालश्च वनवासी सुतीक्ष्णकः श्वेत कृणश्च द्वेधा स्यात्रयाद्‌ शसं कः ।॥ २२१

गुणा-मुष्ककः कटुको ऽम्लश्च रोचनः पाचनः परः पीहगुरमोद राति द्रिषा तुरयगुणान्वितिः २२२

स्न, ठ, “शित्रणवी'

१९८ धन्वन्तरीयनिषण्टुः- [ आम्रादिः-

राजनिषण्टो करवीरादिरदशषमो वरमः-- वापिकी निपुटा ज्यस्ना सुरूपा सुलभा भिया श्रीव्टी षटूपदानन्दा युक्त- बन्धा नकामिधा २२९ गुणा--वापिकी रिरिरा ह्या सुगन्धिः पित्तनाशनी कफवातविषस्फो- रकृूमिदोषामनाश्ननी २३०

(७) जाती ( हस्तः) जाती मनोद्ना सुमना राजपुत्री मियंवदा मारुती हयगन्धा चेतिका

9 तैलभाविनी १३७

गुणाः मालती कफपित्तास्यरुक्पाकव्रणकुषएटभित्‌ चक्षष्यो म॒कुलस्तस्या सततपुष्पं कफवातजित्‌ १३८ स॒गन्थि मनोज्ञे सर्पत मतम्‌

राजनिघण्टी करवीरादिर्द॑शमो वर्मः--

जाती सुरभिगन्धा स्यात्सुमना तु स॒रभिया केतकी सुकुमारा तु संध्या पुप्पा मनोहरा २३१ राजपुत्री मनोज्ञा मालती तैरभाविनी। जनेष्ठ हयगन्धा नामान्यस्याशतुरदश्च ।॥ २३२

गुणाः माखती शीततिक्ता स्यात्कफघ्री युखपाकनुत्‌ कुडमल नेत्रो गघ्रं ्णविस्फोरकुघ्नुत्‌ ।॥ २२२

( ) वासन्ती वासन्ती प्रहसन्ती सृवसन्ता वसन्तजा ! शोभना श्रीतसवासा सेव्या भ्रमरबान्पवा ।॥ {३९ गृणाः-- वासन्ती शीतला हृद्या सुगन्धा स्वेदनाशनी राजनिषण्टो करवीरादिर्दशमो वर्म-- वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः। शीतसहा मधुवहला वसः न्तदूती नवनाश्नी २३४ | गुणाः-- वासन्ती शिशिरा हवा सुरभिः श्रमहारिणी धम्मिलामोदिनी मन्दमदनोन्माददायिनी २३५ "द 1 ( ४९ ) ग्रष्मीं | र्मी तु सुरभिः कान्ता सुगन्धा वनमाछिनी सुकुमारा रिखरिण। -पाडी वनमालिका+ १४० | क. ख. पुस्तकयोरधिकमिदं शोकार्धं द्दयते-- वेनमारी सुगन्धा सुकुमारा मोदिनी" इति

[1

पञ्चमो वर्गः ¡ राजनिषण्टुसहितः १९९

गुणाः--नेपाछिका रसे तिक्ता बरीरये चोष्णा प्रकीर्तिता बातपित्तरुजां ने्ररोगाणां नाशनी मता १४१

राजनिषण्टो करवीरादिर्दशमो वर्मः- वनमद्िकाऽतिमोदा ्रेष्मी ग्रीष्मोद्धवा सा सप्तला सुकुमारा

सुरभी सूचिमछिका २२६ सुगन्धा शिखरिणी स्याननेवाली चेनदुभृहठया गुणाः--वनमद्िकाऽतिरीत्या सुरभिः स्ैरोगहृत्‌ २२३७

(4०) चम्पकः ( आश्रेषा )

चम्पकः सुकुमार सुरभिः शीतलश्च सः चाम्पेयो हेमपष्यश्च कानः पटूपदातिधिः १४२

गुणाः-- चम्पकः कथितः शीतो वीर्यऽतिकटुकरो रमे हयः सगन्धि- विषहा कफपित्तविनाश्नः १४३

चम्पकविरेषगुणाः-चम्पकम्रसवमिष्टसुगन्धं भूसुरामरमदीपतियोग्यम्‌ बातपित्तशमनं सुगन्धि स्वणवणेमपि षदटपदयाति १४४ |

राजनिषण्टो करबीरादिरद॑शमो वर्मः--

चम्पकः स्वणपुष्पश्च चाम्पेयः शीतलच्छदः सभगो भृङ्गमोरी शीतलो श्रमरातिथिः २३८ सुरभिदिव्यपुष्पश्च स्थिरगन्धोऽतिगन्धकः स्थिर- एष्यो हेमपुष्पः पीतपुष्पस्तथाऽपरः २३९ हेमाहः सुकमारस्त॒ वनदीपोऽ- एभूहयः तत्कङिका गन्धफटी बहुगन्धा गन्धमोदिनीं तरेधा २८०॥

गृणाः-- चम्पकः कटुकसिक्तः शिशिरो दाहनाशनः कु्एकण्टुव्रणहरो गुणाठ्यो राजचम्पकः २४१ श्जुद्रादिचम्पकस्तवन्यः संजञेयो नागन- म्पे: फए़णिचम्पकनागाहश्वम्पकरो वनजः शराः २४२

गुणाः--वनचम्पकः कटूप्णो वातकफष्वंसनो वण्ये: चश्रुप्यो व्रणरोपी बहिस्तम्भं करोति योगगुणात्‌ २४३

( 4१ ) तरणी ( तरुणी )

तरणी रामतरणी कणिका चारुकेसरा सहा कुमारी गन्धाल्या द्विरे णसंमता १४५

णाः तरणी शेष्पपित्तघरी ग्राहिणी शीतलाऽग्निजित्‌ ` क. ख. इ. पुस्तक्रष्वयं पाटो दस्यते--

ˆ“ चम्पकः कटुकः शीतः कफपित्तविषापटः

हत्सृगन्धिश्च पित्तप्रो विशेषाद्राजचम्यकः ® इति

-~----~--~-*------->--- 9 = --- ~

%. स, घ. उ. “लच्छद्‌ः चा*। च, “पद्‌ दधाति क. “व्मवातप्नी ड. छ. भिङृत्‌

भ्ण ~ - ~

२०० धन्वन्तरीयनिषण्टुः- [ आ्रादिः-

राजनिघण्टो करवीरादिदंशमो वगः--

तरणी सहा कुमारी गन्धाल्या चारुकेसरा भूङगष्टा रामतरणी तु सुदल पहुपत्रा भृङ्गवष्टभा दाहा २४४

गुणाः--तरणी हरिरा लिग्धा पित्तदाहज्वरापहा मधुरा पुखपाकघ्री दष्णाविच्छदिवारिणी २४९५ महती तु राजतरणी महासहा वर्ण्यपु- प्पकोऽम्लानः अपिलातकः सुपुष्पः स॒वर्णपएष्यश्च सप्ताहः २४६

गृणाः--विङ्ञया राजतरणी कषाया कफकारिणी चशष्या हर्षदा हा म॒रभिः सुरवह्भा २४७

( 4२ ) कुन्जनकः |

कुढको भद्रतरणी वृहत्यष्पाऽकतिकेसरा महासहा कण्टकाढ्या नीखालि. कुलसंकुला १४६

गुणाः -- कुलकः सुरभिः स्वादुः कषायस्तु रसायनः तरिदोपशमनो वृष्यः ` रीतः संग्रहणोऽपरः १४७

राजनिषण्टो करवीरादिदंशमो वर्मः-

कुजको भद्रतरणी वृत्तपुष्पोऽतिकेसरः महासहः कण्टकाठ्यः सर्वोऽछि. कुलसंकुलः २४८

गुणाः- कुलकः सुरभिः शीतो रक्तपित्तकफापहः पुष्पं तु शीतलं वर्ण्य दाहघ्नं वातपित्तजित्‌ २४९

( 4३ ) ग्रथिका।

यूथिका वालपुष्पा तु पष्पगन्धा गुणोज्वला मणिका चारुमोदा रिखण्डी स्यणंयूथिका १४८ भसुवर्णयुथा हरिणी पीतिका षीतयूथिका भ्ाक्ताऽ्या शङ्खधवला नामतः शङ्कयूथिकरा १४९

गुणाः--यूधिकायुगुलं स्वादु शर्कराघ्रं सगन्ि

राजनिषण्टो करवीरादिर्शमो वगः--

यूथिका गणिकाऽम्बष्ा मागधी वाटयपुप्पिका मोदनी वहुगन्धा भङ्गा नन्दा गजाहया २५० अन्या यूथी पुवणीहवा सुगन्धा हेमयूथिका युव- तीष व्यक्तगन्धा शिखण्डी नागपुष्पिका २५१ हरिणी पीतयूथी पीतिम कनकमभा मनोहरा गन्धात्रया भोक्ता सा मनुसंमिता २५२॥

*----------- ----~~--------“~~~

% ° सुवणयुथा सोनज्ञवी, पिवकीजुवी, इति स्याते।

9 क.खे, घ. को देवत" क. ^वपष्पोऽति* क. ड, कधिका ड. स्वणैपष्पिका

पश्चमो वैः ] राजनिषण्टुसहितः। २०१

गुणाः--यूथिकायुगुकं स्वाढु शिशिरं शकैरातिनुत्‌ पित्तदाह्षाहारी नानात्वग्दोषनाङनम्‌ २५३ सितपीतनीलमेचकनाम्न्यः कुस॒मेन यूथिका; कथिताः

गृणाः--तिक्तहिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः २५४ सवासां यूथिकानां तु रसवीयादिसाम्यता सुरूपं तु स॒गन्धाठ्यं स्वर्णयथ्या विशेषतः २५५

( 4 ) कुन्दः ( कुन्दा ) कुन्दः स॒मकरन्दश्च सदापूप्पो मनोहरः अद्रहासो भङ्गसहच्छः शाल्यो- दनोपमः १५० गुणाः--कुन्दस्य कुसुमं हृं स्वल्पगन्धि मनोहरम्‌ राजनिषण्टौ करवीरादिदंश्षमो वगेः-- कुन्दस्तु मकरन्द महामोदो मनोहरः पुक्तापप्पः सद्‌पुप्पस्तारपुष्योऽ- टरहासकः २५६ दमनो वनहासश्च मनोक्षो सद्रसंमितः।

गुणाः कुन्दो ऽतिमधुरः शीतः कषायः कैश्यभावनः कफपितहरश्रैव सरो दीपनपाचनः ~५७

( 4८ ) इातपत्री ( शतपत्रा ) # शतपत्री तु समना सुशीता शिववटमा सौम्यगन्धा शतदला सृषटत्ता शतपभिका १५१ गृणाः--ककतपत्रा हिमा तिक्ता कषाया ब्षएनाश्चनी # मुखस्फोरहरा रुच्या सुरभिः पित्तदाहनुत्‌ १५२ राजनिषण्टा करवीरादिदंशमो बगेः-- # # २५८ # २५९

( ५8६ ) अतिमृक्तः | ( अतिमुक्तकः ) अतियुक्तः कायक मण्डनो श्रमरोत्सवः अविमुक्तो माधवी सुवसन्तः पराश्रयः १५३

गृणाः--अतिगुक्तं सुगन्धि स्यादध्रमुक्तं सुमण्डनम्‌

राजनिषण्टो करवीरादिदंशमो वगः सेवातिगुक्तकाख्या पृष्टूकनाश्नी काचिटुक्ताऽम्या मदनी भरमरानन्दा

4 पञ्चाख्या २६०

२०२ धन्वन्तरीयनिषण्टुः- [ आन्रादिः-

गुणाः--अतियुक्तः कषायः स्याच्छिशिरः भ्रमनाश्चनः पित्दाहञ्वरो-

म्माददिकाच्छदिनिवारणः २६१ ( ५4७ ) बवकुटः |

वकु: सीधुगन्धश्च मद्गन्धो विशारदः मधगन्धो गृढपुष्पः शीपकेसर- कस्तथा १५४

गुणाः--बक्रुखोद्धवपुष्पं सपक सुगन्धिच मधुरं कपायच ्लिग्धं संग्राहि बाकुलम्‌ १५५ स्थिरीकरं दन्तानां विशदं तत्फटं गुरु

राजनिघण्टौ करवीरादिर्दशमो वैः

बकृलसतु सीधुगन्धः सखीमुखमधुदोहलशच मधूपुप्पः सुरभिभ्रेमरानन्द स्थिरकुसुमः केसर शारदिकः २६२ करकः सिद्धासंन्नो विशारदो गृदरपृष्पको धन्वी मदनो मद्यापोदधिरपुष्पशेति सप्नदशसन्नः २६२

गुणाः--वकुटः शतिखो हृद्या विषदोषविनाश्चनः। मधुरश्च कषायश्च मदाढ्या हरषदायकः २६४ तथा च--वकुलकुसुमं रुच्यं क्षीराव्यं सुरभि शीतलं मधुरम्‌ सिग्धकपायं कथितं मरसंग्राहकं चेव २६५

( 4८ ) किद्धिरात ; ( सुरद्गी ) ( विशाखा ) किड्िरातः विङ्किराटः पीतकः पीतमद्रकः। रेमगोरो विपरलम्भी पटू दानन्दवधनः १५६ गणाः--सुरद्गी भरेदुप्णा तिक्ता कफविनाशनी अशैसां निचयं हनित दोफसंघातनाशनी ।॥ १५७ किङ्किरातोद्धवं पुष्पै सुगन्धि हषेपुषटिदम्‌

( ५९ ) तिकः

तिलकः पूर्णकः श्रीमान्शुरकडछतरपुष्पकः युखमण्डनको रेची पुण्डूधितर विक्षेपकः १५६ `

गुणाः-तिलकत्वक्रपायोष्णा पुस्त्री दन्तरांगजित्‌

राजनिधण्टी करवीरादिदेशमो वगः

तिटको विशेषकः स्यान्मुखमण्डनकशच पुण्ड्कः पुण्डः स्थिरपुष्परिखननः रुः दग्धरुहे रेचक्रश्च मृतओीवरी २६६ तरुणीकटाक्षकामो वासन्तः सुन्दराऽभीषएटः भालतिभ्रषणसङ्ञा विज्ञयः पश्चदश्नामा २६७

नयन =. ------~-----

ख. "लः शीतग" ख. ग. श्प: सिद क. घ. विषदं फलमुच्यते ४.६ सिधानुसं ।५ क. इ. पुष्पकः

२०४ धन्वन्तरीयनिघण्टुः-- [ आम्रारिः पञ्चमो वर्गः |

वगेतराणि-

( १) केतकीदयम्‌

केतकी सूचिकापुष्पो जम्नूकः क्रकचच्छद्‌: सुव्णकेतकी चान्या रपुष्पा सुगन्धिनी

गुणाः-- केतकी कटुका पाके लघरुतिक्ता कफापटहा

राजनिषण्टा करवीरादिर्दशमो बगः--

केतकीं तीक्ष्णपप्पा विफला धृचिपुप्पिक्रा मेध्या कण्टदला चैव शिवदा तरपपिया ?॥ क्रकचा दीधेपत्रा स्थिरगन्धा तु पांसुला गन्धपुष्पेन्दुकलिका दपुप्पा त्रिपचधा >॥ स्वणीिकेतकी त्वन्या ज्ञेया सा हेमकेतकी कनकप्रसवा पुष्पी दमी किन्रूहा तथा ३॥ प्िष्रुहा स्वणेपुप्पी कामखटदला सा।

गुणाः-- केतकीकुसुमे वर्ण्ये केशदोगेन्ध्यनाश्नम्‌ ४॥ हेमाभ मदनो न्मादवधनं साख्यकारि च। तस्य स्तनो ऽतिशिशिरः कटः पित्तकफापहः ॥५॥ रसायनकरो वर्यो देहदाल्येकरः परः

[ति (२) गणेस्करा (८ गगेरकः ) गणेरुका कणिक्रारः कणिश्च गणकारिका गुणाः--गणरूः शोधनी शोफ प्मास्सत्रणकुएजित्‌ >

(२) सामगः (शरकरः) सागः करच्छदो भूमिस दीच्छदा मतः गुणाः--सागः शछेप्मानिलास्घ्रा गभेसंधानदो हिमः राजनिषण्यो पभद्रादिनेवमो वगः शाकः ककचपत्रः स्यात्खरपत्रोऽतिपत्रकः महीसहः भेष्काष्रः स्थिरमा

ग्रहद्रमः॥६॥ गुणाः--शाकस्तु सारसः प्रोक्तः पित्तदाहश्रमापहः कफप्रं मधुरं रुच्य

फेषाय शाकवल्कलम्‌ ( ¢ ) धवः

धवो नन्दितरू्गोरी कटाक्षो धुरन्धुरी गुणाः--धवः शीतः पमेहाशेःपाण्डुपित्तकफापटः

राजमिषण्टो पभद्रादिनेवमो वगेः-

२०६ धन्वन्तरीयनिषण्टुः- [ पुवणादिः-

हाक्रस्य शुद्धि बलवणवीयंमोजश्च पृष्ट प्रददाति हेष २३ दोषाः-बलं वीर्यं हरते नराणां रोगव्रजान्पोषयतीह काये असोख्यदं तच्च ॒सदैवमेवं रुक्मं सदोषं परणं कराति

राजनिषण्टौ युवणोदिस्योदशो वगैः--

स्वर्ण सुवणेकनकोञ्ञ्वलकाश्चनानि कल्याणहाटकदिरण्यमनोहराणि गङ्केयगरिकमदहारनताभरिवी्यरकमािहेमतपनीयकभास्कराणे जाम्बू. नदाष्टापदजातरूपपिञ्ञानचामीकरक्वुराणि कातेस्वरापिञ्धरभमेभूरिते- जापि दीप्ानरपीतकानि ॥२॥ मदङ्गर्यसापेरवशचातकुम्भग्रङ्ारचन्द्राजरः जाम्बवानि आग्रेयनिष्कामिरिखानि चेति नेजाब्धिनिधारितनाम हेम ॥२॥ सुवणैनातिः--तचैकं रसमेधजं तदपरं जातं स्वयं भृमिं रकिचान्यद्वहुखोहसं करभवे चेति त्रिधा कराचनम्‌ तत्राऽऽ्रं किल पीतरक्तमपरं रक्तं ततोऽन्य तथा मैरारं तदतिक्रमेण तदिदं स्यात्पवपुवोत्तमम्‌

गुणाः--स्वणं सिग्धक्पायतिक्तमधुरं दोपत्रयध्वसनं शीते स्वादु रसायनं रुचिकृचक्षप्यमायुप्मदम्‌ पञ्गावीयंवटस्म्रृतिस्वरकरं कान्ति विधत्ते तनोः संधत्ते दुरितक्षयं धियमिदं धत्ते दरणं धारणात्‌ दादे रक्तमथ यच्च सिते छिदायां कारमीरकान्ति विभाति निक्रापपटरे स्तिग्धं गोरवप पति यज्ञलायां जाला तदेव कनकं गदु रक्तपीतम्‌ ६॥

(२) राप्यम्‌

रौप्यं सौधं सितं तारं रजतं तप्तरूपकम्‌ बुभ कुप्यं वसुर रुचिरं श्वेतकं मतम्‌ चन्द्रहासं चन्द्रवपुशवनद्रभूति हाव वाक्यं श्रष्मि- च्छन्ति रश्षमिजाटं तथाऽपरम्‌

गुणाः तारं तारयति रोगसमद्रपारं देहस्य सौख्यकरणं पलितं वरि वर्ण्यं विपघ्रममलं हरति भरसद् वृष्यं पूननेवकरं कुरूते चिरायुः ७॥ दोषाः--अपकतारं प्रकरोति तापं॑बिडवन्धनं यच्छति शुक्रनाक्षम्‌ अपादः वीर्यवलगरहानिदं महागदन्पोषयति भसिद्धभ्‌

=> ~~~ ~ ----- ------- ~~~

~

1 रोप्यभेदाः- सहजं खनिसमतं छृतरिमं त्रिधोदितम्‌ रजतं पूरवपुवं॑हि स्गुभैश््तरोत- रम्‌ ॥१॥ रोप्यश्ुद्धि --सवणंशोधनवज्जेया

रोप्यमारणम्‌--माकिकेण दष्देन संयतं सृक्ष्मरौप्यदलसंचयं पुटेत्‌ श्वत्रवारमरथ भरैमतां तरजेत्पातकोष ईव शंकरस्मतेः २॥

ख, घ. मदाशुभम्‌ ग, मदासुधा

वर्गः] राजनिधण्टुसहितः। २०७

राजनिषष्टौ सुवणादिख्रयोदशो वगः-- रौप्यं श्रं वसूुश्रष्ठं रुचिरं चन्द्ररोहकम्‌ श्वेतकं तु महाडुभ्रं रजतं तप्त रूपकम्‌ चन्द्रभूतिः सित तारं कलधोतेन्दुलोहकम्‌ कुप्यं धतं तथा सों चन्द्रहासं मुनीन्दुकम्‌ | गुणा--सेप्यं स्िग्धं कषायाम्लं विपाके मधुरं सरम्‌ वातपित्तहरं रुच्यं वटीपलितनाङनम्‌ दाहच्छेदनिकाशेषु सितं सिग्धं यद्रुरु सुषर्पेऽपि वणोल्ययुत्तमं तदुदीरितम्‌ १०

(२) +^ताम्रम्‌ ताम्रं स्टेच्छमुखं श॒स्तं रक्तकं रक्तधातुकम्‌ उदुम्बरं त्यम्बकं विद्या ्वाप्र नामतः॥९॥ गुणाः-- गुल्मं कुष्ठं गुदामयं शृखानि शोफोद रपाण्डुरोगान्‌ उत्क रमेदभ्रमगोहदाहानिहन्ति सम्यङपरतमेव शुल्वम्‌।॥। १० दोपाः- शुल्वं तन नयति शोषमरोषथातुं रोगान्करोति विविधांश्च निहन्ति कान्तिम्‌ लं रुजं विषमे कुरूते विशेपात्पाकेन हीनपिह वान्तिविरेचकारि ११ हन्यु रुचः कुरुतेऽतितापं पर्छ पिधत्ते हरते भुक्रम्‌ नानागदानां सहाय कर्ताऽशुद्धश्च श्ुल्वोऽत्र जीवहता १२॥ राजनिषण्टौ सवणादिस्योदश्ो वगेः--

कैतास्रमेदशुद्धिमारणानि-- तत्राऽऽदौ ताग्नभेदः- म्लेच्छं नेपालकं चेति तगेोनपालमुत्तमम्‌ नेपालादन्यखन्युत्यं म्लेच्छमित्यभिधीगरते अस्य शद्धि:--सुवणवज्ज्ञेया ताम्रमारणम्‌- सूक्ष्मे शुल्वदलं विषिप्य वलिभिडुगधेन वषो धृतं मयो मुक्तिकलद्धितद्वालि- पुः स्याद्धस्म दुग्धात्रिभिः आम्छे वासरनुग्ममेव सुच्टं संस्ेदितं दोटया वान्त्यादीन्सहनाअहाति पुटितं पश्ामृतैः सप्तभिः रसेन ताम्रस्य दलानि लिप्त्वा गन्धेन तामर्विगुणेन पश्र वले षदृध्वाऽथ स्मुद्रजेन क्षारद्रयेनापि वेष्टनीयम्‌ मदाच संटिप्य पटं ददीत दखा)-' ताश्रस्य विनचृणे- , येतत धत्तरचित्राद्रकटुत्रयं विमर्दयेत्तत्रिदिन प्रमाणम्‌ कलाप्रमाणेन क्षिं दच्वा व्टं॑ददी- स्य वातशूठे ` सोमनाथीताम्रम्‌--शल्वतुल्येन सूतेन बिना तत्समेन तदर्थोदोन ताटेन शिलया तद्‌- धा विधाय कज्जले क्ष्णं भिन्नकञ्जरसंनिभम्‌ यन्त्राध्यायविनिर्दिषटवाटकायच्रगं पचेत्‌ रीं ताम्रपत्राणि पयायेण विनिक्षिपेत्‌ विपचेयामपय॑न्तं स्वाद्गसीतं समुद्धरेत्‌ तत्तद्रोगहरा- ताम्रं द्िव्ठोन्मितं तरीं परिणामशरलमुदरं गलं प्ाण्डुज्वरौ गुल्मश्रीदयकृलक्षया- मेहे इूलामयं दुष प्रदी दरेद्धुवमिदं तत्तोमनाधाभिधम्‌

~~~ ~-----~---------- - ~~

२०८ धन्वन्तरीयनिषण्टुः- [सुवणादिः- `

ताम्रं म्लेच्छमुख शुखं तपनेष्मुुस्बरम्‌ त्यम्बकं चारविन्दं रविखोरँ रविभियम्‌ ११॥ रक्तं नेपालक चैव रक्तधातुः करेन्वुधा

गणाः--ताघ्रं सुप्‌ मधुरं कषायं तिक्तं विपाके कटु शीतलं कफा पहं पित्तहरं विवन्धुखघ्रपाण्डुदरगुल्मनाशि १२ घनघातसहं लिगं रक्तपत्रामलं यवु शृद्धाकरसमुत्पन्नं ताम्रं शुभमसंकरम्‌ १२३॥

( ¢ ) “रपु

रपु तरपुकमानीटं रङ्गं वङ्गं पिचयम्‌ गुरु भष मवं सैरटी नीलिका गरन्‌ १३

गुणाः- त्रपुसं तिक्तमुष्णं रूक्षं शछेप्मषिघातकृत्‌ पित्तभकोपञ्मनं विकारं कृमिजं जयेत्‌ १४ सतिक्तं लवणं भेदि पाण्डुत्वकामिवातनित्‌ टेखं पित्तलं किचित्रपु सीसं तद्रुणम्‌ दोषाः पकिन हीना खलु नागवङ्गो दुष्टानि रुट्मानि तथा विकृष्म्‌ पाण्डुपमेहापचिवातश्लोफम गेद्रश्ि्रकिलासकृषएम्‌ १६ मेहारमरीविद्रधिमुख्यरोगानतीव निलयं कुरुतो बलाद विपोपमौ रक्ततिकारवृन्दं क्षयं कृच्छ्राणि कफञ्यरं १७

राजनिषण्टौ सृवणादिस्रयोदश्नो वगैः--

रपु जपुंसमाष्टक वङ्गं मधुरं हिमम्‌ कुरूप्यं पिटं रङग पूतिगन्धं दशाह यम्‌ १४

गुणा त्रपुसं कटुतिक्तदिमं कपायलवणं सरं मेदघ्रम्‌ कमिदाहपाण्ट शमनं कान्तिकरं तद्रसायनं चैव २५ श्वेतं लघ्रु मृदु स्वच्छं लिग्धगुष्णा पहं हिमम्‌ सूतपत्रकरं कान्तं जु भ्रेष्रमुदाहूतम्‌ १६

( 4 ) +रीतिका ( पित्तलम्‌ ) रीतिका काकतुण्डी द्विविधं पित्तलं भवेत्‌ रीतिस्तु लाहकः पि ^ भव्रपुभेदङ्ुद्धिमारणानि- तत्राऽऽदो त्रपभेदः- सरकं मिश्रकं चेति द्विविधं वद्रमच्य्रत खरं तत्र मणः भ्रष्ठ मिश्रक

त्वहितं मतम्‌ अस्य शुद्धिः-युवणवज्ज्ञेया मारणमू--प्लशद्रवयुक्तेन वद्पत्राणि चेन्‌ ताखेन पुरितं पश्वान्श्रियते नात्र संशयः

भ्रततल्संलि्तं वर्गे वघ्रण वष्टितम्‌ चिश्चापिप्पलपालाराकाष्र्रौ याति पञ्चताम्‌ पित्तद्रयराधनमारणे-

१ग.णंस्वर उष्टायि। \ख. खरी उछ. करर ।ण. सष्टी।२ज. ट. पृषमाटूक्र। ज. तत्पात्रं | ट, सत्रप क, ग, गतिः मुलो'।

२१० धन्वन्तरीयनिषण्टुः-- [ पुवणादिः-

पिष्ठकम्‌ २० मृदु कृष्णायसं पद्मं तारञुद्धिकरं स्मृतम्‌ सिरात्तं वङ्गं स्याचचीनपिष्टं षोडश २९

गणाः-- सीसं वङ्गतुर्यं स्याद्रसवीयविपाकतः उष्णं कफवातघ्रम- श्रं गरु टेखनम्‌ २२ स्वर्णे नीलं मृदु स्िग्धं निमेलं सुगोरवम्‌ रोप्यसंश्ञोधनं क्षिप्र सीसकं तदुत्तमम्‌ २२॥

(७ ) कास्यम्‌

कांस्यं लोहं निजं घोषं प्रकाशं कांस्यकं वलम्‌ घोपपुप्यं पठितं शद्धः पर्यायवाचकेः २२

गणाः- करंस्यं तिक्तोप्णरूक्षं ठपुटेखि प्रकीतितम्‌ अञ्जनादि भगुक्तं दिव्यदछिदायकम्‌ २४ अन्यच- निःसंशयं हन्ति समस्तरागान्धोप तृणां स्याददददेहकतृ कामस्य हद्धि रुते वरां यक्रननिहन्त्याञचु वलं करोति २५

राजनिघण्टौ सुवणादिस्रयोदशोव्रगः--

कांस्यं सौराणि घोषं कंसीयं वहिलोहकम्‌ दीप्रं लोहं घारपप्पं दीप्रकं सुमनाहयम्‌ २४॥

गणाः कांस्यं तु तिक्तयुष्णं चधुप्यं वातक्रफविकारघ्म्‌ रुक्ष कपायसच्य लघु दीपनपाचनं पथ्यम्‌ २५ न्वतं दीपे मृद्‌ ज्योतिः शन्दाढ्य लिग्य निमेलम्‌ घनाम्िसहसुतराद्गं कांस्युत्तममीरितम्‌ २६

( ) ` "रह्‌ लोहं शस घनं पिण्डं तीर्णं पारशवं शिवम्‌ अयः कृष्णायसं वीरं भ्रमरं कृष्णलोहकम्‌ ।॥ २७ मुण्डं तीक्ष्णं कान्तं त्रिप्रकारमयः स्मृतम्‌

^कास्यश्लापनमारण---तप्तकांस्यं गन्यमूत्रे वापितं परिशुध्यति भ्रियते गन्पतालभ्यां निरुद्ध पञ्चभिः पुटः के >, [के [र 'छोहशोधनमारणे--खोहशोधनं त॒ सवणेवञ्ज्ेयम्‌ समांशानि कृतानि चर्णम यसः प्रा विष्िङ्गटादाद्रं सप्त पुरानि तस्य दहने विन्यस्य मपोद्रे पथात्रीफलकरोजटेन पृटि- तस्यास्येव शद्राम्बुना भस्मीभावमूपति वारितरणं चरःसप्तधा पावके

भस्मगुणाः-- एतत्स्यादपुनभवं हि भसितं लाहस्य दिव्याग्रतं सम्यक्रिसिद्धरसायन त्रिकटुकं वद्राज्यभष्वन्तितम्‌ हन्यान्निष्कमिदं जरामरणजं व्याधि सदयोभवां दिर श्रीगिरिशिन कार्यवने भद प्रग तसितुः

-*---- --------------------*~---^“ ~~~ ~~ 9 क-म > कमायन ~=

घ्व. द, "पिक"

ष्ठो वगः) राजनिघण्टुसहितः। २११

मृटु कण्ट कडारं त्रिविधं युण्डमुच्यते २७ खरसारं हतालं तालं वहं वज्रम्‌ काललोहामिधानं पद्व तीक्ष्णमुच्यते २८ भ्रामरं चम्बकं चैव रञ्जकालोचके तथा एवं चतुविधं कान्तं रोमकान्तं पश्च पम्‌ २९ |

गुणाः कपायं शोफञ़गाशंःकुएरपाण्डु्रमेहजित्‌ लोहं तिक्ताप्णरूक्षं स्या त्पाण्डुरोगहरं परम्‌ ३० कफपित्तापहं पुंसां रसायनमनुत्तमम्‌ ३० अन्यच्--आयुः प्रदाता वलकी्यकतो रोगापहतौ मदनस्य करता अयः- समानो टि कथिदन्यो रसायनं श्रष्रतमं वदन्ति ३१॥ दापा- दाष- कारि गदकारि चाऽऽयसं चेदशुद्धमतिसंस्करतं धरूवम्‌ पाटवं तनुते शरीरके दारुणां हदि रुजं करोति ३२

राजनिवण्ट सत्रणादिख्रयोदशो बगः--

गअयस्कान्तं कान्तो क्रान्तं स्याह्टोहकान्तिकम्‌ कान्तायसं कृष्णलो महारोहं सप्तधा २७ अपि च--स्याद्वामकरं तदनु चम्बःरोमकाख्यं स्याच्छेदकारत्यमिति तच चनुभ्रिधं स्यात्‌ कान्ताऽमरोटगुणवृद्धि यथाक्रमेण दारत्याङ्गकान्तिकचकाप्ण्यविरोगदायि २८ मृण्डं गृण्डायसं रों रपत्सारं शिलात्मजम्‌ अश्मन कृमिरोहं आरं कृष्णायसं नव २९ तीक्ष्ण शस्रायसं शखं॑प्िण्डं पिण्डायसं शयम्‌ आयसं निरिते तीव्रं टोदखद्गं पण्डजम्‌ २० अयधित्रायसं प्रोक्तं चीनजं त्रिपच्चधा

गुणाः- लोहं रुक्नोष्णतिक्तं॒स्याद्रातपित्तकफापहम्‌ प्रमहपाण्डुशुलघ्ं तीक्ष्णं युण्डाधिकरं स्मृतम्‌ ३१॥

अयस्कान्तगुणाः--अयस्कान्तविशेषाः स्युभ्रौमकाश्रुम्बकादयः रसायन- कराः स्वै देहसिद्धिकराः पराः ३२॥ सृतेन विना कान्तं कान्तेन विना रसः सृतकान्तसमायोगाद्रसायनमुदीरितम्‌ २२

न. & वृत॑ल्‌ [हुम्‌ ( लोहपिशेषः )॥ १॥ वर्पलोह बलोह वक्कं॑ लोहमेव वलोरै विख्यातं पञ्चलोह॑ टका ३३

#अयस्कान्तम्‌ ' रोदचुंवकर इति प््याते वतेटोहशोधनमारणे- ्रतमश्चजले क्षिप्तं वकेलोदं विध्यति भियते गन्धतासारभ्या तं वतेटोहकम्‌

षष्ठो वैः] राजनिषण्टुसहितः। २१५

त्रदोषदरदरदोषोत्थं स्वरं हरति सितम्‌ ४२ म्न्थान्तरे दिङ्कलः स्वेदो प्रो दीपनोऽतिरसायनः सवैरोगहरां र्यो नारणे लोहमारणे ४३ राजनियण्ट

हिङ्गलं ववेरं रक्तं सरङ्गं सगरं स्मृतम्‌ रजन दरदं म्ठेच्छं चित्राङ्ग चर्ण रदम्‌ ४७ अन्यच्च मारकं चवर मणिरागं रसोद्धवम्‌ रन्नकं रसगर्भ वाणमूसंख्यसंमतम्‌ ४८

गुणाः--हिङ्कुलं मधुरं तिक्त मुप्णवातकफापहम्‌ त्रिदो पदरददोपोत्थं ज्वरं हरति सेवितम्‌ ४९

चट, ( १०) 'वृक्रान्तम्‌

वैक्रान्तं कान्तसं -स्याद्रजो भृमिरजस्तथा गोनसं क्षद्रकुटिशं जीर्णं तु वज्रकम्‌ ४४ तत्त्‌ सप्ततरिधं पोक्तमनककर्मकारकम्‌ पटूकोणं तीक्ष्ण- धारं स्वच्छमिन्दरधनुशुछवि ४५ तदुत्तमं त॒ वेकान्तं हितं परोक्तं रसा यने

गुणाः-मेहखाण्ड्यांशवीधक्यक्षयग्रहणिकासनित्‌ इृप्यो रसायनो वर्यो यक्रान्तो वद्विदीपनः ४६ आयुष्परदश्च वटवणकराऽतिषटप्यः प्रज्ञाप्रद सकल्दोपगणापहारी दीप्ताभिज्रत्पविसमानगुणस्तरस्वी वक्रान्तकः खट वपु वेललोहकारी ४७॥ दोपाः--अछद्धवजं कुरुपाण्डुतापहतपाश्भपी डारुचिकष कारं शुद्ध मरतं साख्यव्प्रदं वेक्रान्तभस्मापि रसायनं ४८

राजनिषण्टो सुवणांदिसख्योदसो वगः--

वक्रान्तं चेव विक्रान्तं नीचवजं कुवजकम्‌ गोनासः शरुदरकलिकषं चृणेवन्नं

गानः ५०॥

1 वक्रन्तमदशविनमारणान---अघ्यखश्राष्रफटकः पटूकरोणो ममणो गुरः। दद्धो मिश्तितव णश्च युक्त] वक्रान्त उच्यते उेताः परीता रक्तनीटास्ते द्युः पारावतप्रभाः। केकिकण्टप्रभाश्चैव तथा भरकतग्रभाः र्यामलः कृष्णवणेश्च कमृरश्वाषटटपा हि सः

अस्य शोधनम्‌--करान्तकाः स्युिदिनं विशुद्धाः संस्तरेदिताः क्षारप्द्ृनि दत्वा आम्नषु तरेषु कुकित्थरम्भार्नरिऽयवा कोद्रववारिपक्ताः

वेत्रान्तमारणम्‌-कुितयक्रायसंसत ननो वैक्रान्तः परिशप्याति म्ि्रतेऽद्रपुटगन्धनिम्तरुकीद्रव पुतः वररान्तेषु सर्वेषु हमत्रं विनिक्षिपेत्‌ यो नैपुण्यन वा कुयोद्द्रवं द्वा पटं लघु भस्मी तु वक्रान्तं वञ्जस्थाने निमोजयेत्‌ भस्मं समुपागतो तिकृतक्रा देप्ना स्रतनान्वतः' पादारेन "्णाज्यवह्सहितो गृज्ोन्मितः सेवितः यक्ष्माणं जरणं पाण्डुगृदजं श्वास कामामयं दुष्टा षणीमुरःक्षतमुखान्‌येगा ज्येदेदकृत्‌

"= - -- ---~ - . ~~~ ~~~ ~~~ जयाका पाकम -- ~ ---~ ~ ~^---- ----- <

१८, भमुष्णंवा 1

ष्ठो वर्गः | राजनिषष्टुसहितः। २२१

गुणाः--कृप्णशाटिखिदोषघ्ो मधुरः पृष्टिवभनः ८६ बणेकान्ति- करो बल्यो दाहजिद्यद्धि्रत्‌

रक्तदारिस्त्वाम्रशालिः शोणशाटिश्च खोहितः ८७

गुणाः-रक्तश्ाछिः सुमधुरो खघुः स्िग्धो बलावहः रुचिकृदीपनः पथ्यो ग्रखजाड्यरुजापहः ८८ सबांमयहरो रुच्यो पित्तदाहानिलास- जित्‌

मण्डशाटिमुण्डनको निःशको यवशरकजः

गुणा यण्डजाटिसिदाषध्रो मधुराम्खो बलप्रदः ८९

स्यल्दालिर्महाशालिः स्पूगङ्गः स्थरटतण्डुलः एवंगणाल्यक्नाटेश्च नामा- नयद्यानि सूरिभिः॥। ९०

गणा--पहाशालिः स्वादुरमधरशिशिरः पित्तशमनो ज्वरं जीर्णं दाहं जठर रजमद्वाय शमयेत्‌ शिगनां यनां वा यदपि जरतां बा हितकरः; सदा सेव्यः सर्वैरनटवल्वीयांणि कुरुते ९१

पक््मशाटिः सूचिशालिः पोवश्ाटिश्च सूचकः

गुणाः- सृक्ष्मशाटिः सुमधुरो लघुः पित्तास्रदादतुत्‌ ९२ दीपनः पाच- नश्चैव किचिद्रातविकारजित्‌

गन्धशाटिस्तु कटमापो गन्धालुः कलमोत्तमः सुगन्धिगेन्धवदलः सुरभिगे- न्धतण्डलः ९३

गुणाः--सुगन्धञ्ालिमधरोऽतिषष्यद्‌ः पित्तश्रमास्रारुयिदादहशान्तिद्‌ः स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिमद श्ाल्पकफश्च वस्यद्‌ः ९४ निरो मधुरः लिग्धः शीतको दाहपित्तमित्‌ त्रिदोषशमनो रुच्यः पथ्यः सवोमया- पुत्‌ ९५ वीहिरगोरो मधुररिशिरः पित्तहारी कषायः लिग्धो ष्यः कृमिकफहरस्तापरक्तापहश पुष्टि दत्ते श्रमशमनङदरीयेवृद्धि विधत्ते रुच्योऽ- ल्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ९६

अथप्रथक्डारिनामानि--( "मण्डकः स्थूटशाटिश्च स्याद्विम्बशालिकस्तथा निनातिशाणहुट्याशच भिम्बी कोसेन्दुकस्तथा |॥ ९७ || प्रसाधिका जीरकाख्या सदयामा मधुरा मता राजानां मोखिकस्यापि शालिः स्यादुवरी यथा ॥९८॥ मक्ष्मशाटिः कुदितिका सुशाखिगर्शाखयः बनशालिगुण्डर्की क्षीरिका पङ्कयः पृथक्‌ ९९ अश्ोचा पाटला व्रीदिवरीहिको बीहिधान्यकः वरीहि- संधान्यगुदिष्टः अर्पधान्यसतु व्रीहिकः १०० गरभेपाकणिकः षष्टिः षष्टिको

~

* एतदारभ्य बल्या मृत्रविवर्धनाः” इयन्तो धनुराकारचिहस्थो प्रन्थो ज. ट. पुस्तकयोनास्ति

२२२ धन्वन्तरीयनिषण्ुः- [ सुवणीदिः-

बलसंभवः सुधान्यं पथ्यकारी पुपविपरजञविपियः १०१ शारिस्तु कलमाद्रस्तु कलमो नाकलायकः कदम्बपुष्पगन्धश्च कलजातः कलोद्धवः १०२

गुणाः पित्त शेष्पकरो व्रष्यः कलमो मधुरस्तथा लोहितो रक्तशालिः स्यात्काएलोहितशाखयः १०३

रुणाटी रुणशारिस्तु रक्तशास्यः स॒श्ा्यकः

गुणाः- तृष्णाघ्रो पलरच्छ्घ्रो हवस्तु पतिताः परे १०४

महाश्ाटिः सुगन्धा स्यारसुगन्धा गन्धसंभवा गन्धाह्या गन्धमास्या गन्धानी गन्धमालिनी १०५

गुणाः- सुगन्धा मधुरा हद्या कफपित्तञ्वरास्रमिव्‌ जनोद्धवा जलस्हा जलजाता सजातक्रा *०६

रक्तङ्कलं उकं कुङ्कमं समबणजा

गुणाः- कुङ्कुमा बधुरा शीता रक्तपित्तातिसारमित्‌ ५०७

तिना नीटनामा स्यदीधेकृप्णा सृपूनका मधुरा सगन्धा तिल- वासी निगव्रते १०८ राजादनी राजपरिया राजभावा पुनिभिया तिखनी तिल्पणी आमगन्पा प्रवासिनी १०९

गुणाः--कृफपित्तहराः स्निग्धाः कासश्वासहराः पराः शीप्रपाककरा हया लघवः शरुक्रवधेनाः ११० कोमलाहारसंभृतास्तिल्वासीमहागुणाः पाण्डुरोगेषु शरेषु चाऽऽपवराते प्रहास्यते ५११

वक्तको वक्तशालिः स्यादीघस्तु आद्ुकोपितः राजपरिया पथ्यकरा मध्यदेशसमुद्धवा ।॥। ११२॥

गुणा---वाक्तिका रपवः पक्ता मुखपाककरास्तथा

कलाटकः कटुर्वा स्याहुरुसो गरुडः स्मृतः ११३ गुरूत्रको गुरडकः सुखभोजी सुभोजकः

गृुणाः--कदिलो गन्धकारी टघुपाककरोऽपि ॥११४॥ कफपित्तहरः स्वादुः शृलम्वासनिवारणः ग्रहणीगुल्पकुष्रघ्र विकलं भोजने शुभम्‌ ॥११५॥ कूष्माण्डिका कुम्भरिका रक्ता रुमधुरा गुरः सुगन्धा दुजेरा पीता स्थलः तण्ट्क्कोमला ११६ |;

कम्भिका मधुरा सिन्ध वातपित्तामिवर्िणी सोरभं श्ुण्डिकः शुण्डी कौमुम्भी करिनोऽफटः

गुणाः-कोसुम्भी टघुपाका वातपित्तनिब्िणी ११७

ष्ठो वगैः ] राजनिषण्टुसहितः २२८३

उम्पात उभ्पिकाशाचििभुरा गुरूतण्डुला बहुङेका सुगन्धाढया तार. यजनवट्मा ११८

गुणाः--उम्पिका मधुरा लिग्धा सृगन्धा कषायका पित्त श्टेष्महरा रक्षा क्षम्पिकाऽनिटनाश्चनी ११९

पक्षिकः पक्षिनावस्यः पक्षिराजो युनिप्रियः स्थूलतण्डुलसंग्रता गन्धो वहलगन्धङ्रत्‌ १२०

शादिविशेषाः- दग्धायामवनो जाताः शालिनो लघुपाकिनः रिचित्स- तिक्ता मधुराः पाचना बल्वधनाः॥ १२१ केदारा मधुरा ष्या बल्याः पित्तविवधनाः इषत्कपायाल्पमला गुरवः कफनाशनाः १२२ शाटयो ये छिन्नरुहा रुक्नास्ते बद्धवचैसः रोप्यानिराप्या लघवः शीघ्रपाका गणोत्तराः १२३ विदाहिनो दोपहरा बर्या पूत्रविवधनाः )

( १७ ) अक्षता (यवः ) अक्षतास्तीक्ष्णककाश्च यवाश्चैव त॒ नामतः गुणा रक्षः शीतो गुरुः स्वादुः सरो विट्वातकृद्यवः ७८ वध्यः म्थयैकरो पत्रमेद्‌ःपित्तकफाञ्जयेत्‌ पीनसश्ासकासोरस्तम्भकण्ठत्वगा- प्रयान्‌ ७९ राजनिवण्टो शाल्यादिः षोडशा वगंः-- यवस्तु मेध्यः सितद्कसंज्ञो दिव्योऽक्षतः कश्चुकिधान्यराजो स्यात्तीक्ष्ण- गृकस्तुरगमियश्च सक्तरयेष्टशच पतरित्रधान्यम्‌ १२४ गणाः- यवः कषायो मधरः सश्ीतलः प्रमेहजित्तिक्तकफापहारकः अशू मण्डस्तु यवा बलप्रदा व्रष्यश्र नृणां वहुवीयपुष्टिदिः ५८५ राजनिषण्टो शास्यादिः षोडशो वं

वणजः ( अक्षताविहशेषः ) पेणजो वेणुषीजश्च वंशजो वंशतण्डुलः वंशधान्यं॑च वंश्ाहो बेण्ंश द्रधायवरः १२६ गृणाः-- शीतः कषायो मधुरस्तु रूक्षो महक्रिमिश्ेष्मविपापहथ पुष्टि वीयं वं दत्ते पित्तापहो वेणुयवः प्रशस्तः १२७

( १८ ) वाप्नन्ताः (मुद्राः . बरासन्ताः इृष्णमूदराश्च शारदा हरितास्तथा मुद्रानां नामतथोक्ताः सृप शरण रसात्तमाः ८०

~+ ~~~ --- =

१ज, ट, “णर्वशद्विजाजवा

„~~ ----*--------------- -~ -~---------~--~~--~ ~~ ~~~

२२४ धन्वन्तरीयनिषण्टुः- [ सुवणादिः-

गुणा मुद्रः किलागो माङ्गल्यो हरितः शारदोऽपि पित्तभसेक वसुको माधवः प्रवरोऽसितः ८१॥ पद्रो रक्षो लघुग्राही कफपित्तहरं हिमः स्वादुरल्पानिलो नेत्रयो वन्योऽप्येतहणः स्मतः ८२ हरितः भ्रव रस्तषां तच्छाकं तिक्तमुत्तमम्‌ कष्णमुद्रस्तु बरको राजयुद्रस्त॒ खण्डकः ॥८३। राजनिषण्टां शास्यादिः षोडशो वं प्रस्त सपशः स्याद्रणाईैथ रसोत्तमः भृक्तिपदो दयानन्द भूवो वाजिभाजनः १२८ कृप्णमृद्रस्त वासन्ती माधवश्च सराप्रनः। गृणा- कृष्णमूदस्चिदाषघ्रो मधुरो वातनाशनः १२९ लघश्च दीपनः पथ्यो बलवीयाङ्गपुष्टिदः शारदस्तु हरिनमुद्रो धूसरोऽन्यश्च शारदः १२३०॥ गुणाः--हरिनमुद्रः कषायथ मधुरः कफापित्तहत्‌ रक्तमूजामयघ्रश्च शीतले लघ्रुदीपनः १२३१ तद्रच धूरो मृद्रो रसवीयादिष स्मृतः गुणाः-- कषायो मधुरो रुच्यः पित्तवातविवन्धङ्त्‌ १३२ मद्रयूपगुणाः--पित्तस्वरातिरमनं ल्प मृद्रयूपं संतापहारि तदरोचकनाश रक्तप्रसादनमिदं यदि सेन्धवेन युक्तं तदा भवति सवरुजापहारि।॥ १३३।

( १९ ,) माषः (राजमाषः) माषो बीनवरो घारीश्चवलो राजमापकः। शराजमाषो नीटमापो नृप माषो व्रपोचितः॥ ८४॥ गुणा--#कफपित्तहरा रुच्यो बातङ्रद्रल्दायकः राजमापः सरो वृष्यः कफपित्ताखशयुक्रदुत्‌ ८५ सुस्वादुः शीतो रुक्षः कषायो विषदो गुरुः राजनिण्टो शाल्यादिः षोडशो वग | गुणाः--# १३४ शुवः श्ुधाभिजननश्चपलो दीधरिभ्विकः सुकुमारो व्ृत्तबीजो मधुरः प्रवकथ सः १२५ गुणाः--श्ुवः कषायमधुरः शीतलः कफपित्तजित्‌ ष्य; श्रमहर रुच्यः पवनाध्मानकारकः १२६ (२०) कोद्रवः। कोदुवः कोरदृषः स्यादुदाखो षनकोद्रबः गुणा-- कोद्रवः शीतलो ग्राही विपपित्तकफाञ्जयेत्‌ ८६ राजनिषण्टौ शाल्यादिः षोडशो वगैः--

४, नक ~ ~ ----- -- ------

# क्षुवः ' उधुचव्ठी ° इति स्यते

षष्ठो वगः] राजनिषण्टुसषटितः २२५ कोद्रवः कोरदूषश्च कुदाणो मदनाग्रनः। देशविश्ेषेण नानाभेदः प्रकीतितः १३७ गुणाः कोद्रवो मधुरस्तिक्तो व्रणिनां पथ्यकारकः कफपित्तहरो रूक्षो मोहङ्रद्रातखो गुरुः १३८ (२१) नीवारः

नीवारस्तापसश्ैव मुनिभक्तपरस।दितः अरण्यधान्यनामा रसिकशथ प्रकीमितः ८७॥

गुणाः- नीवारो मधुरः स्िग्धः पवित्रः पथ्यदो चमरः

नीवरारोऽरण्यधान्यं स्यान्युनिधान्यं तृणोद्धवम्‌ गणाः--नीवारो मधुरः सिमधः पवित्रः पथ्यद्‌ लघुः १३९

( २२ ) श्यामाऊः (इयामकरः

स्यामाकस्तणवीजश्च मुनिभ्यो गवां परियः # सुकुमारो राजधान्यं नृणवीजोत्तमश्च सः ८८

गुणाः भक्यामाको मधुरः स्िग्धः कषायो टघुशीतलः # वातटरृत्कफ- पित्तघ्नः संग्राही विषदोपनुत्‌ ८९

राजनिषण्टौ शाल्यादिः पोडशो वगः उ्यामाकः उ्यापमकः उ्यामघ्िवीजः स्यादविप्रियः १४० ॥। गुणाः---# # १४?

( २३ ) प्रियङ्गुः (ग््गुः )

मरियद्गुः कङ्गुक्ैव चीनकः पीततण्डुलः अस्थिसंवन्धनश्रैव कङ्नी पट (1) कथ्यते | ९०

गुणाः-# परियङ्कगेधुरो रुच्यः कपायः स्वादुशीतलः # बातङ्तपित्त दाहघ्नो रूक्षो मप्रास्थिवन्धङ्रत्‌ ९१

राजनिषण्टा शाद्या्दिः पाडा वगः--

कङ्कणी कङ्कुनी परोक्ता चीनकः पीततण्डुलः पातः सुकुमार

नानाविधाभिषः १४२

-~ ---~---+---- ^कमकनः ----+ ~~ ~~ ~न ~न ---~~-

छ. सादकः। |

८,

२२६ धन्वन्तरीयनिषण्टुः-- [ सुवणादिः-

गृणाः-- # # १४३ वरकः स्थ्रलकङ्कुथ रूक्षः स्थररपरियङ्गुकः गृणा वरका मधुरो रुक्षः कषायो वात्तपित्तकृत्‌ १४४

( २९७ ) मञुषएरकरा ( बनमः ) मकुएका निरूढा वनमुद्रः कृमीलकः गुणाः--मकु़ा वातलो ग्राही कफपित्तहरो लघ; ९२ राजनिघण्टा शाल्यादिः षोडशो बमः--

मुकुका मय बनमुहः करमीटकः अमृतोऽरण्यमुदरशच बटीमद्रश कीतितः ४५५

गणाः = मुकुषकः क्षायः स्यान्मधररा रक्तपित्तजित्‌ ज्वरदादृहरः पथ्यो चिकररसवेदो पृत्‌ १४६

( २५ ) आढक

£ आढक तुवरी तुल्या करवीरथुजा तथा # वृत्तवीजा पीतपुष्पा श्वता रक्ताऽसिता चिधा ।॥ ९३॥

गणाः---आढकरं कफपित्तं िचिन्मारुतक(पनी कपाया स्ादसंग्रा हिकटुपाक्रा दिमा रघुः ९४ मेदः ेप्मास्पिततेषु दिता रेपोपसेकयोः।

राजनिघण्ठा शाल्यदिः पाडशा बमः

% # || १८५७

गृणाः आका तु कषाया पध्रूरा कफपित्तजित्‌ इपद्रातकररा रुच्या विदुरा गस्ग्रारिक्रा १४८

( २६ ,) मसूरा

मसृरामधरुरासूप्यापृथवः पित्तभषजम्‌ हरेणवः सतीनाश्च चणक्राश्रा केरालकाः ९५

गुणाः मसुरा मधररः शीतः संग्राही कफपित्तहय # बातामयकरधव मृत्रहृच्छृहरा खपरु; ९६

राजनिपरण्डा शाल्यादिः षोडज्ञा व्गः-- |

मस॒रो रागदालिस्तु मङ्गस्यः पृथवी जकः श्रः कस्याणवीजश्च गरूीजो मसूरकः १४९ |

गृणा--%# | # | १५० |

ष्ठो वैः ] राजनिषण्टुसहितः २२७

( २७ ) गोधूमः गोधमो यवक्रथवं दुडम्बो म्लेच्छभोजनः गिरिजा संतिनामा रामि- कथ प्रकीतितः ९७ गुणा-- प्यः हीतो गुरुः स्निग्धो जीवना बातपित्तहा मंधानो बरहणो वलयो गोधूमः स्थेयकृत्सरः ९८ राजनिषण्टा शाल्यादिः पोडशो वगः गोधूम वरहटदुग्धः स्यादपृपो म्टेच्छमाजनः। यर्वनो निस्तृषः क्षीरी रसालः समन सः १९५१ गुणाः--गोध्रमः स्िग्धमधुरो वातघ्नः पित्तदाहङ्रत्‌ गरुः श्प्मामदा वर्यो स्चिरो बीर्यवधेनः १५२ स्िग्रोऽन्यो वनुगोधूमो गुरुप्यः कफा- पटः आमदोपकरो बल्यो मधुरो बीयंपुषिदिः १५३ ( २८ ) धान्यमापृः (माषः) धान्यमापस्तु विज्ञेयः कुरुविन्दो वपाकरः मांसलश्च व्ाघ्यश्च पिव्यश्च पितृजोत्तमः ९९ गुणा--क्लिग्धोप्ण) मधुरो वृष्यो मदोपांसवरप्रदः बातानुरंहणो बल्यो पापो बहुव्री गुरुः १०० राजनिप्रण्टा ज्ञास्यादिः षोडशो वगैः-- मापस्तु कुरुविन्दः स्याद्धान्यवीरो व्रूपाकरः मांसल वलाछ्यश्च पित्यश्च पितृजात्तमः १५४ गुणा-- मापः लिग्धो बहुमल्करः शोषणः शेप्पकरारी व्रीयणोप्णो श्चरिति कुरूते रक्तपित्तमकोपम्‌ हन्याद्वातं गुरुषलकरो रोचनो भक्ष्यमाणः स्वादृनिलय भरमसृखततां सेवनीयो नराणाम्‌ १५५. ( २९ ) हरिमन्थः ( चणकः ) हरिमेन्याः सुगन्धाश्च चणकाः कृप्णकश्वकाः गुणाः--कफास्रपित्तपुंस्त्वघ्राश्चणका वातला हिमाः १०१ लयवां 4५ आमक्कमहराः पराः छदिघ्रा रोचनाः बुप्कास्तेजोवी यवलपदाः १०५ || राननिषण्ट शास्यादिः पोढशो वगंः--

१३. द्द्रवाम्टे" छ. श्व द्रदरवाम्लि त. टुद्रवाम्टे ड, नः) रषः समीतना' 8 नः चृष्टसमीतना* ण. सभ्यनामा ट. "वमानिस्तृ"

~ -- --~>

२२८ धन्वन्तरीयनिषण्टुः- [ सुवणीदिः-

चणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकश्चुकः बालभोज्यो वाजिमक्षथणकः कञ्चुक सः १५६

गुणाः--चणको मधुरो रूक्षो मेहजिदरातपित्तदरत्‌ दीश्निबर्णकरो बरयो रुच्यश्चाऽऽध्मानकारकः १५७

टरिमन्धविशेपगुणाः--आमश्वणः शीतलसुच्यकारी संत्षणो दाहतपापहारी गोस्योऽदमरीशोषविनाशकारी कषाय ईपत्कटुवीर्यकारी १५८ कृष्णस्तु चणकः शीतो मधुरः कासपित्तजित्‌ पित्तातिसारकासघ्नो वल्यश्रैव रसायनः १५९ चणो गोरस्तु मधुरो वल्कृद्रोचनः परः श्रेतो वातकरो रुच्यः पित्त; शिशिरो गुरुः १६० सुभरष्टचणको रुच्यो वातघ्नो रक्तदोपञ्रत्‌ वीर्येणोष्णो लपुश्व कफरशेलयापहारकः १६१ चणस्य यपं मधुरं कषायं कफापहं वातविकारहेतुः श्वासोध्वकासक्कमपीनसानां करेति नाशं बल्दी- पनत्वम्‌ १६२ ( चणोदूकं चन्द्रमरी चिशीतं पीतं प्रग पित्तरुजापदारि पुषमदं नजगुणं पाके संतपणं मञ्जलमाधुरीकरम्‌ १६३

कंटुयः ( हरिमन्थविशेपः) | ६॥

#कलायो पुण्डचणको हरणुश्च सतीनकः बासनो नटकः कण्टी हरण तैलः स्मृतः १०३

गुणाः-- बतः शीतलो ग्राही कफपित्तहरो लघुः विपाके मधररो रक्षो वातलो भक्षणपरियः ।॥ १०४॥

राजनिपण्ठी शारयादिः पोडशो वगः-

# तासन नाटकः कण्ठी सतीनश्च दरेणुकः १६४

गुणाः--क्रखायः कुरुते वातं पित्तदाहकफापहः रुचिपृष्टिमदः शीतः कषायश्चाऽऽमदो पक्रत्‌ १६५

( ३० ) ्रुखित्थः

कुछित्थास्ताम्रवणोथ कलादत्तानिलापहाः कपणाः पीतमुद्राश्च अलि.

स्कन्धाः सुराष्रकाः १०५

गृणाः-- उष्णः कुलित्थो रसतः कषायः कटुविपाकरे कफमारूतघ्रः शुक्रा रमरीगुल्मनिषूदनश्च संग्राहकः पीनसकासटहन्ता १०६ आनाहमेदो- रुचिकीटदिकाश्वासापहः शोणितपित्तकृच वलासहन्ता नयनामयघ्नरो विष पतो वन्यकुखित्थ उक्तः १०७

~ --~--------=-~

9 ~ "= ~ -----~ --- -~---~---- - ~~~ ------~-~--~------~-- ०-0०-0

१ज. रमनो।

षष्ठो वगः ] राजनिपण्टुसहितः २२९

राजनिषण्टौ श्ञास्यारिः षोडशो वर्मः -

कुरित्थस्ताम्रबीजश्च श्वतबीजः सितेतरः गणाः--कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः १६६ ज्ञणा ( धान्यविशेषः )

जर्णाहा योनलाः मोक्ता यावनाला युग॑धराः

गुणाः- कफपित्तहरा दृष्या मृदवो गुरवो हिमाः रुक्षा िष्टम्मिनशरैव पथ्या गुदरोगिणाम्‌ १०८

राजनिषण्टौ शास्यादिः षोडशो बगैः--

यावनालो यवनालः शिखरी दत्ततण्डुलः दीषनारो दीय; प्षतरेष््े- पुपत्रकः १६७

धवलो यावनारस्तु पाण्डुरस्तारतण्डलः नक्षतराकृतिविस्तारो त्तो मोक्तिक- तण्डुलः १६७ जूर्णाह्मयो देवधान्यं जूणैलो वी जपुप्पकः ङनलः पुप्पग- न्धश्च सुगन्धः सेगुरुन्दकः १६८

गुणाः धवलो यावनास्तु गौर्यो बल्यस्चिदोपजित्‌ प्यो रुचिपरदोऽ- गोध्रः पथ्यो गुरमव्रणापहः | १७० अथ तुवरयावनाटस्तुवरश्च कपाययाव- नाश्व रक्तयावनालो हितलो हितस्तुव्ररधान्यश्च १७५

गुणाः-- तुवरो यावनालस्तु कपायोप्णो विद्ोफञ्त्‌ संग्राही वातशमनं विदारी शोपकारकः १७२ शारदो यावनारस्तु श्चेप्मद; पिच्छखो गुरुः रिरिरो मधुरो ष्य दोपघ्नो वखपृष्टिदिः १७३

कृरटः ( धान्यविशेषः )॥

करटाथ कराखाश्च जिषपुंया रूक्षणात्मकाः

गुणाः--करालः कफपित्तघ्नो ग्राही शीतोऽपि वातलः ११९ तिपु- रोऽपि गुणेरेवं तच्छाक कफपित्तजित्‌

राजनिधण्टौ शास्यादिः षोडशो बगः-- लङा कराखा भरपुरा काण्डिका रुक्षणात्मिका गुणाः- लङ्का रुच्या हिमा गोल्या पित्तजिद्रातकरदुरुः १५७४ निष्पावः धान्यविशेषः )

निष्पावाः श्वेतशिम्बाश्च पालकाख्या ृखमियाः

नि ---------~--------~=--------~

न~ ----- ---~--------~ ~

२३० धन्वन्तरीयनिषण्टुः-- [ मुव्णादिः-

गुणाः--निष्पायोऽनिलपित्तास्मूत्रस्तन्यकरः सरः। विदादयुष्णो गुरुः शोषः दोफङ्च्छक्रनाशनः ११० राजनिषण्टौ ज्ञाद्यादिः पोडश्चो वगः-- मधुरः सवेतनिष्पावो माध्वीका मधुशकंरा। पठंकपा स्यृररिम्वी एता मधरु सिता सिता॥ १७५ . गुणा--मधुशकेरा सुरुच्या मपुरास्पक्रपायका शिरिरा वातुका बल्याऽ प्याध्मानगरुपुष्टिदा १७६ सोऽन्यश कदटुनिप्पावः खवुंरो नदीजस्तथा गुणाः--नदीनिष्पावकस्तिक्तः कटुकाऽसपरदो गुरः वातलः कफदो रुक्षः कपायो विषदोपनुत्‌ १७७ राजनिषण्टौ शाव्यादैः पोटशो वगः-- शी ( धान्यविरेषः )॥ १०॥ रागी तु लाञ्छनः स्याद्रहुदखकणिग्रथ गृच्छकणिश्ञश् | गुणाः-- तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो वल्दः १७८ राजनिषण्यौ शाल्यादिः षोडशो वर्मः-- करी ( धान्यव्रिशेषः ) २१ कुरी तु तृणधान्यं स्यान्पधुरं तद्रलमदम्‌ हरितं बाधकं पकं वाजिनां पुष्टिदयकम्‌ १७८ राजनियण्टो शताहादिशथतुर्थो बगैः--

गोजिहा ( धान्यविशेपः )॥ १२॥

गोजिहा खरपत्री स्यात्मतनादाविकि तथा। अधोपुखा घेनुजिद्वा चाधःपुष्पी सप्तपा १८० अन्यच गवेधुका गौजिद्वा कपणीया सिता तथा गृणाः-गोजिहा कटुका तीव्रा तला पित्तनाशनी व्रणसंरोपणी सवदन्तविपातिजित्‌ १८१ राजनिषण्टो मृटकािः सप्तमो वगेः--

ज्‌ ^> $ विशे रजाः (भान्यविशेपः) १३॥ ( राजामिधानप्वा तु नगाद्वाव्रपरेणत॒ राजाद्विः स्याद्राजगिरिता तव्या राजश्ाकिनी १८२

~ -~=~----- -- === ~~~ ~~

१ज. कुतुरी तु" २ज. स्याद्धतोन्मादातिद्य तथा ट. स्याद्धतेन्मादा्तिका तथा

~~ ब्म

£ पष्ठ वर्गः ] राजनिषण्टुसहितः २३१

गरणाः-- राजश्नाकिनिको रुच्या पित्तघ्रीं शीतखछा सा संवातिशीतगा रय्या विज्ञेया स्थटशाक्रिनी ।॥ *८३

मेथिका ( धान्यविकेपः ) १४॥ मथिकरा दीपनी चोग्रा कुचिका बहुपुत्रिका मिका श्ीतवीयी ञ्यातिष्का वह्टरी शिख १११

गुणाः कमयथिका क्रटुरुप्णा रक्त पित्तप्रकोपनी अराचकहरा दीपि केरी बातप्रणारिनी ११२॥

= ® व! माधक्रा ( पथिकाविशेषः) १५॥ मथिका वास्तिका सेटुरहि्थो वनमथिकरा। अहित्थोऽल्पगुणस्तस्या वाजि- नासस्तु प्रमितः ११३ राजनिपण्ट। पटादि; पमो वर्मः पाथक्रा मथनी पथी दीपिका वहपत्रिका वेधनी गन्धवीजा ज्योति गेन्यफखा तथा १८८ वहटरी चन्दिका मथा पिश्रपुप्पा कैरवी फुञिकरा बहुपणीं पीतवीजा युनीन्दुधा १८५ गृणाः -- # | अराचक्रहरा दीप्रिकसी वातघ्रदीपनी १८६

प्रतीकैः ( अतमीं ) ( धान्यविशेषः ) *६॥

प्रतरीकेतमा परोक्ता श्द्रपत्नी वल्क उमा सनीन्पप्पा वदत कसकरापि(?) ॥११५८॥ जीता त॑टफला चव पालिक्रा पतिपरकः अन्यच- अतसा नीटपृप्प पावती स्यादुमा क्षुमा ११५.

गुणाः--रुद्रपत्नी तु मधरा पित्तहा वरुकारिकरा कफवातकररी चपति- तहत्कुषएवातजित्‌ ११६ कटुगुरः उष्णा र्शुक्रवातघ्नी कफपित्तपिनारिनी ११७

राजनिषण्टां शाल्यादिः पाडञ्चो वगेः--

अतसी पिच्छटा देवी मदगन्धा मदोत्कटा उमा श्चूमा हेमवती सनीला नी टपुष्पिक्रा १८७

गृणाः--अतसी मदगन्धा स्यान्मधुरा बलकारिका कफवातक्ररी चेष तपत्तहतकुषएटवातनुत्‌ १८८

१८. दीपना २2. मन्था

२३२ धन्वन्तरीयनिषण्टुः-- [ पुवणादिः-

कुसुम्भम्‌ ( धान्यविशेषः ) १७ कुसुम्भं पावकं पीतमलक्तं वस्नरस्ननम्‌ तद्वीजं कीरता ख्टरा श्ुद पग्मात्तरं तथा ११८ अन्यच-- कुसुम्भं स्याद्रहिशिखं वघ्रञ्जकः संततम्‌ गुणा-- कुसुम्भं वातल रुक्षं रक्तपित्तकफापहम्‌ ११९ राजनिषण्टो शताहादिशतुर्थो वमैः-- जेयो ऽ\रण्यकुसुम्भः स्यात्कोसुम्भश्वाग्निसंभवः गुणाः--कोयुम्भः कटुकः पाके श्ेप्महदीपनश सः १८९ खस्तिखः ( धान्यविशेषः ) ४८ खस्तिलस्तिरभेदस्त .श॒श्रपुपष्पो लसरफलः गुणाः-प्यो वसय खस्तिलः श्टेष्पघ्रो वातजिद्ररः १२० राजनिषण्टौ शतादादिश्वतुरथो वगेः-- खस्खसः सृक्ष्मवीजः स्यास॒वीजः सृक्ष्मतण्डुखः गुणा-खस्खसो मधुरः पाके कान्तित्रीयैवलपदः १९०

स्तिरुवल्करः १९ खस्िटवस्कल्गुणाः--वर्कलस्तत्फणो ज्ञेयो रक्षो ग्राही विशोषणः। 'अषटकेम्‌ ( उपत्रिषम्‌ ) ( खस्तिलनिर्यासः ) २०

अफूकं तद्रवो भूतमरिफेनमफेनकम्‌

गुणाः--अफूकं शोधनं ग्राहि छेप्मघ्रं बातपित्तटम्‌ १२१ राजनिषण्टौ पिप्पल्यादिः षष्ठो वगैः--

अफेन खर्खसरसो निफेनं चाहिफनकम्‌।

गुणाः--अफेनं संनिपातप्रं ष्यं वर्यं मोहदम्‌ १९१

शराजनिषण्टौ कृसुम्भस्य' पयायरव्दा दरयन्त 1अरण्यकुमुम्भः "वनकुसुंभः* इति ख्याते अपकृ 1 वेररसे भोग्यं धा +अफकशधनम्‌-- अफेन शणं त्रिसप्रधा इृद्धयुक्तेषु येगेषु योजयेत्तद्विधाः नतः गुणाः--अफुकं शोषणं ग्राहि शेष्मघ्रं वातपित्तलम्‌ मदकृदादकृच्छक्स्तम्भनायासमेहक्त्‌ अतिमारे म्रहण्यां हितं दीपनपाचनम्‌ सेवितं दिवसैः कैशिद्धमयदयन्यथाऽतिङ्रत्‌

4 ननन

त. भेदः रासतिलः॥ त, बल्यः शसतिटः।

षष्ठो वर्गः] राजनिषण्टुसहितः २३३

तिः ( धान्यविशेषः ) २१

तिस्तु दयोमधान्यं स्यात्पवित्रः पितरतपेणे कपापघ्रः पृतधान्यश्च 1जाति- लसतु वनाद्ः १२२॥

गुणाः-- तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः विपाके कटुकः स्वादुः सिग्धोष्णः कफपित्तनुत्‌ १२३ वल्यः केदयो हिमस्पदीस्त्रच्यः स्तन्यो व्रणे हितः दन्त्योऽल्पमृतरकृद्धाही बातघ्नोऽग्निम्रतिपरदः १२४॥

राजनिषण्टौ शाल्यादिः पोलो वर्गः--

# | # १९२

गुणा-- स्निग्धो वणेवलाप्निवृ द्विजननस्तन्यानिलघ्रो गुरुः सोप्णः पित्तक- रोऽल्पमूत्रकरणः केदयोऽतिपथ्यो व्रणे } संग्राही मध्ररः कषायसरहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽस्पगुणदः प्षीणास्तथाऽन्ये तिलाः १९३

(३१ ) तैलम्‌

तैठं मेहोत्तमं पोक्तं तिलजं तिलसमवम्‌ अभ्यज्नं मृक्षणं तच्च मद- नके स्मृतम्‌ १२५

गुणाः-- कषायं रसे स्वादु सृष््मयुप्णं व्यवायि पित्तठं बद्धविण्मूत्रं श्रेप्मविवधेनम्‌ १२६

राजनिपण्टौ क्षीरादिः पश्चदशो वगेः-

तकं यत्तिलसर्पपोदितकुसुम्भोत्थातसीधान्यजं यचेरण्डकर क्केङ्ुदिफणेनि- प्बाक्षनेर्ुण्डकैः ज्योतिष्पलयभयोद्धवं मपुरिकाकोशास्रचित्राभवें कपूरत्रपुसा- दिजं सकट सिद्धये कमात्कथ्यते १९४

तिरूतेरम्‌ ( तेखपिशेषः ) २२ गुणाः--सानाभ्यङ्गावगाहेष तिलतैलं विशिष्यते तद्द्र स्तिष्वपानेषु नस्य

कणोक्षिप्रणे १२७ अन्नपानव्रिौ वाऽपि प्रयोज्यं बरतशान्तमे छिन्न भिन्नयुतासिपिमथितक्षतपातिते १२८ भग्ने स्फुटितविद्धाभिदग्धविश्िष- दारिते। भयाभिहितनिभेपर मृगव्याखादिभक्षिते १२९ तेल्योगश् सस्कारात्सवेरोगापहो मतः __ राजनिषण्टौ क्षीरादि; पश्चदशो वं

#ि { (नरिटस्त तिपा

[न

~~~ ----- 1 ~> ` --~ ~~ ~ ~~ -~

१८. अकगृडफ @

२३४ धन्वन्तरीयनिपण्टुः- [ मुवणादिः-

तिक्ते $ केरोति केरयं [1 [1 तिलतलमलं कराति करयं मधुरं तिक्तकषायमुष्णतीकष्णम्‌ बलकरत्कफ- वातजन्तुखम्‌व्रणकण्टतिहरं कान्तिदायि १९५

अतसीतेरम्‌ ( तैरविरोपः ) २३ गुणा--वातघ्रं मधुरं तेषु क्षोमं तकं वलासञ्रत्‌ राजनिधण्टो क्षीरादिः पञ्चदशो वगः-- पुरं त्वतसीतेलं पिच्छिलं चानिलापहम्‌ मदगन्धि कपायं कफकासा- पहारकम्‌ १९६

पषपतेरम्‌ ( तेरटविशेषः ) २४ गुणाः--कटुपाकमचक्प्यं स्निग्धोष्णं कफनाशनम्‌ कृमिघ्रं सार्षपं लं कण्टूकु्ापहं खपरु ।॥ १३० राजनिषण्टो क्षीरादिः पञ्चदशो वर्मः-- सर्पपतलं तिक्तं कटुकोप्णं बातकफविकारघरम्‌ पित्तास्दोपदं कृमिकं तिटजवश्च चक्षुप्यम्‌ १९७ एरण्डतंटम्‌ ( तेलविरोषः २५ गुणा तैलमेरण्डजं वर्यं गुरूप्णं मधुरं सरम्‌ कफमेदोनिलहरं छेखनं कटु दीपनम्‌ १२३१ हद्रस्तिपाश्वजानूरुभरिकपृष्ठास्थिरखिनाम्‌ अआम- दोषेषु वाताटक््ीहोदावतंशोफिनाम्‌ ४३२ हिते वातामयस्याग्रयं ग्रन्थि वन्धविकारिणाम्‌ तिक्तोप्णं पित्तं विसं रतरण्डोद्नं भृशम्‌ १२३ राजनिवण्टो क्षीरादि; पथचदशो वर्गः एरण्डतेलं कृमिदोपनाशनं वातामयघ्रं सकलाद्गशरलहत्‌ कुष स्वाद रसायनोत्तमं पित्तपरकोपं कुरुतेऽतिदीपनम्‌ १९८

चद, कसुम्भतदम्‌ ( तेलविक्ेषः ) २६॥ गुणाः कुसुम्भतेलमुष्णं विपाके कटुकं गुरु विदाहि बरिरोपेणं तच रोगप्रकोपनप्‌ १३४ राजनिषण्टो क्षीरादिः पञ्चदशो वगः छसुम्भतेलं कृमिहारि तेजोवावहं य्ष्ममलापहं त्रिदोपडृसुषटिरकषय करोति कण्ट करोति टेः १९९

-~ "= - --- =-= -- ---------- -- ~~~ ~ क~~ - -------- ~

छ. स्वेदोपरप्र* २ज. ट्या

षष्ठो वर्गः] राजनिषण्टुसहितः। २३५

कोशाम्रजतेरम्‌ (तैविशेपः ) २७ गुणा-- सरं काशाम्रजं तेलं कृमिकुषटविषापहम्‌ राजनिषण्टो क्षीरादिः पश्वदरो वर्मः | सरं कोशाम्रनं तैलं कृमिकषएवरणापहम्‌ तिक्ताम्लमधुरं बल्यं पथ्यं रोच- नपाचनम्‌ २०० आ्मगुप्तातेरम्‌ ( तैलिशेषः ) २८ गुणाः-- गुरूष्णं स्निग्धमधुरं कषायं चाऽऽत्पगुप्रजम्‌ फलं वर्यं वृष्यं वहं वाताजित्परम्‌ १३५ निम्बतैटम्‌ ( तेलविशेषः २९ गुणाः--नाल्युप्णं निम्बजं तलं दृमिपित्तकफापहम्‌ वातपित्तपरशमन मदा

रदमरीरुजापहम्‌ *३६

राजनिपण्टो क्षीरादिः पश्वदशो वमः भै, 9 [ निम्वत॑लं तु नात्युष्णं कृमिकुएकफापहम्‌

विशेष आक्षतरुम्‌ ( तेखविरेषः ) ३० गुणाः--#आक्ं स्वादु हिमं केदयं गुर पित्तानिलापहम्‌ राजनिषण्टां क्षीरादि; पञ्चदशो वगः

तेटविरषः २१ गुणाः--दन्तिमुलकरक्षोघकरज्ञारिष्टशिरनम्‌ सुवचेरेङ्कदीषीटुशङ्गिनी- नीपसभवम्‌ ।॥ १३७ सरलागरुदेवाह्शिशपासारजन्म तुम्बरारु- प्करोत्थं तीक्ष्णं कररस्पित्तजित्‌ १३८ अशःशुककृ पि ्ेष्पकुष्मेदो- निरपहम्‌ करञ्ञारिष्टके तिक्तं नात्युष्णे तत्र निरदिशत्‌ १३९ कषाय तिक्तकटुकं सारलं व्रणशचोधनम्‌ भृशोष्णे तिक्तकटुनी तुम्बरारप्करोद्धे १४० विरोषात्कृमिकरष््े तथोध्वोधोषिरेचने अक्षातिमुक्तकाक्षोडना- रिकिरमध्रकजम्‌ १४१ अपुस्योवसकूष्माण्ड शचेप्मातकमियालजम्‌ वात- पित्तहरं केदयं श्ेष्मलं गुरु शीतलम्‌ १४२ कफवातहरं रुक्षं कषायं नातिपित्तकृत्‌ सतिक्तं सहकारस्य तैं सुरभि रोचनम्‌ १४३ यवति- कोदधवं तैलं सुरभि रेचनं तथा

1 % राजानधण्टावात्मगुपातैलं ॒दृदयते

°द्‌[लक्ष्मीञ्वराप"

इ. "दालक्ष्मीजगापः छ,

नरेद धन्वन्तरीयनिषण्टुः-- ( पुवणीदि ;~

( ३२ ) ध्रतम्‌। घृतमाज्यं हविः सापः पवितं नवरनीतजम्‌ अमृतं चामिधारश जीवनीयं प्रकीतितम्‌ १४४ गुणाः--सहस्रवीय विधिवद्भतं कम॑सदसक्रत्‌ राजनिषण्टी क्षीरादिः पञ्चदशो व्गः-- शृतमाज्यं हविः सपिः पवित्रे नवनीतजम्‌ अमृते चाभिघारश होम्य- मायुश्च तेजसम्‌ २०२ गुणाः-भक्षणं सहनं सेटः स्तिग्धता मक्ष एव अभ्यङ्गोऽभ्यञ्ननं चेव चोपदं घृतादिकः २०३

गराष्तस्‌ ( धरतवरिशेषः ) ३२

ग्णाः--शस्तं धीस्परतिपरधापरिवरायुःगुक्रचक्षपाम्‌ वालदरद्धपजाकानति- सौकुमार्यस्थिराथिनाम्‌ १४५. क्षतक्तीणपरीसपंशस्रात्रिग्लपितात्मनाम्‌ विपाके मध॒रं शीतं वातपित्तंविपापहम्‌ चक्रुप्यं वल्यमगरयं गव्यं सपि णात्तरम्‌ १४६

राजनिषण्ो क्षीरादिः पञ्चदगो वगेः--

भीकान्तिस्प्रतिदायकं वलकरं मेधाप्रदं पृषटङ्द्रातश्येष्पहरं भ्रमोप्चमनं पित्तापहं हयदम्‌ वे्ेद्धिकरं विपाक्रम्रुरं प्यं बपुस्थेगयदं गव्यं हव्यं रतं बहुगुणं भाग्यं भवेद्धाग्यतः २०४

मरिषीष्ठतम्‌ ( पतविशेपः ) रै

गुणाः--मध्रुरं रक्तपित्तघ्र गरु पाके कफावहम्‌ वातपित्तपरशमनं सुशीतं

मादिपं घृतम्‌ १४७ राजनिघण्टो क्षीरादिः पश्चदशो वगेः--

सपिमीहिषय॒त्तमे धृतिकरं सौख्यपरदं कान्तिकृद्रात श्चेप्मनिवहैणं बलकरं वर्णपदाने क्षमम्‌ दुनोमग्रहणी विकारशमने मन्दानरोरीपनं चश्ुप्यं नवगः य्यतः परमिदं ह्यं मनोहारि २०५

अजाश्रतम्‌ ( प्रतविशेषः ) २३४

ग-- आजं धतं दीपनीयं चकषुप्यं वलवधनम्‌ काते श्वासे क्षये चापि पथ्यं पाकर तट्टयु १४८ | | इदं शोकद्वयं ज. ट. पुस्तकयोर्न द्यते।

` १८. छ. -तकपाप। `

~~

[कक

[0

षष्ठो वर्गः] राजनिपण्टुसहितः २३७

राजनिषण्टौ क्षीरादिः पश्चदश्लो बगेः-- आजमाञ्यं तु चकषुष्यं दीपनं वटवधेनम्‌ कासश्वासकफहरं राजयक्षमसु शस्यते २०६ आवकिकष्टतम्‌ ( प्रतविशेषः ) ३५ गुणा-- श्पाके रध्वाविकं सिने पित्तपरकोपनमर्‌ *कफेऽनिठे योनिः दोपे शोफे कम्पे तद्धितम्‌ ।॥ १४९ राजनिषण्टो क्षीरादिः | २०७ मेडकं प्रतमतीवगौरवाद्रज्य॑मेव सुकुमारदेहिनार्‌ वुद्धिपाटवकरं बलावहं सेवितं कुरुते व्रणा वपुः २०८ उश्रोघ्रतम्‌ ( प्रतविशेषः ) ३६ गुणा--ओष्र कटुरसं पाके शोफङटमिविपापहम्‌ दीपनं कपबातघ्रं शष गुरमोदरापहम्‌ १५० प्रखमेहोन्मादगरज्वरापस्मारनाशनम्‌ राजनिषण्ठौ क्षीरादिः पश्चदशो वगः मृतमाष्रे तु मद्रुरं विपाके कटुशीतटम्‌ कुषटकृमिहरं वातकफगुल्मोद रापहम्‌ | ५०९. ||

अश्वाषटतम्‌ ( प्रतृविश्चेपः ) २३७ गुणाः-->अश्वासपिस्तु कटुकं मधुरं कषायकम्‌ ॐईषदीपनदं मृखाहारि वाताल्पद्‌ गुर १५१ - राजनिषण्टौ क्षीरादिः पञ्चदशो वगः-- # | २९१० | गरहभीष्ठतम्‌ ( पृरतबिरोषः) ३८॥ गुणाः-- शतं गादैभिकं बल्यं दीपनं प्ू्रदोपुत्‌ #पाके ट्रप्णवीयं कपायं कफनारानम्‌ ।॥ १५२ राजनिषण्टौ क्षीरादिः पञ्चदशो वगेः- % # | २११ 'एकशफाघ्रतम्‌ ( घरृतविरोषः ) ३९ _ गृणा दीपनं वद्धविपमूत्रं विदयदेवुशफाप्रृतम्‌ १५२

राजनिषण्टविकरफाघृतं ददयते

२३८ धन्वन्तरीयनिषण्टुः- [ सुवणादिः-

हस्तिनीष्तम्‌ ( परतविशेषः ) ४० गणाः--कषायं बद्ध विण्पृत्रं तिक्तमभिकरं रघु हन्ति करेणवं सपि; कफ कुष्रविषकृमीन १५८ राजनिषण्टो क्षीरादिः पश्चदशो वगेः-- निहम्ति हस्तिनीसपिः कफपित्तविषकृमीन कषायं लघु विष्म्मि तिक्तं चाग्रिकरं परम्‌ २१२

घ्ीष्रतम्‌ ( प्रतविशेषः) ४१ गुणाः--चश्ुप्यमरयै स्रीणां तु सपिः स्यादमृतोपमम्‌ वद्धि करोति देहागन्योरघरु पाके विषापहम्‌ १५५ तपणं नेत्ररोगघर दाहनुत्पयसी हृतम्‌ राजनिषण्टो क्षीरादिः पश्चदशो वगेः-- नारीसपिस्तु चश्ुष्यं पथ्यं सवामयापहम्‌ मन्दा्रिदीपनं रुच्यं पाके खपु विषापहम्‌ २१३॥।

पुराणछतम्‌ ( ्रेतविशेषः ) ४२ गुणाः--सपिः पुराणं तिमिरं श्वा ;पीनसकासनुत्‌ मरखाकुष्विपोन्मादग्र हापस्मारनाशनम्‌ १५६ योनिकणांक्षिरिरसां शृल्रं शोफभित्परम्‌ हन्ति दोषत्रयं सदि व्रणशोधनरोपणम्‌ १५७ उग्रगन्ि पुराणं स्यादश- र्पोस्थिते घृतम्‌ लाक्षानिभं रसे शीतं तद्रत्सवेग्रहापहम्‌ १५८ त्रच घृतमण्डोऽपि रुक्षस्तिक्तस्तनश्च सः म्न्थान्तरे-एकादश्शतं चैव वत्सरानुपितं धृतम्‌ रकष दुम्भसपिः स्यात्परतस्तु महागृतम्‌ १५९॥ पेयं महामतं भूतैः कफघ्रे पवनाधपिक्रेः बल्यं पवित्यं मेध्यं विशेपात्तिमिरापहम्‌ १६० सवैभृतहरं चैव प्रृतमेतत्पञस्यते राजनिषण्यं क्षीरादिः पश्चदशो वगः-- गुणाः--मदापस्मारप्रदिशिरःकणाक्षिजा रुजः सपिः पुराणं जयति व्रणः दोधनरोपणम्‌ २१४ आयुवृदधि वपुषि टढतां सौकुमार्य कान्ति बुद्ध धत्ते म्प्रतिवलकर शीतविष्वसनं पथ्यं बाल्ये वयसि तरुणे वाधैके चाति वर्यं नान्यक्किचिज्गति गुणदं सर्पिषः पथ्यमस्ि २१५ ण्‌. °ति इक्राग्न्यो*। ण. भू नेत्ररोगग्रशमनं दा। ण. "सो धृत*। ण. क्षप्ती- ्ष्णस्त'

~~ -------------- .-------- ---~-- - -----+ ~ ---

-------“=~ --------~-~-- ~~

ष्ठो वगः] राजनिघण्टु सहितः २३९

(३३) दुग्धम्‌

दग्ध क्षीरं पयः स्वादु रसायनसमाश्रयम्‌ सौम्यं प्रस्रवणं स्तन्यं वारि- सात्म्यं जीवितम्‌ १६१ |

गुणाः-- गम्यमानं तथौरभ्रं माहिषं कारभं यत्‌ अश्वायाश्रैव नार्याश्च हाश्तिननिं यत्पयः १६२ तथाऽनेकोपधिरसं प्राणिनां प्राणदं गुरु मधुरं पिच्छलं लिग्धं शीतं सृष्ष्मं सरं मृदु १६३

राजनिपण्टो क्षीरादिः पश्वदश्ञो वगः-- प्षीरं पीयूपमूधस्यं दुग्धं स्तन्यं पयोऽमृतम्‌

गोदुग्धम्‌ ( गधविरोषः ) ४३ गुणा पथ्यं रसायनं बर्यं हुयं मेध्यं गवां पयः आयुष्यं पुंस्तरकृदरात- रक्तपित्तषिकारनुत्‌ १६४ गवां सितानां वातप्रं ृष्णानां पित्तनाशनम्‌ कफघ्नं रक्तवरणानां गोदुग्धं त्रिधा स्पृतम्‌ १६५ गोक्षीरमनमिप्यन्दि गधं गुरु रसायनम्‌ रक्तपित्तहरं शीते मधुरं रसपाकयोः १६६ जीव नीयं तथा बातपित्तघ्ं परमं स्मृतम्‌ राजनिघण्ठा क्षीरादिः पश्चदसो वगैः-- गय्यं क्षीरं पथ्यमलयन्तरुच्यं स्वादु सिग्धं वातपित्तामयघ्रम्‌ कान्तिमन्ना- यद्धिमेधाद्गपु्िं धत्ते स्पष्टं बीयेषद्धि विधने २१६ अजयः ( दुग्धविरेपः ५४॥ गुणाः--छागे कषायं मधुरं शीतं प्राहितरं लघु रक्तपित्तातिसारघ क्षय- कासज्वरापहम्‌ १६७ # अजानां टघुकायत्वानानाद्रम्यनिषव्रणात्‌ # अल्यम्बुपानाग्रायामात्सवरंव्याधिहरं परम्‌ १६८ राजनिघण्टो क्षीरादिः पञचदश्नो वगः गुणाः-# # २१५७ जओरभ्रपयः ( दग्धमिरेषः ) ४५ गुणाः--ओरभरं मधुरं लिग्धमुष्णं तिक्तं कफापहम्‌ गुर शद्धानिले पथ्यं शोफे चानिलदोणिते १६९ राजनिषण्ठौ क्षीरादिः पश्चदशो बगेः-

= ~ = = + ~ ~ -~ --------~------ -~------~

ड, छ. ण, जीवनम्‌

२४० धन्वन्तरीयनिषण्टुः-- [ पुवणादिः-

आविकं तु पयः सिग्धं कफपित्तहरं परम्‌ स्थोटयमेहहरं पथ्यं रोमं गुरु एद्धिदम्‌ २१८ ~ नि महुषषपियः ( दुग्धविशेषः ) ४६ 9 महाभिष्यन्दि मधुरं माहिषं वहिनाशनम्‌ निद्राकरं श्ीतकरं गव्यात्लि- ग्धतरं गुरु १७० राजनिषण्टोौ क्षीरादिः पञ्चदशो वगः- गोर्यं तु महिषीक्षीरं विपाके शीतलं गुरु वच्पुष्टिमदं ष्यं पित्तदाहास्त नाशनम्‌ २१९ उष्रीपयः (दुग्धविरेषः )॥ ४७॥ गृणाः-- रूक्षोष्णं क्षीरयुष्रीणामीषत्सलवणं ट्र शस्तं बातकफानादकृमि- दोफोदराशंसाम्‌ १७१ राजनिषण्टा प्षीरादिः पश्चदशो वगैः-- उप्रीक्षीरं कृए्शोफापरं ततिपत्ताशेध्रं तत्कफारोपहारि आनाहाति जन्तु गुर्मोदराख्यं इ्वासो्ासं नाश्यल्याु पीतम्‌ २२० अश्वापयः ( दग्पविशेपः ) ४८ गुणाः-- # अश्वाक्षीरं तु दृप्याम्लं त्वं दीपनं लगु # देहस्थेय॑कं वल्यं गौरवं कानििद्धैत्परम्‌ १७२ श्वासवातहरं साम्लं लवणं रुचिदी. करत्‌ राजनिषण्टो क्षीरादिः पञ्चदशो वगैः-- # | > २२१ || £ ^ १९ गदभापयः ( दग्पविरेषः ) १९॥ गुणाः--कासश्वासहरं क्षीरं गाद वालरोगनुत्‌ मधुराम्लरसं रूक्षं खवः णानुरसं गुर १७२ राजनिधण्टो क्षीरादिः पचदशा वगः- वलकरदरदै भीक्षीरं वातकष्वासहरं परम्‌ मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्यृतम्‌ २२२

----+------~-~-~ ति जा = जा वा ~ ~ -

इः, 'द्िसादनः ड. पयः| ३३. छ. "कृत्सर

षष्ठो वगः ] राजनिषण्टुसहितः | २४१

-एकशफापयः ( दुग्धविक्ञेषः ) ५० गुणा--उष्णं चैकशफं बल्यं शाखावातहरं पयः मधुराम्लरसं रुपं लवणानुरसं टपर १७८

मानषीपयः ( दुग्धवरिरेषः ) ५१ गुणा-- स्निग्धं स्थेयकरं चापि चक्षुप्यं वलवधेनम्‌ जीवनं बंहणं साम्य सहनं मानुपीपयः १७५ नाशनं रक्तपित्ते तपणं चाक्षिगुलनुत्‌ राजनिषण्टा प्षीरादिः पचदशो वगेः

मधुर मानुपीक्षीरं कषायं हिमं लप्र चघुप्यं दीपनं पथ्यं पाचनं रोचनं तत्‌ २२३

हस्तिनीपयः (दुग्धविशेषः) ५२

गुणाः- हस्तिन्या मधुरं प्यं कपायानुरसं गरु म्िग्धं शीततरं चापि

चघप्यं ववधनम्‌ १७६ राजनिण्टा क्षीरादिः पदशो बः

मधुरं हस्तिनीक्षीरं ष्यं गुरु कषायकम्‌ सिग्धं स्थेयकरं शीतं चक्षय वटवधनम्‌ ।॥ २४ |

पयःसामान्यगृणदोपाः-- विवत्सा वाल्वत्सानां पया दोषलपीरितम्‌ पिण्या काम्टारिनीनां गुवभिप्यनिदि तद्ध शम्‌ ॥१७७॥ जाद्गलानृषदेशेषु पारन्तीनां यथात्तरम्‌ पयो गुरुतरं स्लहो यथा चपां विवधते ॥१७८॥ कृष्णायाः कृप्णव- त्सायाः शुष्कायाश्च परं पयः| सुखोप्णं कफवातघ्रं गृतीतं पित्तजित्‌॥ १७९॥ आमवातक्ररं चापि धाराप्णममृतं पयः सुरतं प्रयः पीतं पीगरषादपि तहर १८० | ।कूचिकाश्च +करिटाराश्च गरवः शछप्मवधनाः तपणाः प्रीणना पल्या बृहणा मारुतापहाः १८१ दरीप्ताग्नीनामनिद्राणां व्यवाये चापि परजिताः अनिष्गन्धमम्ं विवर्णं विरसं तत्‌॥१८२॥ बञ्यं सलवणं क्षीरं पचे वग्रान्यतं भवेत्‌। धारोप्णममृतं पथ्यं घराराशीतं त्रिदापलम्‌॥१८२॥ "गत शीतं त्रिदोपत्नंशुतोप्णं कफवातजित्‌ १८४ जीणेज्वर क्तु कफे विनीले स्यादुग्धपानं हि सुधासमानम्‌ तदेव पीतं तरुणञ्वरे निदान्ति हालाहलवन्मनुष्यम्‌ || १८८५|| नव॒ज्वर मन्दारौ द्यापद्‌एपपु कुएनाम्‌ श्‌

* गाजनिधण्टावेकदयफापयमो गणा दद्यन्ते कचिकाः धिरमण इति स्याति +किटाटः, निव (यर्म, सद ) दपि द्याने शतम्‌ कयावटेले, तापत्िछेले इति स्यात ३१

२८६२ धन्वन्तरीयनिषणः- [ पुवणादिः~

छिनां कफदापेषु कासिनामतिसारिणाम्‌ १८६ पयःपानं कुर्वीत विशेषात्कृमिदोापतः मुद्ूतपशथकादूध्वं क्षीरं भवति विकृतम्‌ तदेव द्विगुणे काले विपवद्धन्ति मानवम्‌ १८७ राजनिघण्ो क्षीरादिः पञ्चदशो बगः-- ्षीरं कासश्वासकापाय सर्व गुवामं स्यात्मायश्ो दोपदायि तचेत्ताथा- वतितं पथ्यमुक्तं नारीक्षीरं लामपेवाऽऽमयघ्रष्‌ २२५ उक्तं गव्यादिके दुग्धं धारोप्णमपृतापमम्‌ सव।मयहरं पथ्यं चिरसंस्थ तु दापदम्‌ २२६ अन्यच केऽप्याविकं पथ्यतमं गरुतोप्णं क्षीरं त्वजानां गरृतशशीतमाहुः दहान्त दीतं महिपीपयश्च गव्यं तु धाराप्णमिदे प्रशस्तम्‌ >>७ ष्यं बृहणम त्रिवधेनकरं परवाहषीतं पयो मध्याह वल्दायकं कफहरं कृच्छ्रस्य विच दकम्‌ वाय्ये बह्विकरं तता वरकरं वीयपरदं बाधके रात्रो क्षीरमनकरदा पञ्चपनं सेव्यं ततः सवदा २२८॥ क्षीरं गुदतचितयोपितं यदतप्नमेतदरिकृति प्रयाति उष्णं तु दोपं कुरुते तदर्ं विषोपमं स्यादृपितं दश्ञानाम्‌ २२९ जीणे ञ्वर्‌ कफे क्षीणे क्षीरं स्यादमतापमम्‌ तदेव तरणे पीनं विपवद्वन्ति मानु पम्‌ २२० चतुथभागं सिलं निधाय यत्नाद्यदार्ितमुत्तमं तत्‌। सामयं बल्पृष्टिकारि वीयप्रदं क्षीरमतिप्रशस्तम्‌ २३५ गव्यं पृवहकारे स्यादपराह्न तु माहिषम्‌ क्षीरं सकर पथ्यं यद्रा स्वाम्ये सवदा ॥२३२॥ पित्तं गतशशीतलं कफहरं पक्षे तदुप्णं भवच्छीतं यत्त॒ पाचितं तदखिलं विष म्भदापप्रदम्‌ धारोप्णं त्वमृतं पयः श्रमहरं निद्राकरं कान्तिद व्रप्यं ब्हणमर वधेनमतिस्वादु त्रिदोषापहम्‌ ॥२३३॥ क्षीरं नयुञ्जीत कदाऽप्यतप्ं तप्र चत छवणेन साधम्‌ पिणान्नसंधानकमापमृद्कोशातकीकन्दफलादिकश २३४॥ तथाच-मरत्स्यमांसगडमुदमरकः कृ्रमावहति मेतरित पयः श्ञाकजाम्बवरसस्त सेषितं मारयलयवुधमाह्ु सपेयत्‌ २३५ स्िग्धं शीतं गुरक्षीरं सवकालं सेवयेत्‌ दीप्तापि कुरुते मन्दं मन्दार नष्टमेव २२६ नियं तीत्रा पनिना सेव्यं समुपकं मादिपं पयः पृप्णन्ति धातवः सर्वे वलपुष्टिविवधैनम्‌ २३७ क्षीरं गवाजकदेमेधरुर क्षारं नवपसृतानाम्‌ रूक्षं पित्तदाःं करोति रक्तामयं कुरूते २३८ मधुरं तरिदोपरमनं क्षीरं मध्यप्रसूतानाम्‌ खवणं मधुरं क्षीरं विदाहजननं चिरभरसृतानाम्‌ २२२ गुणहीनं निःसार ्षीरं -उयमप्रसूतानाम्‌ मध्यवयसां रसायनमगुक्तमिदं दुवैयं तु द्धानाम्‌ २८० तासां मासत्रयदूध्वे गुविणीनां यत्पयः तदाहि कणं क्ष।र मुरं पित्तदोपटरत्‌ २४५ गतराद(नां वणभेदाद्रणा दुग्धादिके पृथक्‌

१अ. ट्‌. रतिकरं रज. साम्ये ज. ट. "त्शोप।

पष्ठो वर्गः] राजनिषण्टुसहितः २८३

केथिदुक्तो विरेषाच विरेषो देश्नभेदतः २४२ उक्तं च-देक्षेष दक्ष तेष तेषु तृणाम्बुनी यादशदोपयुक्तं तत्सेवनादेव गवादिकानां गुणादि दुग्धा दिषु तादृशं मतम्‌ २५२ शीतं ल्िग्धं गुरुगोर्यं प्यं पित्तापहं परम्‌ ज्ञेया चेवाभिधा तस्य कीटारं तु पयरछदः २५४

दध्‌ ( दुगधजम्‌ ) ५३॥

-तक्रजन्म पयोरेतुनैवनीतोद्धवं दधि

गुणाः अम्टं स्वादुरसं ग्राहि गुरूप्णं दपि वातजित्‌ मेद्‌ःुक्रषल श्ेष्प- रक्तपित्ताग्निशाफ्त्‌ १८८

राजनिण्टां क्षीरादिः पदशो वग॑ः-

क्षीरजं दधि तदरप्यं विरलं मस्तु तजल्म्‌

गुणाः- दभि प्ुरमीपदम्लं मधुराम्लं वा हितं चात्युष्णम्‌ यावद्राव- न्मधरं दोपहरं तावदुक्तमिदम्‌ २४५

मधितदपि | ( दुग्धजम्‌ ) ५४

मथितं गोरसं घाल द्रवमम्लं विटोडितम्‌ शेतं दण्डाहतं सान्द्रं दध्यम्लं नामतः; स्मृतम्‌ ।॥ १८९

गुणाः-- वातपित्तहरं हादि मथितं कफपित्तनुत्‌

गोदयिं ( दृग्धजम्‌ ) ५५

गुणा स्िग्धं विपाके मधुरं दीपनं वलवधेनम्‌ वातापहं पवित्रं दधि

गव्यं रुचिप्रदम्‌ १९० राजनिषण्टो क्षीरादिः पशचदशचो वगेः--

दधि गव्यमतिपवित्रं शीतं सिण्यं दीपनं बलकृत्‌ मधुरमरोचकहारि

ग्राहि वातामयघ्रं २५६

अजाद्पि दुग्धजम्‌ ) ५६ गुणाः--द्ध्याज कफवातघ्ं लघुं पक क्षयापहम्‌ दुनामश्वासकासेषु हितमप्े दीपनम्‌ १९१ रसे पाके मधुरं कषायं कफवातजित्‌

-~ ---- -=---- -- --- -------- ~ ---~~~ ~~ = =-=

ज्ञ. पृस्तकेव्यमपिकः श्रेको दद्ते- नष्ं पयसश्चान्यन्माङ्गल्यं दपि संभवम्‌ वन्दनीयं महाधरे्ं टरा शकुनमृत्तमम्‌”

"~ “~-- == - --~ ~~~ ~ ~ 9 नक --“---- ----- -~-~-*---- --------

१८. छ. ध्रु वतक ।२ड. रक्तवा

रेट धन्वन्तरीयनिषण्टुः-- [ सुवर्णादिः-

राजनिषण्यो क्षीरादिः पदशो वगः-- दध्याजं कफवातधं लघ्रप्णं नेत्रदोपनुत्‌ दुनामण्वासकासघ्रं रुच्यं दीपन पाचनम्‌ २४७

ओरप्रद्धि ( दुग्जम्‌ ) ५७॥ गणा--कोपनं कफवातानां दुनाँस्नां चाऽऽपिकं दधि विपाके मधुरं प्यं रक्तपित्तप्रसादनम्‌ १९२ राजनिघण्ठौ क्षीरादिः पश्चदशो वगेः-- आविकं दधि सुस्निग्धं कफपित्तकरं गुरु बाति रक्तवाते पथ्यं शोफः व्रणापहम्‌ २४८ महिषीदापे ( दग्धजम्‌ ) ५८ गुणा वलासवधनं स्निग्धं विदोपान्पाहिपं दभि महाभिष्यन्दि मधं कफमेदोविवधनम्‌ १९३ राजनिषण्टौ क्षीरादिः पचदशो बगः-- माहिषं मधुरं स्निग्धं शेप््रदरक्तपित्तजित्‌ वलासवधेनं प्यं श्रमप्र शोधनं दधि २४५ उष्रीदपि ( दुग्पजम्‌ ) ५० गुणाः- विषाक्ते कटु सक्षारमम्लं स्यादौ दयि वातमरशासि शुषठानि करमीन्हन्त्युदराणि १९४ राजनिघण्टौ प्षीरादिः पदशो वगः ओमरशसि कृषठानि कृमिशुल्ोदराणि व्रिहन्ति कटुक स्वादु किचिद्‌ म्खरसं दधि २५० अश्वाद्धिं ( दुग्पजम्‌ ) ६० गुणाः--दीपनीयमचुप्यं बातलं दधि वाडवम्‌ रु्षमुप्णं कपायं कफ ूत्रापदं तत्‌ १९५ -जनिषण्ट क्षीरादिः पचदश्ञो वगः अश्वादि स्यान्मधुरं कषायं कफातिग्रीमयहारि रक्षम्‌ वाताल्पः दीपनकारि नेत्रदोपापह तत्कथितं पृथिव्याम्‌ ५१

ज्‌. ट, बल्य

~ ~ मग

¦ पषटो वः] राजनिषघण्टुसहितः २५५

गदभीदपि ( दुग्धजमर्‌ ) ६१ गृणाः--श्गदभीदधि रूक्षोष्णं ल्घु दीपनपाचनम्‌ श्मधराम्टरसं रुच्यं [तदोपतिनाशनम्‌ ५९६ राजनिषण्टौ क्षीरादि; पञ्चदशो वगः # २५२

[ (भ हस्तिनीदधि ( ग्यम्‌ ) ६२ गृणाः--लघ्रुपाकरे वखासच्रं बीरयप्णं पक्तिनाशनम्‌ कषायानुरसं नाग्या थि वर्चोविवधेनम्‌ १९५७ राजनिषण्टैौ क्षीरादिः पञ्चदशो वगः हस्तिनीदपि कषायटघ्रप्णं पक्तेशगशमनं रुचिप्रदम्‌ दीप्निदं खलु वला- पगदधरं वीरयवधनवरप्रदगुक्तम्‌ ।॥ २५३

प्रीदपि ( इग्यजम्‌ ) ६३ गुणा--ज्निग्धं मग्रं बस्यमुप्णसेतपणं गुरु चश्रुप्यमग्रयं दोषघ्नं दधि नायो गुणोत्तरम्‌ १९८ राजनिषण्यौ क्षीरादिः पदशो वगः तरिके मधुरं बल्यमम्ं संतप॑णं गुरु चश्ुपयं ग्रहदोपध्रं दधि स्ीस्तन्यसं- भवम्‌ *^४ पामान्यदथिगुणाः--कफापित्तकृदम्लं स्यादलयम्लं रक्तदृपकरम्‌ विदाहि खट विपपू्रं 1 म॑भुदापि निदोपनुत्‌ १९९ दधस्तु यदधस्तौययं तन्मस्तुनि परि गतम्‌ शतातक्षीराच यज्नातं गुणवदधरि तत्स्मृतम्‌ ०० वातपित्तहरं र्यं धाल्वभनिवलवधैनम्‌ दधि सारं रुक्षं ग्राहि विष्टम्भि वातलम्‌ २०१ दीपनीयं लयतरं सकषायं रुचिप्रदम्‌ सर्‌ सिग्ध गुर वृष्य कफः पदाविवधेनम्‌ २०२॥ वरणं मारुतघ्नं वलासचयकरत्परम्‌ _। सरसं निर्जलं ।घोलं तक्रं पादजलान्वितम्‌ ॥२०३ अर्पोद कमुदर शिच मधितं जल- पितम्‌ वातपित्तहरं घोलमुदधिच्छरेप्मलं भवेत्‌ २०४ त्रिदोषशमनं

9

करं मथितं शछेष्मपि्िकरत्‌ कफवातहरं मेदि मस्तु स्राताविशराधनम्‌ ॥*०५॥

% अम्लम्‌-खारे ददं दाति ख्यातम्‌ मधुदाधि ( मन्द जातं }-गोञदरदी इति ख्यातम्‌ मस्तु-मदरा इति द्यते 11 घोलम्‌-घे(ग्ठेठले ददी हाते ख्यात

^ - ---- -

-- नय =-=

हि श्चिष्टः। २ण. त. मन्दजत

२४६ धन्वन्तरीयनिपण्टुः- [ पुवणीदि-

पीनसे चातिसारे श्ीतक्रे विषमज्वरे अरुचौ परतरकृन्छे कार्श्ये दभि दास्यते २०६ शर द्रीप्मवसन्तेषु पायशो दपि गरहितम्‌। हेमन्ते शिशिरे चर वर्पास दधि शस्यते २०७॥ रक्तपित्तकफोत्थेषु विकारेषु हितं तत्‌। वि्ञेयमेषु सर्वेष गव्यमेव गणोत्तरम्‌ २०८ वातघ्रं कफदृत्छिग्धं वृंहणं पित्तक्रत्‌ नक्तं दधि भुञ्जीत चाप्यधृतशकैरम्‌ नापुदरसृषं नाक्षौद्रं नोष्णं नाऽऽ मलकविना २०९ ज्वर सक्िपित्तवीसपकृष्टपीण्दामयभ्रमान्‌ प्ाप्तुयाता मां चोग्रां विधि दत्वा दधिप्रियः २१० राजनिषण्टो क्षीरादि; पश्वदशो वमः- दध्यम्टं गुरु वातदो पशमन संग्राहि मूर्रीवदं बस्यं शोफकरे रुच्य दमनं वहश्च शान्तप्रदम्‌ कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तादरेककरं करोति सततं शुक्रस्य दद्धि पराम्‌ २५५ लवणमरिच सपिःशकेरापुद्धात्रीकुसुमरसव्रिरीनं नेतद्‌ भन्ति निलयम्‌ शरदि वसन्त नोप्णकाले राजां दधि कफ़विकारे पित्तदीपेऽपि नाव्रात्‌ २५६ तनरिकटुकयुतमेतद्राजिकानरणमिश्रं कफहरमनिरघं ब्रहविसंधक्षणं तहिनरि शिरकाटे सेवितं चातिपय्यं रचयति तनुदराल्यै कान्तिमखे नृणाम्‌ २५७॥ उष्णाम्ं रुचिपक्तिदं छमदहरं बल्यं कषायं सर मृक्तिच्छदकरं तृपोदरगदप् हाशेसां नाशनम्‌ स्रोतःश्ुद्धिकरं कफानिलहरं वतिष्म्भ्रापदं पाण्डुश्वास- विकारगुल्पज्ञमनं मस्तु प्रस्तं खघ २५८

( २५ , तक्रम्‌ तक्रं म्बेतपयः साम्यं छासि चव प्रकीतितम्‌ द्विगुणाम्बु श्ेतपयस्तव्धा दकमुदश्वितम्‌ २११ तक्रं तरिभागभिन्नं तु केवलं मथितं स्पृतम्‌ तक्र स्योपरि यत्तोयं तददधित्मकीतितम्‌ २१२ गुणा- तक्रं लघु कपायोप्णे दीपने कफवातजित्‌ शोफोदराश ग्रहणी दोर्षत्रयग्रदारुचि २१३ गुल्मप्ीरहयरतव्याधिगरपाण्दामयाञ्नयत्‌ समुदतपृतं तक्रमधोदतप्रतं यत्‌ २१४ अनुदधृतय्रतं तक्रमित्येवं त्रिविध स्मृतम्‌ पूर्वं लघु पथ्यं गुरु ृप्यतरं परम्‌ २१५ अतः परं ष्य तम॑ यथाक्रममुदीरितम्‌ अम्लं चाल्यम्लमेवान्यत्कपायं स्वादु चापरम्‌ १६ तनुसारं सारतरं गुर विद्मा्यथोत्तरम्‌ तत्र यदुदुतस्लहं साम्ब मधुरंच यत्‌ २१७॥

रेष्वहि" ड. 'राघपित्त' क्ष. त. "पाण्डम्रमप्रदम्‌ प्रा | ४ट. त्रापट ५८, "दोषेन दद्या ढ, छ. "पमूत्रप्र' इ. 'दधृत"। त. "हहत |

षष्ठो वगः ] राजनिघण्टुसरितः। २४७

कषायानुरसं स्वादु नातिसान्द्र परशस्यते। गरोदरार्शोग्रहणीपाण्डुरोगे ज्वरेऽ ह्वी २१८ व्चमूत्रग्रहरीहसेहव्यापदि मेषटिषु कषायद्ीतमधररेस्- ुतकृषएतमे स्मृतम्‌ २१९ तपेणं प्रीणनं वलयं ह्रं पित्तपिरोधि तक्र केवलमम्लं शछप्मानिलहर खघ २२० टेखनं दीपनीयं (क्तपित्तमकापनम्‌ तक्रमामं कफ कष हन्ति कण्ठे कराति २२१ परीनसश्वासफासादौ सिद्धमेव तद्विप्यते तक्रं नेव क्षये दव्रान्नोप्णकाले वेले प्रछाखपदादेपु रोग रक्तपंत्तिकेि २२२ रीतकालेऽ ्िमान््े कफोल्थेप्वापयेषु मागाविरोपे दष्टे वायौ तक्र प्रशस्यते २२२३ वतिऽम्लं सन्धवोपेतं स्वादु पित्ते सहकररम्‌ पिवत्तक्ै कफे चापि व्योपक्नारसमायुतम्‌ २२४ ग्राटिणी बाता रूप्रा दुजेरा तक्रकूर्चिकरा | तक्रा्प्रुतरा मढः कचिकादधितक्रनः २२५ गुरूः किरारोऽनिलहा स्त्वनिद्रापरदः स्मृतः मधुरो ब्रेहणो ष्या तद्रत्पीग्रपमोरटा २२६ रसं निजरँ घोलं साधितं रसवजितम्‌ अर्धोदकयुदसित्स्यात्तक्रं पादजला- न्वित २२७ वातपित्तहरं घाखमुद वि चछुप्पलं भवेत्‌ त्रिदापशमनं तक्रं मथितं कफपित्तजित्‌ २२८

राजनिघण्टो क्षीरादिः प्रश्चदशो बगः--

उक्तं छप्मसमीरहारि मथितं तच्छप्पाीित्तापहं रुच्यं प्राहुरुरख्िदाख्यम पिकं तक्रे त्रिदोपापहम्‌ मन्दा्ात्ररचों विदाहपिषमश्वासातिकासादिषु पथ्यतमं वदन्ति सुधियस्तक्रतरयं द्युत्तमम्‌ ।॥ २५५ तथाच तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिध्रमहरं कमहारि पस्तु परयमदं पवननाशमुदण्विदाख्यं शस्तं कफश्रममरुद्धमनपु घोलम्‌ >६० अम्लेन वातं मधुरेण पित्तं कफं॑कृषायेग निहन्ति सद्यः यथा सुराणाममृतं हिताय तथा नराणामिह तक्रमाहुः २६१ आमातिसारे विप्रचिकायां वातज्वरे पाण्डुषु कामल्पु। ममेहगुर्मोदरबातगरूले निलयं पिवित्तक्रमरोचके २६२॥ अपि च--शीतकालेऽप्निमान्तरे कफे पाण्डवामयेषु मार्गोपरोधे कृ्ादिव्याधोा तक्रं प्रशस्यते २६३ वातादरी पिवेत्तक्र पिपटीखवणा- न्वतम्‌ शकेरामरिचोपेतं स्वादु पित्तोदरी पिवित्‌ २६४ यवानीसेन्ध-

[

दादिकन्दसमज्ज्वटदाङ्कनिमं युवती करनिमापितं कथितम्‌ प्ररिपक्रसुगन्धिक पल्यसपम्र पिव हं नृप तक्रं रुजापहरम्‌

=~- --- ~ -- ----+

१६. छ. नातिसाम्लं। २. छ. चैव हि।३उ. छ. धु^ तथा श्रष्टतम मतम्‌ ४.

पदं रा तक्रतिप्य द. छ. क्षते

२४८ धन्वन्तरीयनिघण्टुः-- [ पुवणादिः-

बाजाजीग्योपयुक्तं कफोदरे संनिपातोदरे तक्र तिकदुक्षारसेन्धवम्‌ ॥२६५॥ तक्रे दामो क्षते नोप्णकागे नो दौवेल्ये नो तषाग्रछिते नेव भ्रान्ता नेव पि्ताखदोपे मेतदयात्सृतिकायां विषात्‌ २६६ तक्र सेहान्वितं तत्त निदराजाड्यपरदं गर अथौवरिष्टं सामान्यं निःशेषं लगु पथ्यदम्‌ ।२६५७॥

नवनीतम्‌ तक्रजम्‌ ) ६४

नवनीतं दधिं परतरेतुः रिशुभ्रियम्‌ दधिण्टोद्धवं चैवं मन्थनोद्धवमेव २२९ |

गुणाः-- नवनीतं नवं हं ग्राहि रोचनदीपनम्‌ पषयासच्यदितग्रीदग्रहण्यर्शो विकारनुत्‌ २२३० चशुप्यं शिशिरं सिध प्यं जीवनब्रहणम्‌ क्षीरोद्धयं रिप॑ग्राहि रक्तपित्ताक्षिरोगनुत्‌ २२* रमतिभ गरिशुको जःकफमेदा विवर्धनम्‌ वातपित्तविपोन्मादशोफालक्ष्मीजरापदम्‌ ९२५ वस्ने यत्तं शीतं मधुरं रसपाकयोः

राजनिषण्यौ क्षीरादिः पश्चदश्ञो वगेः--

द्धिजं नवनीतं स्यात्सारो हेयंगवीनक्रम्‌

साधारणगुणाः-- सीतं सुच्यनवोदतं समधुरं वृप्यं ब्रातापहं कासघ्रं कृमि नाञ्जनं कफकरं संग्राहि शुरापहम्‌ वलयं पुषटिकरं तृपानिदामनं सतापविच्छदनं चक्षप्यं श्रमहारि तपणक्रं दध्युद्धव पित्तानित्‌ २६८ एकाहाुपित भोक्तयतरोत्तरगन्धदम्‌ अहं सैरोगाल्यं दधिं तदत स्तम्‌ *९^

| (३५ ) मधु

पथु क्षदर॑तु माक्षीकं माक्षिकं कुसुमासवम्‌ पुप्यासवं सारम तच पुष्परपं स्मृतम्‌ २२३३

मभूनातयः-- पाक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रक तम्रा # अ्यमोदा लक दालमित्यष्टौ मधुजातयः २३५ माक्षिकं तैलवर्णं स्यात्सा कपिलं भवेत्‌ पौत्तिकं पृतवणे तु शेतं श्रामरमुच्यते २२५. आपीतवणं त्रासय पिङ्गलं चा्यनामकम्‌ ओदाठं स्र्णसदशं दाठं पाटलं सतप | २३६

गाः-- कषायानुरसं रक्षं शीतलं मधुरं मधू दीपनं लेखनं बल्यं व्रणो पणमुत्तमम्‌ २३७ संधानं लघु चशुप्यं ख्यं हयं त्रिदोषनुत्‌ छरिषठिकिः विषश्वासकासश्लोपातिसारमित्‌ २३८ रक्तपित्तहरं ग्राहि करमितृण्मोहह

सल. द्रं माक्षिकं तु पौतिकंकु

षष्ठो वर्मः ] राजनिषण्टुसहितः। २४९

त्परम्‌ पच्छिल्यात्स्वाटुरूपत्वाद्धामरं गुरुसंकषितम्‌ २३९ भ्रामरं कुरूते जास्यमत्यन्तं मधुरं तत्‌ क्षारे विश्चपता जेयं शीतलं लघु ठेखनम्‌।।२४०॥ तस्मा्घ्रुतरं रुक्षं माक्षिकं प्रवरं स्मृतम्‌ उप्णिरुध्यत सर्य विषान्वयतया श्र ॥२८१॥उप्णातंरूकषरुप्णेव। तनिहन्ति तथा विपम्‌॥२४२॥ ततसौकमार्याच तरव सेव्यं बनोपधीनां रससभवाच उप्णवरिरुध्येत विहेषतस्तु तथाऽन्तरिक्षेण जलेन वाऽपि ॥२८२॥ माध्वी सिता म्रत्पन्ना पप्रा पथुशयकरा माक्षीकश्चकेरा चपा क्षोद्रना क्षाद्रशर्करा २४४ यद्रणे यन्मधु भोक्तं तद्रणास्तस्य शराः विशेपाद्रव्ृष्याश्च तपैण्यः क्षीणदे हिनाम्‌ २४५ राजनिषण्टा पानीयादिश्तदो बगेः- मधुक्षोदरं माक्षीके माक्षिकं कसुमासवम्‌ पृष्पासवं पतरित्रं पित्र्य पष्परसाहयम्‌ २७० राजनिघण्णा मधूनातयः-- # ८७ नानापुप्परसाहाराः कपिला वनमक्षिकराः याः स्थरस्ताभिरून्पन्ने पथु माक्षिकमच्यते २७२ ये स्तिग्धाञ्जनगोलाभाः पुष्पासवपरायणाः। भ्रमरेजनितं तेस्तु भ्रामरं मधु भण्यते २७३ पिङ्गा मक्षिकाः सृष्ष्माः द्रा इति विश्रुताः ताभिरुत्पादिते यत्त॒ तत्द्रं मथु कथ्यत २७५ अन्नजा मक्षिकाः पिङ्गाः पुततिक्रा इति कीतिता;) तज्ञानं मध्र धीमद्धिः पोत्तिकं समुदाहतम्‌ २७५ छत्राकारं तु पटं सरघाः पीतपिद्गिलाः यत्कुबेन्ति तदुत्पन्नं मध्र च्छात्रकमीरतम्‌ ७६ मरक्षिकरास्तीक्ष्णतुण्डा यास्तया पटृपदसंनिभाः तद्द्धतं यदघाहे तद्य मधरु वण्यते २७७ दाराः कपिखाः कीटा भृपरुदरनाः स्मृताः वरमीकान्तस्तदुत्पन्नमोदा टकमुदी्येते २७८ टन्द्रनीखदलटाक्राराः सृक्ष्माधिन्वन्ति मकिकराः। यदरक्षकाटरान्तस्थं मधरु दाटमिदं स्पृतम्‌ ८७९ इत्यतस्याएटधामेद्‌ रुत्पात्ति कथिता क्रमात्‌ माक्षिकं तेच्वर्णं स्याच्छते घ्रामरमुच्यत २८० क्षार तु कपिराभासं पौत्तिकं प्रतसंनिभम्‌ आपीतवणं छात्रं स्यातिपङ्गलं चाघ्यनाम- फम्‌ ८८१ आदार स्रणसटशमापीतं दालमु्यते माक्तिक मधुर रुक्ष लग्रुश्वासादिदाषनुत्‌। भ्रामरं पिच्छिट रूष परर मुखजाञ्यजित्‌ || २०. || नाद्र त॒ जीते चक्षप्यं पिच्छल पित्तव्रातहूत्‌ ५।चक परु रुक्षाप्णपस्च पित्तादिदार्रत्‌ २८३ चित्रपरकरामिघ्र विद्याच्छत्र गुणात्तरम्‌। १४. त्‌. गतु ३२

२५० धन्वन्तरीयनिषण्टुः-- [ पुवणादिः-

अघ्यं मध्वतिचश्ष्यं कफापित्तादिदोषहत्‌ २८2 ओदारफं तु कषा दिदोषप्नं सर्मसिद्धिदम्‌ दां कटु कषायाम्लं मधुरं पित्तदायि ॥२८५॥ नवं मधु भवेत्स्थोरयं नाति श्ेष्मकरं परम्‌ दे हस्थील्यापहं ग्राहि प्राणं मधुः टेखनम्‌ २८६ +पक दोपत्रयपघ्रं मधु विगिधरूनाजाड्यनिहामयादिष्वसं धत्ते रुच्यं बरमतिधृतिदं वीर्यवृद्धि विधत्ते आमं॑चेदामगुरमामयपवन- रुजापित्तदाहास्रदोपमातन्वानं विशोषं जनयति नयति ध्वंसमष्ाङगवृद्धिम्‌॥२८५७॥ व्रणशोधनसंधाने व्रणस॑रोपणादिष साधारण्या मधु हितं तत्तस्या मधुधा २८८ उष्णः सहोष्णकाले वा स्वयमुष्णमथापि वा। अरिं मपू मनुष्याणां विषवत्तापदायकम्‌॥२८९॥ कीटकादियुतमम्लदुपितं यज पयुपितकं मधु स्वतः। कण्टकोटरगते मेचकं तच्च गेहजनितं दोषकृत्‌ २९० दण्डैनिहत्य यदुपात्तमपास्तदंशं तादग्िधं मधरु रसायनयोगयोग्यम्‌ दिकागुदाङ्करविशोफकफव्रणादिदोपापहं भवति दोपदमन्यथा चत्‌ ॥२९१॥

( ३६ ) सूक्तम्‌

सक्तं सहस्रे रसाम्लं चक्रमेव गुक्तसारं तथा चोक्तं द्टनं नील- कारकम्‌ विग्रिधाभिमतं चण्डं भेदनं चाम्लमेव ॥२४६॥

गुणाः-रक्तपित्तंकरं सूक्तं सयोयुक्त व्रिपाचनम्‌ जरणं भेदनं पाण्टुकृमिः रोगहरं लघु ।॥ २४७ तीक्ष्णोष्णं पूत्ररं हं कफं कटुपाक्रि तद्रत्तदां भरितं सर्व राचनं तु विरेषतः २५५

राजनिषण्टौ क्षीरादिः पञ्चदशो वगैः--

चन्रं सहस्वेधं रसाम्लं चक्रवेधकम्‌ शाखाम्लभेदनं चंवमम्टसारं चुक्रिका २९२

गणाः च्रं तिक्ताम्लकं स्वाहु कफपि्तरिनादानम्‌ नासिकागददुगेन्धः शिरोरोगहरं परम्‌ २९२

( २७ ) काञ्जिकम्‌

काञ्चिकं चैव सौवीरं कुरमापामिभवं तथा अवन्तिसोये धान्याम्मार नारं ष्डारसम्‌ >४९

पक्म्‌ ”-कदलेर्लं इति ख्याते १न. "लोलं ना २ट्‌. च्च्य मला ३८. म्‌ बालशो क्र. ट. भ्न ५२. छ. न्तरं ड. छ. श्वं कटु पाके व्रिदादि च। घञ. "दामुते क्च. भिपूरत

ष्ठो वगः | राजनिघण्टुसहितः। २५१

गुणाः--दाहज्वरापट स्पकशंतपानाद्रातकफापहसम्‌ विवन्धघ्रमवस्रंसि दीपनं

चाम्टकाञ्ञिकम्‌ २५० राजनिधण्टो क्षीरादिः पश्चदशो वेः

काञ्जिकं काज्ञेका वीरं कुल्मापाभिमव तथा। अवन्तिसोमं धान्याम्लमार- नारोऽम्लसारकः २९४

गुणाः- काञ्जिकं बातक्ोफद्चं पिततप्रं ज्वरनाशनम्‌ दाहमू्छश्रमघ्र शूलाध्मानविवन्धनुत्‌ २९५ काञ्चिकं कल््ञितेठं पलितं वातक्रारकम्‌ दाहकं गात्रैधिस्यं मक्षणान्न मदेनात्‌ २९६

सौवीरः तुपोद्कं ( काञ्ञिकविश्ेपः ) ६५

सौवीरकं स॒वीराम्लं यवगोपूमसंभवम्‌ यवाग्रजं यवोत्थं तुषोदे तुषोदकम्‌ २५१

गुणाः जरणीयं हरपाण्डुकृमिरोगविदाहुत्‌ ग्रहण्यर्शोहितं मेदि सोवीरं तुषोदकम्‌ २५२॥ गौडानि रसमक्तानि मधुसृक्तानि यानि यथापूर्व गुरुतराण्यमिष्यन्दकराणि २५२ यन्मस्त्वादि शुचौ भाण्डे सगुडं कषौद्रकाञ्चिकम्‌ धान्यराशो त्रिराजरस्थं सूक्तं चुक्रं तदुच्यते २५४

राजनिषण्टौ क्षीरादेः पदशो वगेः--

सावीरथं सुधीराम्टं जेयं गोधरूमसंभवम्‌ यवाम्रजं यवोत्थं तुपोत्थं तुषोदकम्‌ २९७ . |

गुणा--तुषाम्ब दीपनं हृं हत्पाण्डुकृमिरोगनुत्‌ साव्रीरकं चाम्लरसं केरयं मस्तकद्‌पजित्‌ जरादौयिल्यहरणं बलसंतपेणं परम्‌ २९८ तष्ट रोत्य तण्डुराम्बु कपायं मधुरं लघु संग्राहि विषविच्छदितूढदाहव्रणनाशकृ- त्‌ २५९ अन्नोदनः शिवरसकयहात्पयुपिते रसे दीपनो मधुराम्गस्तु द्हजिद्धघुतपणः ३००

( ३८ , सुरा सरा मवं प्रसन्ना स्यान्मदिरा "वारुणी रसा वरा मण्डा मद्करी माधवी

जगल)

वरुणात्मजा २६२ इरा कादम्बरी हाला जगलो मेदको मता मद्ना-

-. -------~~ ----------~ ------- ----- ~ ---

* वाणी ?-पपुन्मवारिलापिदरैवांरुणी विहिता स््रता। सदितैस्ताटख्जरमैया साऽपि गरणी ईति भावप्रकाशे

-- ----~----

१ज. ट. तिरपैठं द. छ. "गदोन्मादकोबटा

+~ ~~~ = ----* ~ ~~

२५२ धन्वन्तरीयनिषण्डुः- [ सुवणीदिः-

तयः--सरियी मधु * मेरेयी सृरासुरभवा स्मृता महासुरा धिङेया तित्रि धाऽपि सुरा मता २५६ सर्वै मरं सुसंजातं मध्रिकपिति स्मृतम्‌| गुणाः दीपनं रोचनं मद्रं तीक्ष्णोष्णं तुष्‌ सुस्वाद तिक्तकटुकम- म्खपाकरसं सरम्‌ २५७ सकपायं स्वरारोग्यं प्रीतिभावर्णकरटघु नष निद्रातिनिद्रभ्यो हितं पित्तासनदरूषणम्‌ >५८ कृच्तरृगलदहितं रुक्ष सूक्ष्म रत्रविशोधनम्‌ वात टेप्महरं युक्त्या पीतं विपवदन्यथा २५५ कासारो ग्ररणीश्वासमतिर्यायविनारशनी स्मेदमूत्रकफस्तन्यरक्तमांसकरी स॒रा॥२६०॥ कासाशग्रहणीदोषमूत्राघातानिटापहा स्तन्यरक्तक्षयहिता ` सुरा ब्रह दीपनी १६५ छवरोचकहूत्कक्षितोदगजपमर्दनी प्रसम्रा गुट्मवातार्शो किवन्धानाहनाशनी २६२ पित्तखाऽस्पकफा रुक्षा यतव्रौतपक्रोपनीं विष्टम्मिनी सुरा गुवीं शछेप्पया तु मधृरिका २६३ रूक्षा नातिकफा प्या पाचनी चाक्षुषी स्पूना। मवु मवत्तमं हयं मारकं कथितं तथा सरणं भिपुविक्रान्तं कामरिकान्तं मदात्करम्‌ ॥२६४॥ + पीधूर्मधरुकरः पक्त विदा भरिवचपरदः सीधुरामण्डवासः स्याच्छीतपकरसस्तथा ¬६५ वस्यः पित्तहरो दृप्यो वण्यस्तपु रमाम सुप्र कषायः कफहा बातपित्तपको पनः २६६ व्रिदरापोद्धय्प्यश्च कोटरे वदनप्रियः मदकरा "जाग समो संधानः स्यादमिषवः २६७ हवः पवाटिकाटापवुनामानिलशोष जित्‌ वल्करद्धवसारत्वाद्िषटम्मी कफ़कोपनः २६८ मा्रीकं खनं हयं नात्युष्णं मधुरं सरम्‌ अन्पित्तानिनं पाण्ुमहारःकरमिनाशनम्‌ ।*६९॥ तस्मरादर्पान्तरगुणं खाज्जरं वातरं गुरु दीपनं सृष्टविणपत्रो विशदोऽस्पमदो गुरुः २७० कषाय मधुरः सौीपुगोडः पाचनदीपनः शाक्षरो मधुरो रुच्यो दीपनो वस्िशोधनः २७? वातघ्ना मधर प्र हय इद्धियवोः धनः कपणः शीतरसकः श्वयश्रदरनाशनः २७२ वर्ण्र्रणः स्वरौ विबन्धद्नोऽशसां हितः छेदी मध्वप्वस्तीकष्णो मेदःपीनसकासमित्‌ २७२ पुरापवस्तीक्णमदः स्वरादुस्तप्णानिरापटः कृमिमेदोनिलहरो भेरेयो मधुरो

+ आयुर्वेदविज्ञान -माट्रमरं वद्री शकरा तथव एषामेकतर संधानात्‌ भेयी मदिरा मता 1 सुराः --शाणिषष्िकपिष्टादिकृतं मयं सुग स्मरता इति भावग्रकादो + सीधुः दक्षोः पर्वः रमैः सिद्धः सीधुः पक्ररसश्च सः दति भावप्रकाशे % ` जागलः” ( नगटः ) (जगलो मदनद्रुमे' इयमरः

== ----------- ~~ +

----- ---- ~~--~------~---- ----~~

क, मयवाशस्यं रीत°

षष्ठो वगेः ] राजनिधण्ुसहितः २५६

गरुः २७४ वर्यः पित्तहरो वर्यो गद्धीकेशषुरप्ासवः सीपुमधुकपप्पोत्पो वरिदाह्मभिवच्प्रदः॥ >७५^ रूक्षः कषायः कफहूद्रातपित्तप्रकोपनः। आक्षिकः पाण्डुरोगो व्रण्यः संग्राहको लघुः २७६ कषायो मधररः सीधुः पित्तघ्योऽखछक्पसादनः जाम्बवो ब्रद्धनिष्यन्दस्तुवरो वातकोपनः २७७ तीणः कषायो मदकृदुनोमकफगुल्मजित्‌ निर्दिशेद्रसतशान्यान्कन्दपूरफला- सवान्‌ २७८ अरिष्टा द्रव्यसंयागात्संस्कारादधिको गणः वहदोपहर गरव रोपाणां रमनश्च सः २७९ दीपनः कफवानतघ्रः सरः पित्तपिरोधनः। प्रगाध्मानोदरणीहज्वराजी्णाशेसां दितः २८० पिप्पर्यादिकृतो गस्म- केफरोगहरः स्मृतः विकितिसितप॒ वक््यन्तऽरिष्रा रागहराः स्मरताः २८१ अरिषएसवेसीधरनां गुणान्कमाणि चाऽऽदिशेत्‌ बुद्धा यथास्वसंस्कारमवरेकष्य कुशलो भिपक्‌ २८२ नयं मद्यमभिप्यन्दि गर बातादिकोपनम्‌ अनि- एगन्ध विरसमहूद्यमविदाहि २८३ सुगन्ि दीपनं हवं रुचिप्यं कृमि नाशनम्‌ स्फुटश्लोतस्करं जीण टयु वातकफापहम्‌ २८. सान पिदाहि दुगन्धं विरसं कृमिटं गुर अहु तरुणं तीक्ष्णमुष्णं दुभोजनस्थितम्‌ २८५ अल्पापधं पयुपितमत्यच्छं पिच्छलं यत्‌ तदरज्यं सवेदा मदं किचिच्छपं तु यद्धवेत्‌ २८६ त्र यत्स्ताकसंभारं तरुणं पिच्छनं गुरु कफपफोपि तन्पद्ं दुजेरं विशेषतः २८७ पित्तप्रकोपि वहुलं तीक्ष्णपप्णं विदाहि अहव्रं फेनिटं परतिकृमिं परिरसं गुरु २८८ तथा पुषितं चापि विग्रादनिलकोपनम्‌ संदपिरूपेतं तु सषेदोपप- कोपनम्‌ २८९ चिरस्थितं जातरसं दीपन कफवातजित्‌ रुच्यं प्रसन्ने सुरभि मद्यं सेव्य मदावहम्‌ २९० तस्यानेकप्रकरारस्य मद्स्य रसवीयंतः तीक्ष्णः सुरासवो ह्यो मृत्रटः कफवातनुत्‌ २९१ गुखपियः स्थिरमदो विज्ञयो ऽनिलनारनः लघ्रुमध्वासवनच्छेदी मेहकुषएविषा- पहः २९२ तिक्तः कपायशोफश्रस्तीक्ष्णः स्व्रादरवातक्रत्‌ से्षम्या दाप्या तेश्ण्या्च विकासितराचच वद्विना २९३ समेत्य हृदयं प्राप्य पमनीरूध्यमागतम्‌ विक्षाभ्यन्द्रियचेतांसि वीयं मदयतेऽचिरात्‌ २९४ चरण छप्पर पुंसि पानतो जायते मदः अचिरद्रातिके दष्टः परत्तिके शाभेव तु २९५ सासिके शौ चदाक्षिण्यहपमण्डनलालसः गीताध्य- यनसोभाग्यसुरतात्साहकृन्मदः २९६ राजप दुःखरक्ारत्वमात्मलयागं पसाहसम्‌ कठहं सानुबन्धं तु करोति पस्पे पदः ९७ अशांच-

निदरामात्सयौगम्यागमनखोटृषम्‌ असत्यभाषणं चापि कु्याद्धि तामसं २९८

२८५५४ धन्वन्तरीयनिषण्डुः-- [ सुवणादिः-

राजनिघण्टो पानीयादिशतुदशो वगः--

मद्यं सुरा प्रसन्ना स्यान्पदिरा वारुणी वरा मत्ता कादंवरी शीता चपला कामिनी पिया २०१ मद्‌गन्धा मावर मधर संधानमास्व; परि सृताऽमृता वीरा मेधावी मदनी चसा ३०२ सुप्रतिभा मनोज्ञा विपाना मोदिनी तथा हाराहल्गुणाऽरिएं सरकोऽथ पध्रूरिका ३०३ मदोत्कटा महानन्दा द्राजिशदभिधाः कमात्‌ |

गुणाः-पद्रं सुपधराम्लं कफमारुतना शनम्‌। वलदी परिकरं ह्यं सरमेतन्म दावहम्‌ ३०४ मवरं तावज्निषिधं *गोदी ।माध्वीं + पेष्टिका चेति। अन्यच सेन्धिकादि द्रव्यान्तरयोगतो वित्रिधम्‌ ३०५॥ स्याद्धातकीरसगुडादि कृता तु गोदी पृष्यद्रबादिमधुसारमयी तु माध्वी पष्ठी पुनविविधधान्यविकारजाता ख्याता मदाधिकतयाऽतर पूर्वपुवा ३०६ तालादिरसनियासेः से हालां सरां जगुः नानाद्रव्यकदम्बेन मद्यं ादृम्बरं स्पृतम्‌ ३०७ सन्धी कादम्बरी चैव द्विविधं मद्रलक्षणम्‌ गोदी तीकष्णोप्णमधुरा वातहूतिपत्तकारिणी ३०८ वलकृदीपनी पथ्या कान्तिकरत्तपणी परा माध्वी तु परघुरा हया नाद्युष्णा पित्त्ातहूत्‌ ३०९ पाण्डुकामलगरमाशेःपमेहशमनी परा पी रटरप्णा तीक्ष्णा स्यान्पधुरा दीपनी परा ३१० तेन्धी शीता कपायाम्ना पित्तहृद्रातदा सा सर्वेपां तृणषक्नाणां निर्यासं शीतलं गुरु ३११ मोहनं वल्कृदुचं तृष्णा संतापनाङनप्‌ एक्षवं तु भवेन्मद्यं शिरं पदात्कटम्‌ ३१२ यवधान्य कतं म्यं गुरु विष्म्भदायकम्‌ शकराधातर्कतोये कृतं शीतं मनोहरम्‌।॥।३१३॥ दाकर कथ्यते मदं ब्रप्यं दीपनमोहनम्‌ ( भ्गोदीं तु शिशिरे पानं पटी हेमन्तवषयोः शर द्रीप्मवसन्तेषु माध्वी ग्राह्या चान्यथा कादम्बरीशा केरजादिमय्यं सुशीतलं व॒प्यकरं मदाल्यप्‌ माध्वीसमं स्यात्तणवृक्षजातं मद सुरीतं गुरुत्पणं अन्यथा कुरतः पानं मं संतापदषदम्‌ अन्न पमदालयादिकारकं म्रखेन चतत्‌ )।

विरोषगृणाः-- मद्यं नवै सवेविकरारहेतुः सवं तु वातादिकदोषदापि जीण

~~~ ~~---~-----------~--

"आय्वृदवित्ताने-- धातकीगृडय्या या गौड मा मदिरोच्यते।

आयु षद वज्ञान-- मव्वादिविहितायातु माध्वी सा मदिरोच्यते। ^ €^ ~

"आयुवद्‌त्तान--ृता वहृविधरधान्यः पष्टीति मादगोच्रत

धनुधिदद्रयगतं रपुस्तके ऽधिकं टर्यते

न्भ ---- == ---~

१८. कटूवम्टती

षष्ठो वः ] राजनिधण्ुसदहितः। २५९५

तु सवै सकखामयघ्रं बलप्रदं वृप्यकरं दीपनम्‌ ॥३१४॥ अन्यच--मद्यप्रयोगं

कुन्ति श्रदरादिषु महातिपु द्विनसरीमिस्तु ग्रां यद्रप्युजीवयेन्मृतम्‌।२१५॥ अन्ये द्रादरधा मय्भेदानाहुमेनीपिणः उक्तेष्वन्तमबन्तीति नान्स्त प्रथ गीरिताः ३१६

( २९ ) +आप्रवः। ।विद्यादरिषएसंधान सखं संजातमासवम्‌ 'गुणाः--आसवो रुक्षणीयश्च पानमधभ्रयः। २९९ शकेराप्तवगुणाः--शाकरः सुरभिः सोम्यो माधवो रुक्षणात्मकः आसवो पुखवासश्र स॒शुमारः स॒याजितः ३०० ( राजनिषण्टावासवस्य पयायनामानि गुणा वा दृद्यन्ते )

( %० ) मिका ( मिका ) मरजिका रिखरिण्युक्ता रसाला सुरभिस्तथा उत्वणी खाण्डदःसा चातु जातकरसंगता ।॥ ३०१ ॥। "गुणाः मजिकाया गुणा जेया बीजद्रव्यगणेः समाः (राजनिषण्टी मजिकाशब्दस्य पर्यायनामानि गुणा वा दृश्यन्ते )

(१ ) पानीयम्‌ ( जलम्‌ )

पानीयमापः कीलाटं नीरं कं सिरं जलम्‌ अगतं वारूणं तोयं वार्थ म्मोऽम्बूदकं पयः ३०२

गुणाः-- साधारणं जरं रुच्यं दीपनं पाचन छघरु। भ्रपतष्णापहं बातकफमदो वपुएदम्‌ २०३ कःपानीयं मधुरं हिमं रुचिद्‌ तृष्णाविशोपापरं मोहथान्ति पपाकराति करते भक्तान्नपक्तिं पराम %निद्राटस्यनिरासनं विषहरं भ्ान्तातेसंतपेणं नृणां धीवलवीयगृद्धिजननं नषटङगपु्टिमदम्‌ ३०४ गगनाम्ब ्रिदोपध्रं शृहीतं यस्सुभाजने वर्यं रसायनं मेध्यं पातपिक्षी ततः परम्‌ ३०५.॥ अनातेवे विमुश्चनिि वारि वारिधरास्तु यत्‌ तत्रिदोषाय

* भावप्रकाशे--भासवः' -यदपक्तोषधाम्बुभ्यां सिद्धं मयं आसवः आमव्रस्य गुणा ज्ञेया वीज प्न्यगुणैः समाः 1 मावप्रकासे अरिष्म्‌"--पक्तौषधाम्विद्धं मरन्मवं तत्स्यादार्ष्रकम्‌ अरिष्टं यु पाक्रेन स्वतश्च गुणाधिकम्‌ | + सगादिप्रकरणे विस्तरण गुणाः कथिताः सन्ति तस्मात्तत्र द्रशट्यम्‌ £ सरादिग्रकरणे विस्तरेण गाणः करथिताः मन्ति तस्मात्तत्र द्ष्रव्यम्‌

१ज. ट्‌. जनिभिः २३. छ. प्रानंम ।३ क्ष. छ. त. धरयम्‌ दा

२५६ धन्वन्तरीयनिपण्टुः-- [ सुवणारिः-

सर्वेषां दहिनां परिकीतितम्‌ ३०६ दिव्यवायत्रिसंयोगात्संहताः खाप तन्ति याः| रिलाप्रकाखद्धास्ताः करका अमृतोपमाः ३०७ अपिविद्धाः सपदरान्ते वहेरापस्तद्द्धवाः धरमावयवनियक्तास्तुपाराख्यास्तु ताः. स्मरताः ३०८ प्राक्समुद्राम्बुसंपकैसमीरणसमन्विताः दिवा सूयुसंतप्त निमि चन्द्रा्श्रीतयम्‌ कालपकमनिदां पमगस्त्युदयनिविषम्‌ ३०९ रपद मिति ख्यातं ज्ञारदं शीतलं श्वि सानपानावगाहेषु शस्यते तु यथाऽ मृतम्‌ ३१० चन्द्कान्तोद्वं बारि पित्तघ्नं विमलं स्मृतम्‌ नादेयं वातं रुक्षं दीपनं ल्घु टखनम्‌ ३११॥ तदमिप्यन्दि मधुरं सान्द्र गुरु कफावहम्‌ तुष्णाघ्रं सारसं वलयं कपायं मधुरं रघु ॥>१२॥ ताडागं वातं स्वरादुक्पायं कटू पाक्षि वातश्छेप्महरं "वाप्यं सक्षारं कट्रुपित्तनुत्‌॥ २५२॥ चोण्स्यमग्निकरं स्प मधुरं कफकृनन कफं दीपनं प्रोक्तं लब प्रस्वणोद्धवम्‌ ३१४ सक्षारं पित्तलं कोपं शछेप्मघ्ं खपु दीपनम्‌ मधुरं पित्तशमनमविदाचचोदधिदं स्मृतम्‌ ३१५ केदारं मध्र भक्तं पिपाक्र गुर दोपलम्‌ तद्रत्पाल्वरमृदिष्ं वितर पादपं तु तत्‌ ३४६ प्रामदरमुदकं विस्रं वणं सवरेदोपङरत्‌ नयः पापाणनिभिनाः प्षुमितान्नाहतोदकाः ३१७ हिमवत्पममवाः पथ्याः पण्या दवधिसविताः नयः पापाणसिक्ताश्च वाहिन्यो विमव्यदकाः ॥२३१८॥ मरयप्रभवा याश्च तलं स्वमृतोपमम्‌ | पथिमाभिमुखा याश्च पथ्यास्ता निम लोदकाः ३१० प्राया मृदुबहा गुर्व्या याच प्रेसमुद्रगाः पारियात्रभवा याश विन्ध्यसद्यभवाश्च याः ३२० रिराह्रोगकुषए़ादिहतुस्ताः श्छीपदस्य चन्द्राककरसंस्पषटं बायुनाऽऽस्फालितं वहु ३२१ प्रवतोपरि यद्रारि समं पारदरण तु तस्यानुगुणमृदिष्टं शल्यप्रस्वणाद्धवम्‌ ३५८२ टखन दीपनं रुक्षं किचिद्रातमकापनम्‌ 1अनृपदेशनं वारि तत्सारं गुर पिच्छम्‌

* आयर्वेदविज्ञाने--पापाणेरिष्टकामिर्वा वद कृपा वृहत्तरा ससोपाना भवेद्वापौ तजलं बा मुच्यते

1 आयुर्वेद विन्नाने--रिलाकीर्ण स्वथं दवश्रं नीठाज्ननसमोादकम्‌ ठताव्रितानसंछ्नं चोध्य- मियमिधीयते क्चित्पृस्तकरेपुं चोण्ट्व दृत पाठो टृद्यते

> आयर्वेदविन्ञाने--मूमो खातो स्त्पविस्तागे गम्भारो मण्डलाकृतिः बद्रोजद्धःसरकुपः स्यात्तदम्भः कापसुच्यत

+ आयुर्वेद विज्ञाने--विदा्य भामि निरा यन्महल्या धारया छ्रेत्‌ तत्तोयमं दविर नाम

बदन्ती॥ महषरयः मनुर्‌ शष्मजननं ्निग्धं पावकसादनम्‌ जाढयगद्गवाधीयं मङ्कशारोचकपहप्‌ ' इ्याधकः श्रेको ण.पृस्तके [

१६. अपिनयाः पसप ।२ण. न्ते चाप्ररा स्र. प्राय्यावन्यभवा

-------~-"~

£ षष्ठो वर्गः ] राजनिपण्टुसहितः २५७

॥२२२॥ परमद शछचीपदच्छदिगलगण्डास्यशोषङृत्‌ ३२४ विपर्यये जाङ्गले समं साधारणं स्पृतम्‌ अगन्धमस्पषटरसं सुशीतं तृट्त्रिनाशनम्‌ ३२५ अच्छंलघु ह्रं तोये गुणवदुच्यते पिच्छलं कृमिलं छिन्नं प्णरेवा- लकदेमेः ॥२२६॥ विवर्णं विरसं सान्द्र दुग्धं हितं जलम्‌ दिवार्ककिरणे- षटं निशायामिन्दुरद्मिभिः ३२७ अरुूक्तमनभिष्यन्दि तत्तस्य गगना- मबुना कफमदोनिखापघ्रं दीपनं वस्तिशोधनम्‌ ३२८ कासश्वासज्व- रहरं पथ्यमुप्णोदकं सद्‌ा भिनत्ति श्ेप्मसं्ातं मारुतं चापि कर्षति ॥२३२९॥ अजीणै जरयत्याश् पीतमुष्णोदफ निशि मद्रपानसयुद्धते रोगे पित्तोदरे तथा २२० संनिपातसयुत्थे शरुतशीतं परशस्यते सार्धं बाऽप्यधपादोनं पादहीनं तु दमने ॥३३१॥ रिरिरे वसन्ते ग्रीष्मे चाधि पितम्‌ विपरोतामत द्ष्रा पादांशं चाएमागिकम्‌ ३३२ यत्कथ्यमानं निर्वेदं निप्फनं निमे मतरेत्‌ तत्पाद हीनं वातघ्रमध॑रीनं पित्तनित्‌ २२२ कफध्रं पादशपं तु पानीयं लघु दीपनम्‌ भारापातेन विष्टम्भि दुजरं पैवनाहतम्‌ ३२४ शृतशीतं त्रिदो पनं बाप्पान्तर्भावशीतलम्‌ दिवा- शृतं तु यत्तोयं रात्रो तदुरुतां रजत ३३५ रात्रौ ड़तं दिवा चैव गुरुघ- मधिगच्छति प्ापित्तोप्णदाहेपु पित्तरक्ते मदात्यये ॥३३६ भ्रमहृमपरी- तेषु तमके वमथौ तथा हृद्रोगे रक्तपित्ते शीतमम्मः प्रहास्यते ३३७ पाश्वशूले परति्याये वातरोगे गलग्रहे आध्माने स्विमिते कष्टे सवःगुद्ध नवज्वरे २३३८ रिकायां सरहपित्ते शीताम्बु परिवजयेत्‌ अरोचके प्रतिश्याये प्रसेके खयथा क्षये ३३९ मन्दप्रावदर करे ज्वरे ने्रामये तथा व्रणे मधमेहे पानीयं मन्दमाचरेत्‌ ३४० ल्िग्धं सुस्वादु ह्यं दीपनं बस्तिशोधनम्‌ भ्नव्रः शीघ्रवहा लघ्व्यः प्रोक्ता याघरामलो- दकाः गुल्यः शेवाटसंछनाः कलुषा मन्दगाश्च याः ३५४१ प्रायेण नयो मरुषु सतिक्ता लवणान्विता ईपत्कपाया मथुरा लघुपाका वरे हिताः ३४२ वर्ज्यनलम्‌--ठणपर्णोत्करयुतं कलप विपसंयुतम्‌ योऽ- पगाहेत वपांस॒ पिविद्राऽपि नवं जलम्‌ वाद्याभ्यन्तरान्ोगान्माधरुयाल्ि- पमेव हि ३४३॥

जटपाने विह्ञेषनियमाः- अजीर्णे भेषजं वारि जीर्णे वारि बल्मदम्‌ अमतं

भग्न्थान्तर्‌-- मासद्वयं श्रावणादि स्वी नयो रजस्वलाः तामु स्नानादिकं व्रज्य चभ. श्वा मुरापगाम्‌

२३

२५८ धन्वन्तरीयनिधण्टुः- [ पुवणारिः-

भोजने वारि भुक्तस्योपरि तद्विषम्‌ ३४४ तपित नेव भुञ्जीत क्षधितो जं पिवेत्‌ तपितस्य भवेदुर्मः क्षुधितस्य भगंदरः ३४५ भुक्त- स्याऽऽदौ जं पीतमभरिसादं कृशाङ्गताम्‌ अन्ते करोति स्थखत्वमृध्वमामा- रये कफम्‌ ३४६ मध्ये मध्याङ्गतां सम्यग्धातुनां जरणं पुखे

मूमिमागक्दिपेण नलगुणाः- भूमिः पश्चविधा ज्ञेया कृष्णा रक्ता सिता तथा पीता नीला भवेचान्या गुणास्तासां प्रकीिताः॥३४७॥ कृष्णा मधुरा क्षारा कषाया पीतवणिनी रक्ता सा भवेततिक्ता पधुराम्या सिता तथा।। ३४८ नीला सकटुकरा जेया भविभागाललं व्रिदुः सघनं मधुरं नीरं कृष्णभूमिपरति ितम्‌ ३४९ पीताध्रितं कषायं रक्ताया; पित्तगुणं स्मृतम्‌ सिताया पधुराम्टं नीलायाः कटुगुणं स्मृतम्‌ ३५० जलं पश्च विधं जेयं भूमिभागेन लक्षयत्‌

नरकिरोदकगुणाः- तप्यं पिपासादाहध्ं नारिकैरोदकं टगर तदेव जीण विष्टम्मि गुरु पित्तफ़रं स्प्रतम्‌ ३५?

राजनिघण्टो पानीयादिश्वतुरशो वर्गः--

पानीयजीवनवनामृतपुप्कराम्भःपाथोम्बुशम्वरपयःसयिटोद कानि आपः करवारूणक्वन्धजकानि नीरकीराव्वारिकमलानि विपाणेसी ३१७॥ भुवनं दहनारातिवस्तोयं सभेतोयुखं क्षीरम्‌ घनरसनिश्नगमेघपसवरसाेति वहिमिताः ३१८

गुणाः ।| ३१५९

दिव्योदकं खवारि स्यादाकराशसकिटं तथा व्योपोदकं चान्तरिक्षज्ं चेप्वभिधाहयप ३२०

गुणाः-- रुच्यं दीपनदं त॒प्णाश्रममेहापटारकम्‌ व्योमोदकं त्रिदोपघ्रं मधुरं पथ्यद्‌ परम्‌ ३२१. सद्योवरृ्म्बु भ्रमिस्थं कटं दापदायकम्‌ चिरस्थितं लग स्वच्छं पथ्यं स्वादु सुखावहम्‌ ३२२

समद्रनटम्‌-यादोनाधसमुद्रसिन्धुजल्दाकूपारपाथोधयः पारावारपयोधि- सागरसरिनाथाश्च वारांनिधिः अम्भोरारिसरस्वदम्बुधिनदीनाथान्यिः निलयाणवोदन्वद्रारिधिवाधंयः कथिरपांनाथोऽपि रत्नाकरः ३२३॥

गुणः--सागरसलिं विस्रं लवणं रक्तामयप्रदं चोप्णम्‌ वेवण्यदोपजननं विरेषदाहातिपित्तकरणं ३२४॥

नदी धुनी निक्षरिणी तरङ्गिणी सरस्वती शेवलिनी समुद्रगा कूरंकपा कुलवती निन्नगा देवालिनी सिन्धुरथाऽऽपगाऽपि ३२५ हदिनी

षष्ठो वैः | राजनिषणटुसषहितः २५९

पमुद्रकान्ता सागरगा हादिनी सरित्कपृः स्रोतसिनी सनीरा रोधोषे" व्राहिनी तरिनी ३२६

गुणाः-- नादेयं सलि स्वच्छं लघु दीपनपाचनम्‌ रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुप्णकम्‌ ३२७

देदाविशेपान्दीनटगुणाः--सवा गुवीं भाख्छखी वाहिनी या लघ्वी पश्ाद्रा दिनी निश्चयेन देशे देशे तद्रणानां विरेपादेषा धत्ते गारं लाघवं ३२८ विन्ध्यासाची याऽप्यवाची प्रतीची या चोदीची स्यान्नदीसा करमेण वातारोपं शप्पपित्तातिरोपं पित्तोद्रेकं पथ्यपाकं धत्ते ३२९ हिमवति मलयाचले विन्ध्ये प्रभवति सद्यगिरो या स्रवन्ती खजति किल रिरोरुजादिदोपानपनुदतेऽपि पारियात्रजाता ३३०

विरेषः- न्यः प्रापिजास्तु पीनसकफन्वासातिकासप्रदाः पथ्या वातकर- फापहाः शरदिजा ठेमन्तजा वुद्धिदाः सेतापं शमयन्ति शं विदधते शेशियेवा- सन्तजास्तप्णादाहवमिश्रमातिशमदा म्रीप्मे यथासहृणाः ३३१ अनूष- सिरं स्वादु स्लिग्धं पित्तहर गुरु तनोति पापकण्डूतिकफवात~वरामयाम्‌ ३३२ नालं सलिलं स्वादु तरिदोपघ्नं रुचिप्रदम्‌ पथ्यं चाऽऽगुव्री यपं कान्तिन्रत्परम्‌ ३३३ जातं ताम्रमदस्तदेव सिट वातादिदोप- प्रर देशाजाड्यकरं दुजरतरं दोपावहं ध्रूसरम्‌ बातघ्रं तुं शिणारिरोत्थ मपटं प्यं खु स्वादु श्रं श्याममृदसिदापशमनं सवामयघ्रं पयः ॥२२३४॥ हःवारि बदहविजननं मध॒रं कफवातहारि पथ्यं प्र्वणजलं स्वच्छ लघ्रु मध्र रोचनं दीपनक्रृत्‌ ३२५ तदागप्तटिठं स्वादु कपायं॒वातदं कियत्‌ वापीनठं संतौपि वातश्चेप्पकरं गर कफघ्रं कूपपानीयं क्षारं पित्तकरं ॑लघु ३३६ ओद्धिदं पित्तशमनं सलिलं लघ स्मृतम्‌ केदारपट्टं स्वाु परिपाके दोषदं गुरु तदेव वद्धमुक्तं तु विशेपादोपदं भवत्‌ २२७ नादय नवमृद्भटेषु निहितं संतप्तमकौडिभि्यामिन्यां निविषरमिन्दुकरिरणमन्दानिला न्दारितम्‌ एलाव्रैः परिवापित श्रमहरं पित्तोप्णदादे विपे प्र्णोरक्तमदात्य- यपु हितं शेसन्ति हंस।दकम्‌ २३३८

प्राणपीतोदकगुणाः--यः पानीयं पिवति रिरिरं स्वादु नित्यं निशीथे

त्यपे वा पिवति यदि वा प्राणरन्प्रेण धीरः। सोऽयं स्यः पतगपतिना स्पधते

नेदाक्त्या स्वगीचार्यं प्रहसति धिया दरि दस्र तन्वा ३२९

द्पितनलम्‌--विष्परत्रारुणनीलिकाविषहतं तपं घनं फेनिलं दन्तग्राह्यमनुक्तरं

---- (क्क --- & 4. , ~~~ =

१८. "थास्वं गुः २ट. श्वापहं। द्‌. तापवा क्ष, ठ. मनांत

२६० धन्वन्तरीयनिषष्टुः-- [ पुवणीदिः-

सलवणं वालैः संहतम्‌ जन्तुवातत्रिमिभितं गुरुतरं पर्णोधपङ्कावरिरं चन्दराकारतिरोदितं पिविन्नीरं जडं दोषलम्‌ ३४०

शीताम्बुपरिवर्जनम्‌--पार््वशके परतिशयाये बातदोपे नवज्वरे चिक्छाध्माना- दिदोपेष शीताम्बु परिवजयेत्‌ ३४१ |

गृुतशषीतनलम्‌--धातुक्षय रक्तविकारदोपे बान्त्यस्सपेहे विषविभ्रमेषु जीणज्वरे रोथिलसंनिषाते जं प्रशस्तं द्ूतशीतलं तु ३४२

तप्तादिनलम्‌-- तप्र पाथः पादमभागेन हीनं पाक्त पथ्यं बरातजातामयघ्म्‌ अ्धशोनं नाशयेदरातपिततं पादपायं तत्तु दोपत्रयघ्रर्‌ २३४२ हेमन्त पादहीनं त॒ पादार्धोनि तु शारदे ्रादवसन्ते विशिरे ग्रीपम चाधोव दोपितपर ।॥ ३५४

कोप प्रघ्णं वाऽपि शिरिरबुवसन्तयोः। ग्रीप्मे नदं तु सेतरेत दोषदं स्यादतोऽन्यथा ३९५

तप दिवा जा्यमुपेति नक्तं नक्तं तप्र तु दिवा गुरु स्यात्‌ दिवा नक्तं ग्रभिस्तदात्वतप्तं जलं युक्तमतो ग्ररीतुपर २५४३ उण कापि कापि शीतं कवोष्णं कापि कापि काथशीतं पाथः इत्थं तृणां प्यमेतः त्यक्तं कालावस्थादेहसंस्थानुवाधात्‌ २३४५७ अपनयति पवनदोपे दरः यति कफमाञ नाश्यत्यरुचिमर पाचयति चान्नमनलं पष्णाति निङ्चीथपीत- पप्णाम्भः ३४८

काटविरोये जटपानम्‌--रात्रौ पीतमजीणेदोपशमनं शंसन्ति सामान्यतः पीतं वारि निशावमानममये सर्वामयध्वंसनम्‌ युक्त्वा तुम्रं पुष्टिनिननं भ्ाकेदपणिदं रुच्यं जाटरवद्विपाटवकरं पथ्यं भुक्यन्तर्‌ ३४९

नटपानरक्षणम्‌- -अलयम्बृपानानन विपच्यतेऽन्मनम्बुपानाच एव दोपः तस्मान्नसे वद्विविवरधनार्थं पुदम॒हुवारि पिद मूरि ३५०

जलमेदाः--जलं चतुभिधं पराहुरन्तरिक्ोदधवै बुधाः धारं कारकं चैव तोपारं हेममिल्यपि ३५१ अम्ब॒ वर्पोद्धवं धारं कारं वपौपटोद्धवम्‌ नीहारतोयं तौषार दमं प्ातिमोद्धवम्‌ ॥३५२॥ धारं द्विविधं पाक्त गाङग सागुद्रमेदतः तत्र गाङ्ग गुणा स्याददोपं पाचनं परमू्‌॥ ३५३॥ यदा] स्याद्‌ न्वते मासि सः स्वानिविशाखयोः। तदाऽम्बु जवयुकतं गाज्गुक्तं मनीषिभिः

॥२५५॥अन्यदा मृगशीर्पादिनक्षत्रेु यदम्बु; अभि्ष्मिदं तोयं सामुद्रमिति शब्दितम्‌ ३५५ ।धाराधरे वरति सैप्यपाते विन्यस्य शास्योदनसिद्धपिण्ड

कत जाक ॥ि भकः --- - ~~~ --------~

१. ट. `विग्रदेषु

षष्ठो वगः ] राजनिपण्टुसरितः। २६१

दधोपदिग्पे निहितं गुदूताद विक्रियं गाङ्गपथान्यथा स्यात्‌ २५६ गाद्ध जलं स्वादु सुश्षीतलं रुचिपदं पित्तकफापहं निदांपमच्छं लघु तच निलय गणाधिकं व्योन्नि ग्रहीतमाहुः ३५७ चन्द्रकान्ताद्धवं वारि पित्तघर विमलं लघु मरीपित्ताखरदाहेषु हितं कासमदात्यये ३५८ सामुद्रसचटं रीतं कफवातप्रदं गुरु चित्ायामाच्िने तच गुणाछ्यं गाङ्गवद्धवेत्‌ ३५९ पतितं भवि यत्तोयं गाङ्के सामुद्रमे् वा स्वस्वाश्रयवशादच्छेदन्यदन्यद्रसादि- करम्‌ | ३६० आम्लं व्यवणं स्यातपतितं पाथिवस्थले आप्ये तु मधुर परोक्तं कटु तिक्तं तेजते ३६१ कपायं॑वायत्रीमे स्याद्ग्यक्तं नामपे स्मृतम्‌ तत्र नाभसमेवोक्तमुत्तमं दोपवभितम्‌ ३६२ यत्र चेदा- विने मामि नैव वपति वारिदः गाङ्गतोयविरीने स्युः काले ताधिका रुजः ३६३ कचिदुष्णं ` कचिच्छीतं कचित्कथितरीतलम्‌ कचिद्धेपजसंयुक्तं कविद्रारि वायते ३६४

(४२ ) मानुषः ( परपः ) मानुषः परुषो नाऽ शतायुरमर एव च। कान्तो मत्यः पुमान्वक्ता दीपक मानवः ३५२ गुणाः-नरमांसमखाय्रं स्यान्मरत्रमाटेषनं मतम्‌ नत्ररोगहरं प्यं पाण्डु- दोफषिनाशनम्‌ २३५३ राजनिषण्टं मनप्यादिरण्रदशो बगेः-- मनुप्या मानुषा मला मनुजा मानवा नराः द्विपादरेतना मृस्था भूमिजा

भूस्पृशा विशः ३६५

(४३२) घ्री

स्री योपिद्रनिता योपा वासिता वामलोचना। प्रतीपदरिनी श्यामा कान्ता नायेङ्गना ऽवला ३५४॥ रामा कामिनी भीरुः सृन्दरी कामुका तथा महिला ललना गोरी प्रोक्ता सीमन्तिनीति ३५५ परमदा युवती चेव सेकवासा प्रकी तिता

राजनिषण्टौ मनुप्यादिरएटादशो वगेः--

स्री योपिद्रनिताऽवला सुनयना नारी सीमन्तिनीं रामा वामदगङ्गना ल्टना कान्ता प्रध्री वध्रः सुरः सा वरणिनी सुतरुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी करङ्गनयना भीरुः भरिया भामिनी ३६६

न~ ------ -----~~-~~~~-~ - -----*----~ ---- > --~------- ---- ननच्ाच्म---------~--------~~

१. छ. मनुप्यः इ. वासिता छ. वासिला

२६२ धन्वन्तरीयनिधण्टुः- [ सुवणोदिः-

योपिन्मरेखा परिला विलासिनी नितम्बिनी साऽपि मत्तकारिनी जनी सुनेत्रा भमदा डन्दरी स्यादश्चितश्रूलछिता विलासिनी ३६७ मानिनी वरारोहा नता्ी नतोदरा। प्रतीपदशिनी श्यामा काभिनी द्ीनी सा ३६८

(‰९ ) शरीरम्‌ ( वपुः ) दरीरं शकटं देहं पुरं कायं कटेवरम्‌। वपुश्चावयवस्थानमात्मा दररथस्तथा || ३५६ राजनिघण्मौ मनुप्यादिरष्टदश्षो बगेः-- तनुस्तनः संहननं शरीरं कटेवरं ेत्रवपुःपुराणि गात्रं पूतियैनकाय- देहावष्टाङ्पीडानि विग्रह ३६९ ( 4 ) वाचा

वाचा सरस्वती बाणी वामीौरी (१) वचनी तथा गिरा भारती चैव

प्राह्यी भाषा गी रसा ३५७ ( ७६ ) वायः

वायुः प्रभञ्जनः कती मारुतः श्वसनोऽनिलः समीरणो मातरिश्वा पव नश्च सदागतिः ॥३५८॥ प्राणोऽपान उदानश्च समानो व्यान एव च। कृकरो देवदत्तश्च नागः बर्मा ध्नेनयः ३५९

गणा तत्र रूक्नो टघ्रुः शीतः खरः सूक्ष्मधलोऽनिटः

राजनिघण्टौ स्वादिरकविशे वगेः-

वातो गन्धवहो वायुः पवमानो महावलः स्पर्शनो गन्धवाही पवना मरुदाघ्रगः ॥३७०॥ श्वसनो मातरिश्वा नभस्वान्मारुतोऽनिलः समीरणा जगत्ाणः समीरथ सदागतिः ३७१ जवनः पृषदश्वश्च तरस्वी प्रभः खनन प्रथावनोऽनवस्थानो धूननो मोटनः खगः ॥३७२॥ अन्येऽपि वायवा देहे नादीचक्रपभवाहकाः मया वितल नोक्तास्ते ग्रन्थगोरवभीरुणा

( &७ ) पित्तम्‌

पित्तं तेजोमयं तिक्तं शिखी बैश्वानरोऽनलः ज्वरपक्ता ठृप्णाकतां शोप॑ चैव परकीितम्‌ ३६०

गु पित्तं सेहवीकष्ोप्णं टपु विसं सरं द्रवम्‌ ३६१ आभ्यः ष्णं विपदं सतीक्ण सरं द्रवं वितरं भिदादि विनीलमम्लं कटुकं पित पकाशयामादायमध्यवपि ३६२ # ङ्ग. व्गोर्वाच।॥ `

~

षष्ठो वर्मः ] राजनिघण्टुसहितः २६३

( ¢८ ) शष्पा ( कफः )

शछेप्मा वलासः सततो बलवान्समङ्रत्तथा सोमयोनिरनिबौणो निद्रानन- नकरः कफः ॥३६३॥ स्निग्धः शीतो गुरुमन्दः क्ष्ण मृतः स्थिरः कफः

गुणाः--लिग्धो मृदुमेधुरपिच्छटशीतसान्दरः श्वेतो गुरु ल्वणानुरसो विदाहात्‌ श्ेप्मा वसत्युरसि प्रथनि सवेसन्धिप्वामारये वसति तत्र परं विशेषात्‌ २६४॥।

( ) मोहः ( मोहम्‌ )

तरिदोपसंभवो मोहः संकरो मिश्र एव संनिपातो मतिभरंशः संन्यासो नएसंज्नकः ।॥ ३६५

( 4० ) प्रकृतयः

कृशो रूक्षोऽल्पकेशश्च चटचित्तोऽनवस्थितः बहुवाण््योमगः स्मरे वात- प्कृतिकाऽपमः ३६६ अकार्पटितो गोरः प्रस्वेदी कोपनो वधः स्वपर दी्रिमतक्षी पित्तटो मध्यमो नरः ३६७ स्थिरचित्तः सुपुष्ाङ्गः स॒पनः स्तग्पप्रधजः स्तम्र जटाङयालोकरी छेप्मप्रकरतिरुत्तमः ३६८

राजनिषण्टां सच्चादिरकविशो वगः--

सच्चाघ्यः शुचिरास्तिकः स्थिरमतिः पृष्राङ्गको भामिकः कान्तः सोऽपि वटपमरजः स॒मधरुरक्षीरादिमोज्यपियः दाता पात्रगुणादहतो दुततमं वाग्मी कृपाः समा गोरः उयामतनुघनाम्बुतहिनस्वमेक्षणः शछप्मरः ३७४ राजस्यो टवणाम्लतिक्तकटुकमायोप्णभोजी पटुः प्रादो नातिङृशोऽप्यकाल- पलिती क्रोधपरपश्चान्वितः द्राप्रीयान्महिलाश्चयो वितरिता सोपाधिक याचितो गोराङ्गः कनकादिद्यीपिखलितः स्वमी पित्तात्मकः ३७५ निद्राटुबहभापकः सकरिलः राशयो नास्तिकः प्रायः पयुपितातिश्ीतवि रसाहारेकनिष्ठो . खसः कारयेप्वत्यमिमानवानसमये दाता यथेच्छं कृशः तम्र व्योमगतिः सितेतरतन्वीत॒टकस्तामसः ३७६ स्वादयो गुणा यत्र मेभ्रिताः सन्ति भरयसा। मिश्रप्रकृतिकः सोऽयं विज्नातव्यो मनीपिभिः।॥२७७॥ अप च--सच्वादिरजसा मिश्रे श्रेष्ठं सचवादितामसे मध्यमं रजसा मिश्र कनीयो गुणमिश्रणम्‌ ३७८

"~~ =

१८. त्ताधिकरः

२६४ धन्वन्तरीयनिषण्टुः- [ सुवणारिः-

( ५१ ) अस्थ अस्थि हु वलकरं संधानं देहधारणम्‌ सकं मां सलि सवैमेदः. समुद्धवम्‌ ३६९

( ५२ ) आमिषम्‌ (मासम्‌) आमिषं रोभनं मांसं रस्यं शोणितसंभवम्‌ अद्गजे पिशिते कीरं क्रव्यं राक्षसभोजनम्‌ ३७० राजनिषण्ट मन॒प्यादिरष्रादश्चे वगः मांसं तु पिरितं क्रव्ये पले तु रस्यमस्नम्‌। प्रल्लं जाङ्गलं कौरमामिपं तदुच्यते ३७९

( ५३ ) वक्ला ( तरसा ) यसन वसा पीतधरा मेदोमांससयद्धवा सव॑सेदपभधाना वस्ाऽस्थिज- ननी तथा ३७१ राजनिषण्टौ मनुप्यादिरणए्रदश्रो बगेः-- बरसा तु वस्सा स्नागुवत्सोक्ता देहवस्फलम्‌

( 4९ ) रक्तम्‌ रक्तं तु शोणितं वरिस्रमरग्लाहितमेव च। आग्रेयमापिपकरं प्राणदं रस संभवम्‌ ३७२ अशुद्धं रुधिरं चैव रक्तनाम प्रकीतितम्‌ राजनिपण्टा मनुप्यादिरए्रदशो वगेः- रक्तासरुधिरत्वग्जकी खालक्षतजानि तु शोणितं लोहितं चासृम्शोणं लोर चम॑जम्‌ २७३

( 44 ) य॒ुक्रम्‌ क्रं तेजो वलं पस्स्वं पौरुषं हपेसंभवम्‌ रेतो वीर्यं व्रद्धिफरे शिरस्थं सप्नधातुजम्‌ ३८० राजनिषण्टौ मनुप्यादिरष्टादशो वगेः शुक्रं पुंस्त्वं रेतो बीजं वीयं पौरूपं कथितम्‌ इद्ियमन्नविकरारो मजरसो हर्षणं वलं चैव ३८१ [ (प्‌ ( ५६ ) आस्थसारम्‌ ( मजा ) अस्थिसारस्तथा मजा वीजं तेजोऽस्थिसंभवम्‌

~~~ .-------------------~ मामकान 9 ~~ न~ ~ ~ --------~ ---------------- ~` --------------------~---~--=-~---~

१६,८छ.ण, त. विघा। ण. "ज्जा जीवते

षठो वगः] राजनिषण्टुसहितः। २६५

राजनिषण्टी मनुप्यादिरष्टादशो वर्गः अस्थिसारस्तु मना स्यात्तेन बीजं तथाऽस्थिनम्‌ जीवनं देहसारशच तथाऽस्थिसेहसंज्कम्‌ ३८२ ( ५७ ) रमः रसः भाणप्रदः पथ्यं पटूसो द्नसभवः। रक्तस्य धातुकर्ता रक्तपिता स्मरतः ३७४

रसस्तु रसिका परोक्ता स्वरेदमाता वपुःखवः ।\ चर्माम्भथर्मसारथ रक्तसूर- समात्का ३८३

( 4८ ) सप्र धातवः| रसाद्रक्तं तता मांस मांसान्येदाऽस्थि मेदसः अस्थ्नो मजा ततः शक्र प्रति तपां जनिक्रमः ३७५ राजनिवण्टी मनुप्यादिरष्टादशो वशः-- रसासृङ्मांसमेदोस्थिमन्नानः चुकरसंयुताः ररीरस्थयदाः सम्यण्िह्ेयाः सप्त धातवः ३८४ रसादक्षं॑तताो मांसं मांसान्मेदोऽस्थि तद्धवम्‌ भस्थ्नां मजा ततः शुक्रमित्थमषां जनिक्रमः ३८

( ) हस्ती

हस्ती द्विपो गजो नाग इभोऽथ द्विरदः कदी वारणः कञ्चरो दन्ती मराङ्गः पषटहायनः २७६ कुम्भी स्तम्बेरमः पद्मी सिन्धरश्च मतङ्गजः करेणुः करिणी परोक्ता कलभः करिशावकः ३७७ हस्तिनी धेनुका जेया गजक्ञा गजगामिनी

गुणाः हस्ती कफानिरो हन्यादुष्णः पित्तास्रकोपनः

राजनिघण्ट। सिहादिरेकोनविशतितमो वगः--

द्विरदगजमतङ्गजेभकुम्मिद्विरदनवारणहस्तिपदनिनागाः करिकरटिव्रिपाणि- $ञ्जरास्ते रदनिमदावलंसंमदद्िपाध ३८६ भद्रः स्तम्बेरमो दन्ती दुमारिः षष्टिहायनः मातङ्गः पुप्करी दन्तावलश्चानेकपस्त्विभः ३८७

व्रविधगजनमानि-- भद्रो मन्दो मृगश्चेति विङ्गेयासिविधा गजाः वनपर- पारसरारूप्यस्भेदोपलक्षिताः ३८८ बाटः कटमो ज्ञेयो ईदेन्तो

~ > ~~~ --~~ -- ~ -

१. ट. ट. 'टसामजद्वि ज्ञ, 2. जा; सदन्तो बारभो। २३ज. दृदान्तो

२४

२६६ धन्वन्तरीयनिषण्ठुः-- [ सुवणादिः-

व्यार उच्यते प्रभिन्नां गजितो भ्रान्तो पत्तो मदकटथ सः ३८९ हस्तिनी- इभी तु करिणी ज्ञेया हस्तिनी पेनुका वशा करेणुः पञ्चिनी चेव मातङ्ग वासिता सा॥ २३९० राजनिघण्टो मांसादिः सप्तदशो बगः- गुणाः--हस्तिक्रव्यं गुरु स्लिग्ं वातलं शष्पकारकम्‌ वहुपुष्टिभदं चव दुरं मन्दवदविदम्‌ २९१

( ६० ) घोटः | (अश्वः) घरोरोऽश्वस्तुरगो वाजी हरि्सस्तरङ्मः शालिहोत्रो जवी सप्निस्तुरद्श ययुेयः ३७८ पोरका- घोटिका बडवा वामी भसूकाऽश्वा राजिनी। गृणाः--आश्वं सलवणं ल्िग्धं वर्यं गुरु बृंहणम्‌ घोटकस्तु कटु; पाक दीपनः कफपित्तनुत्‌ ३७९ वातहृदश्रुहणा वल्यश्घ्ष्यो मधुरा खरुः राजनिपण्टो सिहादिरकोनविशतितमो वगः-- अश्वो घोटस्तुरङ्गोऽवं तुरगश्च तुरङ्गमः बाहो वाजी मुदमोजी वीतिः सक्षि सैन्धवः ३९२ हरि्यश्च धाराटो जवनो जीवनो जवी गन्धर्वो वाहनश्रष्रः श्री भ्राताऽग्रृतसादरः ३९३ अश्वभेदा--आरट्रसिन्धुजवनायुजपारसीककाम्बोजवाहिकयुखा विषिधा स्तुरङ्गाः साम्राणशेफकमुखा अपि देशतः स्युवर्णेन तेऽपि पुनवेहधा भवन्ति ३९४ श्वेतः करकैः सोऽथ रक्तस्तु शोणो हमः कृष्णो नीलः णस्तु नीः गुभर्नत्रमिकराक्नो निदिष्टः कृप्णरूक्तः सोऽयमिन्दरायुधौस्यः ३९५ इत्थं नानावणभेदेन वाजी ब्रातव्योऽयं लोकरूढैः सुधीभिः अत्रास्माभिनं प्रषः कृतोऽस्मादाजानेयोऽप्यत्र वाजी कुखीनः २९६ सुफलः सुषिनाताश्वः किशोरस्तुरगाभकः वाजिनी वडवा चापि प्रसूरम्वाऽ श्विनीचसा॥ ३९७॥

राजनिषण्टौ मांसादिः सप्तदशो वगः- गुणा---अश्वमांसं भवेदुष्णं बातघ्रं बलदं ल्घु पित्तदाहमदं नृणां तदेतचा- तिसेवनात्‌ ३९८ ( ६१ ) उश्रः षूः प्रमेलको धूम्रः करभो दी्ेमार्मगः। ग्रीवाङ्कशः कुनासश्च दीर्धग्रीवोऽय धूसरः ३८० वक्रग्रीवां दीनया ध्रा दासेरको मयः।

ट."द्‌ चेष" \ ब. द. प्राणिपूपरिमु" स. द. घाल्यः। इ" ट, रोगदं ज.गौखं।

ष्ठो वर्मः] राजनिषण्टुसहितः। २६७

गुणाः--उषमांसं ल्घु स्वादु चश्चष्यमानिलापहम्‌ उष्णमदीःपरशमनं मेदः- पित्तकफापहम्‌ ३८१ राजनिषण्टौ सिहादिरेकोनर्विंशतितमो वर्गः उषे दीषेगतिषली करभो दासेरको धूरो लम्बोष्रो लवणः ऋमेखक- महाजङ्यो वीजादधिकः दीर्धः शृङ्गलको महानथ महाग्रीवो महाङ्गो म्रहानादः सोऽपि महाध्वगः महापृष्ठो वचि सः ३९९ राजनिषण्टी मांसादिः सप्तदशो वगः-- गुणाः--उषमांसं तै रिरिरं त्रिदोषशमनं ल्यु वल्पुष्टिषदं रुच्यं मधुरं वीयैवधेनम्‌ ४००

( ६२ ) गर्दमः गदभः शङ्कुकर्णश्च वालेयो रासभः खरः भारवाह भूरिगमो प्रसरो रेणभूपितः ३८२ गुणाः--गादंभं पित्तं वर्यं वृंहणं कफपिसकरत्‌। कटु पाके लपु प्रेष्ठं तस्मा- दन्यखरोद्धवम्‌ ३८३ राजनिपण्टो सिहादिरेकोनविशषतितमो वर्मः- # भारवाह भूरिगमथधक्रीवान्प्रसराहयः ४०१ राजनिषण्टो मांसादिः सप्तदशो वर्गः-- गुणाः-- गदे मप्रभवं मांसं करिविर वलमदम्‌ रुच्यं तु वन्यजं दौत्यं बहु- गीयवलमदम्‌ ४०२ ॥। अश्खरजः ( अश्वगदंभविरेपः ) ६६ तज्नो द्योगाम्यश्वतरः शीघगो वेगपूजितः गुणाः--वल्यमाश्वतरं मांसं वृंहणं कफपित्तलम्‌ ३८४ राजनिपण्टो सिहादिरेकोनविशो वगैः-- वेसरस्त्वश्वखरजः सढ़रदर्भोऽध्वगः क्षमी संतुष्टो मिश्रनः भक्तो मिभ्रश- व्दोऽतिभारगः ४०३

( &३ ) सगः | ( अना )

छागखो बकेलदछागस्तथा वस्तः पयस्वल;। अजो ब्रकडको मेध्यो टम्बकणैः परस्तथा ३८५

ननन

~~ “ज कय भकः

---------- ˆ~ ~~~ ~~~ --------

१. छ, ण, "कफप्रदम्‌ क्र. द. तुन भवरत्रिदरो ड. छ, "तजित्‌

२६८ धन्वन्तरीयनिषण्टुः-- [ सुवणीदिः-

गुणा वंहणो रसवीरये वातघ्नः कफपित्तलः कषायो दीपनीयश्च योग्यः श्छेप्मसुरीतलः ३८६ छागमांसं गुरु लिग्धं लघु पकं त्रिदोष नुत्‌ अदाहि रुचिदं नातिशीतं पीनसनाशनम्‌ ३८७ देहधातुसमानत्वा दनभिष्यन्दि दीपनम्‌

अजो बुक मेध्यः स्याटस्बकणः पशुश्च सः छागलो वक॑रदछागस्तुभो वस्तः पयस्वलः ४०४ अना-अजा पयस्िनी भीरुरछागी पेध्या गलस्तनीं राजनिषण्टो मांसादिः सप्रदशो बगः- गुणाः--छागमांसं टयु सिग्धं नातिीतं रुचिप्रदम्‌ निर्दोषं त्रातपित्तघ्ं मधुरं वलपुष्िदिम्‌ ५०५ छागपोतभवं मांसं लघु शीतं प्रमेहाजित्‌ ईपटप्रु वलं दत्ते तदेव तृणचारिणः ४०६ कि ( ६९ ) भटः भगा मेषो हृदो मष्ट उरभ्र उरणोऽयिकः अविः पशस्तयमैड एकः पृष्भृङ्गकः ३८८ उणा रोमशो दप्णिमेदपएच्छस्त वर्कः गुणा--भारभ्रं वृंहणं मांसं सवेदोपकरं गरु उप्णं सिग्यमभिप्यन्दि पथ्यं षल्कृत्परम्‌ ३८९ मेषमांसं गुरु स्िग्ं बल्यं पित्तकफप्रदम्‌ मेषयुर्ख्रामेषं टष्यं कफपित्तकरं गर ३९० राजनिषण्ठां सिहादिरेकोनिंशो बगः-- एडकः दृद्भिणाऽपि स्यादुरभ्रो रोपो बली नानादेश्षविरेषेण मेषा नानाविधा अमी ४०७ राजनिषण्यो मांसादिः सप्नदशो वरमः- गुणाः--ओंरभ्रं मथर शीतं गुरु दिष्टम्मि वंहणम्‌ आविकं मधुरं मांसं किचिहुरु बलप्रदम्‌ ५०८

( ६९ ) ईहामृगः (वरकः) ईहामृगस्तु कोकः स्याद्रकी वत्सादनोऽबिभक्‌ रः निषण्टां सिहादिरेकोनविशो बगंः-- # गोवत्सारिश्छगटारिश्डागरन्तो जलाश्रयः ४०९

"~न ---------- ~ ------------------- = ~ =

वंहणम्‌ गर्न. को तब्रत्सा

षष्ठो वर्गः | राजनिषण्टुसहितः। २६९

( ६६ ) व्याघ्रः व्याधः पञ्चनखो दीपी शादृलोऽय गुहाशयः पुण्डरीकस्तीकष्णदं एस पस्वी घोरद रनः ३९१ गुणाः--द्रीपी सिग्धो भवेचोष्णो मधुरो टथघुदीपनः वातघ्नः पित्तशमनो बल्यो प्यो रुचिप्रदः ३९२ राजनिषण्टौ सिहादिरेकोनविशो वर्मः # तीक््णरदष्ः पुण्डरीको द्वीपी भीरुनखायुधः ४१० शरभः ( व्याघ्रविशेपः ) ६७ दारभधिच्रकायः स्यादुपव्याघ्रो मृगान्तकः श्रथ क्षद्रशादुर्ित्र- व्याघ्र इतीरितः ३९३ राजनिषण्टौ सिहादिरेकोनविशो बमैः-- चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः श्रथ श्द्रशारलथित्रव्या- व्र स्मृतः ४११॥ ( ६७ ) सिंहः सिहः पश्चमुखो रषः क्रव्यात्पश्चाननो हरिः केसरी मृगराजश्च विक्रान्तः श्वतपिङ्गटः ।¦ ३९४ राजनिषण्टो सिहादिरेकोनविशो वगः-- सिहः पञमुखो नखी मृगपतिमानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः श्रथ कण्ठीरवः विक्रान्तो द्विरदान्तको वहुवलो दीप्र वटी विक्रमी हर्यक्षः दीप्रपिङ्गर इति ख्यातो मृगेन््रथ सः ४१२॥

(६८ ) सूकरः ( वराहः )

सूकरो वजदंष् वराहो रोमकश्षः किरिः दंष्री दन्तायुधः क्रोडः पीन स्कन्धो बहुप्रजः ३९५

गुणाः सहनं वृंहणं वृप्यमामघ्रमनिलापहम्‌ वाराहं स्वेदनं बल्यं रोचनं श्रमनुदरुर २९६ ग्रामसूकरजं विसं पित्तटं वलकृदुरु ३९७ अन्यच्च-- सौकरं पिशितं ॒स्वादु बल्यं वातापहं गुरु सिग्धोष्णं गुक्ररं रुच्यं निद्रास्यलत्वदार््य्ृत्‌ ३९८

राजनिघण्टौ सिहादिरेकोन्विंशो वगेः-

~~ -------- --- -

तषो

--- भाम (००० का ++

१. त. 'स्तरस्वी।२त, नं सेदनं गुरु

२७० धन्वन्तरीयनिषण्टुः- [ पुवणादिः-

यराहः स्तन्धरोमा रोमशः सूकरः किरिः वक्रद॑ष्रः किरटिरैष्री करोर दन्तायुधो बी ४१२३ प्रथुसकन्पथ मृदारः पोत्री पोणान्तमेदनः। कोः पोत्रायुधः शरो बहपत्यो रदायुधः ४१४ अन्यस्तु विड्वराहः स्याद्धामीणो ग्रामसूकरः ग्राम्यक्रोडो प्राम्यकोखो व्िष्ठाशी दारक सः ४१५

गुणाः--वराहमांसं गुर वातहारि वृष्यं वलस्वेदकरं वनोत्थम्‌ तस्मादु गरामवराहमांसं तनोति मेदोवलवीय॑वृद्धिम्‌ ४१६

( ६९ ) मरगः।

मगोऽथ हरिणो न्यङ्कः सारङ्कः पृषतो रुरः एणः श्यामलपृषएएश्च कुरर श्रारुलोचनः ३९९

गुणाः--एणमासं हिमं रुच्यं ग्राहि दोपत्रयापहम्‌ पदसं बलद प्य खघ हृदं कफास्रजित्‌ ४००

राजनिषण्टो सिहादिरेकोनविशो वर्भः

मृगः कुरङ्गो वातायुः कृष्णसारः सखोचनः हरिणोऽजिनयोनिः स्यादेणः पृषत इत्यपि ४१७ कङुवागथ सारङ्गः शाखिशङ्ग् चित्तलः अन्यश्च भारश्ङगः स्यान्महाशङ्खो बनमियः ४१८ ररुस्तु रोहिपो रोही स्याक्य शैव शम्बरः नीलकः पृपतश्ैव रङ्कः शवलपृष्ठकः ४१९ शित पकुरद्ः स्याच्छीकारी महाजवः जवनो वेगिहरिणां नङ्पाखो जाङ्पि काहयः; ४२०

( ७० ) महिषः पिषः कासरः शङ्गी श्यामः कृष्णो टलुलायकः विषाणी कटुषों दी पीनस्कन्धो रजस्वलः ४०१ महिषी मन्दगमना महाक्षीरा पयस्िनीं # लुखायकान्ता कलुषा तुरङ्गदरषिणी सा ४०२॥ गुणाः-सिग्योष्णो महिषस्तिक्तो निद्राडुक्रवटपरदः मधुरस्तषणो ष्या गुरु्मासस्य दाल्येृत्‌ ४०३ तदरद्रण्यजो जेयो विगेषाच्छोणिते हितः ४०४ राजनिषण्टो सिहादिरेकोनर्विशो वगेः- यहिपः कासरः क्रोधी कलुषश्चापि सैरिभः ललायमत्तरक्ताक्षा विषाण कवरी वली ४२१ महिषी मन्दगमना महाक्षीरा पयस्विनी #।४२२॥

"~~~ -

१ज. पि। कुकुवा ।ट, पि। कृकृवा ।२ज. घ्न. ईः रिखि।३ज. शम्बरः

षष्ठा वगः | राजानपण्टुसहितः २.७१

राजनिघण्टो मांसादिः सप्तदशो वगः

गृणा वनमहिषामिषे स्यादीपटघु दीपनं वल्दायि प्रामीणमहिषमांसं लिग्धं निद्राकरं पित्तहरम्‌ ४२३

( ७१ ) बलीवर्दः

बलीवर्दो दान्त उग्रो गोरक्ष पवहः स्थिरः अनट्वान्दषभो दम्यः ककु- ग्न्छषभो हषः ४०५ गोः शृङ्गिणी सौरभेयी दोग्धी घेनुः पयसिनी | ८४०६

गुणाः-- गोमांसं तु गुरु सिग पित्तशेप्मविवधेनम्‌ ब्रंहणं बातहृद्वस्य- मपथ्यं पीनसमणत्‌ ५०७ कारर्यारपाभिसमुच्छरेदि गव्यं गुरु वात- त्‌ कीतितो नालयमिषप्यन्दि मांसं पायस्तु जाङ्गलम्‌ ४०८

राजनिपण्टा सिहादिरेकोनविंसो वशः--

गोस्तु भद्रौ वटीवर्दो दम्यो दान्तः स्थिरो बली| उक्षाऽनट्वान्ककुय्यान्स्या- पभो एपमो द्रपः ॥८२४॥ धूर्यो धुरीणो धौरेयः शाङकरो हरवाह>ः। सोहिणीर- मणो बोढा गोनाथः सोरभेयकः॥५२५॥ धवलः शावलस्ताम्रधित्रश्च धृसरस्तथा। इत्यादिवणभेदेन ज्ञेया गावोऽत्र भेदिताः ५२६ विनीतः रिितो दान्तो र्यो बोढा धोरिकः। वाटो वत्सतरः भक्तो दुर्दान्तो गदिरूच्यते ।॥५२७॥ हपभस्तु हषः भक्तो महोक्षः पुङ्गवो बी गोनाथ रक्षा ऋषभो गोभियो गोपतिश्च सः ४२८८ गौमीतोस्रा श्ङ्गिणी सारभेयी माहेयी स्याद्रो हिणी धेनुर्या दोग्ध्री भद्रा भूरिमत्यानडुद्ौ कस्याणी स्यात्पावनी चाजेनी ४२९ भ्वनगौः- वनगौर्मबयः भोक्तो बलभद्रो महागवः। गव्य वनघेतु; स्यात्सैव भि्गवी मता ४३० ।चमरः--चमरो ग्यजनो वन्यो धेनुगो वालधिमियः तस्य स्वी नमरी भोक्ता दीर्धाटा गिरिप्रिया ४३१

राजनिषण्टो मांसादिः सप्तदशो वर्मः- गुणाः--अंपूतं गोभवं ऋव्यं गुरु वातकफपदम्‌

* गोः-- गाई गाय इति ख्याते

1 ज्ञ. ण. पुस्तकयोरेतस्मात्पाक्‌--भंयला सुरमिर्भुरदगध्री येनुरमवागवी उक्षा शर्करी यान्या वन्ध्या या लप्रसुतिकाः इति शको ददयते * "वनगौः--रानगाई इति ख्याते 1 “चमरः चमरीमृग इति स्याति

4 19

ठ, जनीवत्सी धे" ज, ट. अप्रतं

२७२ धन्वन्तरीयनिषण्टुः- [ मुवर्णादिः-

( ७२ ) मत्स्यः

मत्स्यो मीनोऽथ शकुनी कण्टी माङ्गसयदरेनः रोषितः कण्ठकारश पाठीनः शकूटी तथा ४०९

गुणाः कफपित्तहरा मत्स्या बल्याः शक्तिविवधनाः। व्यायामिनां दीपा म्रेव्यवायिनां पूजिताः ४१०॥ कपायानुरसाः स्वादुवातघ्रा नातिपित्तदाः। रोहितः सर्वम्स्यानां वरो ृप्थोऽधवातनित्‌ ४११ कषायो मधुरो रुषो विशदो रोचना रघुः ग्राही तु नन्दिकावतेस्तस्यानु सकलः स्मृतः ४१२ रल्नीर्तेच्छतशङ्कं गोमत्स्योऽटिचिकण्टकः कण्टके; स॒ तु वि्गयो मृक्षमाणः सुनिविषः शद्धी तु वातक्षमनी तथा शछप्मप्रकोपनी ४१३ विपाके मधुरो र्यो मुद्ररो बातहा गुरुः अन्मित्स्यो गरुः सिग्धः कषायो रूक्ष षव ४१४ | मुखमत्स्यो गुरुः स्िग्धः शप्रो वातनाशनः इर मधुरः स्िग्धः पित्तश्प्पातिकरोपनः ४१५ पृलद्कः सिग्धमध्ररो गुरुमि एम्मिश्ीतटः टघवः धुद्रमत्स्यास्तु ग्राहिणो प्रहणीहिताः ४१६

मत्स्यभेदाः-- राजीवः शकटी शङ्गी वागृशः शस्यच्कों पाठीनः कुलि- दाश्चैव नद्यावतैश्च रोहितः ४१७ पद्ररस्तिमिरित्या्रा नेयास्तद्धेद- जातयः तद्धदो मकराख्योऽन्यो मातङ्गमकरो ऽपरः; ४१८ चिरटुश् तिमिश्चैव तथाऽन्यश्च तिमिङ्गिलः तिमिङ्गिरगिलशेति महामत्स्या अमी मताः ४१९ रक्तोऽपरो रक्तपरखो रोटिषो पत्स्यपुङ्गवः सहस्रदः पानः कृष्णवर्णो महारिराः ४२० शफरः शुद्रपत्स्यश्च प्रोष्ठी तु शफरी स्मृता जलमीनधिकिचिमो मीनः ख्यातः समुद्रनः ५२१

गुणाः मत्स्या वटमरदा वप्या गुरवः कफपित्तलाः उप्णाभिषप्यन्दिनः सिग्धा वरंहणाः पवनापहाः ४२२ नादेया ब्रंहणा मत्स्या गुरवोऽनिल नाशनाः कोपा वृ्याः कफाण्ीटामूतरकृच्छरविवन्धदाः ४२२ ताडाग गुरवो वृष्याः शीतला षलगरत्रगः। ताडागवनिह्षरजा वलायुमेतिदकराः॥(५२४॥

सरोजा मधुराः सिग्धा बल्या वातनिवरैणाः परामद्रा गुरवो नातिपित्तरः पवनापहाः ४२५ तत्रापि च्वणाम्भोजा ग्राहिणो दष्टिनाशनाः हवी दवा वलकरा तु सखच्छनलोद्धवाः ४२६ हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः मधुग्रीष्माम्नुकाटेपु नदीच्रदीतडागजाः ४२७ शरत नेबराः सर्वे वर्पत्थाः सवदोषदाः विपाके मधुरा ष्या इति मत्स्या;

~ ~~ न~ -- ~ -~ --

= ~ ~ ~ ~ ^~ ~~~ ~= ------ =,

ज्ञ, 'ष्योऽर्दितार्तिजि" स्न. वृष्यां सष. विप्रो "तपुच्छश' ण. पुगठः न्न. नीटवणौभा

षष्ठो वैः | राजनिघण्टुसरितः। २७१

पकीतिताः ॥४२८ भरिशमाराहते तुल्या मकरस्त॒॒तिदंप्रकः शिडमारो गरुेष्यः कफकृद्रातनाशनः ॥४२९॥ बहणो बलदः लिग्धस्तदरन्मकरमादिशेत्‌। राजनिषण्टो सिहादिरकोनविशे बगः--

यादस्तु जलजन्तुः स्याजल्प्राणी जटेश्चयः तत्ातिक्ररकमा यः नल- व्याल उच्यते ४२२ मत्स्यो वेसारिणो मीनः पृथरोमा श्रपोऽण्डजः। विसारः शकुली शल्क पादीनोऽनिमिपस्तिमिः ४३३ राजीवः शकुलः शुद्ी वागुसः शस्यपटवों पाठीनः शकुटशचैव नव्रावपेश्च सेहितः १२४॥ महुरस्तिमिरियाद्या ज्गेयास्तद्धेद जातयः तद्धेदो मकराख्योऽन्यो पातङ्गमक रोऽपरः ४३५ चिलिचिमस्तिमिध्ैव तथाऽन्यश्च तिमिङ्गिटः तिमि ङ्गिलगिलश्वति महामत्स्या अमी मताः ४३६ रि्ञाकः शिशुमारः स्यात्स ग्राहा वराहकः ।-भवेन्नक्रस्तु कुम्भीरो गव्यग्राहो महावलः ४३७॥

राजनिषण्डा मांसादिः सप्तदशो वमः

गुणाः-- मत्स्याः स्तिग्धोप्णगुरवो वातघ्ना रक्तपित्तदाः तत्र कांधिदपि चरमा व्रिशपगणक्षणान्‌ ३८ रोहितो गगरो भीरुबालके, ववरस्तथा ग़रगला रक्तमत्स्योऽथ मदहिपश्चाऽऽिटस्तथा ४३९ बीतपकोलमासश सयाः कणविशादयः लक्ष्यलक्षणवीयादीन्कथयामि यथाक्रमम्‌ ४४० ङृष्णः शुक्रः श्वतक्ुकषिस्त॒ मत्स्या यः श्रषएठाऽसां राहितो एत्तवक्ञः कोष्णं षल्यं राहितस्यापि मांसं वाते हन्ति स्िग्धमृध्रोति वीर्यम्‌ ४४१ यः धततर्णोऽपि पिच्छलाङ्गः पृष्ठे तु रेखावहुलः सशस्कः समैरोगागेलना- द्वस्था जडश्च शीतः कफवातदार्यी ४४ पृष पक्ष द्र गले पुच्छं चे- त्सपाभः स्यात्फत्करृतो व्रत्ततण्डः ज्ञेयः राल्को मत्स्यकरा भीररक्तः स्िग्धो र्यो दुज॑रो वातकारी ४४३ नातिस्थ्रखो इत्तवक्रोऽपि शस्तो धत्ते द्न्तञ्व्मध्रुखो दीधक्रायः संध्यायां वा रात्रिशेषे वयेः प्रोक्तो बाट पथ्यवल्यः सषष्यः ५४४ पृषे कुक्षौ कण्टकी दीषतुण्डः सामो यः साऽप्ययं ववैराख्यः बानायोपं सोऽपि दत्त जटश वस्यः स्निग्धो दर्जे पीयकारी ॥४४५॥ श्वेतं सुकायं समीरणं निःशल्ककं अगच्कं वदुन्ति। गले द्वकण्ट; किल तस्य पृष्ठ कण्टः सुपथ्यो रुचिदो वटप्रदः ॥४४६॥ यो रक्ताङ्गो नातिदीर्यो चाल्पो नातिस्थो रक्तमरस्यः चोक्तः शीतो रुच्यः पृष्ट कृदीपनोऽसौ नाशं धत्ते फिच दोपत्रयस्य ४४७ यः कृष्णो दी्धकायः स्याल्स्यूलश॒ल्को वलापिकः मत्स्यो मदिपनामाऽसों दीपनो वलवीर्बदः

~~--*~~--

' हिदामारः ` ससर इति स्यात २५

२७५ धन्वन्तरीयनिषण्टः- [ सुवणौदिः-

४४८ शुज्व्गस्ताम्रपक्षा यः स्वल्पाङ्गश्राऽऽविलाहयः सुरुच्यो मधुरो बस्यो गुणाल्यो वीय॑पुष्टिदः ४९ यः स्थटाङ्ञो माहिषाकारको यस्ता- छृस्थाने नीरनाभां दधाति शकं स्थूलं यस्य बीतृपकोऽसौ दन्ते वीर्यं दीपनं टृष्यदायी ४५०॥ वितस्तिमानः श्ेताङ्गः मृक्ष्मशल्कः सदीपनः अलमोसा हया मत्स्या वल्वीयाङ्गपुष्टिदः ८५१ यो टत्तगोस्यः कृष्णाङ्गः शल्वी कणवश्ञाभिधः दीपनः पाचनः पथ्यो द्प्योऽसों वरुपणदिः ४५२ निःशर्करा निन्दिता मत्स्याः से शरस्कयुता हिताः वपुरःस्थेर्थकरा वी्बलपु एटिविवधनाः ४५३ हद कुल्याजलधिनिङ्चरत डागवापीजले ये मत्स्याः ते तु नडा नाऽऽ्देया यथोत्तरं लपृतरास्तु नादेयाः ५५४ क्षारा- म्बूमत्स्या गुरबोऽखदाहदा विषम्भदास्ते ठवणाण॑वादिजाः तानश्चतां सवादु नलस्थिता अपि ज्ञेया जडास्तेऽपि तथा दतानिमान्‌ ५५५ ( ७३ ) कच्छपः

भकच्छपः कमठः कूर्मा गृढाङ्गो धरणीधरः कच्छः पल्वलावासो त्तः कटिनपृष्ठकः ४३० कच्छपोऽन्यो महामत्स्यः कृर्मराजः प्रतिष्ठितः गुप्रा्धित्रकुषएरश्च धरणीधरणक्षमः ४३१५

गुणा-- कच्छपो वल्द्‌ः स्िग्यो वातघ्नः पस्त्वकारकः

राजनिषण्टो सिहादिरेकोनविश्ो वगेः-- # कच्छ; पल्वलावासो दत्तः करिनयपृष्रकः ५५६ ( ५८ ) दीधतुण्डी ( आमृपिका ) दीधेतुण्डनखी जेया मूपिकाऽन्या रचन्दरी गुणाः--मूपको मधुरः लिग्धो व्यवायी ुक्रवरधनः ४३२

चुचुन्दरी राजपुत्री भोक्ताऽन्या भरतिमूपिका स॒गन्धिमूपिका गन्धा शुण्डिनी शुण्डमूपिका ४५७ मूषकः ( दीतुण्डीविरेषः ) ६८॥ मूषकः खनकः पिङ्ग आखुरन्दुरको नखी राजनिषण्टो सिहादिरेकोनविरो वगः-- मूणेको मूषकः पिद्गाऽप्याखुरुन्दुरुको नखी खनको व्रिलक्रारी परान्यारिश्च वहुभजः ४५८

स, ठ, खवणम्वजाताः स्च. चच्छन्द स्र. चुच्छन्दरी।

षष्ठो वमः] राजनिघण्टुसहितः। २७५

महामूषकेः ( दीघ॑तुण्डीविशेषः ६९ # अन्यो महाप्रषकः स्यान्मोषपी विघ्रेशवाहनः भमहाङ्गः सस्यमारी भृफलो भित्तिपातनः ८३३ राजनिषण्टो सिहादिरेकोनविशो वर्भः-- | || ४५९

( ७५ ) बिडारः बिडालो मृषक्दरेषी वृपदंशो विडालकः भशालादकश्च माजारो मायावी दीप्रगोचनः ५३४ अन्यचच-- विडाल विषदन्तश्च माजारोऽथ विडायकः ओतुर्मृषकशत्रश्च मायावी दीप्रलोचनः ४३५ राजनिघण्टां सिहा्िरेकोनविशो वगः- # | # || ४६० रोमश्चबिडारः ( गन्धमार्जारः ) ( विडालविरोषः )॥ ७० लोमशोऽन्यो विडालश्च पतिकः पूतिकेसरः सुगन्धिमूजरपतनो गन्धमाना- रसंज्कः ४२६ तृतीयः पिङ्गलश्चान्य उग्र उग्रविडालकः सुगन्ध पणः कस्तूरर्‌।ति निगद्यते ४३७ राजनिषण्टोौ सिहादिरेकोनविंशो बगैः-- अन्यो लोमकमाजीरः पृतिको शालिजाहकः सगन्धिमूत्रपतनो गन्धमाजी- रकथं सः ४६१॥

(७६ ) शृगरारः

गुगालो जम्बुकः फेरू्गोमायुः कोकः रिवः मलको मृगधर्तश्च शाखा कश्च फेरवः ४३८

राजनिघण्टां सिहादिरेकोनर्विशो वगः

गुगाखो वश्चकः क्रोष्टा फेरवः फेरुजम्बुको शालाट्रकः शिबाटु फेरण्डो

व्याघसेवकः ४६२ तिहादिगुहाशयानां गुणाः सिहव्याघरक्षमाजारग्रगालाव्ा गुहाश्षयाः गुरूप्णाः स्युरतिस्िग्धा वस्या मारुतनाशनाः ४३९ विशेषेण गरुस्तेषां

०० --“~ -------~-- --

क्ष, भपाला ट. भमिखे द. भपले ज, मारजातक्रः

नके

२५७द्‌ धन्वन्तरीयनिपण्टुः- [ सुवणारिः-

सिहः क्रोष्टा वातजित्‌ वाताशोँहा दीपनश्च रुच्यो बयो विडालकः १४० सारमेया भवेदृष्णो विपाके वातनाशनः तरुश्चुः ( ग्रगालविशेषः ) ७१ तरघुमृगभक्षश्च तरसखी घोरदश्षनः ४४१ राजनिघण्यो सिहादिरेकोनविशो वगः-- फृगादस्तु विजञयस्तर््योरद्‌ शनः शिवा तु भृरिमायुः स्यादरोमायुर्ग धूतकः ४६३ कुकुरः ( शङ्गाटविशेपः) ७२॥ कुकुरः सारमेयश्च भपकरः श्वानकः शुनः मृस्तरो वक्रलाङ्गलो भल्को रात्रिजागरः ५५२ राजनिघण्टो सिहादिरेकोनविशो बमः-- # भलूको वक्रलङ्गृलो कारी रात्रिजागरः ४६५

( ७७ ) मकंटः | पफेटो वानरः कीश हरिः शाखामृगः कपिः # पवङ्गमो वनोकाश् फुवङ्; पुवगः एवः ५४३ गुणा--संतपेणो दृप्यतमः शछप्पत्ो बलवर्धनः कषायो वद्धविष्पत्र भामवातकफापहः ५४४ वानरः पवनः ्बासमेद्‌पाण्दुषृमीज्ञयत्‌ राजनिपण्टौ सिहादिरेकोनविशो वगेः- | > ४६५ || गोरङ्कस्तु गोरास्यः कपिः कृष्णपुखो हि सः मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ४६६२ (७८ ) मयूरः मयूरो मतको वी नीखकण्ठः शिखी ध्वनी मेघारावः कलापी चिखण्डी चित्रपिच्छकः ४५४५ गृणा मगरमासं सुतिग्धं वातघरं शुक्रवधेनम्‌ स्यं मेधाकरं प्रोक्तं चकष. रोगविनाशनम्‌ ४४६ कपायो मधुरः स्वर्यो लवणो वातहा शिखी राजनिषण्टो सिहादिरेकोनविश्ो व्भः-- मयूरशन्दरकी वही नीलकण्ठः शिखी ध्वजी मेषानन्दी कलापी रिखण्डी चित्रपिच्छकः ॥४६'०॥ बदिणः भरचलाकी शुष्छापाङ्गः शिखावरः।

पष्ठो वगः ] राजनिषण्टुसहितः। २७७

केकी भजङ्गभोजी येषनादानुखासकः ।॥ ४६८ वर्हभारः कलापः स्याद्र- हनेत्राणि चन्द्रकाः प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥४६९॥ ( ७९ ) भ्रमरः ( शिलीएसः भ्रमरः पटूपदा भृङ्गा भङ्गराजः शिटीमुखः द्विरेफोऽलिमधुकरो मधुपो मधरुलिट्स्मृतः ४४७ पटूचरणः प्रोक्ता अङ्ारी पष्पटोटपः नीलो पुपुधुमारावी मधून्न्मधुरस्वरः ४४८ अपरः ुद्रभङ्गारः पति कः कुभरङ्गकः गुणा---भ्रमरो रुक्ष उष्णश्च तेलयोगेक्षणापहः ८?) कर्णसेगशिसेव्याधी- न्पुखाय्श्चैव बीयवान्‌(?) ४४९ राजनिषण्टां सिहादिरेकोनविश्चतितमो वगैः- भ्रमरः पटूपदो भृङ्गः कलारापः शिलीमुखः पुष्पन्धयो द्िरेफोऽलिर्मध- कृन्मधरुपा द्विपः ४७० भसरथश्चरीकोऽटी ब्ङ्कारी मधरोटपः

( ८० ) शुकः

शुकः कीरो रक्तमुखो मेधावी परियददेनः अन्यो पहानराजद्ाकः शतपनो निगद्यते ४५०

गुणाः--ञुको बस्योऽतिदरष्यथ ब्रीयदृद्धिकरः परः वातलो ब्रंहणो जेध- स्तथा राजलुकः स्मृतः ४५१ राजनिषण्टौ सिहादिरेकोनविशो वगः शुकः कीरो रक्ततुण्डा मेधावी मञ्चपाठकः अन्यो राजकः प्राज्न; शतपत्रो नरृपभ्रियः ८७१ ( ८१ ) गोरारिका ( सारिका ) गोरािका गोकिरादी गौरिका कलहप्रिया मेधाविनी सारिकराऽन्या दूतिका प्रियवादिनी ४५२ गुणाः-- सारिका भवेरिस्िग्धा बातछा बंहणी स्मृता बरीयेसंजननी प्या मध्या चैव रसायनी ४५३ राजनिपण्टो सिहादिरेकोनविशो बगेः- सारिका मधुराखापा दूती मेधापिनी सा। कवरी कुत्सिताद्गी फष्कलाद्गी सनाटुकः(?)।॥४७२॥ पीतपादा द्यज्ज्वलाक्षी रक्तचश्वश्च सारिका।

१ख.गश. स्न योगोक्षणा स्च. ट, द्विभः। छ, गोविरारी ड. छ, शष्मटा

२७८ धन्वन्तरीयनिषण्टुः-- [ सुवणािः-

पठन्ती पाठवाती बुद्धिमती मुसारिका ४७३ गोराश्रकिा गोकिरारी गौरिका कलहप्रिया

( ८२ ) चक्रवाकः चंक्रवाकस्तु चक्राहशचकरी चक्ररथो रथी रथाङ्गनामा रथिकः कामी चक्रोऽथ चक्रवाक ४५४ गणाः चक्रवाको पदहाल्िग्धः शक्ररो गुरुरेव वर्यो ऽथ रचिकृदटरा तहरो दोपविनाशनः ४५५ राजनिषण्टौ सिहादिरेकोनर्धिश्षो बगः-- चक्रः कोकश्चक्रवाको रथाङ्ग मूरिमिमा द्दचारी सहायः कान्तः कामी रात्रिविश्ेषगामी रामावक्षोजोपमः कामुक ५७४ ( ८३ ) रसः हंसः श्वेतो धातेराप्रो राजहंसो मनोरमः कलहंमोऽपरः शक्तो नत्या. दोऽथ बन्धुरः ४५६ अन्यचच-- कारण्डवः प्रवो मञ्जवरग हंमयोपिता। गुणाः--दैसः ल्लिग्यो गुशुरप्यो वीर्योणः स्वरवणेकृत्‌ वातास्रपिततश मनो बरृहणो वटवधनः ४५७ राजनिघण्टो सिदहादिरेकोनविशो वगः-- ह॑सो धवलपक्षी स्याचक्राङ्गो मानसाटयः करहंसस्तु कादम्बः कलनादा पराकः ४७५ एतेषु चश्चचरणेष्वरुणेषु राजहंसाऽपि धरसरतरेषु परिकाक्षः काटेष तेपु धवलः क्रिल धातेराष्रः सोऽप्येष धृसरतनुस्तु मवे भव्यः ४७६ हंसी तु वरटा ज्ञेया बरला बाराच सा मराटी मन्दगमना चक्राङ्गी मृदुगामिनी ४७७

( ) डक्कटः

कुक्रटस्ताम्रचूडश्च दक्षः शौण्ठोऽथ विष्किरः कालज्ञः कृकवावुश्च नियादधा चरणायुधः ४५८

गुणाः कुक्कुटः स्िग्धरुक्षोष्णः स्वराग्रीन्धियदाव्येकृत्‌ं बहणो वाता

वृष्यो लघुवैटकरः स्मृतः अन्यस्तदरुणो प्राम्यो विषेण गुरुस्तथा ॥४५९॥

राजनिषण्टो सिदहादिरेकोनविशो वगेः

--- -~--- भि ------~ ~ -- ~~-~-~

१. छ. चक्रः कोकश्वकवाकरो रथाद्वाव्यश्च कामुकः रामास्तनोपमो राज्रिवियोगी हद्रषः खेगः। गु स्न. त्‌। ललिग्पोष्णो वृहणो वृष्यः कुकरुटो वातनाशनः

षष्ठो वगः ] राजनिघण्टुसहितः। २७९

कुक्ुरस्ताम्रचूडः स्यात्कारश्न्रणायुधः नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ४७८ नल्कुकटकश्चान्यो जलशायी जलस्थितः राजनिषण्टौ मांसादिः सप्तदशो वमैः-- गुणाः--अरण्यक्रकुटक्रव्यं हयं श्ष्पहरं लघु ग्राम्यकुकूटजं स्िग्धं वातह्‌- दीपनं गर्‌ ४७९ |

( ८९५ ) खावः

लावस्तु खावकरो ज्ञेयथित्रदेहश्चतुषिधः। पांसो गौरकोऽन्यश्च पौण्ट्को दृभरस्तथा ५६०

गुणाः-रखवो ह्यो हिमः जिग्य ग्राही वद्विप्रदीपनः। गुरूप्णो मधुरः फरिचित्सर्वदोपहरो मतः ४६१ पांसुलः शष्पलस्तेषां वीर्योप्णोऽनिल- नाशनः गौरकः कफवातघ्नो रुक्षो बद्विप्रदीपनः ४६१ पोण्ट्कः पि्कृत्किचि्टपरुः शछेप्मानिलापहः दभेरो रक्तपित्तघ्नो हदामयहरो हिमः ४६३

राजनिषण्टौ सिहादिरेकोनविशो वेः लावा तु टावकः प्राक्ततो खावःसचव्छः स्मृतः| ( ८& ) कोकिलः

कोकिलः परपु कृष्णः परभृताऽसितः वसन्तदृतस्ताम्राक्षो गन्धर्वो वनभृपणः ४६४ कोकिला परपुष्टा धता परभृताऽसिता अन्यच-- कोकिलः परपुष्ट काकः परभृतः कपिः ४६५ वसन्तदृतस्ताम्राक्षो गन्धर्वो मध्रुगायनः कृटूरवः कलकण्ठः कामान्धः काकटीरवः ४६६

गुणाः--कोकिलो वंहणः प्रोक्तो मधुरो वलवधनः कफघ्यौ मधुरो ग्राही चक्षप्यः कफ़कासनित्‌ १६७

राजनिघण्टौ सिहादिरेकोनविशो बगेः--

कोक्रिलः परपुषटः स्यात्कालः परभृतः पिकः वसन्तदृतस्ताप्राक्षो गन्धर्वो मधरगायनः ४८० वासन्तः कलकण्डश्च कामान्धः काकटीरवः कृद रषाऽन्यपृष्टश्च मत्तो मदनपाठकः ४८? कोकिटा त्वन्यपुष्ा स्यान्मत्ता परभृता सा। सुकण्टी मधुरालापा कलकण्ठी मप्रदया ४८२९ वसन्तदूती ताम्राक्षी पिकी साच कदूखा। वासन्ती कामगा चैव गन्धवा परनभूषणी ४८३

ड. फवातजिन्‌

२८० धन्वन्तरीयनिषण्टुः-- . [ सुवर्णादिः

ककः ( कोकिाविशेषः ) ७३

काकोऽथ वायसो ध्वाडक्षः काणोऽरिष्ट उदूकजित्‌ वरिभकिरजीवी धूलिजङ्यो निमित्तञ्रत्‌ ४६८ *काकद्रोणो द्रोणकाकः स्यात्काणोऽपि वायसः रूशो महो भहृको भ्टश्षस्यो मोषः स्याद्धल्टकः पष्टष्टिः द्रागीशासौ दी्केशश्िरायुङगेयः सोऽयं दुःखरो दीघदज्रीं ४६८ भाप रिवोऽनुभासेत गरधाकारो रजःपभः $नट्काकस्त॒ दात्यूहः स्यात्काल- कण्टकः ८७०

सकाकगुणाः--काकभासमवं मांसं चश्ुष्यं दीपनं लघु आयुष्यं वृंहणं वर्यं क्षतदोपक्षयापहम्‌ ४७?

राजनिषण्टौ सिहादिरेकोनविंशो बगः-

काकस्त वायसो ध्वाङक्षः काणोश्रिष्टः सकरखनः वलिमुम्वचिपुरष धूखिजङ्घो निमित्तकृत्‌ ४८४ कोशिकारितिरायुश्च करटो मुखरः खरः। आत्मघोषो पहालोटश्िरजीवी चलाचलः ४८५ द्रोणस्तु द्रोणकाकः स्यात्काकोरोऽरण्यवायसः वनवासी महाप्राणः कूररावी फलप्रियः।४८६॥

( ८७ ) उदकः

उलको नक्तचारी दिवान्धः कोशिकस्तथा कोरी घघ॑रको भीरुः काक-

शतनिश्ाचरः ५७२ राजनिषण्टो सिहादिरेकोनविशो बगेः--

उल्कस्तामसो प्रको दिवान्धः काशिकः कुविः। नक्तंचरो निशाटशर

काकारिः कूरघोषक्रः ४८७

घुद्रोटकः ( उल्करविरेषः ) ७४

रोकः शाकुनेयः पिङ्गलो इडुटश्च सः दप्ताश्रयी बददरावः पिङ्लाप्ष भयकरः ४७३

गुणा-- ओक पित्तकं भान्तिकिर बातपकोपनम्‌ प्रसहा वायसोएकदये नग्रधादयस्तथा सिहादिबदणस्तेषां विरेषाच्छोपणे हिताः ५७४ सष्टमू्रविसपघ्ा मृगाः शाखागृगादयः गुरवः स्वादवो वरप्याशच्प्याः रोषणे हिताः ४७५

काकदोणः-डोमकातरमो इति स्यातः भहः-काकावकछर इति स्यातः + भातः-

गिधाडकरावक्रा इति प्रसिद्धः & जलकाक्रः =पाणक्रावका इति स्यातः

कका न्मी ~ ----------- ~ +~ ~ ~

१. शगीश्वामुदहीष'

षष्ठो वगः ] राजनिघण्ुसहितः। २८१

राजनिघण्टो सिहादिरेकोनविशो वगः-- गोन्ऋषी भूरिपक्षः शतायुः सिद्धिकारकः श्चदरोद्ः शाकुनेयः पिङ्गलो टुदु सः ४८८

( ८८ ) सपः ( मोगी )

सर्पो दंष्री मुनंगोऽदिथेजगोऽथ सरीखपः उरगः कञ्च व्यालो द्विनि- होऽथ भुजंगमः नागो विपधरः कुण्डली पन्नगः फणी ४७६ चघ्ुःभवा दन्दगरुको भोगी चाऽऽशी विपः स्मृतः।

सपविरोपः--राजिलो जलसपेस्तु विरुलः प्रकीतितः ४७७ श्वेतो नागोऽरुणः सर्पो व्यन्तरधित्रवणकः गोनसो मण्डी पातः कुलङ्गः कृष्णड्- ण्ुभः | ४७८

गुणा--विविधाथिकृतः सपा वातघ्राः स्वादुपाकिनः दर्वीकरा मण्ड- लिनस्तपक्ताः कटुपाकिनः स्वादवश्चातिचक्षप्याः सृणएविण्पनमास्ताः ४७९ राजीमदादयः स्वादे रसे पाके वलाबहाः स्िग्धाः सीताः स्तव्धवचेःसशुक्रवटखवधनाः; ४८० कृप्णसपादयस्तेषपां वल्याश्रोणा- नखापहाः धक्रसधानकृच्छया वस्याः स्वापानिगापदाः ४८१ लिग्धोप्णाः स्वादुगुरवः खष्टविष्पत्रमारुताः महाभिप्यन्द्नो वृप्या वस्या वातहराः पराः ४८२

राजनिषण्टो सिहादिरेकोनवि्ो बगः-

द्बीकरो द्विरसनः पाताठनिल्यो वटी नाग क्रेय वक्रगो दन्द- गरककः ४८९ चश्ुःश्रवा विषधरो गृढाङ्प्िः कुण्डी फणी पन्नगो वायुभक्षश्च भोगी स्याजिद्यगश्च सः ४९० सर्पो दंप्री भजंगोऽदिर्भनगश् सरीखपः कथयुकी दीघपुच्छश् द्विजिह्व उरगश्च सः ५९१ फणिनो पवलाङ्गा येते नागा इति कीर्तिताः अन्ये रक्तादिवणाघ्या बोध्याः स्पी- दिनामभिः ४९२ गोनसो मण्डखीत्युक्तधित्राङ्गो व्यन्तरो भवेत्‌ ङुलिको हरितो ज्ञयो राजिं दुण्डुभं विदु; ५९३ अनन्तो वासुकि पद्मो महापद्नोऽपि तक्षकः कर्कोटः कयिकः शङ्क दत्यमी नागनायकाः ४९४ तद्धान्धवास्तु कुमरदकम्बलाश्वतरादयः आप्हृद्धियुखी चैव पामिणीत्यादयः परे ४९५

( ८९ ) मण्ड्क्‌ ( भकः ) मष्ट्को ददेरो पण्डो हरि्भेकः कसुचकः महावितस्त पण्डव्यो राजप- णक उच्यते ४८३ ३६

२८२ धन्वन्तरीयनिषण्ठुः- [ सुवणोरिः-

गुणाः-- पण्डकः शछष्पटो नातिपित्तरो बकारकः राजनिघण्टौ सिहादिरेकोनविशो वगैः-- पण्डको दरो मण्डो हरिरभकश्च श्रलकः शाल्रः वषौभूः पवः कटु- रवस्तथा ४९६ पीतोऽन्यो राजपण्डको पहामण्दूक इत्यपि ४९७ पीताङ्कः पीतमण्डको वषोधोपो महारवः कर्वटः ( पण्टूकवरिशेषः ) ७५ कर्कटः स्यात्करकैटकः कुटीर कुलीरकः भसंदशकः पड्ूवासस्तियः ग्गामी चोध्वेद्‌ ८८४ गुणाः--ककैरो वरंहणो वृप्यः शीतलोऽसृग्गदापहः। राजनिषण्टो सिहादिरेकोनविश्ो वगेः | # ४९८ || ( ९० ) मलम्‌ (विर्‌) # मलं विष्ठा पुरीषं विट्‌ किट पूतिकं चतत्‌ ४८५ राजनिषण्टो मनुष्यादिर्टदशो वगंः- | ४९९ | गोमयम्‌ ( मलव्रिशेषः ) ७६ गोमयं गोपुरीपं स्यादाविष्ठा गामं तत्‌

( ९१ ) मूत्रम्‌

कत्र तु गुह्यनिप्यन्दः प्रस्रावः स्रवणं सवः ४८६

गुणाः--भपूत्रं गोजाविमरहिपीगजाशोष्रखरोद्धवम्‌ पित्तलं रुक्षतिक्तोप्ण लवणानुरसं कट कृमिशाफज्वरानाहगुलपाण्डुकफानिखान्‌ ४८७ गुट्मारुषधिविपधिकरकुषएाशंसि जयेहप्र

राजनियण्टौ मनुप्यादिरष्टादशो वगैः-- # || ५०० गोमू्रम्‌ | (मूत्रविशेषः ) ७७

गोमूत्रं गोजलं गोम्भो गोपानीयं गोसवः गवापो गोकीलालं गोन।रं सुरभीजलम्‌ ४८८ | [ऋ श्च. प्तकेऽधिकमिदं श्ोकार्भम्‌ -“ नराणा तु भवेतस्व पाचनं दीपनं लघु * इति __

१ज. टुटुकः

षष्ठो वगः ] राजनिघण्डुसहितः। २८३

गुणा--गोमूत्रं कटुतिक्तोप्णं सक्षारं टेखनं सरम्‌ ठघ्वप्निदीपनं मेध्यं पित्तलं कफवातजित्‌ ४८९ पूत्रमयोगसाध्येषु गव्यं मूर प्रयो जयेत्‌ राजनिषण्टो क्षीरादिः पश्चदशो वगेः गोमूत्रं गोजलं गोम्भो गानिष्यन्दश्च गोद्रवः। गुणाः--गोमूत्रं कटु तिक्तोष्णं कफवातहरं लघु पित्तकरदीपनं मेध्यं त्वग्दो प्रं मतिप्रदम्‌ ५०१ अजाम्रू्नम्‌ ( पत्रविशेषः ) ७८ गणाः--कासन्वासापं शोफकामलापाण्डुरोगनुत्‌ कटुनिक्तान्ितं खग परीपन्मारतकोपनम्‌ ४९० राजनिषण्टो अजाम्र्े कटरष्णं रुक्षं नादीविषातिजित्‌ पीहोदरकफश्वासगुर्पमशा- फहरं लघु ५०२

मेषीमू्रम्‌ ( मूत्रविशेषः ) ७९ गुणाः--कासग्रीदोदरम्वासशोषवर्चोग्रहे हितम्‌ सक्षारं कटुकं तिक्त पुष्णं वातद्रमाविकम्‌ ४९१ राजनिषण्टी क्षीरादिः पश्चदशो वगेः-- आविकं तिक्तकटुकं मज्रमुष्णं कैष्नित्‌ दुनामोदरग्ररास्रशोफमेहवि- पापहम्‌ ।॥ ५०३ महिषीम्रम्‌ ( पत्रविशेषः ) ॥८०॥ गुणाः दु्नामोद्रश्रलेषु कृषठमेहादिशद्धिषु आनाहशोफगुर्मेषु पाण्डुरोगे माहिषम्‌ ४९२ | राजनिषण्टौ क्षीरादिः पश्चदशो बगेः माहिषं परत्रमानाहशोफुर्माक्षिदोषतुत्‌ कटृप्णं कृष्टकण्टूतिगरूलोद्रर- जनापहम्‌ ५०४

गजम्र्रम्‌ ( पूत्रविशेषः ) ८! गुणाः- सतिक्तं छवणं भेदि वातघ्नं पित्तकोपनम्‌ तीष्णं क्षारं किरासे चे नागमूत्रं प्रयोजयेत्‌ ४९३

नातिकफा्सिनित्‌ ड, “शोफव" ट. पित्तजिघ्‌

२८४ धनन्तरीयनिघषुः- [ षव्णादिः-

राजनिषण्टी क्षीरादिः पश्चदशो वगेः- हस्तिूत्रं तु तिक्तपणं लवणं वातभूतुत्‌ तिक्तं कषायं शरप्रं टिकाश्वा- सष्टरं परम्‌ ५०५ अश्वसरूज्रम्‌ ( पत्रविरोषः ) ८२ गणाः--दीपनं कटु तिक्तोष्णं वातचेतोविकारतुत्‌ आश्वं कफहरं पष कृमिदद्रुप॒ शस्यते ४९४ राजनिषण्टो क्षीरादिः पदशो वगेः अश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं विषदोपनित्‌ बातप्रकोपशमनं पित्तकारि प्रदीपनम्‌ ५०६ उप्रम्‌त्रम्‌ (परतरतरिशेषः) ॥८२॥ गुणाः--भ्शोफल्ुएोदरोन्मादमारुतकमिनाशनम्‌। अरशेध्चं कारम मूत्रं विजा. नीयाचिकित्सकः ४९५ राजनिषण्टो क्षीरादिः पञ्चदशो बगः-- ओष्रकं कटु तिक्तोष्णं ठवणं पित्तकोपनम्‌ वलयं जटररोगध्रं॑बातदोप विनाशनम्‌ ५०७ गरदभमप्म्‌ ( मत्रविशेपः ) ८४ गुणाः--गरवेतोविकरारघ्रं तीष्णं ग्रहणिरोगनुत्‌ दीपनं गादेभ पत्र कृमिः वातकफापदम्‌ ४९६ राजनिवण्ठी प्षीरादिः पञ्चदशो वगैः-- खरमूत्रं कटृप्णं क्षारं तीक्ष्णं कफापहम्‌ महाव्रातापहं भूतकम्पोन्माद हरं परम्‌ ५९८ .. मानुषमरू्रम्‌ ( पूत्रविशेपः ) ८५ गृुणाः-- पिस्षरक्तकृमिहरं रोचनं कफवातजित्‌ तिक्तं मोहहरं मूत्रं मानुषं तु विषापहम्‌ ५९७ राजनिषण्टो क्षीरादिः पदशो वगेः-

=-= - र: ---~------~------=-~~-~-- ~~~ ~> ~>

णतच्छ्रटोकस्थाने इ. छ. ण. त. पुस्तकेषु-- ° ओष कृष्रोदरेन्मादयोफाशंःक्मिवातनुत्‌ गर्चेतोत्रकागघ्रं तीक्ष्णं जटररोगनुत्‌ इति शको दृयते

2 0 या दक कवा

---- ------~-=- ~ --+-~------ ------------- “~~~ ~----- ~~

ड. तीक्ष्णोप्णं

षष्ठो वर्गः ] राजनिषण्टुसहितः २८५

मानुषं मतरमामघ्रं कृमित्रणविषातिनुत्‌ तिक्तोष्णं छवणे रुक्षं भूतत्वग्दो- पवातजित्‌ ५०९

सामान्यमृत्रगुणाः-- तत्सवं कट तिक्तोष्णं लवणानुरसं लघु शोधनं कफ- बरतघ्नं कृमिदोपवि पापहम्‌ ४९८ अर्शोजठरगुरमघ्रं शोफारोचकनाशनम्‌। पाण्डुरोगहरं भोदि हयं दीपनपाचनम्‌ ४९९ |

( ९२) मेद्‌ः।

पेदस्तु मसिसारः स्याच्छरुश्रं मांसजमीरितम्‌ राजनिषण्टो मनुप्यादिरष्टादशो वगैः-- मेदस्तु मांससारः स्यान्पांसस्नेहो वसा वपा

( ९३, वक्‌ त्क्रमखधग्धरा कृत्तिरजिनं देहचमे *# रक्ताधारो रोमभमिः शरी- रावरणं तथा ५०० राजनिषण्टो मनुप्यादिरएादशो व्मः-- | # ५१० |

( ९¢ ) रोम रोम लोम त्वग्जं चमनं तत्ररुहम्‌। तच नेत्रस्थं पक्ष्म मुखजं उपश्रु कथ्यते ५०१ राजनिषण्टो मनुष्यादिरष्टादशो वगः- # | # | ५११ हो # | (य अध वमरतराण-- ( १) अनूपादिमांसगुणाः। “अनूपाः-प्रन्थान्तरे-कलेचराः पुवाश्चापि कोशस्थाः पादिनस्तथा मत्स्या एते समाख्याताः पञ्चधाऽनृपजातयः॥ १॥ गुणाः--अनूपा मधुराः स्िग्धा गुरवो बदहिसादनाः शछेप्पखाः पिच्छ- लछाधापि मांसपुष्टिमदा भरम्‌ २॥ तथाऽभिषप्यन्दिनस्ते दि भायः पथ्यतमाः स्मृताः

=== -------------~ - -----------------=---~-~------- कवा

* अनूपाः-जलानुगतदेराभवरे प्राणिवर्गेऽनृपरसंज्ञा कूटेचरा --क्चित्पुस्तकेषु कुटचराः” इति पाठो दर्यते

२८६ धन्वन्तरीयनिषण्ुः- [ सुवणीरिः-

जङ्पालाः--हरिणेणकुरङगाश्च एषतन्यङ्कुशम्बराः राजीवोऽपि परष्दी चेत्याद्या जङ्पाटमंज्ञकाः

गणाः-जङ्याखाः प्रायशः स्मे पित्तश्टेष्महराः स्मृताः किविद्रातक्र- राश्चापि ठबो बल्वधेनाः

विरदयाः--गोधाश्चशषभु नंगाखुश्टकाय्या बिलेशयाः

गृणाः--विलेशया वातहरा मधुरा रसपाकयोः रंहणा बद्ध विण्पूत्रा वीर्यो ष्ाश्च प्रकीतिताः॥ ५॥

राजनिषण्टौ मांसादिः सप्तदशो बगेः-

अदहिनकुलश्ञर्यगोधामृषकमुख्या विलेशयाः कथिताः

गुणाः--खासानिलकरासहरं तन्मांसं पित्तदार्हकरम्‌

गुहाशयाः-सिहव्याघ्र्रका ऋक्षतरश्रीपिनस्तथा वभ्रजम्बरकमा्जाग इत्याद्याः स्पुगुहादायाः

गुणाः गुहाशया वातहरा गुरूष्णा मधुराश्च ते स्िग्धा वस्या हिता निलयं नेत्रगुद्य मिकारिणाम्‌

पर्णमगाः- वनौका दक्षपाजारो वृक्षमकटिकादयः एते पणंमृगाः परोक्ता; सुश्रताये्महपिभिः

गुणाः--स्पृताः पणमूगा वृप्याशरघुप्याः ज्ञोपणे हिताः श्वासाशैःकासः मनाः शषएमृत्रपुरीपकराः

विप्किराः-- वतका लाववरतीरकपिज्ञलकतित्तिराः कुरिङ्गकुक्टाय्ाश् विषिराः समुदाहूताः ॥१०॥ विक्रीय भक्षयन्दयेते यस्मात्तस्माद्धि बिष्किराः।

गुणाः विष्किरा मधुराः ज्ीताः कषायाः कटुपाकिनः वस्या दप्यासिः दोषघ्राः पथ्यास्ते लघवः स्मृताः ११॥

राजनिषण्यौ मांसादिः सप्घदशो वगः-

भक्ष्या कु्कुटकपोतकतित्तिराद्ाः क्षोणीं वििर्य नखरैः खदु वतेयन्ति।

गुणा ते विष्किराः परकथिताः पिरितं तदीयं ष्यं कपायमधुरं शिशिरं रुच्यम्‌ २॥

प्तुदाः--हरितो धवलः पाण्डुधित्रप्षो बृहच्छुकः पारावतः खञ्जरीटः पिकाथाः प्रतुदाः स्पृताः १२ प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्तथा

गणाः--गरतुदा मधरा पित्तकफघ्ासतु वरा हिमाः रघवो बद्धवचैस्काः किचिद्रातकराः स्मृताः १३॥

~~

षठो वगः | राजनिषण्टुसहितः राजनिधण्टो मांसादिः सप्तदशो वर्गः--

भोक्ता निष्कृष्याऽऽमिषं मतदः पोक्तो गृधश्येनकाकादिको यः।

गुणाः--मांसं तस्य स्वादु संतप॑णं स्िग्धं बल्यं पित्तदाहास्रदायि ॥३॥

प्रसहाः काको गृध्र उलकश्च चिष्टश्च शज्ञधातकः चापो भास कुरर इत्यायः प्रसहाः स्मृताः १४ प्रसहाः कीतिता एते परसद्याऽऽच्छिि भक्षणात्‌

गुणा--प्रसहाः खट बीर्याप्णास्तन्मां सं भक्षयनिति ये विज्ञोषभस्मकोन्मा- दुक्रक्षीणा भवन्ति ते १५

गराम्या--छागपेपदपाशथाश्वा ग्राम्याः परोक्ता मदापिभिः।

ग्णा-- ग्राम्या वातहराः सर्वे दीपनाः कफपित्ताः १६

वूटेचराः--टृलायगण्डवाराहचमरीवारणादयः। एते कूरखचराः परोक्ता यतः कूरे चरन्सयपाम्‌ *७॥

गुणा--कूखेचरा मरुदिपत्तहरा व्रप्या बलावहाः मधुरा शीतलाः सिग्धाः दुक्राल्याः शछप्मवधनाः १८

उवाः--हंससारसकारण्डवककरोशशरारिकाः नन्दीमुखी सकादम्बाः वलाकराद्याः एवाः स्पृताः १९ परबन्ति सचि यस्मादेते तस्माल्पवाः स्मृताः

गृणाः-- एवाः पित्तहराः सिग्धा पुरा गुरवो हिमाः बातश्प्मप्रदाश्चापि वल्युक्रकराः सराः २०

राजनिषण्टौ मांसादिः सप्तदशो बशः-

सारसरहंसवलाकाश्चक्रक्र्ादयो जलषवनात्‌

गुणाः--प्ुवसंज्ञाः कथितास्ते तन्मांसं गुरूप्णवल्दायि

कोशस्थाः शङ्कः शङ्कनखश्चापि शुक्तिशम्बूककरकटाः जीवा एवंविधाः ान्ये कोशस्थाः परिकीतिताः २१

गुणाः-कोरास्था मधुराः सिग्धाः वातपित्तहरा हिमाः वंहणा बहवः चस्का ृष्याश्च बलवर्धनाः २२

पादिन-कुम्भीरकू्मनक्राश्च गोधामकरसंङ्गिताः घण्टिकः रिषुमारेला- दयः पादिनः स्मृताः ५२३

गुणा--पादिनोऽपि चये तेतु कोशस्थानां गुणैः समाः।

स्योहतमां सगणाः सद्योहतं भवेन्मांसं व्याधिवारिविषापहम्‌ वयस्थाम- तं सातम्यमन्यथा परिवर्जयेत्‌ २४

04५

२८६ धन्वन्तरीयनिषण्ुः-- [ पुवणौरिः-

राजनिघण्टौ मांसादिः सप्तदशो वगैः--

सग्मोहतस्य मांसं श्रे हरिणादिकस्य युनस्तु जेयं सुगन्धि पथ्यं जाङ्गल देश्स्थितस्य पथ्यतमम्‌

च्युतगभीगभिण्यादिमांपगुणाः-- वृद्धानां दोषष्ठं मांसं बालानां ब्द गुर च्युतग्मा गुरू्योपिद्रभो गर्भवती तथा २५

राजनिघण्टौ मांसादिः सप्रदशो गे

वाटस्य बद्धस्य कृशस्य रोगिणो विषाभिद्ग्धस्य मृतस्य चाम्बुपु याज्य ग्रगादेः पिरत तु तस्य विगन्पि शुष्कं चिरस्थितं ६॥

अखा्मांपगृणाः-- स्वयं मृतमवस्यं स्याद तिसारकरं गुरु विपाम्नुरुच्छृत मृस्युहोषत्रयरूजावहम्‌ २६ विहंगमादिमांपगुणाः-- विहगेषु पमार सरी चतुष्पद जातिपु पच्ार्थो खपु पुसां स्यात्स्रीणां पूवधमादिशेत्‌ २७

स्थलास्यल्देहमांपगुणाः-- तुर्यं जातिस्वल्पदेहा महादोषेपु(?) पूजिताः अस देहेष शस्यन्ते तयैव स्यल्देहिनः २८ चेष्टावतां वरं मासं मटसं स्याटधु समृतप््‌ देहमध्यं खघ पायः सर्वेपां भाणिनां मतम्‌ २९ पक्षो्छपादरि हगानां तदेव सममुच्यते गुरूण्यण्डानि सर्वेषां गलग्रीवं पक्षिणाम्‌ २०॥ ये मृगा विहगाश्च दूरवासाः; प्रचाराः ते नाभिप्यन्दिनिः स्वे विपराता अतोऽन्यथा ३? जछानूपमवाः सवं जलानूपचराश्च ये गुरुपक्षा गुर तरमेषां मांसमुदाहतम्‌ ३२ धान्योत्पत्तिचराणां तु र्ु स्याटघ्ुमापि णाम्‌ उरःस्कन्थोदरं मधा पाणिपादौ कटिस्तथा ३३ पष्टलग्यदरद श्राणि गुरूणीह यथात्तरम्‌

इति वर्गेतराणि अथ श्ाः--

(२) महारसाः। अभ्रवेकरान्तमाक्ीं विमलाद्रिनसस्यकम्‌ चपलो रसकथेति जेया अष्ट महारसाः १॥ गुणाः-- कृष्णं शुके सुपीततिक्तं रसायनं स्यात्रमशो गुणाठ्यम्‌ २॥ राजनिघण्टो मिश्रकादिद्रोविश्ो वगैः- द्रदः पारदः सस्यो वेक्रान्तं क्रान्तमश्रकम्‌ माक्षिकं विमलं चेति स्यु तेश्टौ महारसाः

षष्ठो वगः ] राजनिपण्टुसदहितः २८९

( ,) `अभ्रकम्‌

अश्रकं विमलं शुभ्रं नवं पीतकपीरकम्‌ निर्मलं पर्वतोद्धतं तचाभ्रपयवे भतम्‌

गुणाः--गोरीतेजः परमममृतं वातपित्तक्षयघ्रं पर्ञावोधी प्रशमितजरं इृष्य- मायुष्यमगयम्‌ स्निग्धं वस्य रुचिदमकफं दीपनं पाचनं स्यातत्तद्योगेः सक्र- नगदहूद्‌ व्योम सूतेन्द्रवद्धिः

राजनिषण्टौ सुवरणादिस्रयोदश्ो बगः--

अभ्रक्मभं मङ्गं व्यामाम्बरमन्तरिक्षमाकाश्चम्‌ वहपत्रे खमनन्तं गोरीजं गारिजयमिति रवयः ॥२॥ ग्तं पीतं लाहितं नीलमथरं चातविध्यं याति भिन्नकः याहम्‌। श्वतं तारे काश्चन पीतरक्तं नीलं व्याधावग्यमग्रयं गणाल्यम्‌ ३॥ नीटाघ्र

दरदुरो नागः पिनाको बेज टदलयपि चतुविधं भवत्तस्य परीक्षा कथ्यते क्रमात्‌ ।।५॥

यद्रद्रा निहितं तनाति नितरां मकारवं ददुरो नागः फन्कुरत धनुःस्वनमृपादत्ते पिनाकः फरिल वज्रं नैव विकरारमति तदिमान्यासेवमानः क्रमादुस्ी व्रणवांश् कुत्सितगदी नीरुक संजायते

( @ ) विमलम्‌

(^ 9 ¢^ + # 9 9 न> 4

विमलं निमलं स्वच्छममरं स्वच्छधातक्रम्‌ बाणसं ख्याभिधं भाक्तं तारहम

+ अश्रकमेदशद्धिमारणानुपानानि--

तत्राऽऽ्दा भदः भेक पिनाकं जगं वत्र चतुविधं चा्रक्मारितं वृधः दल्नि मुबयनल

धिनाकरा भेकः स्वरावं कृरूतेऽनरस्थः फत्काररावो नगस्त्वमीपां मवे नणां स्याद्रद्रन्दक्त अविक्रियं व्रदविगतं नियोज्यं व्रास्यमभ्रं गदम्रत्यश्चान्य

|: ग्रतमं सप्तवाराणि निक्षिप्त कात्रकश्थ्रकम्‌ निदपिं जायत ननं प्रक्षि वाऽपि गजल त्रिफटाकथितं वाऽपि गवां दृर्े विलेपतः

मारणम्‌---गोजय्टदुणतुससीमरनानेन्दुराजिप्रदरिपुभिः धितरिपुरतिरादृटा्न शरं मरल्युमति ङष्णाश्रम्‌

अनुपानम्‌--वेव्योपरसपन्वितं पतयतं वष्रान्मितं सविन दिःयाध्रं क्षयपाण्ट्सगग्रहणिकामर कषष्रमयम्‌ जाति श्वासगद्‌ं प्रमेहमरूयि क्ासामयं दधरं मन्दाग्न जटरय्यथा विजत यांगररीषा परयान्‌

विमटरोधनादि--तमरछिविधः प्रोक्तो दमचस्तारपवकरः तुतीयः कास्यविमल- प्तप्तत्करान्दया रक्ष्यते वटः काणसंयुक्तः निग्धश्च फलकरानिवितः

गुणाः--मरत्पत्तदरौ वर्यो विमलोऽतिगायनः पूर्वा देमा्वामक्ता द्विया रूप्यक्कन्मतः [ताया मने तप प्रवेपता गगा्तरः | अस्यजर स्विन्ना वमत्य वमटा भवत्‌ जम्वरारस्य रस स्विन्नो मेपदाद्नारसञ्थवा आयाति दद्धि विमा चातव यथा पर्‌

--- ~न --~

, @, रीतवायत इ. @. न्द्रपान्य ॥५॥

२९० धन्वन्तरीयनिधण्टुः-- [ सुवणादिः-

द्विपा मतम्‌ भिमलो द्विविधः मोक्तो देमाद्स्तारपूवंकः तृतीयः कांस्य विमलस्तत्तत्कान्दया लक्ष्यते ।॥।७॥ वतः कोणसंगुक्तः सिग्धश्च फलकान्वितः। पवो हेमक्रियासृक्तो द्वितीयो रुप्य्न्मतः तृतीयो मेषजं तेषु पूवप गुणोत्तरः

गुणाः--मरुतिपत्तहरो टप्यो वरिमलोऽतिरसायनः

राजनिघण्टौ सवणादिस्योदशरो बगः--

विमलं निं स्वच्छममलं स्वच्छदारुकम्‌ वाणसंख्याभिधं परोक्तं तार हेम द्विधा मतम्‌

गुणाः-- त्रिमलं कटुतिक्तोप्णं चग्दोपत्रणनाङनम्‌ रसवीयादिके तुस वेप स्याद्धितवीयंकम्‌

( 4 ) ' चपलम्‌ गौरः शवेतोऽरुणः कृष्णश्रपलश्च चतुधिधः हेमामथवर ताराभो विशेषा द्रसवन्धनौ ॥१०॥ देप त॒ मध्यौ लाक्षावच्छीघ्दरावो तु निष्फला वङ्गवद्रवतं वह्नौ चपटस्तेन कीर्ितः ११ गणाः-- चपलो ठखनः लिग्धो देदटोहकरः स्मृतः रसराजसहायः स्याचिक्तोप्णो मधुरो मतः १२॥ चपलः र्फटिकच्छायः पसिः सिग्धका गुरुः श्रिदोप्रोऽतिरष्यश्च रसवन्धविधायकः १३

वि 0 ति (६ ) गररपाषाणः। ता (~ शः वि गरिपापाणकः पीतो विटको हतचृणेकः। विमटमारणम्‌--गन्धादमलकुचाम्ठेथ भिथने द्रामिः पुरः मटद्कणवुचद्रातरमपमृ घा भस्मना पिष मुपोदरे छप: संशोष्य निरुध्य पटपरस्थकोिटध्मते विमलकः साम तनिभः सत्वं मुञ्चेति तयुक्ता रमः स्यात्स रसायनः गुणाः--्ाढा व्योपवगन्विनो वरिमलटको गरक्तो घतः सवितो टन्यादुमगकरज्ज्वगजञयशक पणण्डुप्रमदास्यीः मृलापि प्रणा शलमतुरं यक्ष्मामयं कामां सर्वानिपत्तमरद्रदान्किमपर्ागर- रोपामयान्‌ + चपलदाद्धः--जम्वारककरटिकृद्धवे विमावनाभिश्वपटस्य युद्धः इटं तु नृणविता तु धान्याम्टोपविरविषः पिण्डं वद्ध्वा तु विधितव्रत्पातयन्चपरु तथा > = ध्र *€ (3 = ~ गेरिपापाणद्रोधनम्‌--पूव पव गुणः श्रेष्ं कारव्फठे क्षिपेत्‌ स्वेदयद्रण्डिकामध्य यु भवि पृषकः त्वम्‌ (स = गेरिपापाणसत्म्‌--ताच्वद्रादयत्मचं गुदर युभ्र प्रयोजयेत्‌ गृणाः--रमवन्धकरः ललिग्भो दोषघ्नो रमवीरयक्रत्‌ क्वित्पस्तके गरीपाप्राणः" यपि पराठा दद्यत

षष्ठो वगः | राजनिषण्टुसहितः २९१ गुणा--रसबन्धकरः ल्िग्धो दोषघ्नो रसवीयजित्‌ १४

(७ ) अवनी अवनी मेदिनी मृपी भूतमाता वसुंधरा गोः पृथ्वी धरणी भृमिः क्षोणी धरा्री तथा क्षितिः १५ उवीं बेला वला परूखा धरित्री वसुधा धरा। प्रतिष्ठा मही माता चतुरङ्गा बद्ूमया ८?) १६॥ सा मूमिरूषराख्या या सर्सस्योद्धवभदा समस्ततव्रस्तृद्धवनादवरा नाम भमिका १७ राजनिधण्टौ भेम्यादिद्वितीयो बगेः-- अथ धरणिधरित्रीमृतधात्रीधरामृक्षितिमहिधरणी डाक्ष्मावनीपदिनीज्याः अवनिरुदधिवस्रा गौः क्षमा प्षोणिरूवीं क्रपि वसुमतीरा कादयपी रत्नगमभां क्षमाऽऽदििमा भृमिरिटा वसुंधरा वरा धात्री वसुधाऽचलोवैरा। विश्व॑भराऽऽ्रा जगती क्षिती रसा प्रथ्वी गोत्रा पृथिवी पृथुमही ९॥ पषोणी सर्वसदटाऽनन्ता भूतमाता निश्वरा भूमी व्रीजप्रसूः उयामा क्रोड कान्ता कीतिता॥ १०॥ सा भृमिस्वराख्या या सवेसस्योद्धवप्रदा। समस्तवस्तद्धवनादुवैरा नाम मृमिक्रा॥ ११॥

( , वादका वालुका सिकता सीरा लोहमाताऽभ्ररोहिनी नानाधातुमयी चेव बहु- वणा वदृप्करा १८ अन्यच-- सिकता बालुका सिक्ता शीतला सृक्ष्म शकरा भप्रवाहोत्था महा छा सूक्ष्मा पानीयचूणकम्‌ १९ गुणाः--शवालुका मधुरा शीता संतापश्रमनारिनी भसेकपयोगतश्चैव राखाशेयानिलापहा २० राजनिषघण्टौ सुवणादिस्योदशो वगः-- %# | # १२॥ गुणाः--# # ९३

> (> ज॒ (1 ( ) *अग्रेनारः। ^~ ® [6 (क कि मेयो

भअभ्रिजारोऽमिनिर्यासः सोऽश्रिगर्भोऽभरिजः स्मृतः दावाभ्निमलो क्यो जरायुशाप्निसंभवः २१

्अ्िनाररोधनादि--समूदरेणासनिनक्स्य जरायुरवहिरज्स्ितः मंगुप्को भानुतपिन सोऽ- भिजार इति स्म्रतः

अथचिनारगणाः-- अमि नारालिदोपप्नो घनुर्वातादिवाननुत्‌ वधनौ रसवीयस्य दीपनो जार- णस्तथा चाग्िक्षारसंगुद्धस्तस्माचचछदधनं दीप्यते

२९२ धन्वन्तरीयनिषण्टुः-- [ मुवणादिः-

गुणा---अश्रिजारस्िरोपधघ्रो धनुवातारिवातनुत्‌ वधनो रसवीयस्य दीपनो जारणस्तथा २२ राजनिण्यो पिप्पस्यादिः पृष्ठो बगः-- # वडवाम्निमरो ज्ञेयो जराय॒थाधिसंमवः १५॥

गुणाः--स्यादग्निजारः कटुरुप्णवीयस्तण्डापयो वातकफापहथ पित्तप्रद सोऽधिकसंनिपातश्रलातिशीतामयनाशकथ १५॥ जाराभं हनस्पशचापिच्छं सागरे पुवम्‌ जरायुस्तचतुवर्णं भ्रं तेषु सलोहितम्‌ १६॥

( १० ) *वोदारशङ्करम्‌ ( गृदारण्कम्‌ ) सदलं पीतवणं भवहुजेरमण्डले अव्रेदस्य गिरेः पार्थं जातं ब्रोदारश्च कम्‌ २३ गुणा रिरिरलवं परन्छरेप्पश्मनं पुस्त्वद्‌ायकरम्‌ रसवन्धनयुन्करषं केच रञ्ननमुत्तमम्‌ २४ ( ११) रसकः |

रसो द्विविधः प्रोक्तो द्रः कारबेटकः मदलो ददरः प्रोक्तो निर्दर कारव्कः सच्वपाते गुभः परवा द्वितीयधापधादिप =५.॥ गणाः रसकः सतवरमहघ्रः कफपित्तपिनाशनः नतररागक्षयघ्रध लोहपार

द्रञ्जनः २६ नागाजनन संटिषएरा रसश्च रसकावभा। ८७

भवाद्रिशृङ राधनम्‌ --साधारणरमाः सरव मातुद््रकम्बूना चिरात भाविताः मुष्का मेदुर पिवजिताः

।रक्शुद्धि--कटुकाावनिर्यान आरोक र्म पचेन शुद्र दोपविनिमतं पीतवर्ण तु जायतते खरः परिमितः मवार निमानतः कीजपुररसस्यान्तानमटलवे ममश्रुते नुम॒त्र वाऽ्शमतव्रे वातक्र वा कालि ऽथवा प्रताप्य मनितं सम्क्खपरं परिदध्यति

रप्रकसच्म्‌--व्ाक्षागुडामुर्गपथ्याहरिद्रासनटद्णैः सम्यक्संचृ्यं तत्प्र गोदृगपरेन भूतेन वरन्ताकमपिफरामये निरुध्य गुटिकाक्रतिम्‌ ध्माता ध्माता सनाकरप्य द्ाटयित्वा सिलातठे सत्त्वं वद्गाक्रति ग्राह्यं रसकस्य मनाग्‌

रप्कमस्म---तत्सच्चे तःखकोपतं प्रक्षिप्य खलु खरे मद्नेष्टोदरण्यन भस्मी भवति निधितम्‌

रस्कमम्मगुणाः-- तद्भस्म सतकान्तेन समन मह योजयेत्‌ अगु व्राभितं चूर्णं वरिफराक्रायः संयुत कान्तपाव्रास्यिनं रात्रा तिष्जप्रतिवापकम्‌ निर्पायितं निहन्त्याय मधरमहमपि ध्रवम्‌ पित्त क्षय चप्राण्ड श्रययथु गृत्मम्रतच रक्तगृत्म नराणा प्रदर साममगकम्‌ [निरा गानरेधाश्च विपाश ज्वणनपि। रजःखरंच नार्रणां कासं श्रासं दिध्मिकराम्‌

१२. वीः कण्टाम > श्र. ठ. स्तृन्दाम।

पष्ठ वगः] राजनिषण्टुसहितः। २९३

( १२) *शिखधातः।

उत्पत्ति-- ग्रीष्मे तीवकंतपनेभ्यः पदेभ्यो हिमभूभृतः स्वणेरोप्याकरग- भ्यः तिकाधातुषिनिःसरत्‌ २८

व्णनम्‌--शिलाधातुद्िधा प्रोक्तो गोमृत्राय्यो रसायनः कपरपूवंकथान्य- पतत्राऽभ््रो द्विविधः पुनः ॥२९॥ ससचखध्ेव निःसच्वस्तयोः पर्वा गुणाधिकः।

गणाः--स्वरणेगमंगिरजाता जपापुप्पनिमा गुरुः स्वल्पतिक्तः सुस्वादु परमं तद्रसायनम्‌ ॥३०॥ रूप्यगभेगिरेजातं मधुरं पाण्डुरं गुर शिलाजं पित्तरो घ्रं विेषात्पाण्डुरोगहत्‌ ३१५ ताम्रगभं भिरजातं नाखवण घनं गुरु ्िलाजं कफवातघ्रं तिक्तोष्णं क्षयरोगहत्‌ २२ वद्वा किप भवे्रत्तटिङ्ग- कारमधरमक्रम्‌ सटिठेऽथ विीनं तच्छुद्ध हि दिराजतु २२॥

( १३) रोहिणः। रिणो रोहितो रोही अश्वगन्धो विप्ाणिकः चपरीं नीलिनी प्राक्त स्ताम्रकः करभ रुरुः ३४ रक्षा नीखन्द्रगो नीलो गवयश्रास्द शनः गुणाः गवयो मध॒रो दृप्यः स्िग्धाप्णकफपित्तरः ३५

( १९८ ) महाशुङ्कः। महाशङ्गस्त॒ शरभो मेस्कन्दा महामनाः अणएपादा महासिदा मनरस। प्वरताभ्रयः ३९६

( १८५ ) शद्रः दललः शरी खचावित्सधा स्यात्पचिनाखरा ३५७ गुणाः -श्टकः श्वासक्रासास्रश्ोपद्‌ापत्रयापहः सधा तथव विज्ञेया

@^ (7)

वरपादढटवाधना ३८

( १६ ) गधा गाधा पारफडा पञथचनखराजः स्मृतस्तथा खरचमा तु गाधाया गाधेरः प्र्टारिषः॥ ३९

दिटाधातशोधनम्‌--श्षाराम्नमो नयर्धोतं गध्यल्येव सिलाजत्‌ दिटाधातुं दुग्धेन नरिफलामारकवद्रमैः ठोदपात्रे विनिक्षिप्य शोधयरेदतियतलतः

शखातुमारणम्‌-- शटा गन्धतासा््यां मातुश्शब्ररसनच पु (6 रिटाधातुर्ियतेऽ - एगिरण्डिकेः

ुणाः--मस्मीमतरिलोद्धवं समतुलं कान्तं क्रान्त दुक्तं व्रिफलाकविक्रमु्तवष्टेन तुयं भजेत्‌ पाण्डो ग्रक््मगदे तथाऽ्च्निसदने भेदेषु मलामग्रे गुल्मश्रहमहाद्र बटूवरिये दरे ान्याभवे

२९४ धन्वन्तरीयनिषण्टुः- [ सुवर्णादिः

गृणाः-असछ्क्न्वासक्षयहरा गोधा मधुरशीतला ४० राजनिषण्टी सिहादिरेकोनविशो वः-- गोधा तु गोधिका ज्ञेया दारुपर्स्याहया सा खरचमां पभनखी पुलका दीधपुच्छिका १७

मे ( १७ ) गेयः [क ज, 11 गोधाजः स्यात्त गोधेयो गाधारो गाधिकरायुतः ४१॥ राजनिपरण्टो सिहादिरेफोनविश्ो वगैः-- (न (3 परेयो 9 गोधारः स्यात्त गधयो गोधरो गाधिकरासुतः १८

( १८ ) मक्षिका मक्षिका मधुकरचान्या सरघा मधुमक्षिका पतिका माक्षिक प्रतिः श्ुद्राञ्या ्ुद्रमक्षिका ४२ कृष्णा नीलाऽरुणा मक्षी कृमिमक्षी प्रकीतिता राजनियण्टो तिहादिरेकोनविशो बगः-- देशो दष्टमुखः क्रः श्द्रिका वनमक्षिका मक्षिका त्वमृतोत्पन्ना वनी चापछाचसा॥ १९॥

( १९ ) मशकः | मशको दंशको ग्राम्यः श्रद्रदंशस्तु स्मृतः। अन्यो दंशो वन्यरदशः लोहितपः स्मृतः ४३॥ राजनिषण्टा सिहादिरेकोनर्विो वगेः-- मरदाको वज्रतुण्टश्च सृच्यास्यः सृष्ष्ममक्षिकरा २० ( २० ) कोकडः। कोकडो जवनः परोक्तः काकवाचो बिलेशयः ज्ञेयो मधुरश्च रोमशा धूम्रबणेकः ४४ रात्रिजागरदो धरम्रो नीटाभास्तरन्यजातयः अण रदाधिरषटपादश गृहवासी कृष्णकः ४५५

( २१ ) पक्षौ पक्षी विहंगमः पत्री शकुन्तो विहगः खगः अण्डजो बिः पत्ररथः पतत्री शकुनी द्विजः ४६ तियेश्चो विपपत्री स्याद्रिरैगः चेचरस्तथा। राजनिषण्टौ सिहादिरेकोनविशो वगेः-- खगबिहगविहंगमा विहगः पिपतिषुपन्रिपतनिपत्रवाहाः शकुनिश्चकुनविवि प्किराण्डजा विः पतगपतन्नभसंगमा नगोकाः २९

॥,

षष्ठो वगः] राजनिषण्टुसहितः। २९५

( २२) सारसः। सारसः सुस्वरशैव नीलाङ्गधित्रकन्धरः रक्ततुण्डो रक्तनेत्रो रक्तपादोऽ- सव्रह्टभः ८७ सारसी तस्य रामा लक्ष्मणा लक्षणाक्रतिः राजनिरण्टौ सिहादिरेकोनविशो वगैः-- सारसो रसिकः कामी नीलाङ्गो भणितारवः नीलकण्ठो रक्तनेचः काकर- वक्रामिव्रह्भमः २२ ( २३ ) तित्तिरिः तित्तिरिस्तित्तिरशैव कृष्णो गौरः कपिञ्जलः ५८ सवेदापघ्रा ग्राही वणप्रसादनः। हिक्राषासानिलहरो विगेपाद्रारतित्तिरः ।॥ -४९ राजनिषण्टा सिहादिरेकोनविशो वगः तित्तिरिस्तित्तिरथतर तत्तिरो यानुपां गिरिः कृप्णोऽन्यस्तित्तिरिः शरः समति; परिपारकः २३ गुणा-- स्निग्धं तित्तिरजं मांसं टपर वीयवलप्रदम्‌ कपायं मधुरं रीतं व्रिदापश्चमनं परम्‌ २४

( २४ ) चटकः

चटकः कलविङ्स्तु कायुक्रो नीलकण्टकः। मुरोऽन्योऽनिस्रकष्मः स्याचरको परान्यभक्षणः ५० गरृहकता ऽक्षमो भीरुः कृपिद्िएः कणप्रियः।

गुणाः--व्यवायी संनिपातघ्रः कलरविडुः कफापहः ५१

तित्तिरादिविरेषगुणाः--खावतित्तिरवतेश कलविङ्कः कपिञ्नलः विष्किराः रिखिचक्राहचकोरकररादयः ॥५२॥ कषायाः स्वादवः शीता ठघवो दोपना- रशनाः कषायो मधुरस्तेपां स॑निपातदहरा लघुः ॥५२॥ मधामिवधना ष्या ग्रादी पणप्रसादङ्रत्‌ व्तिरः कटुकः पाके कपायो वातजि्टयुः ८.४ कपिञ्ञलो टमु; शीतो रक्तपित्तकफापहः टघुत्रैल्याऽथिङरन्पेध्यः कुररो वातापित्तदा ॥५५॥

राजनिष्ण्टो सिहादिरेकोनविशो वगैः--

चरका कटविड्ी स्याचाटकररस्त तत्सतः धूसराऽरण्यचटकः कुजो भमि- यी सः २५ भारीटः इयामचटकः रोरिरः कणमक्षकः। धूसरोऽन्योऽ- गिमृक्ष्मः स्वाचटको धान्यभक्षकः ग्रहकरलक्षमो भीरः कृपिद्धिएटः कणभियः >६

राजनिषण्टौ मांसादिः सप्तदशो वगः--

२९६ धन्वन्तरीयनिषण्टुः-- [ पुवणादिः-

गुणा---चटकायाः पठं शीतं रघु द्यं बलप्रदम्‌ तद्रचारण्यचटकक्रम्य लघु परथ्यदरम्‌ २७ ( २८५ ) पारावतः पारावतो रक्तनेत्र नीखाङ्गशथ कपोतकः गृहस्वामी वरारोहयराग उदि स्फृतः ।५६॥ ज्ञेयो गृहकपोतस्तु शवेतः पारावतः स्मृतः जल्पारावतः कापी प्रोक्तो जलकपोतकः ५७ भस्पाङ्गोऽथ कपोतोऽन्यो परपक्रत्पाण्डरेव अमङ्गस्यः भवति द्विजा यस्तु यभो यतः ५८ अन्यच--भस्माङ्गोऽ कपाताऽन्या पृ्करदूम्रलाचनः दहनोऽग्निसहायश्च भीषणो ग्रहनाशन ५९ गुणाः--पारावतो गुरः स्वादुः कषायो रक्त पित्तहा स्वादुः कषायश्च कपोतः कफपित्तहा ६० राजनिपरण्टा सिहादिरेकोनविशो वर्मः पारावतः कटरवाऽरुणलाचनशथ पारापतो मदनकराकुरवश्च कामी रक्त क्षणा पदनमाहनवाग्विखामीं करण्ट।रवो गृहकपोतक एष उक्तः २८ | पारा वतोऽन्यदेशीयः कामुको पंटुसारः जलपारावतः कामी ज्ञेयो गटरवश्च सः || >९ || राजनिवण्यो मांसादिः सप्तदशे वः-- गुणाः वर्धनं बीयेवलयोस्तदरदेव कपोतजम्‌ पारावतपलं स्तिग्धं मधर गुरु शीतलम्‌ पित्ताक्चदाहनुद्रस्यं तथाऽन्यद्रीयतवृदधिदम्‌ ३० ( २६ ) वल्ली पर्गुटी नक्तचारी व्रक्चविषठाविनिगेमी निशाचरी स्ररिणी क्रव्यादां मातृवारिनी ६१ राजनिषण्टो चिहादिरकोनविश्ो व्मः-- वर्गं वक्तरि सा दिवान्धा निशाचरी स्वरिणी दिवास्वापा मांसेष्टा मातवारिनी ३२ ( २७ ) ग्रप्रः। ग्रध्रस्ताक्ष्यः चाल्प्स्थः सगन्द्रा भजगान्तकः वजतण्टश्च दाघ्ाय्या गरू गन्दृषएदरनः ६२ राजनिघण्टा सिहादिरकानविशो वगः--

१. यता। ट. घ्न्प्रटारषः।

पषठो वेः | राजनिषघण्टुसहितः। २९७

्सता्यो बेनतेयः खगेन्द्रो युनगान्तकः यक्रतु्डश्च दाप्यो गरु त्मान्दूरदशेनः ३२

( २८ ) रणग्रप्रः। भ्करको नीटपिच्छः स्या्टम्बकर्णो रणपमियः शरणपक्षी पिच्छ्ाणः स्थूटनीलो भयंकरः ६३ गृद्वयगुणाः--गरत्रस्य काक्वेन्मांसं विरेषानेत्ररोगभित्‌ ।॥ ६४ राजनिषण्टो सिहादिरेकोनविशो वगैः-- || ३३

( २९ ) श्येनः। उ्यनः शशादः क्रव्याद्‌: करो वेगी खगान्तकः कामान्धस्तीचसंनापस्त- रस्वी ताक्ष्यनायकः ६५ राजनिवण्टा सिहादिरेकोनविश्चो व्गः-- रयनः शशादः क्रव्यादः कुरो वेगी खगान्तकः कामान्धस्तत्रसंतापस्त- रस्वी ताक्ष्यनायकः ३५

® ‰#. ( २० , चीरः विरधिटधिद्धिचरी श्षद्रगरधी परकीरिता। स्यननीरगृुणाः--उयेनचीरिभवं मांसं प्रायो दापकरं गुरु ६६

( ३१ ) खञ्चरीटः

खञ्जरीटः खञ्जनकश्चापनामा किकीदिविः चापकस्तोककः सोऽपि

सारङ्गो मेघरजीवनः ६७ भरद्राजः कृकरारो व्याघ्राटः पुण्यदर्न;

राजनिषण्टो सिहादिरेकोनर्विश्नो वर्मः

ष्वाप्राटः स्याद्दरद्रानः खज्नः खञ्जरीटकः समन्तभद्रः कृष्णस्तु स्वल्प-

कृप्णः सुभद्रकः ३५ द्रीपवासी मुनिश्चैव चातुमास्यव्रिदरनः चापः करिकीदिविः पोक्तो नीलाङ्गः पण्यदर्शनः ३६

( ३२ ) चटी (भरदराजादिपक्षिणश्र ) चटी चटक इत्युक्तो भारद्राजनो निः कुटिः चकोऽन्यशतुथस्तु खज्ञरी पेलपिच्छकः ६८ भारद्राजश्चरी ब्राह्मी खज्जरीरस्तु पिच्छकः ६९ गृणा--खञ्नरीरो भरद्राजश्रातकः शछेप्मवातहा वातघ्राऽनिरपित्तप्रो कफास्रजित्‌ ७० [4

२९८ धन्वन्तरीयनिषण्टुः-- [ सुवर्णादिः षष्ठो वर्गः]

( ३३ ;) पचः | पेचस्तु मेचको ज्ञेयो पुच्छान्तमागलोहितः उत्कः कुररोऽथो कोय- एष्टिटिभस्तथा ७१ थः @ ( २५ ) क्राचचः। करोअ्चकः करोचवी दीषैरवः स्याद्रात्रनागरः # नीलक्रौश्वस्तु नीगङ्गो दीधग्ीवोऽतिजागरः ७२ कुररः कौशवन्जेयषटिषिभो ऽर्पमरुत्करः पेचादिगृणाः- क्रोश्चः पित्तानिलहरः पेचकः कफवातजित्‌ ॥७३॥ राजनिषण्टां सिहादिरेकोनविशो वगः- कुररः खरशब्दः क्रुङ्ाश्ः पद्धिचरः खरः ३७ 1 ( २८ ) टकः 9 रोककुष्कुदिविष्टिदिकिरीवीरीरिवीरिभाः

( २६ ) वतंकः | वतको वर्मिको वतेवतिका पोथवर्मिका गुणाः--मेध्योऽभिवधनो वरप्यो ग्राही बण॑परसादकरत्‌ वतिकः कटुकः पाके कषायो वातनिद्धप्रुः ७९. राजनिषण्डो सिहादिरेकोनविशो बगः-- वतको वतिको वर्तिील्जिकायथ कथ्यते ३८ काश्चनादिस्तु मत्स्यान्तो वगः पठ उदाहतः धातुद्रव्यद्रवद्रग्यमांसद्रव्यस्तमाश्रयः इति रसवीयविपाकसहिते राजनिषघण्टुयुतधन्वन्तरीयनिषण्टा सुबणादिः षष्नो वगेः

~न = ----- ----~ = == = = ~~~ ~ ~~ -- ----~ --~ ---*- ~~~

क्ल, टोको कुक्रुटी पिह कदय वीरौ टिदिमिः। ज. श्रीका ट. "गजीक्रा

[७ सप्तमो वगेः ] राजानिषण्टुसहितः। | ३०१ अथ मिश्रकादिः मप्रमी वर्गैः ` गल

79 (१) त्रेफला। कहरीतक्रौ चाऽऽमलकं विभीतकमिति त्रयम्‌ त्रिफला वरा श्रष्ठतमं ञेयं फटज्रिकम्‌ ? गुणाः- त्रिफला त्रिदापघ्री दीपनी स्याद्रसायनी ट्या मेहहा दीप्या नत्ररोगहरा मता राजनिषण्टो मिश्रकादिद्रीविशो वर्मः % त्रिफला तिफनी चैव फलरत्रयफलनिकरे

( २) स्वादुप्रिफरा। ्राक्नाखजुर्काऽमयफलानीति फल्यम्‌ सैव स्वादुद्रितीया तु त्रिफला तरफला स्मृता २३ अन्यच-द्राक्नादादिमखनैरं द्वितीयं फलत्रयम्‌ गुणाः--चक्षुप्या दीपनी रुरया विषमञ्वरनारिनी राजनिग्ण्टो मिश्रकादिद्रीविशो वगैः-- द्राक्षाकाऽमय॑खजूरीफलानि मिलितानि तु। मधुरत्रिफला ज्ञेया मधुरादि फलत्रयम्‌

( ) स॒गान्धत्रफखा जातीफटं तथा व्वङ्गफलमव सुगन्धितिफनया परोक्ता तृतीयं तु फरत्रिकेम्‌ ॥। गुणाः--संग्राहिमधुरा पाके कफवातवरिवन्धनुत्‌ राजनिषण्टौ मिश्रकादिद्रीविश्लो बगः जातीफलं प्रूगफलं लवङ्गकलिकाफलम्‌ सुगनिि त्रिफला भाक्ता सुरभि त्रिफला चसा॥३॥ ( ¢ ) प्रिकटुकम्‌ ( कटुत्रयम्‌ ) % पिप्पली मरिचं शुण्ठी जयमेतद्विमिभितम्‌ तरिकटु उमूषणं व्योषं कटुत्र यमिहोच्यते

-= ---~ ~~ --~ ~~~

# म्रन्थान्तरे--एका हरीतकी चोज्या द्वौ योज्यौ विभीतकं त्रीणि चाऽऽमलकान्या- दालेफटेषा प्रकीर्मिता

१. ण. त. "ल फलमव्यक्तं तच हे"

३०० धन्वन्तरीयनिषण्टुः-- [ मिश्रकादिः-

गुण।ः--दीपनं रुचिदं वात छप्ममन्द्‌प्रिुलनुत्‌ राजनिपरण्टौ मिभकादिद्राविंशो वगैः-- % त्रिकटु च्यूपणं व्यापं कटुज्रयकटुत्रिकम्‌

( 4 ) चातुभद्रकम्‌ | % नागरा ऽतिवरिषा यस्ता जयमेतच कापिकम्‌। # गद्‌ चीसंयुतं चव चातुर द्रकमुच्यते गुणाः--ज्वरघ्रं पाचनं परोक्तं त्रिदोपदयमनं स्परतम्‌ जीणज्वरारोचक््र कण्ठामयातिनाशनम्‌ राजनियण्टौ मिश्रकादिद्रीवि्यो बगेः-- | ‰॥

(६ ) दितीयं चातुभद्रकम्‌ एसात्वक्यत्रकसतुल्येमरिचेन समन्वितैः >: कटुपूरमिदं चान्यत द्रकमुचयते गुणाः चातुभ॑द्रं रुचिकरं पित्तटं चाथिदीपनम्‌ रूक्षोष्णं सुगन्य स्यात्तीकष्णं वर्ण्यं लर स्मृतम्‌ १० राजनिघण्टो मिश्रकादिद्रीविश्ो वगेः-- | %॥ @ + ( ) तृतीय चातुभद्रकम्‌ % त्वगोलापकरैस्तुसयैखिगन्थि त्रिजातकम्‌। % नागकेसरसंयुक्तं चातुना तकरमुच्यते ?१ गुणा-- स्वरभेदश्वासकासमुखदोपतरिनाश्नम्‌ वृष्यं व्यं योगार चातुर्जातं रसायनम्‌ १२ राजनिषण्ट मिश्रकादिद्रीविशो वगः-- | #

( ) पञ्चकारम्‌ # पिप्पली पिष्पत्डीमूं चव्यचित्रकनागरम्‌ > एकत्र मिशरितेरेभिः पशः कोटकमुच्यते १३

थका य-म ~ > ~ 9 ---------------------~-~*

१दट, 'त॒क्रिक्ा क्ष. ण. त॒जात्क

~ --

पपतमो वर्मः ] राजनिषण्टुसहितः। ३०१

टृगाः--पभकोलं त्रिदोषं रुच्यं दीपनपाचनम्‌ स्वरमेदहरं चैव शूल- गुटमातिनाशनम्‌ १४ राजनिषण्टौ मिश्रकादिद्रविशो वगः-- # | #

( , पञ्चवल्कटम्‌ न्यग्रोधोदुम्बराश्वत्थप्षेतसवल्केः % सरवैरोकनं संयुक्तैः +पथवरक- लमुरयते १५ गुणा--रस कषायं शीतं वण्यं दाहतृपापहम्‌ योनिदोप कफं शोफं हन्तीदं पश्चवल्कटम्‌ १६ राजनिषण्टों मिश्रकादिद्राविशो वगः-- | || |

( १० ) पञ्चमृङ्गम्‌ देवदाली शमी भङ्गा निगण्डी सनकस्तथा गुणाः--रोगान्ते स्नपानाथं पञ्चंभृङ्गमिति स्मृतम्‌ १७ ( ११ ) मध्यमपञ्चमूलम्‌ शवलापुननेवेरण्डश्चपपणीद्रयेन गुणाः-- मध्यमं कफवातघ्र नातिपित्तकरं सरम्‌ ५८ राजनिपण्टी मिश्रकादिद्राविशो वगेः--

[स ॥,

# एकत्र योजितेनेतन्मध्यमं पश्चमूलकम्‌ १०

( १२) पञ्चप्रूटम्‌ ( पञ्चमूलकम्‌ )

. शाचिपणीं पृ्िपणीं ब्रहती कण्टकारिका तथा गोकुरकशचव पश्चमृल- मिति स्मृतम्‌ १९

गुणाः--पञम्रलं त्रिदोपघ्ं वातघ्नं दशमूटकम्‌। ञ्वरकासन्वासश्रलमन्दागन्य- रुचिनाशनम्‌ २०

राजनिघण्टो मिश्रकादिद्रोविशो बगेः--

# तथा गोक्ुरकशचेति जथिदं पथग्रलकम्‌ ?१॥ + राजनिषण्टौ पद्ठव्रेतसमृच्यत इति पाठो दृद्यते

~ ~~ .~--~ ---- --------- ~~~ ----~--

, १ड. मितिः प।२ न्घ. श्वभ्रम्‌ घ्न. भङ्गा स. स्रापनाथेच प्रः ण, भर्म | ज्ञ. छ. "मिदं लघु १९५॥

३०२ धन्वन्तरीयनिषण्युः-- [ मिश्रकारिः-

( १३ ) महाप्चम्ररद्शमरृ

विल्वोऽगरिमन्थः स्योनाकः कार्मः पाटखा तथा जेयं महापश्चप्रलं प्रमु स्मृतम्‌ २१ अन्यच--शालिपणींपृभिपणीवृहतीद्रयगोक्षरः

विल्वाम्निमन्धस्योनाककाऽमरीपाटलायुतेः २२८ दक्षमरलमिति स्यां संनिपातहरो गणः

गुणाः--प्रायखिदो पञशमनं पवनापयेपु शष्मोखणेषु गदेषु भिपग्मिर- त्तम्‌ टिकासु संनिपतितेषुं शिरारुजायां श्वासे हितं क्सने दशमूल मेतम्‌ ॥२२॥ उभयं पश्चम्रलं तु संनिपातञ्वरापहम्‌ कासे श्वासे तन्द्रायां पाश्वेगृे शस्यते २४

राजनिघण्टो मिश्रकादिद्राविरो वगः-

वि्योऽग्निमन्थः स्योनाकः पाटी तिन्दुकस्तथा स््स्त मिलििमेः स्यान्महापश्चप्रलक्रम्‌ १२ पञमूलकयरेतद्य मिचितं यदा ता भिपम्मिराख्यातं गुणात्य दशमूलकम्‌ ९३

रज्‌ (ध ( १४ ) जावनपञ्चप्रूलम्‌ अभीरुकीराजीवन्तीजीवकषंमकषेः स्मृतम्‌ गुणाः जीवनाख्यं चश्चुध्यं टरप्यं पित्तानिल पदम्‌ २५

( १९५ , तरणपञ्चप्ररम्‌ | तृणाख्यं पित्तमिदमंशरकाशेक्षुशाल्यः एतैरेदीकृतं पथमं तु तृणं ज्ञकम्‌ २६ गुणाः--तणादिपश्वमृरं तु पित्तञ्वरतरषापहम्‌ रक्तदोपाम्लपित्तं

{2 & (4

स्रीरोगे रक्त पित्तकम्‌ २८ परमहं नशियेदेतदिति सुकगेमिरूपितम्‌ ( १६) जीवकादिगिणः।

जीवकपमको मे काकोस्यो द्रे योजिते द्रे सूर्पपण्यो जीवन्ती मधं चेत्यय॑ गणः =७

गुणाः-- नाश्ना मधर इत्युक्ता जीवनीयो रसायनः जीवनो जीवनीयश् स्वादुभेधुरकस्तथा २९ दुक्रदोपहरो बल्यो पत्दोषापहारकः

राजनिषण्टो मिधकादिद्रीर्विंशो वगीः--

स्याज्ीवकरषेभकयुग्मयुगद्विमेदाकाकोलिकाद्रययुतद्विकस्रपपण्यो जीव्या पृः

कयुतया मधुराहयोऽयं योगो महानिह विराजति जीवकादिः १४॥

१८. "कः कार्मः पाटठी तथा। > ज्ञ. 'समेदाजी। ३८. “पं कफपि |

सक्तमो वगः ] राजनिघण्टुसहितः ३०३

(१७ ) वेस्वारम्‌ यण्ठीमरौचपिषप्पस्या धान्यकाजानिदाडिमम्‌ पिप्पठीमूलसं यक्तं वेसवार पिति स्मृतम्‌ २३० गुणाः -- वेसवारो भवेत्तीकशष्ण सोऽपर्वीयस्य वधकः ( राजनिघण्टो मि अजाजीं मरिचं गुर्द ग्रन्थिधान्यं निशाहयम्‌ पिप्पली मरिच चेति वेस वारगणो मतः | ४५

(१८ ) समारः। कासमदकपत्राणां कृतं चरणमुरखले वेसवारसपायुक्तं सक्नाहं भाजने स्थितम्‌ ३१ तत टिङ्खरसाक्तन पिध्रितास्तन ते तथा दिवाकरकरैः गोप्या वरकाः कासमदकाः ३२ शाकंग्यज्जनमांसानां संभार इतिते मता; गुणा--अनेन संगताः पाका बद्विबरीयवलप्रदाः ३३

(१९ ) शिखरिणी

दधः पखानि द्रात्रिश्चगलाधपलं तथा मध्वाज्यस्य पाधा मरिचेला- पलाधकम्‌ ३४ पलान्यष्टौ खण्डस्य पटे क्रे गाटयेत्‌ कराः पित भाण्डे छायायां स्थापयेदिह ३५

गृणा--एपा शिखरिणीव्यक्ता ट्या दीप्रिविवपिनी सदा पथ्या नियु द्राध्वक्षीणदेहेषु पुष्टिदा ३६ आयुष्मवधिनी चेव सवेरोगप्मदिनी सा स्याद चिस्थयकरी नराणां सवदा हिता ३७

राजनिघण्टो मिश्रकाद्विद्रोविंशो वगेः--

द्रात्रशत्पटसंमितं दधे पलान्यष्टौ खण्डं पलस्याधै चेन्परिचस्य तेन लितं युक्तं त्वगेलाहयम्‌ मध्वाज्यं पटे तद्रधमिलितं संशोधितेर्योजिता भाण्ड स्याद्धिमवासिते शिखरिणी श्रीकण्ठमोग्या गुणैः १६

( २० ) स्वीषापेकम्‌ मांसी हसि दरे मरारोरेयचम्पकराः वचाकपूरमुसताश्च सर्वोषधिकमु- ष्यत्‌ ३८

१. "न तद्विधिः दि" जघ. ण. त. कस्य व्यन्ननानां चरस दज. ट. गृतं।४ज, २, ठ. रितिः से"

०४ धन्वन्तरीयनिषण्टः [ मिश्रकादिः-

गुणाः-सर्वोषिधी त्रिदोपघ्री मत्रदाहापहा मता रसायन्यरीःपित्तध्री मुखरोगविनारिनी ३९ राजनिषण्टौ मिश्रकादिद्रीविशो बगैः-- कुष्मांसीहरिद्रामिवंचाशैखेयचन्दनेः मुराकचैरमुस्ताभिः सर्वौषधमदा हृतम्‌ १७ ( २१) सुगन्धामरुकम्‌ # स्वेपिधिकसंयुक्ताः शुष्काश्वाऽऽमलकत्वचः सगन्धामलखकं छेतनिरिः दान्ति विचक्षणाः ४० गुणाः--सुगन्धामलकरं दृप्यं पवित्रं मूत्रदोपनुत्‌ योनिदोपपरशमनं हन्ति दोषत्रयं तथा ४१ राजनिषण्टौ मिश्रकादिद्राविश्रो वगः-- # यदा तदाऽयं योगः स्यात्स॒गन्धामलकामिधः २८॥

( २२) सुगन्पपञ्चकम्‌ ( पश्चसुगन्धिकम्‌ ) कदोलकं पूगफलं व्यवङ्गकुसुमानि जातीफलानि कपरमेतत्पश्चस॒गन्य- कम्‌ ।॥ ४२॥ गुणाः- पञ्चसुगन्धकं शीतं रक्त पित्तविनाशनम्‌ हन्या युखवैगन्ध्य पीनसं कफास्मित्‌ ४२ राजनिपण्टो मिश्रकादिद्राविशो वगैः-- कपूरफद्ोरलवङ्गपुप्पगुत्राकजातीफल्पश्चफेन समांशभागेन योजितेन मनोहरं पञ्चसुगन्धिकं स्यात्‌ ५९ = # | ( २२ ) पराधम्‌ | चन्दनं कुसुमं तुल्यं पराधमभिधीयते। ( २४ ) वाद्युपुष्पकम्‌ तरिभागकुसुमं यच्च तदुक्तं वाय्यपुप्पकम्‌ ४४ £ ( २५ ) यक्षकदमः

कुङकमागरूकपरकस्तूरी चन्दनानि महास॒गन्ध इत्युक्तो नामतो यक्षक्र देमः ४५

~-------------------

१. ण. कुटूकृमं। ज्ञ, ण, कुट्कृमं।

सप्तमो वेः ] राजनिषण्टुसहितः। ३०५

गुणाः--यक्षकदंम एवं स्याच्छीतस्त्वग्दोषहच यः सुगन्धिः कान्तिद्धैव शिरोपिविषनाशनः ४६

कुङ्मागरुकुरङ्नाभिकाचन्द्रचन्दनसमां संभृतम्‌ ्यक्षपूननपरकगो चरं यक्षकर्दममिमं प्रचक्षते २० ( २६ ) मन्थः। सक्तवः सपिपाऽभ्यक्ताः शीतादक्परिषठताः नातिद्रबवा नातिसान्द्रा मन्थ इत्यभिधीयते ४७ गुणा--मन्थः पित्तहरो ज्ञेयो दाहारुचिविनाश्चनः शीरत॑श्रमापरमने मरधीदोपापदारकः ४८

( २७ ) संतर्पणम्‌ द्रा्षादाडिपखमुरम्रिताम्ब सशकरम्‌ # खाजाचूर्णं समध्वाज्यं संतपण- गुदाहतम्‌ ४९ गणाः--तषणं शीतलं पाने ने्ररोगविनाशनम्‌ वस्य॑ रसायनं हयं बीये-

वरद्धिकरं परम्‌ ५० राजनिषण्टौ मिश्रकादिद्रीविशो वेः दराक्षादाडिमखनृरकद खी शकरान्वितम्‌ # २२

( २८ ) पञ्चामृतम्‌ ( दिव्यपश्चागृतम्‌ ) # गव्यमाज्यं दधि क्षीरं माक्षिकं शकेरान्वितम्‌ # एकत्र मितं ज्ञेयं दिव्यं पञ्चामृतं परम्‌ ५१ गुणाः-अजीणभृतवाधाघ्रं ज्ञेयं पञ्चामृतं परम्‌ राजनिघण्ठौ मिश्रकादिद्राविशो वगः-- # | # २२ ||

( २९ ) पञ्चगव्यम्‌ गोमत गोमयं क्षीरं दभि सपिस्तयेव समं योजितपकत्र प्चग्य- मिति स्मृतम्‌ ५२ गुणाः--पश्चगग्यं देहशुद्धिकरं कफविनाशनम्‌ राजनिषण्टौ मिश्रकादिद्रीविश्नो वगेः--

-- -----~-~~-~-~~~ ~ ^~ = ~ ~~~ --~-~ ~~~ ~ ----~-- ~~~ ~~न ^~ ~~~ =" ~ “------ भकेन लाना = "~

१८, छ. तश्रमा २५

३०६ भन्वन्तरीयनिषण्टुः- [ मिश्रकादिः-

युक्तमेतद्यथायोगं पश्चगन्यमुदाहृतम्‌ २३

( २० ) अम्लपञ्चकम्‌ वीजपृरकजम्बीरं नारङ्ग साम्लवेतसम्‌ फटं पश्चाम्टकं ख्यातं तित्तिदी- सहितं परम्‌ ५३ राजनिघण्टा मिश्रकादिद्राषेंशो वर्मः-- जम्बीरनारिद्गसदाम्त्ेतपेः सतित्तिडीकरेथ सवी नपरकरः। समांशभागेन तु मेछितिरिदं द्वितीयमुक्तं फलाम्टपश्चकम्‌ २४

( २१ ) पञ्चानम्बम्‌ | निम्बस्य पत्र त्वक्पुप्यफलमृलः समन्वितम्‌ >ःपश्चनिम्बमिति स्यातं नामतः शास्काविदेः ५५ गृणा-- पश्चानेम्बमिदं कुषएपञ्चकवणनाशनम्‌ राजनिषण्डा मिश्रकादिद्रविशो बगः-- # | # २५ ( ३२ ) टवणपञ्चकम्‌ सेन्धवे रोमक चव सामयुदरलवणं तथा विहं सावचराख्यं युक्तं चवण पञचक्रम्‌ ५५ राजनिघण्ा पिश्रकादिद्रीविशो वशः-- काचसेन्धवसामुद्रबिडसौवर्च॑लेः समैः स्यात्पश्चलव्रणं तज मृरस्लोपेतं पडाहयम्‌ २६ न. कर, (५ ( २२३) पञ्चधरीषम्‌ रिरीपपत्रं त्वक्पुप्पफलमूलसमन्वितम विपारिः सवतः ख्याते पश्चगैरी- मुच्यते ५६ राजनिषण्यो मिश्रकादिद्रािंशो वगः-- दीरीपं कुमुम मलं फलं पत्र त्वगिद्ययम्‌ कीटारिः कथितो योगः पशच- दोरीपकाभिधः २७ ( २९ , पञ्चाम्ख्कम्‌ कालरदिमदक्षाम्मं चक्रिका चाम्टवेतसः। पञाम्त्कं समुदं विद्रधि भिषग्वरः ५५७

१अ.ण. म्‌ सन्ाणत परयत्नन तत्श्चरषकर स्म्रतमर्‌ ५६॥

सप्तमो वर्गः ] राजनिपण्टु सरितः ३०७

राजनिध कोलदाडिमदृक्षाम्लं चुक्रिका चाम्व्वेतसः फलं पचाम्लयुदिषमम्कं पश्चफल स्म्रृतम्‌ २८

( ३५ ) पञ्चाङ्गम्‌ त्वक्पत्रफल्यमृखानि पुप्प चेकस्य शाखिनः प्ताङ्कमिति बोद्धव्यं पार कत्र मिथितम्‌ ५८ राजनिषण्टा मिश्रकादिद्राविश्ञो बः

# ®

एकत्र मिलितं तचेत्पञ्ाङ्गमिति संहितम्‌ २९॥

( २६ ) पञ्चप्ताषकरम्‌ रिरीपपञ्चपनाद्गमगदं प्रमापकम्‌ गुणाः-सपदष्राविपध्वंसि विन्ञेयं शास्रकोविदः ५९

( २७ ) पञ्चपूरणम्‌ अद्यम्लपणीकाण्दीरमागाकन्द द्विसूरणः श्र्योक्तो भवति योगोऽयं पचसूरणसंज्ञकः ६० राजनियण्टा मिश्रकरादिद्राविशो वगः- # || ३० |

~ भर) ( २८ ›) पञ्चासद्धषार्धकम्‌ पञचकन्दः ) कतलकन्दः सधाकन्दः कोटकन्दो रुदन्तिका ॐसर्पनेत्रयुताः पश्चसि- द्वापधिकसंज्ञकाः ६१ राजनिघण्टो मिश्रक्रादिद्राविश्चो बगः-- # | # || ३२ ( ३९ ) रक्तवः ह्दाडिमं किञुकं लाक्षा बन्धकं निशायम्‌ श्कुसुम्भपुष्प पञ्जि ईयते रक्तवर्मकः ६२ राजनिपण्टो मिश्रकादिद्रीविशो वगः-- % ३२ ( ९० ) शुद्धयः भखटिनीश्वेतसंयुक्ताः शद्वदुक्तिवराटिकाः भृष्टाश्मशकरा चेति चु बगे उदाहूतः ६३

४.

३०८ धन्वन्तरीयनिषण्टुः- [ मिश्रकादिः-

राजनिषण्टो मिश्रकादिद्रा्विंशो वग॑ः-- | # ३३ ( ¢१ ) विदारिगन्धास्यो गणः ( पजगणः) विदारिगन्धा बृहती पृभिपर्णी निदिग्धिका न्वद्य चेति संभोक्तो योगः प्श्चगणामिधः ६४ राजनिघण्यो मिश्रकादिद्रीविो वगः- ‡# २४

( ५२ ) मूत्रकम्‌ गोजाविमदिषीगजान्बोएरूगोद्धवम्‌ सवमेकतर संगुक्तं मृतराष्कगुदराहतम्‌ ६५ ( ४३२ , क्षाराएटफम्‌ अपामागेपलाशार्कतिलमुप्कयवाग्रनम्‌ सजिकाटङ्कणयुतं क्षाराए्कमुदा- हृतम्‌ ६६ ( ) छखवणपट्‌कम॒ सामुद्रसिन्धुरुचकं विढरोमकरपांुजम्‌। पठेत समाख्याता च्वणाः शास कोविदः ६७ ( ९५ ) परिरुवणस्‌ सैन्धवं रुचकं चैव विदं ल्णत्रयम्‌ एतन्रिखवणं पोतं नामतखाथ- कोविदैः ६८ राजनिघण्टो मिध्रकाद्द्राविरो बगः--- सैन्धवे विडं चैव रुचके चेति मिभितम्‌ लवणत्रयमाख्यातं तच्च त्रिल- वणे तथा ३५ ( ५७६ ) क्षरत्य्‌ #सजिक्षारं यवक्षारं टङ्कणक्षारमेव शक्षार्रयं समाख्याते तिक्षारं प्रकीतितम्‌ ६९. सजनिषण्टौ मिश्रकादिद्राविशो वगः-- # ।॥ ३६

~ ` ~~~ =-= --~-------~------~~ ---------------- ----------^-~-~--~-~-^~ "~ `

ज. “टपृुष्पय

चणक

सप्तमो वगैः | राजनिषण्टुसहितः। ३०९

( ) क्षारषट्कम्‌ कृप्णतिलजपालाशो वचापामार्मजस्तया कुटजो मुष्कजशचैव क्षारपरुकं विनिर्दिशेत्‌ ७० राजनिषण्टो मिश्रकादिद्रीविश्षो बगेः- परवापामाम॑कुटजलाङ्गली तिलमुप्कजेः क्षाररतस्तु मिन्तिः क्षारपटूकमदाह- तम्‌ २७ ( ४८ ) प्रिमधररम्‌ ( मधुरत्रयम्‌ ) रतं सिता माक्षिकं गित्नेयं पुरत्रयम्‌ विवात्रिमध॒रं चेव परोक्तं पधुरत्रिकरम्‌ ७? राजनिघण्यां मिश्रकादिद्राविश्ो बगः-- सितापाक्षिकसर्पीपि मिलितानि यदा तदा पधुरत्रयमाख्यातं त्रिमधु स्यान्म- युत्रयमर्‌ ३८

( ४९ ) पड्माः कटुतिक्तकषायाश्च ल्वणाऽम्लश्च पचमः परेण समायुक्ताः पदूसाः समुदाहूताः ७५ राजनिघरण्टो रोगादिर्विक्तितमो वर्मः-- मधुरा वणस्तिक्तः कपायोऽम्टः कटुस्तथा सन्तीति रसनीयत्वादन्नार पडमीं रसाः ३९

~ (~, कृ ( 4० , द्तायपर्रा्टकम्‌ महिपाजाविगो्वानां खराणामुषरूहस्तिनाम्‌ पूत्ाष्टकमिति ख्यातं सवे- गा्चेषु संमतम्‌ ७२

( ५१ , पञ्चम्रखकपञ्चकम्‌ विल्योऽग्निमन्थः स्यानाकरः काहमयत्वक्र पाटला वटा पुननवबरण्डः गुपपर्णद्रयं तथा ७४ जीवकरपभको मेदे जीवन्ती शतावरी शरे- पद भका्चानां शालीनां मल्येव ७५ गन्धो हर्षश्च दंष्रा सारभ्यं करमदिका इत्योषधेः सयुदिषटं पथमूलकपश्चकम्‌ ७६

कभ ~ -----~-~-------~-

"~~~ ~~

छ. गडाञ्य माक्षाक वि

३१० धन्वन्तरीयनिपण्टुः- [ मिश्रकारिः-

( 4२९) क्षारपञ्चकरम्‌ पलाशतिलमुप्काणां क्षाराः स्जियवाग्रनेः समांशमिलिताः पश्च क्षारपः श्कमादिशेत्‌ ७७ राजनिघण्टो मिश्रकादिद्राविश्ो वगमः- यवमुप्ककस जानां पलाश्चतिग्योस्तथा क्षारस्त॒ पश्चभिः परोक्तः पचक्षारा- भिधो गणः ४०॥

३२) ञं ^ ( ५३ ) जपिधम्‌ | भपञ्यं भेषजं चेवमगदो जायुसपधम्‌ * आयुरयोगो गदारातिरमृतं तदुच्यते ७८ तज पञ्चविधं परोक्तं स्वस्वयागविशेपतः # रसश्चर्ण कपायश्चावगरेहः कर्क ईरितः ७९ रसः पारदसंभिन्नो दिव्यद्रस्यसम- न्वितः। # चण तु वस्त॒भिः श्चण्णः कषायः एथितस्तु तः अनकररवन्ह; स्यात्कस्को पध्वादिमदितः ८० राजानिषण्टो रोगादिर्विशतितमो वः-- भंषञ्यं भेषजं जत्रमगदो जागुरोपधम्‌। ॥४१।॥ # # ५२॥ रसो टषादि समिननो दिव्यद्रव्यसमन्वितः # ॥४३॥ तेः पकरवगेहः स्यात्कत्फो मध्वादिमरितेः ( 4४ ) पथ्यम्‌ ¦ आत्मनीनं पथ्यं स्यादायुप्यं हितं तत्‌| राजनिवण्टौ रोगादिर्विशतितमो वगैः- पादाहारं पथ्यमाहुश्च व्या विद्रादधह्यरमाहारसंजञम्‌ पादानं स्याद्धोजनं भोगमन्यद्रियाच्छषं बातदोपप्रसयं ४४५ ( 4५ , शृशलनामानं %# पाटवं राघवं वात्तेमारोग्यं स्यादनामयम्‌ ८१॥ राजनिषण्टो रोगादिर्विशतितमो वगेः--

(५६ ) नीरोगनामानि अगदौ नीरुजः स्या ह्यनातश्व कथ्यते

सप्तमो वः] राजनिपषण्डुसहितः

13 19 ~,

राजनिषण्टौ रोगादिर्विश्तितमो वगः अगदो नीरूजो नीरुभरिरातङ्श कथ्यते ४५ ( ५७) रोगिनामानि। व्याधितो विकृतो ग्खालुग्टानो मन्दस्तथाऽऽतुरः। अभ्यान्तोऽभ्यमितो रूणश्चाऽऽमयावी दुःसहीं ८२३ राजनिषण्टो रोगादिर्विरातितमो वगः-- व्याधितो विकतो ग्टाखुग्छानों मन्दस्तथाऽऽतुरः अभ्यान्तोऽभ्यमितो रग्णश्राऽऽमयायव्यपटुश्च सः ५६ ( ५८ ) व्यः # वयः श्रे्ठोऽगदंकारी रोगहारी भिपणिधः। # रोगज्ञा जीवनो विद्रानायर्बदी चिकित्सकः ८४ राजनिघण्टां रोगादिवि्षतितमो वमः-

#॥ ४७ विप्रा ्रेदकरपारगः गुचिरनृचानः कुलीनः कृती धीरः काल- कराविदास्तिकमतिर्दक्षः सर्धाधामिकः। स्वाचारः समदग्दयाटुरखलो यः सिद्ध- मव्रत्रमः शान्तः काममलोलृपः कृतयशा तेय; विद्योत ॥४८॥ पुमथाशरत्वारः खल्‌ करणस ख्यैकसुलभास्तदेतद्ध पञ्यानवरतनिपेतेकवशगम्‌ तदप्यका- यत्तं फलद मगदंकारकरुपया ततो लोके लोक परमुपकर्ंवमपुतः ४९ राजानो विजिगीषया निजमभृजपक्रान्तमोजोदयाच्छ्य संगररङ्गसदमनि यथा संविभ्रते संगताः यस्मिन्नोपधयस्तया समुदिताः सिध्यन्ति वीयाधिका ्रिपोऽसो भिपगुच्यते स्वयमिति भ्रुलयाऽपि सलयापितम्‌ ५०

( ५९ ) आहारः

% अन्नं जीवनमाहारः कूरं करिपरोदनम्‌। # अन्धो भिस्साऽदनं भोज्यम- ताच्रमशनं तथा ८९ आहारमेदाः-- भोज्यं पेयं तथा चोप्यं ठयं खां चेणम्‌ > निष्पेयं चैव क्यं स्याद नमष्रविधं स्मृतम्‌ ८६

राजनिवण्टौ रोगादिर्विश्चतितमो वगैः--

#। || ५१|| # | # || ५२

३१२ धन्वन्तरीयनिषण्टुः- [ मिश्रकादिः-

( ६० सप्र धातवः|

स्वर्णं रूप्यं ताम्रं "ङ्गं ।यङादमेव सीसं लोहं सेते धातर गिरिसंभवगः ८७

(६१ ) उपधातवः।

सप्तोपधातवः स्वणमाक्षिकरं तारमाक्षिकम्‌ तुत्थं कांस्यं रीति सिन्‌ रश शिलाजतु ८८

(६२) नव रलानि

+रत्नं गारुत्मतं पष्परागो पाणिक्यमेव इन्द्रनीलश्च गामेदस्तथा बद्र मिलयपि ८९ अन्यच-युक्ताफटं हीरके पेटूयं पद्मरागक्रम्‌ पुष्पराग गोमेदं नीलं गारुत्मतं तथा ॥९०॥ परवारयुक्तान्यतानि महारत्नानि षे नव।

( ६२ ) उपरसनानि उपरत्नानि काचश्च कषरार्मा तथेव मक्ता शक्तिस्तथा शद्ग इया दीनि वदून्यपि ९४ ( ६९ ) "उपरसाः। गन्धो हिङ्करमभताल्किाः सोतोज्नं टङ्गणं राजावर्तकनुम्बकरो रफरि ` कया श्द्गः खरी गरिकम्‌ कासीसं रसकं कपरदसिकतावोराश्च कङ्क साराप्री मता अमी उपरसाः सूतस्य किचिद्रणेः ९२ अन्यच -- गधा

रमगेरकासीसकादक्षी तालाशिलाञ्जनम्‌ कङ्कं चतयुपरसाशरा्टा पारद कमा ९२

ती 1 ~~ ~ ~ ~~ & --+ ---- ---------~--^~~ ~~ ~ ~

* रद्खम्‌-= थि ›--इति प्रसिद्धम्‌

1 य्ादम्‌-'जस्तः (जप्तत'--इति प्रिद्धम्‌

+ धनाभिनो जनाः सवे रमन्तेऽस्मिन्नतीव यत्‌ ततो रत्नमिति प्रोक्त शाखविश्षारदेः

$ उपरसानां शुद्धिः सुरयावर्तो वज्रकन्दः कदली देवदारिकरा शिग्रुः कोकातकी वन्य कौची बालकम्‌ एपामेकरपेनेव विक्षरिसवणैः सह भातरयेदम्वगथ दिनमेकं प्रयलत ततः तद्रावे्दोलायन्रे दिनं सुधीः एवं दौध्यन्ति ते सवं प्राकता उपपादय

पक्तमो वेः ] राजनिपण्टुसहितः २१३

(६९4) `साधारणरसाः।

कम्पिह्टश्रपलो गोरीपापाणो नवसागरः कपर्दो वदहिजारश्च गिरिसिन्द्र [स ४४ टङ्क ९४ बोदारणूङ्गमिलयष्ौ साधारणरसाः स्मृताः

( ६६ ) धातवः। तारं ताम्रे पित्तकं नागहेमं वङ्गं तीक्ष्णं कांस्यकं क्िटटलोहम्‌ सृ्यादीनां नामभिः खेचराणां विज्ञातव्या पातवोऽनुक्रमेण ९५

( ६७ ) पञ्च रलानि

पदमनागेन्दरनीलाख्यां तथा मरकतः शुभः पृष्परागश्च वजाख्यः पञ्च

रत्नवराः स्मरताः ९६ 0 ( ६८ ) 'विषम्‌

रन्ते -- विप गरलं क्ष्वेड कालक्रूटं नामतः अष्टादशत्रिधं शय (तरपं कन्द्भवं बुधः ९७ विपमेदा--रस्थावरं 1 जङ्गमं चेव द्विविधं विषमुच्यते दशाधिष्ान

पां तु द्वितीयं पोडशञादयम्‌ ९८ मलं पत्रे फलं पुष्पं त्वक््षीरं सार

एव नियासा धातव््ैव कन्दश्च दशमः स्मृतः ९९ तथाच

^ साधारणरस्ानां शावनम्‌-साधारणरमाः सवं मातुरटिद्ादकाम्नुना चिदिति माविता शुष्का भवरयुदापर्वाजनाः

अन्यच्च- कद्र भकं शद्ग कासीसं टदरुण तथा नाटात्रनं पुक्तिभदाः कटकाः सवराट्काः जम्वारवारिणा स्वना ्षाटित।: कोष्णवारिणा दद्धिमायान्यमी योज्या भिपस्नियागामद्भय

हारात--ग्निको वत्मनागध्र तथाते शचाङ्गवैरिकः दारकः काटकृटश्च शद्धः स्परात्मत्सुकर न्दुकः टाटाहटश्वाष्रमश्च तथाड्छा तपत्नातवः वरिपटक्षणानि--र्भा कष्णवश्च वत्स नागश्च पीतकः उरण्ठासमानवणश्च शाङ्गवेरः उच्यत दारण हारवणनच् कादकृला मवुत्रनः

श्रातिविपाभासः पीताभः सत्यक्रन्दरकः हालाहत्टः रष्णवणव्वाष्रा जतिद्रस्तनरा

* स्थावरविधाणि वाचस्पतो--मसखविपम्‌--फ़र्वीगदिं "^ परत्रविषम्‌ ^ - विप्रपत्निक्रादि फटवेषम्‌--ककाट कादि पृप्पतिषम्‌- व्रत्रादि स्रक्सारनिय सविपाणि- कर्म्भादीनि क्षारत्र- पम्‌--स्न्यादि धतुविपम्‌-* -हग्तालादि कन्दविषम्‌ ---वत्सनाभसकतुकाद, सात

।जङ्गमविषाणि-- दष्टिनिःशरासनिपाः -दिव्याः सपाः। दष्राविपाः-भामसपाः। देष्रानसविपाः-- व्याघ्रादयः मत्रपूरीषविपाः--ग्रहगाधिकादयः। गुक्रात्राः-- मपिक्रादयः। रलाविष्राः -- गञ्च टिकाद्यः सालास्प्मव्रपुरीषाववदुकपुखसदंशदंषरस्यशौवमदित गुद पुरीपतिषा --नित्रक्नीषांदयः

अस्थिविषाः-- सर्पादयः पित्तविषाः--रकटमस्स्यादयः शुकविषाः--त्रमरादयः-- रात ्ट्छ०

३१४ धन्वन्तरीयनिषण्टुः- [ मिश्रकारिः-

कालकूटं वत्सनाभः भूङ्गकशच प्रदीपनः हालाहलो ब्रह्मपुत्रो दारि द्रः 1 सक्त. स्तथा १०० सौराणटिकि इति पोक्ता विषभेदा अमी नव

वज्यिपाण--कालकरूटस्तथा मेषी ददुरकस्तथा दाखहलश्च कको ग्रन्िहारिद्रकस्तथा १०१ रक्तभृङ्गी केसरश्च यमदंग्रश पण्डितेः। याज्या नीपानि योगपु विषाणि दश्च ततः १०२

काटघूटखरूपम्‌-- देवासुररणे देवेहेतस्य पृयुमाछिनः दैलयस्य रुधिराजा- तस्तरुरम्वत्यसंनिमः १०२३ नियांसः कालकूटोऽस्य मुनिभिः परिी- पितः साऽहिकततर शङ्गवरे कोङणे मलये भवेत्‌ १०४

वत्प्रनामस्वूपम्‌ -सिन्दुवारसटक्पत्रां वत्सनाभ्याकरृतिस्तथा यत्पार््वन तरोद्धिवेत्सनाभः भाषितः १०५

कस्वरूपम्‌ -यस्मिनगोशुङ्गके वद्धे दुग्धं मवति लोहितम्‌ शङ्क

इति प्राक्त द्रव्यत्यविशारदेः १०६

परदीपस्वरूपम्‌- णता खाहितो यः स्यादीपिमान्दहनप्रभः मदादाहकररः पूर्वः कथितः प्रदीपनः १०७

दाटाहटस्वरूपम्‌--गास्तनाभफलो गुच्छस्ताटपत्रच्छदस्तथा तेजसा यस्य दृश्न्ते समीपस्था दमादयः १०८ असा हालाहलो ज्ञेयः किष्किन्धायां हिमालये दक्षिणान्धिते देशे कोङ्कणेऽपि जायते १०९

ब्रह्मपत्रस्वरूपम्‌--वणैतः कपिलो यः स्यात्तथा भवति सारतः ब्रह्मपुत्रः रज्य जायते पलयाचटे ११०॥

हाछिखष्पम्‌--हरिद्रातुस्यमृला यो हारिः उदाहतः

सक्त कम्वरूपम्‌--यद्भन्थिः सुफरेनव परणंमध्यः सक्तकः १११॥

मोराष्िकखरूपम्‌--सुराष्रविपये यः स्यात्स सोराष्टिक उच्यते

मविपाणि--दृष्टिनिः्वासद्‌ एर नखमृत्रमरानि च॥ ११२॥ चुक्रं

गाला नखरपशेः सदशं सरारमर्दितम्‌ गुदास्थिपित्तशुक्राणि दश पडजङ्गपा श्रयाः ९२

गुणाः--विपं प्राणहरं प्राक्त व्यत्ायि विकारि च। आग्रेयं बातकफह्‌ द्रोगवाहि मदावहम्‌ ११८ स्थावर जङ्गमं वाऽपि विषं जग्धं भिषवर। दीघं दद्या्थां गुरव परोक्तं नरसत्तमः ११५ तदेव युक्तियुक्तं तु प्राणदायि रसायनम्‌ यागवराहि परं बातश्टेप्मजित्संनिपातहूत्‌ ११६

राजनिघण्टो मिश्रकरादिद्रापिश्चा वगेः--

~~ ~~ -------- -

सक्तुकः- -कनिदुस्तकरे * शौञ्केयः ° इति वर्तते

सप्तमो वेः] राजनिपण्टुसहितः। ३४५

हणी कालकूटश्च मुस्तको वत्सनाभकः सक्तुकथेति योगोऽयं महापञ-

विपाभिधः ५३ राजनिपण्टो पिप्पल्यादिः पष्ठो वर्गः --

विपमाहेयमदृतं गरं दारद्‌ गरम्‌ काल्छ्रटं काटकृरे दरिद्रं रक्तदयुङ्गकम्‌ ५४ नीलं गरदं क््वेड घोरं हाखाहकं हरम्‌ मरं हागाहलं शृङ्गी भृगरं चेकविशतिः ५५ स्थावर विषजातीनां शष्ठ नागोग्रश्ङ्गकों नागो देहकरे श्रो रोहे चवोग्रुङ्कः ५६९ विपस्याएटादशभिदाश्वतष णोश्च यत्पृथक्‌ तदत्र नोक्तमस्पाभिग्न्यगोरवभीरुभिः ५७

मसपाषाणकः ( शाष्छिकियः ) ( विपविश्पः )

ग्न्थन्तरे--गौरपापाणकः पोक्तो द्विविधः ्रतरक्तकः श्वेतः शद्गसदग्रक्तो दाडिमामः भरकीतितः ५१७ श्वेतः कृत्रिमकः पक्ता रक्तः पयेतसंभवः विपदरृत्यपरौ तों टि रसकर्मणि परजितो ११८

।हुरितारम्‌ (विपत्रिशेषः)॥ २॥

हरितालं गोदन्तं पीतकं नटमण्डकम्‌ अरं विडारं गारं पिञ्चरं चेत्रगन्धक्रम्‌ १५९ अन्यच-हरितारं तु ताटं स्यादारं तालकमियपि हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंन्नकम्‌ १२८० तयोराव्रं गुणैः रषं ततो दीनगुणं परम्‌ स्वणवणं गुरु सिग्धे सपत्रं चाऽऽग्रपत्रवत्‌ पत्राख्यं ताटकं विद्या्णाघ्यं तद्रसायनम्‌ १२१ निप्पत्र पिण्डसदृशं स्वल्प सं तथा गर स्ीपप्पहारकं स्वसपगुण तात्पण्डतालकम्‌ १८६५

गणा---हरिताठं कटृष्णं स्िग्पं क़्ोपयातकरम्‌ विपकण्टूभूतहरं सभग॑ केगहूत्परम्‌ १२३ स्तिग्धं कपायं कटुकं हरितालं विपव्रणान्‌ कुषक- दुभूतवातान्दन्ति सोभाग्यदायकम्‌ १२४ अन्यच शप्मरक्तावेपवा

+ हरिताल्सोधनम्‌-स्विनं कृप्माण्डताय वा तिरक्षारन्येऽपिवा तोये वा चरणंसथुक्ते सायन््रेण दृप्यति

टरिताटपतस्वपातनम्‌--बयिनाऽऽरिप्य यतेन चिवारं परिदिोष्य रात्रि वरिपफयाताम्र किपेत्तालकपोटरीम्‌ भस्मना दाद्येच्छीघ्रं तात्रेणाऽप्वेष्टितं सितम्‌ श्दुटं स्वमादाय ददा त्रत्तेः रसायनम्‌ वि

ह्रिताटमारणम-ताटं विचणयेतसक्ष्मं मद्य नायाजुनद्रवः तदटद्ना प्रयायाश्च मदंयेदिव- स्रयम्‌ तत्तालरोरकं कला छायायां विशोषयेत्‌ 1 दण्िकायच््रमध्यस्यं परटाश्ञभस्मकोप्ररि पाच्यं बाटकायन्रे निहितं चण्डवदिना स्वाङ्गशीतं समृद्ध सव्ररोगेपुं यौजयेत्‌

--- -------------*-------*---~--- ~

--------------- ~~ -- ~

१ज. ट. गरलं।२ज., गमम्‌ र. द्रम्‌ ।३ज. द. गर

३१६ धन्वन्तरौयनिषण्टुः- [ मिश्रकादिः-

तभूतनुत्केवलं खल्‌ पुष्पहत्छियाः लिग्धमुष्णकटुकं दीपनं कृष्ठहारि हरितालमुच्यते १२५

दोषाः--हरति हरितालं सोषएवं देहजातं सृजति बहुतापं पेदङृच्छ्र- रमपीडाम्‌ वितरति कफवातं चाऽऽयुषोऽन्तं करोति त्वमृतमिद समस्ता न्ुष्टरोगान्करोति १२६ तापस्फाटाङ्गसंकोचकफमारुतमेहकरृत्‌ अशद- स्ताटकः बुद्धो भूतहा रोगहाऽमृतम्‌ १२७॥

राजनिघण्टो सुबणादिस्रयोदशो बगैः--

हरितालं गोदन्तं पीतं नटमण्डनं गोरं चित्राङ्ग पिञ्जरकं भेदं तालकं तालं ५८ कनकररसं काश्चनकं बिडालकं चैव चित्रगन्ं किङ्ग पिङ्गसारं गोरीलचितं सप्नदशसंज्ञम्‌ ५९

गृणाः--हरितालं कटरष्णं लिग्धं त्वग्दोपनाश्ननम्‌ भूतभ्रान्तिप्रशमनं विषवातरुजातिनजित्‌ ६०

"अमृतम्‌ ( तरिपविशेपः )॥ ३॥

# अमृतं स्याद्रत्सनाभो विपपुग्रं परहपधम्‌ गरलं मरणं नागं स्तोकं प्राणहारकम्‌ १२८ # गरलं स्थावरादि स्यासोक्तं चकाद्‌- शाहयम्‌

गृणाः--# वत्सनाभो ऽतिमधरुरः सोष्णा बातक्रफापहः कण्ठरूक्सं निपातघ्रः पित्तसंश्ञाधनोऽपि १२९

राजनिघण्ट पिप्पल्यादिः पष्ठो वगेः-- | # | ६१ #। गुणाः-- | # ६२ | ¢ __ ¢ ( ६९ ) उपविषाणि।

ग्रन्थान्तरे अकेक्षीरं सदीक्षीरं लाङ्गली करवीरकः गञ्जाऽरिफेनो धसरः

सप्नोपग्रिपजातयः १२० अन्यच्च--सुद्यकंखाङ्गली गन्ना हयारिषिषमु

# अमृतद्माधरनम्‌- गोमूत्रे चरिदिनं स्थाप्यं विषं तेन विदध्यति रक्तसपपतेटाक्ते तथा धायं वापि अन्यच-खण्डीक्रल्य विष वच्रपरिद्धं तु दोटया अजापयसि संस्वित्न यरामत शद्धिमाप्रयात्‌ विप्रग्रस्थि मले न्यस्य माहि टृदमुद्रितम्‌ करीपाप्नौ पचेद्ामं व्पूतं पि टचि अन्यच्च-कणद्रो व्रत्सनामं कृला बद्ध्वा पर्पम्‌ दोटायन््रे जरक्षीरं प्रहणच्छुः द्विमृच्छति ३॥ अजादुग्धे मावितस्तं गव्यक्षीरेण शोधयेत्‌

1 उपविषशाधनम्‌ पक्ठगव्ये॒ इृद्धानि देयान्युपविषाणि विषाभावे प्रयोगेषु गुणास विषसंभवाः

# विषरमुष्टिका ( अधिनी ) काजराः ˆ कुचला इति द्याते

सक्तमो वगः | राजनिपण्टुसहितः। ३१७

रिका जेपालोन्मत्ताहिफेनं नवोपविषजातयः १३१ जयपालं धत्तर- वीजं विपतिन्दुकरम्‌ !विजया लाङ्गली गुञा करवीराचुपविपं स्पृतम्‌ () || १३२ उपविषगणः--मद्धातकं चातिविषं चतुभौगं खाखसम्‌(?) करवीरं द्विषा ्रोक्तमहिफेनं द्विधा मतम्‌ १३३ धत्तुरश्च चतुरा स्याद्रिधा गुञ्ञानन- परिषाः (?) विषगुष्टिलङ्गली गणश्रोपविषाद्यः १३४ राजनिघण्टो मिश्रकादिद्रीवि्चो वगः-- सुद्यकैकरवीराणि लाङ्गली विपमुष्टका एतान्युपविषाण्याहुः पश्च पाण्डि- त्यशाटिनः ६३ विपोपविपप्रहमनम्‌-म्न्थान्तरे - परीतविपं नरं दष्टा सग्रो वमनयुत्तमम्‌। याव्- त्पीतातितिषं तावत्तु वमयेत्सदा १३५ सिश्चेच्छीताम्भसा वक्तं मत्र पूतेन सच्वरम्‌ रजनीयुग्माम्लकरेन काञ्ञिकेन तु पेपितम्‌ १३६ ल्पेन विषं हन्ति प्रश्नं नात्र संशयः माहुलुङ्गरसेनापि धावनं काञ्जिकेन वा १३७ अतिद्ीतेन तोयेन परिप्नं नात्र संञ्ञयः। वर्गोऽयं मिश्रको नाम सप्तमः परिकीर्तितः द्रव्याण्युक्तानि गणशो मिश्रीकृत्य समासतः गृट्च्यादिः शताह्वादिस्तथाऽन्यश्चन्दनादिकः करवीरादिराम्रादिः सुवणादिविमिश्रकः इति रसवीरयविपाकरसहिते राजनिपर्टयुतधन्वन्तरीयनिषण्णो मिश्रकादिः सप्तमो वगः

=~ ~ -- ~ ~ ~ ---~-~---~ ~~~ `

--- ~~ 9 ~ ~ +~ ~” ---

मिजया--भाद सबजी दति व्यते)

परिशिष्टम्‌ |

अथ राजनिषण्टवरिष्ट्रव्यावरिः ( १) मङ्गलाचरणम्‌

श्रीकण्ठाचर्वजुङ्गकाटिप नदत्ठुम्भीन्दरबुद्यारदप्रान्तोत्तम्मितसंभरताब्द गितः रीतेरपां शीकरः निवौणे मदसंज्वरे प्रम॒दितस्तनाऽऽतपज्रभियं तन्वानन निरन्तर दिशतु वः भ्रीविघ्रराजा मुदम्‌ ? कपृरक्षोदगोरं कपिच्पृयुनरं वीक्षणं चन्द्रपाल साधं कण्डे सधां बरय॒तमभयं दोधतप्के दृभरानम्‌ वामोत्सङ्ग बहन्तं विविधमणिगणारकरनामुज्ज्वराङ्गीं शर्वाणीं स्वानुखूपां तमनिशममतशाख्यमीशं स्मरामि > भ्रीपन्पदहशनयिनास- ननिजेरेन्द्रास्तत्रान्विनावथ तताऽतरितनद्धवश्च पन्वन्तरिश्वरक्सध्रतसरिपि्या स्तऽप्यायुरागमकृतः कृतिना जयन्तु रंभ प्रणम्य शिरसा स्वगुख्नु पास्य पित्रोः पंदाव्जयगुरे प्रणिपत्य भक्त्या विघ्रेरितारमभिषन्य सर स्वता प्रारम्मि भेपनटहिताय निपण्टुराजः॥ ‰%॥

( ) प्रस्तावना

धन्वन्तरौयमदनादिहरायुधादीन्विश्वपकाश्यमरफोशसशेपराजो आलोक्य साकविदितां शध विचिन्त्य शब्दान्द्रव्याभिधानगणसंग्रह एष सृष्टः आयुःशरतीनामतुलापकरारक धन्वन्तरिग्रन्थमतानुसारकरम्‌ आचक्ष्महे लक्षण- रक्ष्यधारकं नामाचयं सवरुजापहारक्म्‌ & निर्दशलक्षणपरीक्षण- निणयेनं नानािधोपधविचारपरायणो यः सोऽधीत्य यत्सकलमेतमत्रेति सतर तस्मादयं जयति स्वेनिपण्डराजः नानाविधापधिरसादयवीः पपाकम्रत्यक्सम्यगववाधकरतश्रमोऽपि पद्यत्यवहयमनवक्ष्य निषण्टूमेत तस्मा

# एतस्मात्याक्‌ ` यस्य निश्वरसित वेदा या वरैभ्याऽखय जगत्‌ ममे तमहं वन्द्‌ व्रद्यातीथ गह्शवरम्‌ ˆ १॥ द्यं श्त पुस्तके दरयते

१२. ड. "टमेललापरिणमत्कु ज. शीतैः पयोविन्दनिः। निः ३. व्रिघ्राणेन ¢ ते, निरत्ययं ५८. ड. पृतक्रापररजटं ज. री देवीमात्मानु ज. पदाम्बजयुगे < ट. <. मधिगम्य मः ज, वरेयकटिताय १० ज. निघण्टुरेपः ११ ज. "न्थपथानुः १२ ज, द्र्या्रहीगुणविवेचनत८रे य: 1 १३ ज. जगति माति नि

३२० परिरिष्टा- [ अनूषादिः-

दयं विरचितो भिषजां हिताय निघण्टुना विना वेद्यो विदरान्ग्या- करणं विना आयुधं विना योद्धा त्रयो हासस्य भाजनम्‌ नाना देश्विशेषभापितवशादत्संस्कृतपाकरृतापभ्रंशादिषिमेदतां गणना द्रव्यो चयव्याहूता तस्मादत्र तु यावतारस्त्युपकरतिस्तावन्पया गह्यते पाथादेः परि पीयत किमसि पाथा हि पाथानिधः १० आभीरगापालपुटिन्दता पसाः पान्थास्तथाऽन्येऽपि वन्यपारगाः भरतीत्य तेभ्यो विविधोपपा- भिधारसांदि लक्ष्माणि ततः चक्षमे २९१ नानाभिघेयमथ यत्र शिवा समङ्गारयामादिनामनिगमेषु निवेशितं यत्‌ प्रस्ताववीयरसयोगवश्चादमुष्य बुद्धया विमृद्य भिपजा धरृतिविधेया १२॥ नामानि कचिदिह रितः प्रभावादेश्योक्त्या कंचन लाञ्छनोपमाभ्याम्‌ वीर्येण कचिरेतरा यादि देशाद्रव्याणां धुव्ामिति सप्तथोदितानि ५३ अत्रोपधानि वहुना- मरुणाभिधानपरस्तावतस्तदुपयुक्ततयेतराणि क्षेतावनीधरन्दीनरतियगादिव्या- ख्यागुणेरतिसविस्तरमीरितानि १४ एकः कोऽपि सचतसां यदि मु कस्येत जल्पे गुणस्तत्रान्येऽपि विनाऽथनां बमात सन्तः स्वयं तन्यत अप्या्रीकृतशेसानुगशिामाषीय चान्द्री सुधामम्भोधिः कुमुदं शश्च जगतां नन्दन्ति केनोादिताः अप्रसिद्धामिधं चात्र यदापधमुदरितम्‌ तस्याभिधाविवेकः स्यादेकायादिनिरूपण १६ रम्भार्यामादिनाश्नां स्वगेस्री तरुणीति अथा नानाथतत्रोक्तास्त्याज्यास्तऽस्मिन्नपा्थकाः ॥*७॥ व्यक्तिः कृताऽत्र कनोटमहाराप्रीयमभापया आन्ध्रराटादिभापास्तु ज्ञातव्या स्तद्रयाश्रयाः १८ एतत्रिनेत्रगणनीयगणाभिरामगुम्फाल्यद्रतसितपा क्तिकवगसारम्‌ कण्डे सतां सक्रलनिद्रतिधाम नापचिन्तामणिप्रकरदाप करतु कायम्‌ | ४९ अत्रात्रपादिरादावर्वानरथ गुदूचींगतादादिका द्र तस्यान्ते पपरादिस्तदुपर पठितां पिप्पदीग्ररकरादी शास्पस्यादिः प्रभद्र दिकमथ करवीरादिराम्रादिरन्यस्तस्याग्र चन्दनादिस्वदनु निगदितः कोमलः काश्चनादिः॥ २० पानीयः क्षीरश्ञाल्यादिकमनु कथितो मांसमानुप्य कादी सिद्दिः स्याद्दादिस्तदनु भव्रति सच्ादरिको भि श्रकाऽन्यः एकाथीदिस्तदेतेखिकरपरिचितः प्रातिभेन्मपसर्ग वरगरासाद्य वेद्यो निजमत- हृदये निस्तरां निशिनात्‌ २९ कामीरेण कपादपादकमल्द््ाचेनो

१८. ड. ना। अनभ्यासन धानुष्कछयो २२. उ. प्रगीक्ष्य। ज. "दिविध गुणतः। ४. क. प्रयोजयेत्‌ ज. 'सपाकव' क्ष. "तः स्वभा ज. कनचिद्विरोधनो" क्ष. "मुदटश | ९ज नाधिताः। १० ध. ट. उ. णानुव्िद्रवणाद्य" 1 ११. 'देतेः सततप"।

प्रथमो वर्गः] राजनिषण्टुः ३२१

पारजितश्रीसोभाग्ययशःपतापपदवीधान्ना भतिष्ठापिता सेऽय॑ श्रीनरसिहना- मबिदुषा स्रैयविद्ास्थितिः प्रीतया भा्तसुवर्णराजिरचना चिन्रोज्ज्वला पीठिका २२ अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात्‌ टथाविस्तरमीष्या नोक्तो गुणगणो मया २२

~ प्रथ जअधान्पादः प्रथमा कगः। ( 9) अनपदेरः। नानाक्षोणीजवीरुद्रनमृगसदहितं निक्गरवातक्ीतं शेराकीर्ण कनीयः कुररम- गखगाृतं तास्रभरमि विभ्रदूतरीध्चादिकं यत्स्थरमतित्िपुलं नीरसं यच्नुष्णं पित्तघ्नं शेष्मवातप्रदमुदररुजापामदं स्यादनूपम्‌ तचोक्तकृत्छनिज्ल-

पषणधारि भूरिच्छायाहतान्तरवहद्रहुवारि मुख्यम्‌ ईपलमकाशसछिलं यदि पथ्यम तदेतच नातिवहु लाम्बु भवेत्कनीयः

( ) जाङ्खद्शः यत्रानूपविपयेयस्तनुतणेस्तीणां धरा प्रसरा मृद्रव्रीहियवादिधान्यफल्दा तीवोप्मवत्युत्तमा प्रायः पित्तविदद्धिरुदतवरलाः स्युनीरुजः भाणिनो गावोऽ- नाश्च पयः क्षरन्ति बहुं तत्करूपे जलं जाङ्गलम्‌ ॥३॥ एतच्च पख्यगुदितं स्वगुणैः समर्रमरपाखभूरुहयुतं यदि मध्यमं तत्‌ तचापि कूपखनने सुलभाम्ु यत्त ज्यं कनीय इति जाङ्गखकं त्रिरूपम्‌

= ( ) साधारणदशः।

लक्ष्मोन्मीलति यत्र किचिदुभयोस्तनाङ्गलानूपयोर्गोधमोल्वणयावनालपि- लसन्मापादिधान्योद्धवः नानावणेमरेपजन्तुमृखदं देशं वुधा मध्यम दोषो- इतिषिकोपशान्तिसहितं साधारणं तं विदुः तच साधारणं द्रधाऽ- गृपजाङ्गलयोः परम्‌ यत्र यस्य गुणाधिक्यं तच्च तस्य गुणं भनेत्‌ ष्यं तदं रवेषम्यान्नास्ति साधारणं कचित्‌ मूक्षमत्ाटक्ष्मत्स्य तद्विषै- भैद्‌ इष्यते

( ¢ ) क्षत्रभेदाः। े्मेदं वक्ष्यामि शिविनाऽऽख्यातमञ्नसा ब्राह्मं कषात्रं वैश्यीयं श्र

--~--------------- ~~~" ~ ~ ---~--~ ------ ~ न्न

4 ज. "ठक्ष्मयुतं मनोह्च्छा २ज, `हुशः कृषे

१२२ परिशिष-- [ अनृपादिः-

चेति यथाक्रम तत्र कषत ब्रह्मभूमीरूहाठ्यं बारिस्फारं यत्कुशाङ्री- णम्‌ रम्यं यच भ्वेतमूृत्स्तासमेतं तद्रयाचषटे ब्राह्ममित्यष्टमूर्तिः ताम्र भूमिवख्यं बिभृधरं यन्भृगेन्द्रुसखसंकुलम्‌ घोरघोषि.खदिरादिदुगमं कत्र मेतटदितं पिनाकिना १० शातकुम्भनिभभुमिभास्वरं स्णरेणंनिकितं निधानवत्‌ सिद्धकिनरसुपवंसेवितं वैर्यमाख्यदिदमिन्दुशेखरः ११ इयामस्थलाव्यं बहुसस्यमूतिदं लसत्तणेवैवबुलट््षवृद्धिदम्‌ धान्योद्धवेः कषै. कलोकहपेदं जगाद शोद्रं जगतो वृषध्वजः १२ द्रव्यं क्षेत्रादुदितमनपं ब्राह्मतः सिद्धिदाय क्षात्रादुत्थं वकिपलितनिद्विश्वरोगापहारी वेश्याजनातं प्रभवतितरां धातुलोहादिसिद्धौ शोद्रादैतन्ननितमखिलव्याधिविद्रावकं द्राक्‌ १२३ ब्रह्मा शक्रः फिनरेशस्तथा भूरियेतेषां देवताः स्युः क्रमेण प्रोक्ता न्यत्र प्रागमावह्टभेन प्रदयकं ते पश्चमृतानि वक्ष्ये ५४ पीतस्फुरद्रलयशक- रिटारमरम्यं पीतं यदुत्तममृगं चतुरसरभूतम्‌ पभायश्च पीतकुसुमान्वितवीर- दाल्यं तत्पाधिवं फथितमु्यदेषवस्तु १५ अधचन्दराकृति शवेतं कमटामं रषत्‌ नदीनदजनलाकीणेमाप्यं तत्सेत्रमुच्यते १६ खदिरादिटुमा कीर्णं भूरिचित्रक्वेएकम्‌ त्रिकोणं रक्तपापाणं कषत्रं तैजसमृत्तमम्‌ १७॥ धूम्रस्थलं धृम्रदषत्परीतं षटूकोणकं तृणंमृगावक्रीणम्‌ शकेस्तृणरशितरुप्षव्र ्ष्ञांकारमेतत्वल्‌ वायवीयम्‌ १८ नानावर्णं बतुं तत्मरस्तं॒प्रायः शभ पवताकीणंयुखेः येच स्थान पावनं देवतानां पराह कषत्रं प्रीक्षणस्त्वान्त- रिकम्‌ १९ द्रव्यं व्याधिहरं वलातिशयकृत्स्वादु स्थिरं पाथिवं स्यादाप्यं कटुकं कषायमखिं शीतं पित्तापहम्‌ यत्तिक्तं ख्वणं दीप्यरुचिकर चोष्णं तत्तेजसं वायव्यं तु हिमोप्णमम्लमवलं स्यानामसं नीरसम्‌ २०॥ ( ) कषे्रदेवताः

ब्रह्मा विष्णुश्च ष्ट्रः स्यादीश्वराऽथ सदाशिवः इत्येताः क्रमशः पतच षेत्रभूताधिदेवताः २१॥ जित्वा जवादजरसेन्यपिहाऽऽजहार बीरः पुरा यधि शछ्धाक्रलशं गरुत्मान कीणेस्तदा भुवि सुधाकलशेः किलाऽऽसीवृक्षादिक सकलमस्य सथांशरीशः २२ तत्रोत्प्रासतृत्तमे क्े्भागे विभीयादौ विरो यत्र यत्र प्षोणीजादिद्रग्यभूयं पपन्नास्तास्ताः संजा विभ्रते तत्र भूयः २३ एवै कषेत्रानुगुण्येन तन्ना विप्रादिबणिनः यदि वा लक्षणं वक्ष्या म्यमाहाय मनीषिणाम्‌ २४ करिसलयकूसुमपकाण्डशाखादिपु विकादपु १ज. "णुरचि" स्च "क्तास्तत्र। ३ज. ^रिकरासम'। क्ष. उ. कटिनमुः

यत्र ज, “चिमनो" ट. उ. भ्म्यक्षाभाय

प्रथमो वगः ] राजनिषण्टुः ३२२

वदन्ति षिपरमेतान नरपतिमतिरोहितेषु वेश्यं कनकनिभेषु सितेतरेषु श्रम्‌ २५ विप्रादिजातिसंभूतान्विभादिष्वेव योजयेत्‌ गुणादग्यानपि दक्षादी- न्ातिलोम्यं चाऽऽचरेत्‌ २६ अपि च- विपो विपायेषु वर्णेषु राजा राजन्यादौ वैशययुख्येषु वैश्यः ब्र्रः श्रद्रावेषु शस्तं गुणादययं द्रव्यं नैव भरातिलोम्येन किचित्‌ ।॥ २७ द्रव्यं यद इर नमाहुरायास्ततते पुनः पश्चविधं वदन्ति वनस्पतिश्चापि एव वानस्पयः ुपो वीरुदथोपधी २८ तेयः सोऽ वनस्पतिः फलति यः पुप्पैविना तेः फलाद्रानस्पत्य इति स्मरतस्त- तुरो हस्वः क्लुपः कथ्यते या वलछत्यगमादिसंश्रयवशदेषा तु वद्ठी मता शारयादिः पनरोपधिः फरपरीपाकावसानान्विता २९ स्रीपंनपुंसकसेन ैविध्यं स्थावरेप्वपि गृण वक्ष्यामि तद्टक्ष्म व्यक्तमत्र यथाक्रमम्‌ ३०॥ इकषवेणतस्वीरुदादयंः स्कन्धकराण्डफलपुष्पपटतरैः स्निरयदी्षतनुतामनोरमा- स्ताः सियः खलु मता पिपधिताम्‌ ३१ यत्र पुष्पप्रवागादि नातिदीरधं चाल्पकम्‌ स्थं परूपमित्येष पुमानुक्तो मनीषिभिः ३२ स्रीपुंसयोयैत्र विभाति लक्ष्म द्रयोरपि स्कन्धफटादिकेपु संदेहदं नेकतराव वारि नपुसके तद्विधा वदन्ति ३३ द्रव्यं पमान्स्यार्दसिलस्य जन्तारारोग्यदं तद्रलवधेनं च। स्री दुवंला सल्पगणा गुणाढ्या स्ीष्वेव कापि नपुंसकं स्यात्‌ २३४॥

तथाच--यदि सियः सखीषु कृता गुणाल्याः छीवानि तु छौवशरीरभाजाम्‌ सदा सर्वत्र पुमान्परयुक्तो गुणावहशेति केचिदाहः २५ क्ुतिपपासे निद्रा दृक्षादिष्वपि लक्ष्यते मृजलाद्‌ानतस्त्वाये पणंसंकोचतोऽन्तिमा | २६॥ यत्कारिन्यं सा क्षितियो द्रबोऽम्भस्तेजस्तृष्मा वेते यत्स॒वातः यद्यच्र तज्नभः स्थावराणामिर्येतेषां पश्चमूतातमकत्वम्‌ २७

इत्थ देशगाणस्वरूपकथनपक्रान्तकान्तारजकष्रद्रव्यगुणान्वयक्रममिमं वग पठिता नरः। भरामोत्याश्च भिपक्मयोगविषयपावीण्यपारीणतां हंकु्बाणसुवेसं सदगदं कारक्रियाकौशलम्‌ ३८ असूत सुतमीश्वरः श्ुतयशा यमष्टादश- परभेदविधवाञयाम्बुनिधिपारपारीणधीः अमुष्य ृहरीरितुः कृतिवरस्य वगैः कृतावसावगमदादिमः सदामिधानचृडामणो ३९

दति वेयपतिमू्ैन्यरत्नामरणश्रीमदीश्वरमृरिपूनुश्रीकण्डचरणारनिन्दपेवकराज-

हंसश्रीकादमीरादिवंशाचार्यपरपरान्वयश्रीनरहरिपण्डितविरचिति निषण्टुराजापरनामघेये पयायवल्यमिधानचू डामणाव- नुपादिः प्रथमो वगः

= दिः प्रथम्‌ ट, "दष

३२४ परिरिषट- [ मूम्यादिः- अथ मूम्यादिरदितीयो वर्ग

~~~ ~~~

(१) क्षारमृत्तिकातदहिशिष्टदेशमरदेश्चनामानि

परार म्रदूषो देशस्तु तद्रानिरिणमृषरम्‌ खिलमप्रहतं प्राहुधन्वा तु मरर-

च्यते १॥ (२) मूमिभेदाः।

मरुपरायस्तु यो देशः चोक्तो जाङ्गलमिधः। कृषणमृत्कृणमभूमिः स्यासा- ण्डुभूमिस्तु पाण्डुमृत्‌ शाकैरः शकेरिलो देशो यः शक॑रान्वितः। सेकतः स्यार्सिकतिलः सिकतावां यो भवेत्‌ देशो जनपदो नी- द्विषयथोपवतेनम्‌ परदेशः स्थानमाख्या मृरवकाञशचः स्थितिः पदम्‌ ४॥ नयम्बुजेभेतो धान्यनैदीमातृक उच्यते 1 टृ्वम्बुजेस्तु तेरेष देशः स्याहेवमा- तकः नदीद्रषटिनिरोद्धतेनीनाधान्येः समादृतः देशो द्रयानुगमनास् ्रेमात॒क उच्यते पुद्रादीनां कषे्रमुदधूतिदं यत्तन्मौद्ीनं कोदरबीणं तथाऽ नयत्‌। व्ेहेयं स्यात्कि शाकेयमेवं बुदध्वाऽणव्यं चाऽऽणवीनं तरिद्यात्‌ ॥७॥ अथ पाष्यं मापीणं भङ्ग्यं भाङ्गीनयुम्यमोमीनम्‌ तिव्यं तेलीनं स्यादिति पष्टिकयं यव्य शाकादेयंतर निष्यत्तिरेतत्स्याच्छाकशाकटम्‌ काकशाकिनमित्येतत्तथा वास्तुकशाकटम्‌

( ) कटकशूृङ्गद्रीगुहाः

मध्यमोऽस्य नितम्बः स्या्कतटक मेखला सा तटेऽतटः प्रपात र्थं सुः सानसानुनी १० शङ्कं तु शिखरं कूटं कन्दरे कन्दरा दरी बिल गुहा शिखासंधपिर्देवखातं गहरम्‌ ११॥

9 ( ¢ ) प्रत्यन्तगियकरधातुखोहानि

परयन्तगिरयः पादा गण्डरौलाश्युतोपलाः आकरः खनिरित्यक्तो धातव गैरिकादयः १२ ग्रावा प्रस्तरपाषाणौ टपदश्मोपलः शिला लोहानि विविधानि स्युरहमसारादिसंज्ञया १२

(५ ) काननम्‌

काननं गहनं सत्रं कान्तारं विषिनं वनम्‌ अरण्यमटवी दावो दवश्च बनः वाचकाः १४

द्वितीयो वर्गः ] राजनिघण्टु; ३२९ ( £ ) उद्यानम्‌

अन्यदुद्रानमाक्रीदो यत्र कीडन्ति रागिणः नृपाखयेषु भमदवनमन्तःपुरो- चितम्‌ १५ ( ) महावनम्‌ महावनमरण्यानी महारण्यं महाटवी ( ) उपवनम्‌ अथोपवनमारामः परमान्ते वनं तु यत्‌ १६॥ ( ) व्रक्षः। कुजः कषितिरुदोऽङ्घ्रिपः शिखरिपादपों विष्टरः कुटस्तरूरनोकहः कुरुह- भृरुहदुदरमाः अगो नगवनस्यती विटपिशाखिभूजागमा महीनधरणीरुहक्षि- तिजरक्षसाखाहयाः १७ ( १० ) फरितदरक्षः फलितः फटवानेष फयिनश फटी तथा फलेग्रहिरवन्ध्यो यः स्यादमो- प्रफलोदयः १८ | ( ११) अवकेशी अथावकेशी वन्ध्योऽयं विफलो निष्फलोऽफलः (१२) मखम्‌ उक्तौ परागात्मना भिन्नौ वानस्षयवनस्पती मखं तु नेत्रं पादः स्यादः इधरिश्वरणमित्यपि १९

(१३) उद्भद्‌ः। उदवदस्त्व्करो जेयः प्रोहोऽ्र इत्यपि (१४ , वप्रः अवागभागोऽस्य बुः स्याननितम्बः पृथुभेवेत्‌ ( १५ ) आस्कन्धा आस्कन्धा तु प्रकाण्ड; स्यात्काण्डो दण्डश्च कथ्यते २०

९२६ परिशिष्टो | मूम्यादिः-

(१६ ) स्कन्धः स्कन्धः प्रमाणोऽस्य लतास्तु ज्ञाखाः खन्धोऽथ श्ाखास्तु भवन्ति शाटाः (१७) नटामन्जानो। जटः शिखास्तस्य किलावरोहाः शाखा शिफा मजनि सारमाहुः ॥२१॥ (१८) निष्कुटवल्करे। निष्कुटं कोटरं भोक्तं त्वचि वर्कं तु वस्कलम्‌ (१९ ) व्री नवपुष्पाल्यशाखाग्रे बहरी मञ्जरी तथा २२॥ (२०) पणम्‌। पणं पतरं दष्टं बर्ह पलाशं छदनं छदः (२१) पट्षः। स्या्पट्टवः किसलयः प्रवारः पटवं नवम्‌ २३ ( २२) विस्तारः। विस्तारो विपः परोक्तः प्राग्रं तु शिखरं िरः। ( २३ ) पर्णशिरादन्ते माटिः पणंशिरा ज्ञेया हन्तं भसववन्धनम्‌ २४ ( २९ ) कोरकः कोरकमुकुरक्षारकजालककटिकास्तु कुड्मले कथिताः ( २५ ) कुभुमम्‌ कुसुमं सुमनः पमूनमसवमुमं सूनफुलपुष्यं स्यात्‌ २५ (२६ ) मकरन्दः

मकरन्दो मरन्दथ मधु पुष्परसाहयम्‌ पौष्यं रजः परागः स्यामः धूप धूटिका सा २६

( २७ ) गच्छः गुच्छो गुटुज्छस्तवको गुच्छकः कुसुमोचयः

द्वितीयो वगः] राजनिघण्टु ३२७

( २८ ) परिमरः समं परिमलामोद्गन्धसौरभ्यसौरभम्‌ २७

( २९ ) किकसितनामानि।

उञ्जृम्मितमुज्जूम्भं स्मितयुन्मिपितं विनिद्रपुननिद्रम्‌ उन्मीलितं विजु- म्मितगुदवुदधोद्धिदुरमिनमुद्धिननम्‌ ॥। २८ विकसितहासितविकस्वरविकचव्या- कोशफुटसंषम्‌ स्फुटमुदितदितदीर्णं स्फरितोत्फु्टपरफ्टमेकार्थम्‌ ॥२९॥ संकुनितनामानि-- निद्राणं युद्रित सुरं मितं मीलितं नतम्‌ निकूणितं संकु- चितं सनिद्रमलसं समम्‌ ३०

(३० ) फखादिनामानि

आदृस्तरूणां फलमत्र सस्य तदाममुक्तं टि शलाटुसं्म्‌ रुप्कं तु वानं

प्रदनिि गुरमस्तम्बो प्रकाण्दं रहिते महीजे ३१

(२१ ) रखता

उपलं गुल्मिनी वीरुटता वही परतानिनी व्रतती व्रततिश्रैषा विस्तीणी गीरुदुच्यते ३२

( २३२ ) "नक्षतत्रक्षाः।

अप्र वक्ष्यामि नक्षतऋक्षानागमलक्षितान्‌ पृ्यानायुप्मदां श्व व्धनात्पाल- नादपि ३३ विषद्धात्रीतरूरेमद्ग्धा जम्वरस्तथा खादिरकृष्णवंशाः अन्वत्थनागां वटः पलाशः पृक्षस्तथाऽम्बष्तरुः क्रमेण ३४ षिर्वा- £ प्रन्धान्तरे नक्षव्रवृक्षनामानि तद्यथा-नक्षत्रवृक्षाः कमश्चो ( अधिनी ) विपमुषटि- ( भरणी )रथाऽऽमही | ( छृतेका ) ओदुम्बरो ( रोणी ) जम्ुवृक्षः (५ सगयीषम्‌) सदिर्‌( आप्रा )श्रागरमतः || | (७ पुनवसू ) वेणुश्च ( प्यम्‌ ) पिप्पलः प्रोक्त- ( आपा )श्वम्पकश्च (१० मपा) वो मतः| (११पक) पलाशः (१२ उत्तरा) पायरी ( १३ दृस्तम्‌ ) जाती ( १४ पित्रा ) व्रिल्वक( ५५ स्वाती )श्वाज॒नः स्मतः \॥ १६ विराखा ) वञ्बटीं ( १७ अनुराधा ) नागपप्पं (१८ ज्येष्ठ ) मोचा (७९ मूलम्‌) रटत्रक्षकः | ( पृवाप्ादया ) वेच्रो (२ उत्तगपादा ) निनट( २२ श्रवणम्‌ )श्चाकैश्च (२२ धनिष्ठा ) रामी रैव (२४ शततारका ) कदम्बकः | ( २५ पृवामाद्रपदा ) आग्नोऽ( २६ उत्तराभाद्रपद गरो ( २५ रेवती ) मोहधृक्षो ज्ञेया जन्मक्षतस्त्वमी एतेषां

पाटनं कार्यं तच्छरयस्करमुच्यते हननं नाशकं प्रोक्तमेतेषा पवेस॒रिभिः।

~~~

---* ~~ = ~ ~ => ----

~ ~= ------* ----

° पायरी ' प्रक्षवृक्षः

३२८ परिशिष्ट- [ मूम्यादिद्वितीयो वः ]

सनी चैव विकङ्तोऽथ सकेसराः शम्बरस्नवञ्जलाः सर्पनसाकौश शमी. कदम्बास्तथाऽऽम्रनिम्बौ मधुकडुमः क्रमात्‌॥२५॥ अमी नक्ष्रदेवलया दक्षाः सयः सप्ताविंशतिः अधिन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ३६ यस्त्वेतेषा मात्मजन्मक्षंभाजां मर्यः कुयांदेषजादीन्मदान्धः तस्याऽऽयुष्यं श्रीः कलत पुपर नरयत्येपां वधते वधनाग्रेः ३७ आचायोक्त स्फुटमथ बृहत्सु श्रुते नारदीये नारायण्यां फएचिदपि तथाऽन्यत्र तब्रान्तरेषु राता भीः प्रथितभिषजां नातिष्टोपयोगं नेवास्माभिविशदितामिदं गोरवाद्धन्थभीतेः | ३८

( ३३ ) तृणगरक्षाः। तालाद्या जातयः सवः क्रमुकः केतकी तथा खजुरी नालिकिरादयास्तृण टक्षाः प्रकीतिताः ३९

( २४ ) संग्रह णीयद्रव्याणि

सर्वाणि चाऽऽद्राणि नवोपधानि सवीर्यवन्तीति वदन्ति धीराः सवाणि शष्काणि तु मध्यमानि गरुप्काणि जीणीनि निष्फलानि ४० वासतुः ककटजगुड्चीवासाः कृष्माण्डकादि शात्रपत्री इत्यादि तु निखार गुणवच्छुषकं यदा तदा विगुणम्‌ ४१॥ विडङ्गं मधुमण्डरा दाडिमं प्िषिटीं गुडः| नागवह्टीन्दशाल्याग्राः पुराणाः स्यगणोत्तमाः ४२ कारिन्यं मध्यका- टिन्यं मादेवं चेति तु तरिधा द्रव्याणामिह सर्वेपां प्रकृतिः कथ्यते वुधेः॥४३॥ द्रव्याणां सन्ति सर्वेषां पर्वरक्तास्रयो गुणाः। रसो वीयं विपाकश्च ङ्ञात- व्यास्तेऽतियत्नतः ४४॥ रसस्तु मधुरादिः स्याद्रीयै॑ काय॑सम्थता परिणामो गुणाल्यस्वं॑षिपाक इति संकषितम्‌ ४५॥ शीतमुष्णं सक्ष स्लिग्धं तीक्ष्णं तथा मृदु पिच्छिलं विषदं चेति वीय॑मष्टविधं स्पृतम्‌ ४६ निष्कुटममदकाननादिपु दरव्यमेतदपि निगुणं भवेत्‌ काप्यलीकवचनोपकणं नात्काप्यसाधुवनितादि सेवनात्‌ ४७ जातं उमश्ञाने वस्पीके देशे पत्रादि दूषिते दरव्यं नैबोपयोगाय भिषजामुपजायते ४८ कन्दं हिमर्तो शिशिर मलं पुष्पं षसन्ते गुणदं वदन्ति परवाटपत्राणि निदाघकाले स्युः पश्च) जातानि शरत्योगे ४९ निम्बोदुम्बरनम्ब्बाच्ा यथाकराटं गुणोत्तरः कन्दादिप्वथ सर्वेपां पृथगेव रसादयः ५० केचित्कन्दे केऽपि पृषु केचित्पत्र पष्य केऽपि केचित्फटेषु त्वच्येवान्ये वल्कले केचिदित्थ द्रग्यस्तोमा

ज. गाः रावर'।

[ तृतीयो वगः ] राजनिषण्टुः। ६२९

मि्रभिन्नं गुणाल्याः ५१ देशे देश मोजनद्रादशान्ते भिनान्याषुष्रैव्यना- मानि खोक किचामीषु पराणिनां वणेभापा चेष्ठा छाया भिन्नरूपा विभाति ५२ अनिर्दिष्टपयागपु मृलं प्राच त्रगादिषु सामान्योक्तौ प्रयोक्तव्यं प्राहस्तोयं तु नाभसम्‌ ५३ चणकल्ककपायाणां प्रमाणं , यत्र नोदितम्‌ तत्र दरव्यप्रमाणन स्वयं बुद्ा परयाजयेत्‌ ५४ माध्वीकं सर्वमद्मानां प्रभूनां माक्षिकं तथा तलं तु तिलसंभूतं धातवो वास्तिसंमवाः ५५ शाटीनां रक्तशायिः स्यात्सृप्यानां मृद एव प्रलानां पिप्पलीमूलं फलानां मदनं फटम्‌ ५६ त्वचा त्‌ गन्धदरन्याणां पत्राणां गन्धपत्रकम्‌ जीवन्तिशाके शाक्रानां रवणानां सन्धवम्‌ ५७ सामान्यपुष्पनिरदे शान्मारतीकुसुमं क्षिपत्‌ इत्यमन्येऽपि वाद्धन्याः प्रयोगा यागलक्षिताः ५८ द्रव्यं वातहरं यत्तन्सकलं दीपनं परम्‌ कफटहारि समं प्रोक्तं पित्तघ्च मनदृदीपनम्‌ ५९ यच्छीतवीर्यं गुरु पित्तहारि द्रव्यं व्रणं वातकरं तदु त्म्‌ सदुप्णवीयं टयु वातहारि शछप्पाप्हं पित्तकरं तत्स्यात्‌ ६० दृति वहुविधदङ्ञमूपरभमीरुहवनगल्मलतामिधागुणानाम्‌ सतिवरमामधाय लक्ष्म साधारणमय तञ विश्ञपतो ऽभिधास्य ६२

इत्थं भमीविपिनविपयक्षत्रगात्रादिनामस्तोमाख्यानपकरणगुणव्याकरतिपौद- मतम्‌ वरग वुद्ध्वा भिपगुपाचतानगरायन्तसक्ष्ममरत्नालोकमकरिताभियाः माधिराञ्यऽभिपिश्चेत्‌ ६२॥ दव्यप वद्फ़विकरपमिधानिदानच्रडामणो मृड- परागमपारगण काऽपीरवंशतिलकरेन कृतापवगे वर्गो त्रसिहकृतिना रचितो ्ितीयः ६३

ठति वेद्यपतिमूधेन्यरत्नामरणश्रोमदीश्वरम्रिमनुश्रीकण्ठनरणारविन्दधवकरान -

देपश्रीकादमीरायवंशाचुर्यपरान्वयश्रीनग्हरिपितव्रिर पिते निष्ट राजापरनामवेयपयायवत्यनिवाननडामण) धरण्यादिद्भितीयो वगः

[र (न अथ गुड्च्यादस्वताया रमः गुडूची चाथ प्रवी परोोऽरण्यजस्तया ) काकोटी द्विधा पोक्ता पापपणीं तथाऽपरा सुद्रपणीं जीवन्ती त्रिविधा चाथ लिङ्गिनी गटुकोरातकी चेव कपिक्स्तथाऽपरा २॥ खलता कटुतुम्बी देवदाली [1 १ज. त्वचं ि [र ५४:

३३० परिशिष्टो [ गुड्च्यादिः-

तथा स्पृता बन्ध्या करकटकी परोक्ता कटुतुस्ग्याखुकणिका द्विध वारुणी चाज यवतिक्तेश्वरी तथा। ज्योतिष्मती द्विधा चैव द्विधाच गििकणिकरा मोरटशथाथ चैदिन्दीषरी वस्ताव्रिकरा सा। सोमव्ही तथा वत्सा दनी गोपालककटी काकतुण्डी द्विधा चाथ गञ्च द्वरेददारु च। कैवतीं ताम्रबह्ी काण्डीरी चाथ जन्तुका अम्पणीं तथा शङ्पुी चाऽऽवतेकी तथा कणस्फोटा तथा कटी टता चेवामृतद्लवा ७॥ पुत्रदा पलाशी विज्ञेया नवाभिधाः सुपतिभिरित्थ्मनृक्ता बोद्धव्या वीरः क्रमादेताः अस्मिन्वीर्टरम नाज्ना गुणेश कीयन्ते॥ ८॥ आपानीयात्परिगणनयेवाप्रसिद्धाभिधानां नान्नायुक्ता परिमितिकथाऽप्यर सर्वोपिधीनाम्‌ साऽपि कापि स्फुटमभिधया कापि परोढमभङ्गया भोक्ता नोक्ता परथितविषये साऽपि नष्राङ्कवाक्ये तस्मादिह यत्रोक्ता नास्नमङ्ग दिनिमितिः। तत्र तच्राए्संख्यव ज्ञेया सवत्र सूरिभिः १० यद्यपि की नष्टा ङ्संस्यानियतिरीक्ष्यते तत्र स्फुटत्ववुद्धेव नोक्ता संख्येति वुध्यतापु ११ द्रव्याणां गणश्यो नियोगवशतो बीर्यं परे भोचिरे भाचीनेन च् शन निगमपक्तधिकित्साक्रमः तस्मान्नगमयागसंग्रहविदां संवादवाग्मिस्नध नेवास्माभिरभाणि कितु तदिह प्रलयकशः कथ्यते २२ (१) हेमा।

हेमा टेमवती सौम्या तृणग्रन्थिहिमाश्रया स्वणपणीं सु जीवन्ती स्वणरनीव सर्वाणका १२ हैमपुप्पी स्वणैरता स्व्णजीवन्तिका सा तगर देमलता नामान्यस्याधतुदंस्न ।॥

गुणाः-- स्वणजीवन्तिक्रा प्या चश्षुप्या प्रधुरा तथा रिरिरा बात पित्तासग्दाहजिद्धटवधिनीं १५

¢ & _ (>, (२ ) ङ्गनी लिङ्गिनी वदुपत्री स्यादी्वरी शिववदिका स्वय॑भूलिङ्गसंमूता लगी चि

फला मता १६ चण्टाटी लिङ्गा देवी चण्डाऽयस्तम्मिनी तथा रिवजा रिववह्टी विज्ञेया पटश्ादया १७

गुणाः--लिङ्किनी कदुरुप्णा दुर्गन्धा रसायनी स्सिद्धिकरी दिव्य वरया रसनियापिनी २८

ज. मनुक्ता।

तृत यो वगः | राजनिषणुः | ३३१

( ३) खवद्टी

खवट्ट्ाकाशबह्ी स्यादस्पशा व्योमव्रिका आकाशनामपू्वा सा बह्ी- पयायगा स्मरता १९

गुणाः --आकाश्वह्धी कटुका मधुरा पित्तनादिनी ट्या रसायनी बल्या दिव्मौपधरिपरा स्मृता २०

( ¢ ) आखकणी।

स्यादाखुक्रणीं कृषिका द्रवन्ती चित्रा सुक्ण्यन्दुर्कणिक्रा न्यग्रोधिका ग्रपकरनामकणीं स्यादधिक्रणी वहकणका च।॥ २४ | माता भपिचरी चण्डा ठंवरी वहुपादिका परस्यकश्रणी हषा चव पुत्रश्रण्यद्विमदया >२॥

गणा--आखृकणीं कटृप्णा कफपित्तहरा सदा आनाहञ्वरशराति- नाशिनी पाचनी परा २३॥

( ,) रद्रा ग्री जया सद्रनटाचस्द्रा सौम्या सुगन्धा सुतरटा मरना च। स्यादीश्वरी मदरखता सपत्रा सृगन्धपत्रा सुरभिः शिवाद्वा २४ त्रवी जराबहटीं सद्राणी नेत्रप॒प्करा महाजया जटारश्द्रा नास्नां विशतिरीरिता >^ गृणा-- जटा कटुरसा खवासकासहद्रागनारिनी मृतविद्रावणीं चत रक्षसां निवहिणी २६

व्‌ नि (8 ) इन्दीवर , इन्दरौवरी युग्मफला दी्ेदततोतमारणी पृप्पमन्नरिका द्रोणी करम्भा गट्काच मसा ~८७॥

गुणाः- इन्दीवरी कटः शीता पित्तश्यप्मापहारिका चशुप्या कासदोपघ्री परणकृपिहरा परा ५८

(७ ) सोमव्टी सापवह्टी महागत्मा यज्ञभ्रे्रा धन॒टता सापारा गल्मव्र्टा यज्ञवर्धा द्रनभरिया २९ सोपक्षीरा सोमा यज्ञाङ्ग रद्रसख्यकरा गृणा-सोमवष्टी कटुः शीता मधुरा पित्तदाहनुत्‌ वृप्णावि्ो परशमनी पाचनी यज्ञसाधनी ३०

तोध्चर वारुणी > ज. नाद्रा

३२३२ परिशिष्टा- [ मृम्यादि-

83 ( ) सोम्या सोम्या मरिपवरट्वी प्रतिसोपाऽत्रवटिका अपत्रवरटिक्रा भोक्ता कराण्ट

शाखा पटाहया ३१ गृणाः--रसवीयविपाक्र सोमवरट्टीसमा स्मृता

वि ^~ ( ) वत्मादूना वत्सादनी सोमवटी विक्रान्ता मेचकामिघा पातारगस्ी नाक्षीं सोपरणी गारुडी तथा ३२ बासनी दीर्कराण्डा दटकाण्डा महावा दीष वही ददता नामान्यस्याश्चतुदर ३३ गुणाः- वत्सादनी तु मधुरा पित्तदाहासोपनुत्‌ द्रप्या संतपरणी सून्या विपदोपविनारङिनी ३४ केव (~€ ( १० ) कवातिक्रा रैवतिक स॒रङ्गा लतावटी दरुमारदा रङ्गिणी त्रस्ररङ्गा सुभगेलष धाभिपा ३५ नै, (स (> गणाः करेवतिका लयुष्ेप्या कपाया कफनाशनी कासश्वासहरा चव सव मन्दाभ्निदोपनुत्‌ ३६ (११) ताट। तारी तमारी ताम्रा ताम्री तमाच्करा सक्ष्प्ह्ीं सलोमा द्ोधनी तालिका नवा ।॥ ३७ गुणाः--ताम्रवष्टी कषाया स्यात्कफदपविनारिनी युखकण्ठोत्थद्‌ परर श्प्पञ्ुद्धिकरा परा ३८ |

( १२ ) अयम्रखपणीं

अल्यम्लपणीं तीक्ष्णा कण्डुला व्हधिमूरणा बरही करवदादिध वनः स्थाऽरण्यत्रासिनी ३९

गुणाः--अलयम्टपणीं तीक्ष्णाम्ना प्रीहशूरविनाशचनी वातहृदीपनीं न्धा गुल्पश्टेप्मामयापहा ४०

केवतिका--माय्े प्रमिद्धा 1 ताटी चित्रव टेश प्रमिद्धा।

"= ~~ = 4 या ०न० ~~

१८. रिणी

तृतीयो वगः | राजनिघण्टु ३३३

( १३ ) कण॑स्फोटा कणस्फोटा श्रुतिस्फोटा त्रिपुरा टृप्णतण्डुला चित्रपणीं स्फोटा चद्धिका चाधंचन्धिका ४५॥ गुणाः-कणस्फोटा कटुस्तिक्ता हिमा सवविपापहा ग्रहभृतादिदोपध्री सर्व व्राधिविनाङ्ञनी ४२॥

( १९ ) कट्वी

कटूवीं कटुक्वहटी सुकराणए़ा काषएवबद्धिक्रा सृवरह्टी मद्यव्ह्टी पश्मोहि- निका कटुः

गृणाः-- कटी तु कटुक्रा शीता कफश्वासातिनाश्चनी | नानाज्वरहरा स्च्या राजयक्ष्पनिवारिणी ५४

( १५ ) `अम्रतस्चवा |

ज्ेयाऽगृतखवरा दरक्षारदाख्या तोयत्र्िका प्रनवह्धी सितसरत्ता नामभिः दारसमिता

गृणाः---उक्ताऽमृतस्वा पथ्या इपत्तिक्ता रसायनी विषधर त्रणकुष्राम- कामलाः स्वयं नयत्‌ ४६

( १६ ) पुत्रद््रा | पुरदात्री तु वातारिथरेमरी श्वेतपुप्पिक्रा द्रत्तपत्राऽतिगन्धारटुर्वगीजाता सृब्र्टरीं ४८ गृणा-पुत्रदात्री तु वात्री कटुरुप्णा कफापहा सुरभिः सवदा पथ्या पन्ध्यादोपविनाश्न ५७

( १७ ) "पर्श पलारी पत्रवह्टी पणवी पारशका सरपणीं सपणीं दीववटी विपादनी ४९ अम्लपत्री दीपेपत्री रसाम्या नाम्किकाच सा। अम्टा तक काञ्ञिकरा स्याचतदेशधाभिधा ५० गृणाः-पटाश्चा मध्रराम्या मखद्‌ापावनाशन। अराचक्ट्या पथ्या पत्तकोपकरी सा ५१

इति वहवरिषवह्ीस्तोमनामामिधानप्रगुणगुणयथावद्रणेनाप्रूणमेतम्‌ सुल-

* दृ्रमभ्रतखवा यित्रकटप्रदेे प्रसिद्धा 1 मालवे प्रसिद्धयम्‌ + नागरदैशे प्रामिद्धा

----- ~~ ~~ -

१य.टख.ड. ` टुवशी

३३४ परिरिष्टो- [ श्ताहारिः-

लितपदसरग वगमाश्नायवे्यः सदसि वहविलासं व्यासवन्रातनोतु ५२ दीप्ता दीपितयस्तथाऽन्धतमसध्वसाय भानोरिव व्यातन्यन्ति निजं रुजां विजयते वीर्यं निरुभ्येव याः। तासामेप पिलासभ्रमिरसमो बगेः श्रुतो वीरुधां बीर इति प्रतीतमहिमा नैसभिकेरयो गुणः ५३ प्राप्ता यस्य परिग्रहं भिविध सीरेकचडामणेस्तीतराण्योपधयः स्वनि सहसा बीयाण्यजर्यादिव तस्यायं तरहरेः कृतौ स्थितिमगाद्र्गो गुड च्यादिकस्तातीयीकतयाऽभिधानरचनाचदा- मणो कीतितः ५४ इति वे्यकमूभन्यरत्नाटंकरणश्रीमदीश्वरप्ररिमनश्रौकण्ठ चरणारविन्द ैवकराज- हंसश्रीकादमीरायवंश्ञानार्यपरपरन्वयश्रीनरहरिपण्डितवरिरचनिते निष राजापरनामपरेयपयायवत्यमिधाननूडामणौ गुड्च्यादिः सततीयो वगः

जथ शताह्वादिश्वतभे। वगः

दानाहा चेव मिश्रेया शाल्पिणी समष्टिः वहती कण्टकारी द्वि स्यात्पृशिपणिक्रा द्विधा गोधुरकथैव यासौ वासा सितावरी धन्व यासद्रयं चाश्रिद्रमनी वाकुची तथा शणपुष्पी द्विधा चव तरिविधा दरपुद्धिका पाटाऽम्वष्रा द्विपा नीखी द्विपा गोजिद्धिकरा स्मृता अपा मागद्रयं पञ्च वला रार पहादिका। हयगन्धा हपुषा शतावर्य द्विधा मते एलावाटुकरतेरण्यो कलिकारी जयन्तिका काकमाची सुतश्रणी विजया माकैवस्िधा काकजङ्पा त्रिधा चश्चुसिषिधः सिन्दुवरारकः भेण्डा स्या्पुत्रदा चेव तक्रा स्वर्णलिकाहया खस्खसः सिगरदी चैव ज्ञेया वन्यकुसम्भकः द्रयाहूस्यः कासमदश्च रविप्ो द्विधाऽम्विका अज गन्धाऽऽदितयभक्ता विपगृषटद्रिपाऽपरा कालाञ्जनी द्विकापासी द्विविधः कोकिलाक्षकः सातला करापटरद्धिश्च चक्रमर्दाऽथ द्विश्चिरा। स्याद्वाणाः दिक्रमेणेव क्षुपाः प्रोक्ता यथाक्रमात्‌

(१) समष्टिः

सयष्टिटश्च भण्डीरो नवाम्रधाऽऽम्रगन्धक्रत्‌ काकाम्रः कण्टक्रिफटोऽ- प्युपदजञा मुनिहयः १२. ड. श्ट) ्रिवृहति क" | २८.ड. द्धि ।३ज. “भनिधम। ज. ज्ञ" डिरिरा। ज. गण्डीरो ज, कोरकाम्नः। ज. स्नः कोशफ़

चतुरभो वर्मः ] राजनिषण्टुः | ३३५

गृणाः--नद्याम्रः कटुरुप्णश्च रुच्यो मुखविश्षोधनः। कफवातप्रशमनो दाह- कृदीपनः परः २॥

( २) अग्रिदमनी

अथा्रिदमनी बाह्दमनी वहुकेण्टका वदिकरण्टारिका गच्छफला क्षद्र फलाचसा॥ ३॥ विज्ञेया ्षद्रदुस्पशा शद्रकण्ारिका तथा | मत्येन््रमाता दुमनी स्यादिदयपा दश्ञाहया

गुणाः कदरूप्णा चायिदमनी रुकना वातकफापहा रुचिकरद्ीपनी हरा गल्मश्रीहापहा मवत्‌

(२ ) शरणड्खा रारपुद्वा काण्डगृङ्खा बाणपूद्धपुपुद्िका ज्ञेया सायकपुङ्का खगपुद्गा सप्तधा शरामिधा पुद्भा स्याच्छरृतात्या मितसायक्रा सितपुद्वा शयतपुद्गा जुरपद्ना पञ्चधा ७॥ गृणाः--शरपुङ्गा कटरप्णा कृमिवातरुजापहा श्वेता तेपा गणाल्या प्यात्शषस्ता रसायन

( 9 ) कण्टपुर्खा अन्या तु कण्टपुङ्घा स्याक्रण्टाटुः कृण्टपुद्धिका गृणाः-- कण्टपुद्वा कटृष्णा कृपिशखविनाशनीं

( ९4 ›) शणः शणस्तु मालयपुप्पः स्याद्रमनः कटुतिक्तकः निशावनो दीपरश्ाखस्त- क्सारा दींपेपट्टवः १०

गुणाः--शणस्त्वाम्लः कपायश्च मटगभोस्रपातनः वानितिकरद्रातकफनुज्जञ- यस्तीव्ाङ्गमदनित्‌ ११

(६ ) महाराष्रा | महाराप्री त॒ संप्राक्ता शारदी तोयपिप्पली पत्स्याद्नी मत्स्यगन्धा

|

णङ्गली शकुलादनी १२ अभ्रिञ्वाटा चित्रपणीं प्राणदा जलपिप्पली तरेणा वहुरखा स्यादिवयतास्रयादश २३॥

१ज, शप्रिधम। ज. श्हिधमः। ज. स्रिधमः। ४. 'परटमसाञ्जयत्‌। ५ज. नि- साचग। ट. निशादना भामपा ज. तोयवहरी

३३६ परिरिषए- [ शताहादिः-

गुणाः-- महाराप्री कटुस्तीकष्णा कषाया युखशाधनी व्रणकरीरादिदोपध्नी रसदोपनिवदैणी ४५

०, # ^

( ) तारणा

तेरिणी तेरणस्तेरः कनीटी नामतश्रतः गुणाः--तरेणः शिश्चिरस्तिक्ता व्रणघ्राऽरुणरङ्दः ४५

( ) सत्रेण तश्रेणी द्रवन्ती न्यग्रोधी म्रपिकरादया नित्रा प्रपक्रमारी प्र्य क्श्रेणी शम्बरी १६ गणाः--सूतश्रणीं चक्षप्या कटुराखविषापहा व्रणद्‌ापहरा चव नेत्रा मयनिङ्रन्तनीं ५७ ( ) चञुः। चुश्चु्च विजा चश्जुः कलमी वीरपत्रिकां चश्वुरधश्चपत्रश्च सृशाकः कषतर संभवः ५८ गृणाः-- चश्चुस्त॒ मधुरा तीक्ष्णा कषाया मटशापणीं गुल्माद्रविषन्धाशः ग्रहणीरागहारिणी ५९ ( १० ) ब्रृह॒चच्रुः बृहचश्चविपारिः स्यान्पहाचश्चः सुचश्चका स्यटचश्चर्दापपत्री दिव्य गन्धा सप्रथा २० गुणाः- म्रहाचश्चुः कटृप्णा कपाया मरराधनी गुल्मगृलोदराशानि विषघ्नी रसायनी २१

( ११ ) क्षद्रचञ्चुः घुद्रचश्चः सृचश्चुः स्याचश्चुः म॒नकचश्चक्रा तक्सारमेदिनी शद्रा कटुका कटुपत्रिका २२ गुणाः--श्ुद्रचशस्तु मधरा कटृप्णा कपायिका दीपनी शलगुल्माशेः- दामनी विवन्धक्रत्‌ २२॥ चश्ुत्ीनगृणाः--चश्चुवीजं कटूष्णं गुर रूलो«रातिजित्‌ विषत्वग्दोपकण्टूलीकण्टकु्र जापहम्‌ २४

ज, मटक्ाधना > उ. वजला। ३. विरपात्रका) स. चूर ^ रश्च | अ, दच्ृक्ष ५४ज. लाप

चतुर्थो वैः ] राजनिषण्डुः ३३७ (१२) भेण्डा

9 [कः षषे्रसं

भेण्डा भिण्डातिका भिण्डो भिण्डकः भवः चतुष्पद्श्वतुष्यण्ट्‌ः सुशाकथाम्टपत्रकः ।॥ २५ करपणीं हृत्तवीजो मवेदेकाद शायः

गुणाः भेण्डा त्वम्टरसा सोणा ग्राहिका रुचिकारिका २६

( १३ ) पुत्रदा ुत्रदा गभंदात्री प्रनादाऽपलदा सा षदा भाणिमाता ताप- सद्रमसनिभा २७ गुणाः-- पुत्रदा मधुरा शीता नारीपुष्पादिदोपदहा पित्तदाहभ्रमहरा गभ संभृतिदायिका >८

( १९ ) तक्राह्वा तक्राहा तक्रमक्षा तु तक्रपयायवाचिक्रा प्श्वङ्कुली सिताभा स्यादेषा पश्वाभिधा स्मृता २९ गुणाः--तक्रा कटुः कृमिघरी स्याद्‌क्रणनिमिनी सा

९, (म ( १५ ) स्वणुखा सरणी हेमपुष्पी स्यात्स्णपुप्पध्वजा तथा गुणाः--स्वर्णल्य कटुका शीता कषाया व्रणापहा २३०

( १६ ) सिग्रडी सिगरडी मतिदा प्रोक्ता वरया पङ्कत्रहारिणी दषत्पत्री वातघ्रीं गुच्छ- पष्यी सप्तधा ३१॥ गुणाः--सिग्रदी कटटुरुप्णा वातहव्पृष्गरलदा युक्लया रसायने योग्या देहदाव्येकरी सा ३२॥

( १७ ,) आहुल्यम्‌ आहुल्यं हराख्यं गरं तरवट तथा शिम्बीफलं युपुष्पं स्याद्वुरं दन्तकाषटकम्‌ ३२ हेमपुष्पं तथा पीतपुष्पं काश्चनपुप्पकम्‌ गरपमङ्गस्यक चेव हारतयुष्पं निरेकथा २४ गुणाः--आहुल्यं तिक्तशीतं स्याचशरुष्यं पित्तदोपनुत्‌ पुखरकष्कण्डरतिन- ुशूख्रणापहम्‌ ३५

--~----

~ -----------~~---~-- ~~“ ~~~ ~~

१ज. ट, मिण्डा।२अ, ट, भिण्डीतको।३ज. ट. हल्या ।४ज. ट, ड. त्दाहनु ४३

३२८ परिशिणो- [ शताहादिः-

( १८ ) मम्याहुल्यम्‌ य॒म्याहृस्यं ुषटकेतुमाकेण्डीयं महोपधम्‌ गुणाः-भूम्याहुल्यं तिक्तरसं ज्वरकुषएामसिध्पनुत्‌ ३६

( १९ ) धेताम्टी

ेताम्ली तम्विका परोक्ता पिषटोण्डि; पिण्डिका सा गुणाः--श्वेताम्ी मधुरा हृष्या पित्तघ्री वलदायिनी ३७

, (२० ,) नीखम्टी नीराम्टी नीरपिषटेण्डी शामाम्टी दीधशाखिका गुणाः-नीखाम्खी मधुरा रुच्या कफवातहरा परा ३८ ( २१ ) विषमुष्टिः। विषृष्टः केरमृष्िः सूप्रष्टिरणपषटिकः प्पदाटिसमायुक्तो परिः पञ्चाभिधः स्मृतः ३८ गुणा--विषगुषटिः कटुस्तिक्तो दीपनः कफवातहृत्‌ कण्ठामयहरो रुच्या रक्तपित्तातिदारहतुत्‌ ४०॥ ( २२ ) अन्या दोडी अन्या दोडी तु जीवन्ती शाकश्रेष्ठा सखाटुकरा वहुपणी दीषैपत्रा सृष््मः पत्रा जीवनी ४१॥ गुणाः--दाडी तु कटुतिक्तोप्णा दीपनी कफवातजित्‌ कण्ठामयदहरा रुच्या रक्तपित्तातिदाहनुत्‌ ५२

( २३ ) काञ्चनी कालाञ्जनी चाञ्जनी रेचनी चासिताञ्जनी नीखाञ्जनी दृष्णाभा कारी कृष्णाञ्जनी सा ४३॥ गुणाः-कालाञ्जनी कटूर्णां मलामकृमिशोधनी अपानावतश्मनी जठरामयहारिणी ४४

( २४ ) कपासी कपासी सारिणी चैव चव्या स्थला पिचुस्तथा वदरी बादरशरैव गुणप सतुण्डिकेरिका ४५ मरुद्वा समुद्रान्ता ज्ञेया एकादशाभिधाः। १.2. तिक्तकटु। २ज. पिषटीडिः। ट. पिष्टोण्डिः। ३ज. ट, नीलपिषटीडिः। ४६. दकृत्‌ ।५ज, ट. सूत्रा ज. ट, ड. बहुव्री च, “णा स्यादम्डाऽऽम"

चतुर्थो वगैः ] राजनिषण्टुः २३२९

गृणा--कापासी मधुरा शीता सन्या पित्तकफापहा ४६ दष्णादाह- ्रमभरान्िमूचहद्रलकारिणी

( २५ ) अरण्यकार्पसिी

वनजाऽरण्यकापासी भारद्राजी वनोद्गवा गुणा-भारद्राजी हिमा रुच्या व्रणश्चक्षतापहा ४७ ( २६ ,) कोकिंराक्षः।

कोकिलाक्षः भ्ृगाली भृह्कलारणकस्तथा भृगाखषण्टी वज्रास्थि मृङ्कली वजक्ण्टकः ४८ इरः क्षरका वज्रः शृङ्खलिका फिकिक्षणः पिच्छिला चेश्रुगन्धा ज्ञेया भुवनसंमिता ४९॥

गुणा--कोकरिलाक्षस्तु मधुरः शीतः पित्तातिसारनुत्‌ ष्यः कफहरो वस्यो रुच्यः संतपेणः परः ५०

( २७ ) काम्रदिः स्यातकापदद्धिः स्मरद्रद्धिसंन्नो मनोजटद्धिमदनायुधशच कन्दर्पजीवश जितेन्धियाह; कामोपजीवोऽपि सप्नसंन्नः ५१ गुणाः-कामवृदधस्तु बीजं स्यान्मधुरं बलवधनम्‌ कामवुद्धिकरं रुच्यं बहु- लेन्द्ियवृद्धिदम्‌ ५२॥ ( २८ ) स्निज्द्िरीटा क्िञ््िरीटा कण्टफली पीतयुष्याऽपि जिञ्ज्िरा हुडरोमाश्रयफला शत्ता चव पडाहया ५३ गुणाः द्विञ्जिरीदा कटुः शीता कषाया चातिसारित्‌ प्या संतपणी वस्या महिषीटक्षवधिनी ५४

इतथं पृथु्षपकदम्बकनामकाण्डनिरव्भनागुणनिरूपणपूवमेतम्‌ वग बहु- सफुटमधीलय दधीत सयः सौवग्वै्कविचारसचातुरी सः ५५॥ येन स्वेन नृणां क्षणेन महता बीरयेण सूर्योपमा व्यत्यस्याङ्गविकारमुद्धततया दूरं क्षिष- न्लामयात्‌ स्वस्मिन्नाम्न्यपि संस्तवादिवशतस्तेपां व्रिकारोद्यव्यलार्सं दधतां नितान्तगहनो वगः क्षपाणामयम्‌ ५६ संतापं विदुषां भरस्य समितिस्फीतं प्रतापं द्विषां यस्मिन्विस्पयतेऽवनं निधनं दखाऽधुन

^~

१) ज. टृण्डसे" २८. ठ. "दिषामरक्षः ज. षीपरक्ष

३४० परिशिष्टो- [ पपगदिः-

तेजसा धुन्वन्त्यौषधयः स्वयं किल गदान्येनापिता सधया तुरयस्तस्य कृतौ स्थितो नरहरेषगैः शताहादिकः ५७ इति वेद्यकमुकुटरत्नारंकरणश्रीमदीश्वरमूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्री- कादमीरा्यवंशाचायैपरपरान्ववायश्रीनरहरिपण्डितविरानिते तिषण्टुराजापर- पर्यायनामपेयव्यमिषाननूडामणो राताहदिश्वतुर्भो वगः

---- ------- ~~~

अथ पर्पटादिः पञ्चमो वर्गः।

पपटो जीवकथैवपभकः श्रावणी द्विधा मेदाद्रयमृद्धिरृद्धी ध्रमरपत्रा प्रसा रिणी चतुप्पाषाणमेदः स्यात्कन्या वर्हिशिखा तथा क्षीरिणी द्वितयं चेव जायमाणा रुदन्तिका > ब्राह्मी द्विषा वन्दाकः कत्था तण्डुखीयकः चिविद्धी नागणण्डीं कुटुम्बी स्थटपगिनी जम्ब नागदन्ती विष्णुक्रान्ता कुणञ्चरः मृम्यामटी गारक्षी गोलोमी दुग फेनिका ्चद्राम्ल्का रजाहो हंसपादी काथरा पननषा त्रं प्रोक्तं वसुको द्विविधः स्मृतः ५॥ सर्पिणी चालिर्मत्स्या्षी गण्डा लाऽवनिपाटली स्यात्पाण्डुरफली श्वेता ब्रह्मदण्डी द्रबन्तिका द्ोणपुष्पीद्यं चेव शष्टुगोरक्षदुग्धिका नववाणमिताः श्ुदरपषपाः परोक्ता यथाक्रमात्‌

( ) ध्म्रपत्रा। धूम्रपत्रा तु प्रम्रादा युमा तु स्वयंभृवा गरध्रपत्रा गृध्राणी कृमिघ्री स्ीमलापहा

गुणाः--ध्रम्रपत्रा रसे तिक्ता शोफप्ी कृमिनारिनी उष्णा कासहर चैव रुच्या दीपनकारिणी

(२) ग्रहकन्या। ग्रहकन्या कुमारी कन्यका दीधपत्निका स्थलेरुहा म्रद; कन्या बहुपत्राऽपरानरा १० कण्टकप्राता वीरा मङ्गा विपलस्लवा

ब्रट्प्री तरुणी रामा कपिला चाम्बुधिस्चवा ११ सुकण्टका स्थूलदणे ल्येकोना विरति्मता

= ~~~

9 ज. कासरा

पञ्चमो वगैः ] राजनिषण्टुसरितः ३४१

|,

गुणाः ग्रहकन्या हिमा तिक्ता मदगन्धिः कफापहा पित्तकासविष- श्रासकृष्घ्री रसायनी १२॥

[स ( ) बाहचडा बहिचृडा तु शिखिनी रिखालः सुरिखा शिखा शिखावला केकिशिखा पयराद्रिखामिधा १३॥ गुणाः--र्वाहिचृडा रसे स्वादुभूत्रृच्छरविनाशनी वालग्रहादिदोपघ्री वर्य- कमणि शस्यते १४

( ) रुदन्ती स्याद्रदन्ती सखवत्तोया संजीवन्यमृतस्चवा रोमाल्चिका महामांसी चण- पत्री सृधास्चवा १५ गुणाः--रुदन्ती कटृतिक्तोष्णा क्षयक्रमिषिनािनी रक्तपित्तकफन्वासमे- हहारिरसायनी १६ चणयपत्रसमं पत्र पं चेव तथाऽम्ल्कम्‌ भिरिरे जटविन्दूनां सरवन्तीनि रुदन्तिका १७

(९4 ) कर्त्या कुलत्था रक्मसादा ज्ञेयाऽरण्यकुलत्थिका कुलरी खोचनदिता चक्षुष्या कुम्भकारिका १८ गुणाः--कुलत्थिका कटुसििक्ता स्यादशःश्रलनाशनी वरिवन्धाध्मान- शमनी चघ्षुप्या व्रणरोपणी १९ (८. | ( ) हस्तिशुण्डी हस्तिशुण्डी महाश्ण्डी शुण्डी ध्रसरपत्रिका गृणा--हस्तिश्ुण्टी कटूष्णा स्यात्संनिपातज्वरापहा २० ( , करटाम्बना कुटम्विनी पयस्या क्षीरिणी जलकामुक्रा वैजश्चल्या दुराधषां क्रर- कमा श्िरिण्टका २१॥ शीता रहरजाया शतिखा जठेरुहा विख्याता किल विद्रद्धिरेषा द्वादशनामभिः २२॥ गृणाः- कुटुम्बिनी त॒ मधुरा ग्राहिणी कफपित्तनुत्‌ व्रणास्रदाषकण्दू तिनाशनी सा रसायनी २३

१ज. ट. “ष्णा कषाया कृमिनाः श. वक्रश ज. ट. प्रहरकुटरम्बी

३४२ परिशिष्ट- [ पर्पादिः

( ) जम्बूः जम्बूजाम्बवती हन्ता वृत्तपष्पा जाम्बवी मद्री नागदमनी दुर्धषं दुःसहा नव २४॥ गुणाः-- ज्ञेया जम्बूखिदाषध्री तीक्ष्णोष्णा कटुतिक्तका उदराध्मानदो. पघ्री कोष्ठश्ञोधनकारिणी २५

( ,) नागदन्ती नागदन्ती श्वेतधण्टा मधुपुष्पा विद्चोधनी नागरफोता विज्ञालाक्षी नाग च्छत्रा विचक्षणा २६ सपेपुष्पी गुद्कपुप्पी स्वादुका शीतदन्तिका सितपुष्पी सप॑दन्ती नागिनी बाणभूमिता २७ गुणाः-- नागदन्ती कटुस्तिक्ता रुक्षा वातकफापहा मेधाद्रद्विषदोप्र पाचनी शुभदायिनी २८ गुरमशूलोदरव्याधिकण्ठदोषनिष्न्तनी

( १०) ङुणद्चरः ञुणञ्जरः कुणञ्जी कुणञ्जोऽरण्यवास्तुकः गुणाः--कुणञ्ञो मधुरो रुच्यो दीपनः पाचनो हितः २९

( ११ ) "गोरक्षी गोरी सपेदण्डी दीर्धदण्डी सुद्ण्डिका चित्रा गन्धवहुला गोपा पश्चपणिका ३० गुणाः गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत्‌ विस्फोटवान्लयतीः सारञ्वरदोपविनाशिनी ३१

( १२ ) गोरोमिका गोखोमिका तु गोध्रमी गोजा कोण्कपुच्छिका गोसंभवा प्रस्तरिणी विद्गेयेति षडाहया ३२ गुणाः- गोरोमिका कटुसिक्ता त्रिदोषशमनी हिमा म्रटरोगास्लदोषधरी

ग्राहिणी दीपनी सा ।॥ ३३ ( १३) दग्धफेनीं

दुग्धफेनी पयःफेनी फेनदुग्या पयसिनी टृतारित्र॑णकेतुश्च गोजापणी सप्ता २४

--~----=----~ [णी

# माठे प्रसिद्धा १ज, ट, शतदान्तिका। २ज. ट. नी गोठताव्रणः

पञ्चमो वमः] राजनिषण्टुः ३४३

गुणाः दग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी व्रणापसारिणी शच्या युक्स्या चव रसायनी ३५

1 ( १४ ) काथरा काथरा काथरान्तेः प्रकीतिता गुणाः---अश्वकथरिका तिक्ता वातघ्नी दीपनी परा ३६ ( १५) वसुकः। वसुकोऽथ वसः शेवो वसोऽथ रिवमद्टिका पाष्ुपतः रिवमतः सुरेषटः शिवरेखरः ३७ सिता रक्तो द्विषा प्रोक्तो ेयः नवाभिधः। गुणाः--वसको कटुतिक्तोप्णौ पाके शीतौ दीपनौ अजीर्णवातगुरमघ्रौ शेतश्चैव रसायनः ३८ पणी (१६ ) सपिणी सपिणी भुजगी भोगी कण्डली पन्नगी फणी गुणाः--पटठभिधा सपिणी स्याद्िषघ्री कुचवर्भिनी ३९ ( १७ , ठश्चका हिका नखपर्णीं पिच्छिलाऽप्यरिपत्रिका। गुणाः--धिका पिच्छलाऽम्ला स्यादब्रहृद्यादिदोषनुत्‌ ४० ( १८ ) ब्राह्मी ( द्वितीयत्राह्ची ) ब्राष्य वयस्था मत्स्याक्षी मीनाक्षी सोमवह्रीं गुणा पत्स्याक्षी रिरिरा रुच्या व्रणदोप॑क्षयापहा ४१ ( १९ , गृण्डाङा गुण्डा तु जलोद्ूता गुच्छबुप्रा जटीक्षया गृणाः-गण्डाला कटुतिक्तोप्णा शोफव्रणविनाशिनी ४२ ( २० भूपारखी भूपाटी कुम्भी भूतारी रक्तपुप्पिका गुणाः भरूपाररी कटूष्णा पारदे सुप्रयोजिका ४३ (२१ ) पाटली पाटली पाण्डुरफटी प्रसा दत्तवीजका भूरिफटी तथा पाण्डुफली सप्ता याभिधा ४४ | _____ ज. कासरा ज.नकरासरि ज. "षकफापः ज, 'लाभ्रया ट. "री तु मृकुम्भी भू'।

९४४ परिशिष्टा- [ पदादिः पञ्चमो वर्गः ]

गुणाः-शिशिरा पाण्डुरफली गोरया रईच्छातिदोषहा बस्या पि्तहरा ट्या मूत्रघातनिवारणी ४५

( २२) श्वेता

भेता तु च्छुरिकापत्री पवेमूटाऽप्यविपिया गणाः--श्वेताऽतिपमधुरा शीता स्तन्यदा रुचिकृत्परा ४६

( २३ ) ब्रह्मदण्ड ब्रह्मदण्ड्यजंदण्डी कण्टपत्रफला सा गुणाः--त्रह्मदण्डी कटरष्णा स्यात्कफश्लोफानिलापहा »७

( २९ ) द्रणपएष्पी द्रोणपुष्पी दीधेपत्रा कुम्भयोनिः कुरम्विका चित्राभ्ेषः कुरम्बा सुपुष्पा चितरपत्रिका ४८ गुणाः-द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा अभिमान्य्हरा चैव पथ्या वातापहारिणी ४९

( २५ ) महाराणा |

अन्या चैव महाद्रोणा रम्बा देवपुवका दिव्यपुप्पी महाद्रोणी देषी काण्डा पडाहया ५०

गुणाः-- देवद्रोणी कटुस्तिक्ता मेध्या बरातातिभूतनुत्‌ कफमान्यापहा युक्त्या पारदश्षोधनी ५१

( २६ ) अण्डः ण्डुः स्यात्स्थलपएषप्पा तु श्टुको ण्डुकस्तथा गुणाः--श्गण्डूः कटुकपाया स्याञ्ज्वरभतग्रहापहा ५२

( २७ ) गोरक्षद्ग्धी गोर्दुग्धी गोरक्षी ताम्रदुग्धी रसायनी बहुपत्रा मृताजीवी मृतसंजी- वनी मुनिः ५३ गुणाः--गोरकषदुग्धी मधुरा ष्या सा ग्राहिणी हिमा सवेवरयकर। चैव रसे सिद्धिगुणप्रदा ५४

--:>:-

इत्थं वितत्य विश्चदीक्रियमाणनानाकषदरशुपाहयगुणपगुणापवगंम्‌ वरी विधाय

ज. कृच्छराख्रदोषनुत्‌ ट. "विक्रिया ष. जटादण्डी ज्ञ. कुतुम्बि। ५६. कुतुम्बा ज. शत्रपुष्पिका ज. दैवकाण्डी क्च, देषिकराज्ञी | हिर

[ षष्ठो वैः ] राजनिषण्डुः २४५

पुलमण्डनमेनमुचेरुच्ाटनाय रुजां भथुरस्तु वैचः॥५५॥ कथं सन्ति जनस्यो- ्रैस्तस्माल््द्राः प्रकीतिताः। तेषां क्षुपाणां वर्गोऽयं रा दाने धातुरूच्यते ॥५६॥ धत्ते नित्यसमाधिसंस्तववशप्रीतापितेशापितां स्वार्मायामरतदस्ततां किट सदा यः सर्वैसंजीवनीम्‌। वगंस्तस्य कृतौ नृसिहकृतिनो यः पपटादिमहानेष माञ्चति नामकाण्डपरिपचुडामणो पञ्चमः ५७॥ इति वै्यकमुकरुटमाणिक्याटंकरणश्रीमदीश्वरसरिमनुररकिण्ठ चरणारविन्दसेवकरा - जहसकादमीराद्यवकाचायपरंपरान्ववायश्रीनरह रिपण्डितविरचिते निघ - ण्टुराजापरपयौयनामपेयवत्यमिधानच्ूडामणी पर्पादिः ुद्रभुपवगंः पञ्चमः ९॥

अथ पिप्पल्यादिः षष्ठो वर्गः

चतुधा पिप्पली भोक्ता तन्ूलं नागरं तथा अआद्रकं॑मरिचदद धान्यकं यवानिका ।॥ चव्यं चित्रकद्रं विडङ्गं वचाद्रयम्‌ कुलज्ञो नीरकाः पश्च मेथिका टिङ्खुपत्रिका २॥ दिदं चाप्रिजारो रास्ते एला- यं शिवम्‌ सौवर्चलं काचाहं विडं गडनामकम्‌ ॥। सद्र द्रौणिकं चान्यदौपरं सेकं तथा नवधा वणं मोक्तमजमोदा रेणुका बरं कर्यरकः पाठा दृक्ाम्शाम्टवेतसम्‌ कटुकाऽतित्रिषा युस्तादयं यष मधुदयम्‌ भागीं पुष्करमूलं भूङ्गयथो दन्तिकाद्रयम्‌ जेपालश् निददेधा त्वक्पत्र नागकेसरम्‌ तवक्षीरं तारीसपत्रार्यं वंशरो- चना मञ्िष्ठा चतुधा स्याद्धरिदरि द्विषा मते लाक्षा चालक्तको रोधो धातक्यन्धिफलं तथा निधिषाऽय विषदं द्विधा चाम्खहरिद्रका ॥८॥ अब्धिफेनमफेनं टङ्कणो _ साङुरुण्डकम्‌ हिमावली हस्तिमद्‌ः खनिको शोण॑कस्तथा वज्रको यवजश्राथ सवक्षारोऽथ मायिका आषधान्य- भिधीयन्ते षडङ्गमितसंख्यया १०

( १) एुटन्चः।

कुटज्ञो गन्धप्रलश्च तीक्ष्णमूलः कुलज्ञनः गुणा-कुलञ्ञः कटुतिक्तोप्णो दीपनो पुखदोपनुत्‌ ११

=.---------~-~-~-~--------~----------~- ~~

„--~---.-----------~--~-------*---- -

५ज्‌, सेणिक्रा तथा ञ्ञ, णक तथा। |

१2:

३४६ परिरिष्टे-- [पिप्पल्यादिः षष्ठो वगः ]

( ) अरक्तकः। अलक्तको जन्तुरसो रागो निर्ैत्स॑नस्तथा जननी जन्तकारी सेधषा च॑क्रमदिनी १२॥ गुणाः--अलक्तकः सुतिक्तोष्णः कफवातामयापहः कण्ठरक्शमनो रुच्यो व्रणदोषातिनाशनः १३

( ३) समुद्रफरम्‌ सयुद्रनामप्रथमं पश्वात्फलमुदाहरेत्‌ समुद्रफमिदयादि नाम वाय्यं भिष ग्बरैः १५ गुणाः--फलटं समुद्रस्य कटूप्णकारि वातापहं भतानिरोधकरारि त्रिदोषदा- वानरदोपहारि कफामयभरानििविरोधकारि १५

( ¢ ) माश्रुरुण्डः साकुरुण्डो ग्रन्थिफलो विकरो वद्भूपणः कुरण्टः कवुरफलः सकरुरुण्टश् सप्तधा १६ गणाः-साकुरुण्डः कपायश्च रुचि्कदीपनः परः शछेप्मवातापहारी वस्ररञ्जनको लुः १६

(9 कि ( ९५ ) हिमाव हिमावली हृद्धातरी कृष्न रकबुष्ठकः अङ्गारग्रन्थिको म्न्थी ग्रन्थिलो वसुसन्नकः १८ गुणाः--रिमावली संरा तिक्ता फीहगुखमोदरापहा कमिङुष्रगुदात्युग्रस- जूकण्डूतिहारिणी १९

( ) हस्तिमद्‌ः।

हस्तिमदो गजमदो गजदानं मदस्तथा कुम्मिमदो दन्तिमदो दानं द्रीपि- मदोऽष्धा २०

गुणा--लिग्धां हस्तिमदस्िक्तः कफेश्योऽपस्मारनाशनः विषहुत्युएकः ण्डतिव्रणद हुविसधनुत्‌ २१

(७ ,) मायाफलम्‌ पायाफलं मायिफलं मायिका च्द्राफरं मापि पञ्चनामकम्‌

~ ~~~ -"-------------------- ~~~ ~ ~ ~~~

१ज. ट. सघष २ज. ट. चक्रवर्िनी। प्र. गारकुष्कः। ज. रपे

[ सक्षमो वैः | राजनिषण्टुः ३४७

गृणाः--मायाफलै वातहरं कटप्णकं शेथिस्यसंकोचककेशका्ण्यदम्‌ ।॥२२॥

त्थं नानाद्रव्यसंभारनामग्रामग्याख्यातद्वुणाख्यानपूर्वम्‌ बग वीयेध्वस्तरो- गापसर्ग वुद्ध्वा वेद्यो विश्ववन्द्रत्वमीयात्‌ २३ साफल्याय किठ्य यानि जनुषः कान्तारदुरान्तरात्स्वोजःपात्रविचारणाय व्रिपणेमेध्यं समभ्यासते तेपापाश्रयभूमिरेष भणितः पण्योपधानां वधेवे्गो द्रव्यगुणाभिधाननिषएणेः पण्यादिवगांत्मना २४ यः सौम्येन सदाशयेन कल्यन्दिव्यागमानां जनैदग्राहं महिमानमागु नुदते स्वं जग्मुषां वुगतीः वरैः पिपपपटिका- दिरेप नृहरेस्तस्येह शस्यातमनो नामग्रामशिखामणो खलु कृतौ षषः परति- परामगात्‌ ।॥ २^

इति वेयराजमण्डीमोटिमाणिक्यमण्डनश्री मदीश्वरपण्डिततनु नाल्यनी- रमणचरणारविन्दामोख्यलालस्राजहंसश्रौकारमीरययवश्ाचा्थ- परंपरान्ववायप्रतिष्ठागरिषठश्रौनरहरिपण्डितविरनिते निघ- णटुराजापरपयौयवल्यमिघाननूडामणो पण्यवगा- परनामा पिप्पल्यादिः पष्ठ वगः &

अथ मरकादिः सप्रमो वमः--

~

मरकं पश्चधा भोक्तं चतुधा शिगुरुच्यते वशो वेतो माकन्दी हरिद्र वनजा तथा श्ङ्गारो रमरच्छ्टी बन्याद्रुकमथापरम्‌ रसोनो द्विविधः परोक्तः पलाण्डुशच द्विषा मतः २॥ विरत्येकोत्तरं गरलं सूरणद्रद पृच्यते आटकसप्तकं चाथ पोक्ताश्वारण्यकन्दकाः मदिषीं हस्ति- कोरो वाराही विष्णुधारणी द्विषा नाकरुटी माला विदारीद्रयशा- त्पमखी | चण्डालस्तेटकन्दशवं चरिपणी पुष्करस्तथा यसी द्विविधा चाथ कषुद्रगुच्छस्तथैव ५॥ एषु नागकराहा पत्रशाकमथोस्यत वास्तुकं च्ृकं चि्धी धिविधं शिय्ुपत्रकम्‌ पालक्यराजशाक्रिन्यी चतु- धोपोदकी क्रमात्‌ कुणज्ञरः कुसुम्भाख्यः शताहा पततण्डुली रानिकाद्रयचाङ्गेयी घोटिका तरिविधा मता जीवशाकस्तथा गोरसुवणाख्यः पुननैवा बहुकः फञ्जिकादिश्च मिश्रको ऽङ्ककराद्यः अतः प्रं कप्माण्डी कुम्भतुम्बी अटाङ्का भरतुम्तिकरा कलिङ्गध द्विषा कोशा-

--- ----~-~--~-~----~-------~---~-> --- ~~~ . --------~ ~~~ -----

१ज. गवैः वराद्धसंकाचनक

३४८ परििश- [ मृखकादिः-

तकी तथा पटोरीमधुराद्या मृगाक्षी दपिपुषििका १०॥ रिम्बीव कारवी कर्कोटीस्वादुतुम्बिका निष्पावीदरयवाताकी उङ्गरी खबुना तथा। करकटीजपुस्येवर वाटका चीनकरकंटी ११ चिभिटा शशाण्डली कटु- हुशवी युनीक्षणेः वेदमेदाः करमान्मूखकन्दपत्रफटात्मकाः १२ श्राक- वरगेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः एवं चतुषिधं द्रव्यं बाणखं चन्द्रम यतम्‌ १३ ( १) वेत्रः। वेत्र वेतो योगिदण्डः सुदण्डो मृदुप्कः गुणा-वेतरः पश्चत्रिधः शेत्यकपायो भूतपित्तहत्‌ १४॥ ( २) माकन्दी। माकन्दी बहुमूला मादनी गन्धमृलिकरा एका विशदमृली उयामला तथाऽपरा १५ गृणा--पाकन्दी कटुका तिक्ता मधरा दीपनी परा रुच्याऽल्पवातुग पथ्या वपासु हिताधिक्रा १६

9, (५ (२) शंखं ( श्ञोटिका ) षोटी बनहरिद्रा स्यादरन्यारिष्ट शोखिका गुणाः--शोखिका कटुगोस्या रुच्या तिक्ता दीपनी १७॥

( ¢ ) शृङ्गाटकः ृङ्गादकः शृङ्गरुहो जव्वह्टी जलाश्रया बृङ्गकन्दः गुङ्गपूलो विषाणी सप्तनामकः १८ गुणाः-शरङ्गाटकः शोणितपित्तहारी रघुः सरो वृष्यतमो विदोषात्‌ त्रिरोः षतापभ्रमदोषहारी रुचिप्रदो पोदनदाव्यरेतुः १९

( ) भृङ्गाह्व भृङ्गाहा रमरच्छटी भ्रमरा भङ्गमूटिका गुणाः--भूङ्च्छष्टी कटूष्णा स्यात्तिक्ता दीपनरोचनी २०

(६ ) पे पेटः वनाद्रैका पक्ता वनजाऽरण्यजाऽऽद्रेका। गुणाः-पेः तु कटुकाऽम्ला रुचिढृद्रल्यदीपनः (नी) २१

--*-----------^~---~ ~~~ ~

भाक नकयककन कः १०७० ~ ---- ---- -----------

क्ष. "मशोफदा'

सुक्तमो वर्मः ] राजनिधण्टुः ३५९

( ) मुखाटयः | मृखामेण्डपारोहो दीषकन्दः सुकन्दकः स्थूलकन्दो रहाकन्दः स्वादु कन्दश्च सप्तधा २२॥ गुणाः--गुखाट्कः स्यान्पधुरः शिशिरः पित्तनाशनः रुचिदृद्रातङूचैव दाहशोषत्रषापहः २३

[ ( , कन्द्ग्रन्थी | पिण्डाटुः स्याद्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो सेमकन्दः। रोपालः स्यात्सोऽपि ताम्ब्रटपत्रा नानाकन्दः पिण्डकोऽयं दशाहः २४

गुणाः-पिण्डाटुमेधुरः शीतो पृरशृच्छरामयापहः दाहकोषप्रमेदघ्नो व॑ष्यः स॑तपणो गरुः २५

{ (अ ( ) रक्रपिण्डाटुः अन्यस्तु रक्त पिण्डा रक्ताल रक्तपिण्डकः रोहितो रक्तकदश्च लोहि- ताः षडाहयः २६ गृुणा-रक्तपिण्डाटुकः शीतो पधुराम्लः भ्रपापहः पित्तदाहापहो यृष्यो वलपुष्टिकरो गुरुः २७ ( १०) कामाट्ुः | कासालुः कासकन्दश्च कन्दाटुशवाऽऽटृकथ्च सः आलटर्विशञाटपत्रश पत्रा टुश्रेति सप्तधा २८ गुणाः--कासाटुरुग्रकण्टू तिविषश्टेष्मामयापहः अरोचकहरः स्वादुः पथ्यो दीपनकारकः २९ निद ( ११) फीण्डाटुः। फीण्डाटुखोहिताटुश्च रक्तप मृद्च्छदः गुणा-कफण्डाटुः छेष्मवातघ्नः कटृष्णो दीपनीयकः ३०

( १२ ) पानीयः

पानीयाटुनैलाटुः स्यादनूपाटुरवाटुकः गुणाः--पानीयादुखिदो पञ्चः संत्षणकरः परः २१

१ज. टशः। २\ज. तिवातश्षेः। ट, फोडादटु ४ट. फोढादटुः

३५० परिशिष्टि- [ मृलकादिः-

( १३ , नीरदः नीराट्रसितालुः स्यात्कृष्णाटुः श्यामखाटुकः गुणाः--नीलादटुम॑ध्रुरः शीतः पित्तदाहश्रमापटः ३२

( १४ ) शुभ्राटुः महिषी = शुभ्राटुमेहिषीकन्दा टृलायकन्दश्च श्ककृन्दश्च सपाख्यो वनवासी विषकन्दो नीलकन्दां ऽन्यः ३३ गणाः-कटूष्णो महिषीकन्दः कफवातामयापहः मुखजाञ्यहरां रुच्या महासिद्धिकरः सितः ३५ + [न्क ( १५ , हास्तकन्द्‌ः | हस्तिकन्दो हस्तिपत्रः स्थृल्कन्दो ऽतिकन्दकरः बरहत्पत्रो ऽतिपत्रश्च हसि. कणः स॒कर्णकः ३५ त्वण्दाषारिः कृष्हन्ता गिरिवासी नगाश्रयः। गजकन्दो नागकन्दा जेयो दिसप्तनापकः ३६ गुणाः-हस्तिकन्द्‌ः कटरष्णः स्यात्कफवातामयापहः सग्दापश्रमहा कृष् विषवीसपनाश्चकः ३७ ( १६ , काखकन्द्‌ः | कोलकन्दः कृमिघ्रथ पञ्नटो वश्पञ्चटः पुराटुः सुपर्व पुरकन्दश् सप्ता ३८ गुणाः--कोयकन्दः कटुशोप्णः कृमिदोपविनाशनः वान्तिविच्छद्शि मनो विषदोषनिवारणः ३९ {~ न्क ( १७ ) विष्णुकन्द्‌ः विष्णुकन्दो विष्णुगुप्तः सुपटो बहु संपुटः जलवासो बृहत्कन्दो दीर्धटसो हरिभियः ४० गुणाः- विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः दाहशोफहरो रुच्या संतपेणकरः परः ४१ ( १८ ) धरणीकन्द्‌ः रणी धारणीया वौरपत्नी सैकन्दकः कन्दाटुर्वनकन्दश्च ई$न्दायो दण्डकन्दकः ४२

= ^ ~न ~= 9०

~ -----------

१ज. दीवैवरन्तो २, वीरपत्री। ज, सृगन्धकः ज. कन्दाव्यो

पप्तमो वर्गः ] राजनिषणटः ३५१

गुणाः-- मधुरो धरणीकन्दः कफपित्तामयापहः वक्त्रदोपपरशमनः कृष्रक- ्टुतिनाशनः ४३

( १९ ) माखाकन्द्‌ अथ पमारखाकन्दः स्यादालिकन्दशध पद्धिकन्द तचिरिखदंलछा ग्रनथिदला कन्दटता कीतिता षोदा ४४ गुणाः-- माखाकन्दः सुतीक्ष्णः स्याद्रण्डमालावरिनाशकः दीपनो गुरम- हारी वातश्टेष्पापकपष्रत्‌ ४५

( २० ) शारमरीकन्द्‌ः शार्मलीकन्द्फश्चाय व्िञ्चुलो वनवासकः वनवासी मटघ्रश्च मलहन्ता पटाहयः ४६ ` गुणाः-- परधुरः शाल्मलीकन्दो मलसंग्रहरोधनजित्‌ रििरः पित्तदाहाति शोपसंतापनाङनः ४७

( २१) चण्डार्कन्द्‌ः | प्राक्त शथण्डाटकन्द्‌ः स्यादेकपत्रो द्विपत्रकः त्रिपत्रीऽथ चतुष्पत्रः पमपत्रशच भेदतः ४८ गुणा--चण्डाल्कन्दो मधुरः कफपित्तास्रदापनित्‌ विषभूतादिदोषघ्रो विङ्गेयश्च रसायनः ४९

( २२ ) तेखकन्द्‌ः अथ तैलकन्द उक्तो द्रावककन्द स्तिलाङ्कितदलश्च करवीरकन्दसंज्ञो तेय स्तिठचित्रपत्रको बाणः ५० गृणाः--लहद्रावी तल्कन्दः कटरष्णो बातापस्मारापहारी विपारिः गफघ्रः स्याद्भन्धकरारीं रसस्य द्रागेवासा दहसिद्धि विधत्त ५१

( २३ ) तटकन्दः |

अश्वारिपित्रसंकाशस्तिविन्दुसमन्ितः संमिग्धाधस्थम्रमिश्च तिलक- न्दाऽतिविस्तृतः ५२ त्रिपणिका बृहत्पत्री चिननग्रन्थी निका चसा कन्दालः कन्द्बहरखाऽप्यम्टवट्टी विषापहा ५२३

गृणाः--त्रिपणीं मधुरा शीता श्वासकासविनारनी पित्तप्रकोपरामनी पिपव्रणहरा परा ५४

`~ ~---- ---- = - - ~~ -- ~~~ ------~-- ~~~ --- -----~-+~--~---->-> "-.--------------- -~ ---- ------- -

१ज. "शोके २. "शुद्धि

३५२ परिशिष्टो- [ मूलकारिः-

( २७ ) रक्षणा

लक्ष्मणा पुजरकन्दा पुत्रदा नागिनी तथा नागाषा नागपत्नी तुलिनी मक्षिका सा ५५ अघ्तबिन्दुच्छद्‌ा चैवं सुकन्दा दशधाष्या | गुणाः लक्ष्मणा मधुरा शीता स्रीवन्ध्यत्वविनादनी रसायनकरी बस्य त्रिदाषदामनी परा ५६ ज॒ 4 [ | ( २५ ) केरमीडकन्द्‌ः हस्तपयोयपूर्वस्तु जोदिर्वे्मवरः स्मृत; करजनोडिरिति ख्यातो रसबन्धा- दिवश्यकृत्‌ ५७ ( २६ ) म॒सरङीकन्दः। मुसली तालमूटी सुवहा ताखगरूलिकरा गोधापदी हेमषुष्पी भूताली दीधेकन्दिका ५८ गुणाः गरसरी मधुरा शीता ष्या पृष्िरप्रदा पिच्छिला कफदा पित्तदाहश्रमहरा परा ५९ युसटी स्याद्विधा प्रोक्ता श्वेता चापरसंज्ञका गृणाः--श्वेता स्वस्पगुणोपेता अपरा रसायनी ६०

(२७ ) गुच्छाह्कन्दः

गुच्छाहकन्दस्तवकाहकन्दको गुटुच्छकन्दश्च विषण्टिकाभिषः | गुणाः-- गुटुच्छकन्दो मधुरः सुशीतलो वृष्यपरदस्त्पणदाहनाश्नः ॥६१॥

( २८ वास्तुकम्‌ वास्तुकं वास्तु वास्तूकं वस्तुकं हिरमोचिका स्ञाकराजो राजशाकशथक्र वतीं कीतितः ६२ गुणाः-- वास्तुकं तु मधुरं सुशीतलं क्षारमीषदमलं त्रिदोषजित्‌ रोचनं ज्वरहरं महाशेसां नाशनं मलमृतरहुदधिकृत्‌ ६३

( २९ , चुक्रम्‌ चकर तु चुक्रवास्तूकं छिकुचं चाम्लवास्तुकम्‌ दलाम्लमम्छशाकाख्यमम्लाः दि्हिखमोचिका ६४ | उणाः-- चुक्रं स्यादम्टपतरं तु लघूष्णं वातगुस्मनुत्‌ रुचिद्रदीपनं पथ्यम धतिपत्तकरं परम्‌ ६५

~ .------- - ------------- ~~ -~----~~~- ~~

ज. मनिका ज. ट, "व पंस्कन्दा दसाहु। ज. रस्या

° स्मो वगः ] राजनिघण्टु ३९३

पराशखोहिता ( चिी ) पलाशलाहिता चिद्टी बास्तुका चिद्धिका चसा ृदुषत्री क्षारदला चीरपतरी त॒ वास्तुकं ६६ गुणाः-- चि ब्रास्तुक्तुल्या सक्षारा शछष्मपि्तनुत्‌ परमेहमूत्रङरच्छ्री पथ्या रुचिक्रारि्णी ॥६७॥ श्वतचिही तु वास्तृकी सुपभ्या श्ेतचिष्टिका सिताचद्युपचिष्टी ज्वरघ्री ्द्रवास्तुकी ६८ गुणा-- श्वेतचिष्टीं सुमधुरा क्षारा शिशिरा चमसा त्रिदोपमनीं पथ्या ज्वरदोपविनाडनी ६९ अन्या गुनकचिद्ी स्यात्सुचिष्टी श्वान- यिद्िका गृणा--श्वचिह्टीं कटुतीकष्णा कण्ट्तिव्रणहारिणी ७० . (३१ ) सिगरपत्रजम्‌ गुणाः सिच्ुपत्रभवं शाकं रुच्यं वातकफापहम्‌ कृष्णं दीपनं पथ्यं कमिघ्रं पाचनं परम्‌ ७१ ( ३९ ,) पारक्यम्‌ पालक्यं तु पटक्यायां मधुरा प्षुरपातरिक्रा सुपत्रा सिग्धपत्रा ग्रामीणा ग्राम्यव्हटमा ७२ गुणा---पालक्यमीपत्कटुकं मधुरं पथ्यश्लीतलम्‌ रक्तपित्तहरं ग्राहि जेयं संतपणं परम्‌ ७३ (प ( २३ ) उपादकां उपादकी कलम्बी पिच्छिला पिच्छिल्च्छदा मार्िनी मदशाकथ वरिशानाच्या दुपोदकी ७४ गृणा---उपोदकी कपायोप्णा कटुका मधुरा सा। निद्रालस्यकरी स्च्या विष्टम्भश्टेप्मकारिणी ७५ [प ( ३५ क््रापाद्करा उपोदकी परा शद्रा सृक्ष्मपजा तु मण्डपीं रसवींय॑विपाकरेषु सदशी प्रवया स्वयम्‌ ७६ उपोदकी तृतीया वनजा वनजाहया वनजोपोदकी तिक्ता कटूष्णा रोचनी सा ७७ ( २५८ ) मूटपोती | मूरपोती श्द्रबह्टी पोतिका श्ुद्रपोतिक्रा क्षुपापोदकनान्नी बदिः शाक रपोतिका ७८

9 ज, विशा ४५५

२५४ परिशिष्ट [ मल्कारः-

गुणाः--म्रकपोती त्रिदोषघ्नी ष्या बल्या लघु सा बलपुषटिकरी रुच्या जट णनटर्दीपनी ७९ (३६) वुञ्चरः। गुणा--कुणघ्नरच्िदरोपघ्रो मधुरो रुच्यदीपकः ईपत्कषायः संग्राही पित्तश्चेप्पकररो लप्र: ८० = ( २७) कपिम्भशाकम्‌ गणाः --कोमुम्भशाकं मधुरं कटृपणं विषपतरदोषापहरं मदघ्रम्‌ दमा कुरते विशेषादरु चिपं दीपिकरं वरः ८१ ( २८ ) सतपष्पादरम्‌ गुणा--शतपृष्पादटं सोप्णं मधुरं गस्पश्रठजित्‌ वानघ्रं दीपनं पथ्यं पित्तक्रद्ुचिदायकम्‌ <> ( २९ ) तण्डरीयदटम्‌ | गुणाः तण्डुलीयकदलं हिममरौःपित्तरक्तविपकासावरिनाशि प्राहकं मधुरं विपाके दाहशापशमनं राचदाय ८३ ( ) राजेकापतरम्‌ गुणाः कटूष्णं राजिकापतरं कूमिवातकफापहम्‌ कण्ठामयषरं स्वादु ब्रहि दीपनकारकम्‌ ८४

( ) सापषंपपत्रम्‌ गुणाः--सार्पपं पत्रमत्युप्णं रक्त पित्तपरकोपनुत्‌ विदाहि कटुकं स्वा शुक्रहूदु चिदायकम्‌ ८५ ( ५२ ) चाङ्गगीशाकम्‌। गुणा--चाङ्गसीशाकमत्युप्णं कटु रोचनपाचनम्‌ दीपनं कफ़वाताशः संग्रहण्यतिसारनित्‌ ८६

(३ ) घोरी

लाच घोालिका घोली कन्दुः कवटाटुकम्‌ गुणाः--केत्रज लवणं रुच्यमम्टं वातकफापहम्‌ ८७ आरामघोरिक।

=-= ~~ ~ ~------------~

^ ज, विष्रघ्नं राच ट. ° पनम्‌ वि

सप्तमो वरैः] राजनिषण्टुः ३५५

चाम्छा रुक्षा रुच्याऽनिलापहा पित्त श्टेष्मकरी चान्या सृक्ष्मा जीणज्वरापहा || ८८

( % ) जीवन्तः ( जीवशाकं माले प्रसिद्धम्‌ ) जीवन्तो रक्तनाटश्च ताप्रपत्रः सनाठकः | शाकवीरस्तु मधुरो जीवशाकश्च पपकः ८९ गुणाः--जीवशाकः सुमधुरा बृंहणा वस्िशोधनः दीपनः पाचनो बल्यो दृप्यः पित्तापटारकः ९०

५,

( ९4 ) गरसुवणम्‌ ( गौरसुवणगाफं वित्रकटदेशे प्रसिद्धम्‌ )

गोरसुवर्णं स्वरणं सृगन्थिकं भूमिजं वारिजं टस्तं गन्धश्चाक कट्‌ गङगारं बणशाक्राह्कः ९५

गुणाः-- गोँरसुवर्णं शिशिरं कफपित्तज्रापहम्‌ पथ्यं दाहरचिभरान्तिरक्त- श्रमहर परम्‌ ९२

( ४६ ) वर्पाभूः।

गुणाः --वर्पाभूवसुकौ वणकफमान्य्रानिरापहौ शाके रुक्षतरो गुस्मप्ली-

हशररापहारको ९२

( ४७ ) फञ्चिका फञ्चिका जीवनी पद्मा तकारी चनुफरः पृथक्‌ गृणा--वातामयहरं ग्राहि दीपनं सुचिदायक्रम्‌ ९४ ( ५८) फञ्चाद्शाक्रम्‌ फञ्चादिपश्चकं भेडा कुणजसिपुटस्तथा इलयादिनवपत्राणां शाकमेकत्र याजितम्‌ ९५ गुणा- दीपनं पाचनं रुच्यं बरुवणविधायकम्‌ तिदो पशमन पथ्यं ग्राहि प्ये सुखावहम्‌ ९६ ( ) असििम्बी असिरिम्बी खदगरिम्वी शिम्बी निसिशरिम्विक्रा स्थूलश्षिम्बी पहा शिम्बी बृहच्छिम्बीं सुरिम्विका ९७ गुणाः--असिरशिम्बी मधुरा कपाया शछेप्मपित्तामित्‌ वणदोपापहन्री शीतला रुचिदीपनी ९८

१. मोचकः ट, मोपकरः ज, प्रध्या

३५६ परििष्ठो- [ गरास्मल्यारिः-

( 4० ) निष्पाव

निष्पावीं ग्रामजादिः स्यात्फलिनी नखपूविक्रा मण्डपी फटिका शिम्बी जेया गुच्छफला सा ॥९९॥ पिकाटफलिका चैव निप्पाविधिपिटा तथा अन्याऽङ्कुटीफला चैव नखनिप्पाविका स्मृता ॥१००॥ वरत्तनिप्पाविका ग्राम्या नखगुच्छफरा शराः

गुणाः निष्पावो द्रौ हरिच्छुखौ कपायौ मधुरौ सरा ॥१०१॥ कण्ठजुद्धि- करो पेध्यो दीपनौ रुचिकारक संग्राहिसमवीयैः स्यादीषन्न्ो द्वितीयकः १०२

( ५१ ) शक्राण्ड्टीं शशाण्डुखी बहुफला तण्डुरी क्षतरसंभवा श्रुद्राऽम्मा गोमज्ञफया धूम्र फखाचमसा॥ १०२॥ गुणाः-रग्राण्डर्टी तिक्तकटुथ कोपा कत्रम्ययुक्ता जरटा कफावहा पाके तु साम्ला मधुरा विदाषकृत्कफथ शुष्कारचिष्रच दीपनी १०४ इति मूलकन्दफलपत्रसुन्दर क्रमनामतदुणनिरूपणोल्वणम्‌ अवलोक्य वरे. मिममामयोचितापमगदपयुक्तिमववुध्यतां व॒धः १०५ मन्दाग्रिमरो चफिनं येऽपि शिलामाशयन्ति निजजक्त्या तेपां शाकानामयमाश्रयभ्‌ः शाकवगी इति कथितः १०६ टब्धान्योन्यसदायवद्रककलाशङ्ाकलङ्ापनदमे क्यावतरोऽयभिलयविरतं सन्तः प्रशंसन्ति यम्‌ तस्य ्रीनरहरेः कृतावविता यो पूटकादिमहान्वर्गोऽसावमिधानको शचपरिपच्‌ डामणौ सप्तमः १०७ इति वेद्यराजमक्रटमण्डर्डीमाणिक्यमणिमण्डनश्रौमदीश्वरपण्दितात्मनर ननरिमण- लण्डचृडामणिचरगाम्बुनन्मनिमटमोदाखादमेमदप्रमुदितनिततचश्चीक- श्रीकादमीरादवंशाचाय॑परेपरान्ववायप्रधानश्रौनरहरिपण्डितविर चिते निघण्टुराजापरनाम्न्यमिधाननूडामणो श्ाकवगौपरपयीयनाम- मृादिवगेः सप्तमः

0 शेक # हाटपली तस्य नियासो रोरितशेकवीरकः पारिभटोऽन्धिखदिरः खदिरः

एकक) न्न -- ~= ~~ ------~~----- ---------------*-~-----------* ~~

११ [1

१ज. 'ग्राह्मस' स्न. दद्रोऽथ खदिरः काम्भोजी खा।

-- मनक

अष्टमो वर्गः | राजनिघण्टः। ३५७

खादिरः स्मृतः ?॥ शमीद्रयं वबुरद्वितयमरिमेदकः पङ्षाण्ठङ्गदिका प्रो्छा निष्पन्री खुही द्विषा >॥ कन्थारिका िधेरण्डो घोण्टा वह्धी करञ्चकः कारिका मदनस्रीणि विस्वान्तरतरटिका श्रीवह्टी कुञ्जिका यव रामकाण्डस्तथाऽपरः सयावनाया द्विशरां पुञ्जकाशा द्विधा कुञ्चः ॥४॥ वजा कच्तण चाच नख दबी चतुावधा कुन्दुरा भूतण तेयो उखट रक्ष दभकः गोगूत्रशिस्पिनी भ्रणीगर्मोरीपज्नरास्तथा गिरिमूर्वशपत्री मन्थानः पद्टिवाहकः ज्ये पटूतृणसूके त्रिपण्यन्धा तरिगुण्डकः कसे- रश्चणिक्रा प्रोक्ता गण्डाखा गलिकरा तथा परिपें हिञ्ज्लं सेवां शराङ्कधा। ( १) एकवीरः पकवीसे महावीरः सकरद्रीरः सवीरकः एकादिदीरपययेवीर शरेति षडा- हयः < गुणा---एकवीरो मवरेचोप्णः कटु कस्तोदवातनुत्‌ गृधरसिकयिपृषएादिशृल- पक्षाभिातरुत्‌ (२) पारिभद्रः। भवति पारिभद्रो मन्दारः पारिजातको निम्बतसः। रक्तकुसुपः कृमिघ्न

बरहपप्पां रक्तकेसरा वसवः १०॥ स्यात्कफवातनिक्रन्तनः अरोचकहरः पथ्यो

दीपनश्चापि कीतितः ११॥ ( ) वषर्‌:

वरो यगठाश्च कण्टालस्तीक्ष्णकण्टकः गोशङ्गः पटक्तिवीनश्च दीष कण्टः कफान्तकः १२ खवीजः '्वासमक्षो ज्ञयश्ेति दशाद्वयः

गुणाः वर्दरस्त कषायोष्णः कफकासामय।पहः आमरक्तातिसारघ्रः पित्तदाहातिनाशनः १३

( ¢ ) जाखववरुरः

जाल्वर्वरकस्त्वन्यरखनाकः स्थलकण्टकः सृक्ष्मश्ाखस्तनुच्छायां रन्ध- फेण्टः पडाहयः १४

गुणाः--जालवदरको रूक्षो वातामयविनाशकृत्‌ पित्तकृच कषायोष्णः कफहूदादकारकः १५

ञ्च, पखीण्डे° ऋ, “चिका स्र, उसल ट. उदशद।

३५८ परिशिष्टो- [ श्ाल्मल्यारिः-

( 4 ) पक्राण्डः | पृाण्डः पश्चकरत्पश्वधनः पभरक्षकः गुणाः--हस्ताञ्जनविधौ शस्तः कटुजीर्णज्वरापटहः १६

(६ ) इद्गदी

इङ्द्‌ दिङ्पत्रश विषक्रण्टोऽनिलान्तकः गारस्तृक्तः सुपत्रश्च शुलारिस्ता पसदमः १७ तीक्ष्णकण्टस्तटफलः पूतिगन्ध विगन्धकः जेयः कोष फलब्ैव वहीन्दुगणितादयः १८

गृणाः--ङ्ुदीं मदगन्धी स्यान्कटृप्णा फेनिखा लघुः रसायनी हनि जन्तुवातामयकफव्रणान १९

(७ ) कन्थारीं कन्थारी कथरी कन्था दुधपौ तीकष्णकण्टका तीक्ष्णगन्धा क्ररगन्धा दुष वेशा कामदा २० गृणाः--कन्थारी कटुतिक्ताप्णा कफवातनिङ्रन्तनी शोफघ्री दीपनी रुचया रक्तग्रन्थिरुजापहा २१

(८ ) घोण्टा घोण्टा बदरिका घोटी गोलिका शवुकण्टकः कर्कटी तुरङ्गी चतुर गाहाऽषा स्मृता २२ गुणाः--घाटिका कटुकोप्णा मधुरा वातनाशनीं व्रणकण्टातिकृष्ठासम्द ष्पययुहारिणी २३॥

( ) रताक्रञ्चः। लताकरज्ञ दुःस्पर्शो बीरास्यो वजवीजकः धनदाप्नः कृण्टफलः कुवेरा षश सप्नधा २४॥ गुणाः--लताकरज्जपतरं तु कटूष्णं कफवातनुत्‌ तद्वीजं दीपनं पथ्यं शल गुल्मन्यथापहम्‌ २५

(१०) कारी ररा तु कारेका कायो गिरिजा कटपत्रिा ततेका कण्टका स्यादन्य त्वाकषकारिका २६

स. पखाडः श्र. पखोडः ज. “न्धो ऽतिग'

अष्टमो वगः ] राजनिषण्टुः ३५९

गृुणा-- कारी कषायमधुरा द्विविधा पित्तनाशनी दीपनी ग्राहिणी शच्या कण्ठश्ञोधकरी गुरूः २७

( ११) वाराहमद्नः। वाराहोऽन्यः कृष्णवर्णो महापिण्डीतक्रो महान स्निग्धपिण्डीतकश्चान्यः स्यलदर्षफटस्तथा २८ णाः--अन्यो मदनौ श्रो कटुतिक्तरसान्वितौ छरदेनौ कफहदोगपकषा- पारयशोधना २९ ( १२ ) बिल्वान्तरः। विल्वान्तरशीरदसः क्षुधाकुशलसंश्कः दीषमलो वीरग्रक्षः वन्छ्रारि षडा- हय; ३० गुणाः -विल्वान्तरः कटरप्णश्च कृच्छ्रः संपिशूलनुत्‌ वद्विदीप्निकरः पथ्यो परातामयप्रिनाश्ननः ३५ ( १३ ) तरटी तरटी तारी तीव्रा वंवुरा रक्तवींजका गृणाः--- तरी तिक्तमधुरा गृस्वल्या कफापहा ३२ ( १९ ) श्रीवह्टी श्रीवदह्टी शिषवह्टी कण्टबह्धी शीतला अम्मा कटुफणाऽखत्था दुरा- गृहा साऽषएपा ३३ गृणा--श्रीवली कटुकाऽम्ला वातशोफकफापहा तत्फलं तैललेपप्रम- -यम्लं रुचिकरृत्परम्‌ ३४॥ ( १५ ) निङ्घञ्चिका अन्या निकुञ्जिकाऽम्लाख्या कुञ्चिका कञ्जवलरी निशुञ्जिका बुधेरुक्ता शरव्टीसदृशी गुणैः ३५ ( १६ ) * अपवंदृण्डः अपर्वदण्डो दीर्घ रामवाणो उपपयः रामकाण्डा गम्चसो रामस्येषश्च मप्रपा ३६

+ अपर्वदण्डो माटवदेये प्रसिद्धः

क्ष. खनुरा

३६० परिशिष्ट- [ श्ात्मस्यािः-

गुणाः-- रामकाण्डजम्रलं स्यादीषदुष्णं रुचिप्रदम्‌ रसे चाम्लं कषायं ` पित्तकृत्कफवातहत्‌ २७

( १७, यावनारृः

यावनाटोऽथ नदिजो दढत्वग्वारिसंभवः यावनालनिभश्चैव खरप षडाहयः ३८

गुणाः--यावनालशषरमृटमीपन्मधुररूच्यकम्‌ शीतं पित्ततृपापघ्च पशूनाम बलप्रदम्‌ ३९

(१८ बलवन

वल्वजा दृढपत्री तणेक्ुस्तृणवरवजा मोञ्ीपत्रा दढतृणा पानीयाभा टृदक्षरा ५०

गृणाः--वरवजा मधरा शीता पित्तदाहतृषापहा बातप्रकापनी रुच्या केण्ठशुद्धिकरी परा ४१

( १९ ) भ्रतणम्‌

भूतृणं रोदिणो भेतिभूतिकोऽय कुटुम्बक मालात्रणं सुमाली च्छऋ्रोऽ तिच्छत्रकस्तया ४२ गुद्यवीजः सुगन्धश्च खालः पस्त्वविग्रहः वधिर शातिगन्धथ्र शङ्गरोहः शरेन्दक्रः ४२

गुणाः--भूतृणं कटुतिक्तं वातसंतापनाशनम्‌ हन्ति भूतग्रहात्रशः न्विषदोपां दारुणान्‌ ।॥ ४३

( २० ,) सुगन्यतृणम्‌ सुगन्धभूत्रृणश्चान्यः सुरसः सुरभिस्तथा गन्धतरृणः सुगन्धश्च मुखवापः षडाहयः ४४

गृणाः-- गन्धतृणं सुगन्धि स्यादीपत्तिक्तं रसायनम्‌ लिग्धं मधुरशीतं कफपित्तश्रमापहम्‌ ८५

( २१ ) उखः ( उखलः )

खलो भूरिपत्रथ सुतृणश तृणोत्तमः गुणाः-रंखो वदो रुच्यः पशूनां सवेदा हितः ५६

~~ -~-----

-----~*न~~~---~----

~~~ -------~- ~~~ ~~~ -~~*----- -~-

ज. गृच्छवूहारति ज. उस्ने स. उषो ट. उखरो स, उस्तये ट. उक्ष

< अष्टमो वगैः] . * राजनिषण्युः। ३६१

( २२) इष्दभ। इश्चदभां सुदभौ पत्राटुस्तृणपतिका गुणाः--इष्षदभा सुमधुरा लिग्धोप्णा तु कपायङा कफपित्तहरा रुच्या सुः संतपणी स्पृता ४७॥

(२३ ) गोमूत्रिका गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभ्‌पिजा गुणाः--गोम्रतरिका तु मधुरा ष्या गोदुग्पदायिन ४८ ( २७ ,) शास्पकरा | शिसिपिकरा शिख्पिनी शीता क्षत्रना मृदृच्छदा | गुणा--शिखिका प्रभुरा शीता तद्वनं वल्द्रप्यदरम्‌ ४९॥ ( २५ ) निश्राणेका निश्रेणिकरा भ्रेणिक्रा नीरसा बवनव्टरी गुणाः--निभरेणिका नीरसोष्णा पशूनाम 7परदरा ।॥ ५० ( २६ , गमारिका। गरमाटिका सुनीखा जरदी जठाश्रया | गुणाः-जंरदी परधरुरा शीता सारिणी दाहहारिणी ५१ ( २७ ) मजर: मजरः पवनः प्राक्तः सुतरणः स्िग्धपत्रकः मृदृग्रन्यिशध मघ्रुसो मेनुदुग्- परथ सः ५२ ( २८ , तृणाद्यम्‌ (वृणाख्यम्‌ ) पृणाढ्यं प्षेततृणं पत्राठ्यं मृगमरियम्‌ गुणाः --वछपुष्टिकरं रुच्यं पशूनां सवेदा हितम्‌ ५२ , (२९ , वंशपत्री पशपत्री वशदला जीरिका जीणेप्निका गुणाः वंशपत्री सुमधुरा शिशिरा पित्तनारिनी रक्तदापष्ट्य स्च्या परूनां वुग्धदायिनी ५४

---"---

ज. वनव्ठभा ज. जषरी ट, जगदी ज. जठरी ट. जरटी। ज्ञ. तृणाघ्यं | \ ज, जिच ४६

३६२ परिकषिष्ठा-- * . [ शाल्मल्यादिः

( २० ›) मन्थानकः मन्थानकस्तु हरितो दृदमूटस्तृणाधिपः गुणाः-ल्लिग्धो धेतुप्रियो दोग्धा मधुरो बहुनीयकः ५५

(३१ ) पवाहः पद्िवाहो दीषरतरृणः सुपत्रस्ताग्रव्णकः गुणाः- अददं शाकपत्रादि पशनां बलपदः(म्‌) ५६

( ३२ ) खवणतुणम्‌ लवणतणं खोणतरणं तरणाम्टं पटुतृणकमम्टकाण्ड गुणाः--पटुतृणकं क्षाराम्टं कपायस्तन्यमश्वटद्धिकरम्‌ ५४७ ( ३३ ) पण्यन्धः पण्यन्धः कङ्कुणीपत्रः पण्यन्धा पणधा सः गृणाः--पण्यन्पा समरीयां स्यात्तिक्ता क्षारा सारिणी ५८ त्का लराखघातस्य व्रणसंरोपणी परा दीघ मध्या तथा हस्वा पण्यन्धा तरिविधा स्परता ५९

(३५) गण्डः

गुण्डस्तु काण्डगुण्डः स्यादीघक्राण्डस्िकोणकः छतरगुर्छोऽसिपतरशच नीलपत्रसिधारकः ६० एत्तगण्डोऽपरो द्रत्तो दीधेनालो जलाश्रयः। तत्र स्थो लघृुधान्यस्िधाभयं द्रादज्ञामिधः ६१

गुणाः-गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः दाहरक्त हरास्तषां मथ्ये स्थूलतरोऽधिकः ६२

(२९५ ) गरण्डकन्द्‌ः गुण्डकन्दः कसेरुः स्याररद्रमुस्ता कसेरुका सृकरेष्टः सुगन्धि सकन्द गैन्धकन्दकः ६३ गुणाः--कपेरुकः कषायोऽस्पमधुंसोऽतिखरस्तथा रक्तपित्तपररामनः शीता दाहभरमापहः ६४

( ३६ ) चणिका। चणिका दग्धदा गोर्या सनीला क्ेज्रजा हिमा गुणाः-- वृष्या बट्याऽतिमधुरा बीजः पदुहिता वणे; ६५

--*-~-- --------=----- ~~ ~ ---- --- (य ~

१क्ञ. "दषः शा श्च. सगन्धो क्ष. गन्धकन्दलः ज, "धुरः कदटुतिक्षकः।

अष्टमो वगः ] राजनिषण्टुः। ३६३

( ३७ ) गुण्डासिनी गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा ! तृणपत्री जल्वासा पृथुला स॒विष्टरा नवादा ६६ गृणा गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा तिक्तोष्णी ्बययु्री व्रणदोपनिवहणी ६७

( ३८ ) शख शली तु शजपत्री स्याद शाखा परूम्रम्रटिका जलाश्रया मृदुलता पिच्छला प्रहिपीपिया ।॥ ६८ गुणाः-- शरली तु पिच्छिला चोष्णा गुरुगोल्या बलप्रदा पित्तदाहहरा रय्या दुग्धद्द्धिप्रदायिका ६९

(३९) हिजरः।

रिज्ज्ञलोऽथ नदीकान्तो जलजो दीधपत्रकः नदीजो निचुलो रक्तः कामुकः कथितश्च सः ७०

गुणाः--हिज्ज्ञलः कटुरुष्णश्च पित्रो भूतनाशनः वातामयहरो नानाग्रह- संचारदोपजित्‌ ७?

इत्थं नानाकण्टक्षिविटपिपस्तावव्याख्यातिरण्डादिकतृणविस्ताराद्यम्‌ कग विदरानेयङविपयपावीण्यं ्ेयापण्यारण्यकगुणमीया्रैयः।७२॥ दुवांरां विकृति स्यसेवनविदां भिन्दन्ति ये भूयसा दगरीहाश्च दटेन कण्टकितया सष्ष्माश्च ये केचन तेषामेष महागमान्तरयुवामारण्यकानां किन कररातङ्कभयातनिवृंतिकरो कग; सतां संमतः ७३ ॥। द्विजानां यो राजा जयति रचयत्नोपधिगणं प्रती तोऽयं नृणामथृतकरतां धारयति अपुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शास्पल्यादिर्षसुभिरमभिधाशेखरमणो ७५

इतिषैयराजराजमुकटमण्डलीमाणिक्यमणिमण्डनायितश्रीमदीशवरपण्डितात्मजश्री-

मदुमारमणचरणनलिनाराधनराजहंसश्रीकारभीरायवंशाचायपरंपरान्वयल- ल्धाधिकारश्रीनरपिहपण्डितविरचिते निव्रण्टुराजापरनामधेयवत्यमि- धाननूडामणावरण्यवर्गापरनामा शञाल्मस्यादिरष्टमो वरगः॥

१८. णाच पशुघरी। ञ्ञ. "ककथितप्रा ३. दुबहा"

२६४ परिशिष्टे- [ प्रमद्रादिः- (क अथ प्रभद्रादगवमा वगः प्रभद्र पश्चधा प्रोक्तः काञमर्यो टघुपूवैकः द्विरभनिमन्थः शउयोनाकष्रितयं चाजमृङ्गिका कामया ऽमन्तकश्राथ कणिकारदरयं तथा रश्चिकाी कुटजस्तद्रीजं शिरीषकः करञ्नाः पहा; कोटो नीलः सजैश्च कणको तालश्रीतालहिन्तालमाडास्तूलस्तमालकाः चतुविधः कदम्बोऽथ वानीरः कुम्भवेतसः धवश्च धन्वनो भूजेस्तिनिशश्च ततोऽजुनः हरिदुदग्धाशाखोयाः शाकोऽथो रिशपात्रयम्‌ असनत्रयं वरुणः पुत्रजीवश् पिण्डिका कारस्करोऽथ कटभी क्षवको देवसपषपः उदुषि कङतशवेति ररान्पिगणिताः कमात्‌ £ (१) वृश्चिकारी। धिकाटी विषाणी विषघ्नी नत्ररोगहा उष्िकाऽप्ययिपणीं दक्षि णावतेकी तथा कलिकाऽप्यागमावता देषलाङ्कलिका तथा करभा भृरिदुग्धा करकेशा चामरा सा स््र्णपुप्पा युग्मफलटा तथा प्षीर- विषाणिका परोक्ता भासुरपुप्पा वसृचन्द्रसमाहया गुणा---ृषिकालीं कटुस्तिक्ता साणा हद्रक््ुद्धिकरत्‌ रक्त पित्तहरा बल्या पिबन्धारोचकापहा १०

(२ ) नीरः नीरस्तु नीलदरक्षो बातारिः शोफनाशनो नरनामा नखटरक्तश्च नखाटनै- सप्रिय दिग्गजेन्द्रमितसंज्ञः ११॥ गृणाः- नीटद्क्षस्तु कटुकः कषायोष्णा लघुस्तथा वातामयप्रश्षमनी नानाश्वयथुनाश्नः १२

( ) जरणद्रुमः। जरणवुमोऽश्वकणस्ताक्येप्सवश्च सस्यसंबरणः धन्यश्च दीर्षपर्णः कुरिक- तरुः कोशिकथापि १३॥ गुणाः--अश्वकणेः कटुस्तिक्तः सिग्धः पित्तास्ननाशनैः ज्वरविस्फोटक- ्डघ्रः रिरादोषाति्न्तनः १४

जन

१ज. टजः कौटजं क्ष. ढ. “जः स्नुदीजे २ज. णदासायु'। प्न, “नः उरोषि'। ज. रिरोदो'

नवमो वर्मः] राजनिषण्टुः ३६५

( % ) तमारः। तमालो नीलतालः स्याकालसन्धस्तमालकः नीखध्वजशथ तापिच्छः काटताटो महावलः १५ गुणाः-- तमालो मधुरो बल्यो ष्यश्च रिरिरो गुरुः कफपित्ततृषादाह- प्रमभ्रान्तिकरः परः १६

(4) वानीरः। वानीरा वृत्तपुष्प् शाखालो जव्येतसः व्याधितः परिव्याधो नदेयां जलसंभवः १७ गुणाः--वानीरस्तिक्तशिशिरो रक्नोघ्रो व्रणशोधनः पित्तास्रकफदोपघ्रः संग्राही कपायकः १८

( ) कुम्भीरः कुम्भी रोमालृविरपी रोमशः पपेटदुमः। गणाः-- कुम्भी कटुः कषायोष्णो ग्राही वातक्रफापटः १९ ( , धन्वनः | धन्वनो रक्तकुसमो धनुदरक्षो सद्यवरः रजासहः पिच्छयको रुक्षः स्वादु फटश्च सः २० गुणाः--घन्यनः कटुकोप्णश्च कषायः कफनाशनः दाहशोषकरो ग्राही कण्टामयङमप्रदः २१

( ) भूजः भूर्जो दर्कदमो भजः सचर्मा भूर्जपत्रकः चित्रतवग्विन्दुपत्रशच रक्षापत्रो व्िचित्रकः २२ भृतध्रो मदुपत्रश्च रेखेन्द्रस्थो द्विभूमितः। गुणा- भूर्ज; कटुकपायोप्णो भूतरक्षाकरः परः त्रिदोषशमनः पथ्यां ृषटकीरिरयनाशनः २३ ® ( ) तानसः। तिनिशः स्यन्द्नथक्री रेथाङ्गः शकटो रथः रथिका भस्मगभेश् मेषी नलधरो दश २४ गृणा तिनिशस्तु कषायोष्णः कफरक्तातिसारनित्‌ ग्राहको दाहजननो

~~ = (3 ~ -~ --- = -=

३६६ परिशिष्टि- ` [ प्रमदादिः

( १० ) हरिः हरिदुः पीतदारूः स्यात्पीतकाष्श पीतकः कदम्बकः सुपुष्पश्च स॒राः पीतकदुमः २६ गुणाः--हरिदरुः शीतलस्तिक्तो मङ्गल्यः पित्तरवान्तिजित्‌ अङ्गकान्तिकरो वस्यो नानात्वग्दोषनाश्नः २७

( ११, द्ग्पा

दग्धा दग्धरहया पक्ता दग्धिका स्थलेरुहा रोमशा ककंशदणा भस रोहा स॒दग्धिका २८ गुणाः--दग्धा कटुकषायोप्णा कफवातनिक्रन्तनी पित्तप्रकोपनी चे जटरानलदीपर्न २९ ( १२ ) शखोटः। शाखोटः स्याद्भतदृक्षो गवाक्षी ध्रकावासो भूजेपत्रश्च पीतः गुणाः--कोशिक्योऽजक्षीरनारश्च सूक्त स्तिक्तोप्णो ऽयं पित्तकरद्रातहारी।॥।३०॥

( १३ ) `पु्रजीवः। पु्रजीवः पवित्रश्च गभेदः सुतजीवकः कुटजीवोऽपलयजीवः सिद्धिदोऽ पत्यजीवकः ३१ गणाः. युत्रजीवो हिमो ष्यः शछष्मदो गभेजीवदः चक्षुष्यः पित्तशमना दारहतृप्णानिवारणः ३२

( १९ ) महापिण्डी महापिण्डीरतेरः परोक्तः श्वेतपिण्डीतकथ सः करहाटः श्वरभैव शसक तरः सरः ३९ गुणाः-- पिण्डीतरुः कषायोष्णस्िदोपदामनोऽपि चर्मरोगापहथैव विशेषाद्रक्तदोषनित्‌ ४०

( १५ , कारस्करः। कारस्करस्तु किपाको विषतिन्दुषिषद्रमः गरद्ुमो रम्यफलः कुपाकः काजकूटकः ४१

-- > > ८८

* पृजजीवतरक्षः कोठापुरे प्रभिद्धः

ज. 'वातजि'। > स, ठ. करद्‌" ज. ट. “दश्रमनि"। ४२, "तकः प्रो"

---~-~~

नवमो वैः ] राजनिघण्टुः। ३६७

गुणाः-- कारस्करः केदृष्णश्च तिक्तः कुष्ठविनादानः वातामयास्चकण्डति- कफामराशातव्रणापहः ४२

( १६ ) कटभी कटभी नाभिका शौण्डी पाटली किणिही तथा मधुरेणुः कषुद्र्ामा कैडर्यः व्यापा नवे ४३ रितादिकटभी श्वेता फिणिदी गिरिकणिका रिरीः षपत्रा कालिन्दी शतपादी विपध्धिका ४४ महाश्रेता महाशौण्डी पहा दिकटभी दश गुणाः-कटभी भवेत्कटृष्णा गुट्मविपाध्मानशूकदोषधघ्री बातकफाजीणे- रुजाशमनी श्वेता तत्र गुणयुक्ता ५५

( १७ ) श्ुवकः सवः क्षुरकस्तीकष्णः क्रूरो भूताङ्कशः क्षवः राजोद्रेननसंज्ञश्च भतद्राबी ग्रहाहयः ४९६ गुणाः--भूताङ्कशस्तीव्रगन्धः कषायोष्णः कटुस्तथा मूतग्ररादिदोषघ कफवातनिद्रन्तनः ४७

( १८ ) देवसरषपकः देवसपेपकथाक्षो बदरो रक्तमूलकः सुरसपपकधेन््रस्तथा सृक्ष्मदलः समृतः ४८ सथपो निजेरादिः स्यात्कुरराङ्घ्रिनैवाभिधः गुणा--देवसपेषनामा तु कदृप्णः कफनाशनः। जन्तुदो पहरो रुच्यो वक्तरा- मयविशोधनः ५९

( १९ ,) ठढुचः

लकुचो चिकुचः शालः कपायी ददवल्कलैः ददः कारय बरूर स्पूल- स्कन्धो नवाहयः ५० #।

गुणा--ल्करुचः स्वरसे तिक्तः कषायोष्णो लघुस्तथा कैफदोपहरो दाही परपत्रहदायकः ५१

इत्थं वन्यमहीरुहाहयगुणाभिख्यानयुख्याऽनया भङ्गया भङ्करिताभिधा नतरमहाभोगश्चिया मास्वरम्‌ वर्यो वैयतु वरीमेनमसिलं विज्ञाय वेज्ञानिकः भङ्ञालोकविजुम्भणेन सहसा स्वैरं गदानां गणम्‌ ५२ ये वृश्चन्ति नृणां

~ --------~--~---

१ज. "कफ़वातव्र* ट. "कः क्चरक° घ. ठ. “लः दद्रुकाशंश्च ४ज. ट. कण्ठदो। अ, ग्राही

३६८ परिशिष्ट- [ करवीरादिः-

गदान्गुरुतरानाक्रम्य वीर्यासिना ये स्थित्वाऽपि वने गुणेन सरुजां स्वना वन॑॑तन्वते तेषामेष मदहानसीममहिमा वन्यानां वासभृषटक्नाणां भणितो भिषम्मिरसमो यो दृक्षव्गाख्यया ५३॥ यः कारमीरकुरोञ्ज्वलाम्बुनवनी.- हंसोऽपि संसेव्यते नियो्टासितनीलकण्ठमनसः प्रीलया्भप्रभिया तस्यायं नवमः कृतो नरहरेवंमः प्द्रादिको भद्रासन्यभिधानरेखरशिखाचूडामणौ संस्थितः | ५४ इति श्रीवे्यकरानमण्डङीमोटिमाणिक्यमण्डनश्चीमदीश्वरपण्डिततनुजातका- त्यायनीरमणचरणारविन्दसोख्यनालसरानहसश्रीकारमीरादयं- दाना्यश्रीनरहरिपण्डिततरिरचिते निषण्टरराजापरपयागेऽ- मिधाननूडामणो प्रभद्रादिनवमो वगैः

0 क, अथ करवराद्दरयमा वगः

चतुधा करवीरोऽथ धत्तरत्रितयं तथा कोषिदारोऽन्धिरकः स्यान्नमेरः किलुकस्तथा ? पंनागस्तिलकोऽगस्त्यः पाटस्यां द्विषा स्मृते अशो कशम्पको धन्वी केतकी द्वितरिधा तथा > सिन्द्ररी तथा जाती पृद्रः दातपतरिका मिका चतुधा स्याद्रासन्ती नवमटिका अतिमुक्तो द्विषा यूथी कुननका पचकुन्दकः करणी माधवी चाथ गणिकारी कुन्दकः | || वककेविकवन्ध्रकासिसंभिश्च जपा तथा प्राक्ता रमरमारी तरुण्य म्टानकस्तथा करिङ्राताऽथ बारखाख्यो सिण्टिका चोष्रकाण्डिका। तगरं दमनं तुलसी मरवा द्विषा अजश्च चतुगेङ्गापत्री पाच्यौ वाटकः ववेरो मञ्चिकरापतरः भोक्ता चाऽऽरामशीतला अथ कमल- पण्डरीकाहयकोकनदानि पञ्चिनी चव पद्माक्ष मृणालं तत्कन्दः केसर तथा ॥८॥ उत्पलकुमृदकुवलयमुतपागिनी मरन्दो बाणषण्मित्या(?) | उत्त॑सनाननि षग द्रव्याण्यत्रोपदिश्यन्तं

(१) सुरपनागः।

नमरः सुरपुनागः सुरः सुरपणिका सुरतुङ्ग पञचाहः पंनागगुणसंयुतः

१० ( २) पुनागः। |

पुंनागः परुषसतुङ्गः पनामा पारः परमान्‌ रक्तपुष्पो रक्तरेणुररूणाऽय

नवाहयः ५१॥

१० दक्षमो वगः] राजनिपष्टुः २६९

गुणा ¦ --पुंनागो पधुर्‌ शीत सगन्पि पित्तनाशकृत्‌ | भृतविद्रावणभ्रैव देव- तानां प्रसादनः १२॥

( ) अगस्त्यः अगस्त्यः शीघरपुप्पः स्याद गस्तिस्तु मुनिदुमः व्रणारिदीर्धफलको वक्र पुष्पः सुरमियः १३ गुणा---सितपीतनीलटोहितकुसुमविरोपाचतुपरिधोऽगस्तिः मधुरशिरिर- विदोपश्रमकासविनारनथ भूतघ्रः १४ तथाच --अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम्‌ बलासकासवैवण्यैभूतप्रं वलापहम्‌ १५

( ) सितपाटषिः

सितपाटलिकरा चान्या सितकरुम्भी फटेरुहा सिता माया कूवराक्षी सिताहा काषएरपाटला १६ पाटली धवला प्रोक्ता ज्ञेया वसमितादया १७

गृणा सितपाटलिक्रा तिक्ता गुरूप्णा वातदोपनुत्‌ वमिरिकाकफघ्ी श्रमशोषापदारिका १८

(किप [न ( 4) न्तर |

सिन्दूरी वीरर्पुप्प्च व्रणपृष्पी करच्छदः सिन्दररपुष्पी शोणादिपुष्पी वाणाहयः स्पृतः १९

गुणाः-सिन्दूरी कटुका तिक्ता कषाया शछेप्मवातजित्‌ शिरो्िरामनी भूतनाशा चण्डीभिया भवेत्‌ २०

( & , मुद्ररः। मदररो गन्धसारस्तु सप्तपतरश्च कदेमी इृत्तपुप्पोऽतिगन्धश्च गन्धराजो बि- परियः २१ गेयप्रियो जनेषएरश मृगे सद्रसंमितः। गुणाः-- मुद्रो मधुरः शतिः सुरभिः सोख्यदायकः मनोज्ञो मधुपान- न्दकारीं पित्तमकोपहत्‌ २२॥

( ) महिका मिका मोदिनी चान्या वपत्रा कुमारिका स॒गन्धाठ्या व्ृत्तपुष्पा शृक्तभा वृत्तमद्िका २३ गृणाः-नेत्ररोगापहश्री स्याकटृष्णा वत्तमिका वणघ्नी गन्धवहुला दारयलयास्यनान्गदान्‌ २४

"` -- ~~ --~---~----

१ज. धुष्पी चारणः ज. सदपित्रातु ४9

३७५ परिशिषठि- [ करवीरादिः-

( ) मुचड्धुन्द्‌ः पुचकुन्दो बहुपत्रः सुदलो हरिवः सृपुष्पश अध्या लक्ष्मणको रक्त. प्रसवश्च वसूनामा २५ गुणाः-- मुचकुन्द कटुतिक्तः कफकासविनाशनश्च ण्टहरः लग्दोपरोफ शमनो व्रणपामाविनाश्चनशैव २६

( ) करणी करुणी ्रीप्पपुष्पी स्याद्रक्तपुष्पी वारूणी राजप्रिया राजपृष्पी सूक्ष्मा ब्रह्मचारिणी २७ गुणाः-करुणी कटुतिक्तोष्णा कफमारुतनारिनी आध्मानव्रिषविच्छि- जंत्रध्वश्वासहारिणी २८ ( १०, माधवीं | माधवी चन्द्रव्धी सुगन्धा भ्रमरोत्सवा भङ्पिया भद्रलता भुमिमण्ड- पभूषणी २९ गृणाः-- माधवी कटुका तिक्ता कषाया मदगन्धिकरा पित्तकासव्रणान्हनि दाहशोकविनाशिनी ३० ४. ( ११) गणिकारी | गणिकारी काञनिका काश्चनपुष्पी वसन्तदूती गन्धकुसुमाऽतिमादा वासन्ती मदमादिनी चेव ३१ गृणा-- गणिकारी सुरभितरा त्रिदोषशमनी दाहशोषहरा कामक्रीडा- उम्बरशम्बरहरचापटप्रसरा ३२

(क

( १२, कविका | केविका कविका केवा भृङ्गारिनृपवभा। भृङ्गमासी महागन्धा राजकन्याऽ- लिमोहिनी ३३ गुणा--केविक्रा पुरा शीता दाहापित्तश्नमाषहा वातश्प्परजां व्री पित्तच्छदिवरिनारिनी ३४ ( १२ , बन्धूकः बन्परको वन्धुनीवः स्यादोषएठपुप्पो ऽकवल्लभः। मध्यंदिनो रक्तपुष्प रागपुष्पा हरिप्रयः ३५ असितसितपीतन्ोहितपुप्पविशेषाचतुषिधो बन्धकः _

* दूयं गाणकरारी कराक्णे प्रसिद्धा

ज. कण्ठकरः क्ष. ठ. कण्टदोपहरः ज, ट. जन्तुघ्रश्वा

१० दशमो वेः ] राजनिषण्टुः ३७१

गुणाः--ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात्‌ ॥३६॥ ® > ® (१९ ) तरतेः त्रिसंधिः साध्यकुमुमा संपिवदट्टी सदाफला तिसंध्यकुसुमा कान्ता सकुमारा संधिना २३७ तरिसंधिस्िविधा पेया रक्ता चान्या सिताऽ- सिता गुणा--कफकासहरा रुच्या त्वग्दापशमनी परा ३८ ( १५ ) जपा

जपाख्या ओण्डकाख्या रक्तपुण्पी जवा सा अकैपिया रक्तपुष्प प्रातिका हरिबह्मा ३९

गुणाः--जपा तु कटुरुप्णा स्यादिन्धरटुपक्रनारङ्रत्‌ विच्छदिजन्तुजननी मर्याराधनसाधनी ४० ( १६ ) भ्रमराः ( माव्वे प्रसिद्धा )

भ्रमरारिभङ्गमारी मङ्गारि्मासपुषिका कुएारिथेमरी चैव ज्ञेया यष्टि लता यनिः॥ ४१॥

गुणाः-- तिक्ता भ्रमरमारी स्याद्रातश्छेप्पञ्वरापहा गोफकण्टूतिकुष्घ्र। व्रणदोषास्थिदापदुत्‌ ५२ ( १७ ) उष्रकाण्डी उष्टकाण्डी रक्तपुष्पी सेया करभकाण्डिका रक्ता लोहितपुण्पी वणं पप्पी षडाहया ४२३ गुणाः--उष्रकाण्डी त॒ तिक्तोष्णा रुच्या हट्रोगहारिणी तद्वीजं मधुरं शीतं ष्यं संतपेणं स्मृतम्‌ ५४ ( १८ ) गङ्गापत्री गङ्कापत्री तु पत्री स्यात्सुगन्धा गन्धपतरिका गुणाः-गङ्गापी कटृष्णा वातजिदत्रणरोपणी ४५ ( १९ ,) पाचा।

पाची मरकतपत्री हरितलता हरितपत्रिका पत्री सुरमिमहटारिष्टा गारुत्म- तपत्निका चेव ४६

७२ परिशिष्ट- [ करवीरादिदशमो वर्गः]

गुणाः पाची कटुतिक्तोष्णा सकषाया वातदोषहश्री ग्रहमृतविका- कारी त्वग्दोषप्रशमनी व्रणेषु हिता ५७

(२०) बबरः ववेरः सुमुखश्चैव गरघ्रः कृष्णववैरः सकन्दनो गन्धपत्रः परतगन्धः सरा हकः ४८ गुणाः-- बवैरः कटुकोष्णश्च सगन्धिवान्तिनाश्चनः वरिसपविषगिध्यंसी त्वग्दोषश्चमनस्तथा ४९

( २१ ) सरपणम्‌ | स॒रपणं देवपणी वीरपर्णं सुगन्धकम्‌ मिषन्न सृक्ष्मपत्रं देवां गन्धपत्र कम्‌ ५० गुणाः कटृष्णं सुरप्णं कृमिश्वासवलासनित्‌ दीपनं कफवातघ्नं वर्ण वलितं तथा ५१

( २२ ) आरामश्चीतला आरामशीतला नन्दा शीतगा सा सुनन्दिनी रामा चैव महानन्दा गन्धाल्याऽऽरामक्षीतला ५२ गृणाः-आरामक्ीतला तिक्ता शीतया पित्तहारिणी दादशोपप्रश्मनी विस्फोरव्रणरोपणी ५३

( २३ ,) पृष्पद्रवः ¦ पुष्पद्रवः पुष्पसारः पुष्पस्पेदश्च पृष्पजः पृषप्पनियसकभरैव पुप्पाम्ब॒नः षडाहयः ५४ गुणाः--पृष्पद्रवः सुरभिशीतकपायगौर्यो दाहश्रमीिवमिमोहमखामयप्रः तृष्णातिपित्तकफदापहरः सरश्च संतपणध्रिरमरोचकहारकश ५५

( २७ ) जनायादिमोदः | गुणाः-- जाती भाति मृदुमेनोज्ञमधरुराऽऽमोदो मुदूतंदरयं द्वगण्येन मलिका मदकरी गन्धाधिकरा यूथिका एकाहं वनमाटिक्रा मदकरं चाहं त्रयं चम्पकं तीवरामोदमथाष्टवासरमितामोदान्विता केतकी ५६

---- . © ---- -~

इत्थं नानापरथितसुमनःपत्रपद्नामिधानपरस्थानोक्तिपगुणिततया तहरुणाख्या पवीणम्‌ बाचोयुक्तिस्थिरपरिमलं वगेमेनं॑पटित्वा नित्यामोदैमुखसरसिनं वासयत्वाङु वेदः ५७ स्थ ैटशिोपमान्यपि श्नेरासा तद्धावनां

१ज. ८. र्ह्रात ।२ज, वतना ज. वातहरं ४ज. मातिव

[ ११ एकादशो वगैः ] राजनिधण्टुः २७३

म्रत्वं यमिनां मनांस्यपि ययुः पृष्पाशुगस्याऽऽश्ुगेः तेषां भूषयतां स॒रादि- करिरःपत्रभसूनात्पनां वर्गोऽयं बसतिमेता समनसामुत्तंसवगाख्यया ५८ लोकान्स्पशेनयोगतः प्रखूमराण्यामोदयन्त्यञ्जसा भोत्फृष्टानि यशांसि विशदान्युत्तंसयन्ते दिश्चः तस्यायं दशमः कृती स्थितिमगाद्र्गो गरसिहेशितुः मूरीन्दोः करवीरकादिरभिधासंभारवृडामणौ ५९ ` इति श्रीनिषण्टुराजनू डामणो करवीरादिर्दशमो वगः १०

अथाऽभम्रारिरेकादशो वेः

आम्राः पञ्चविधाः परोक्ता जम्रृशचव चतुर्धा पनसः पश्चकदरी नारशि- केरद्यं तथा १९॥ खजुरी पञ्चधा चेव चारो भटातरायणी दादिमं तिन्दकौ चाथो अक्षोटः पीडको द्विषा पारेवते मधूकं तु द्विधा भव्या रके कमात्‌ द्राक्षा त्रिधाऽथ कमारः परुषः पिप्पलो वटः रे वरी अन्वत्थिका प्क्षस्तथा चोदुम्बरसिधा त्खचा बदरं चानि वीजपूरं त्रिधा मतम्‌ आमलक्यो द्विपा चैव चिरा चिक्नारसस्तथा आम्रातकोऽथ नारङ्गो निम्बूजम्बीरकद्रयम्‌ कपित्थस्तुम्बराथ रु्राक्षो विख सकी कतकः कर्कटभ्रैव द्विधा शछप्मातक्रस्तथा मुष्ककः करम- दंश तथा तेजःफलस्तथा विकण्टकः रिवा सप्ताप्यक्षः पृगोऽष्धा स्मृतः ।७॥ सप्नधा नागबह्ी स्याच्ण चेवाष्णा स्मृतम्‌ उक्ता आम्रादिके वरे बेदच- नु दक्षाल्िपश्च)संख्यया

( 9) पनसः फनसः ) उत्तराषाढा )

पनसस्तु महासर्म; फलिनः फलदक्तकः स्थूलः कण्टफलगैव स्यान्पूल- फलदः स्मरतः अपुष्पफलदः प्रतफलो ्यङ्पितस्तथा

गुणाः--पनसं मधुरं सपिच्छं गुर ह्यं बल्वीयेषदधिदम्‌ श्रमदाहवि- वोषनाशनं रुचिष्द्धाहि दुभरं परम्‌ १०॥ ईपत्कपायं मुरं तद्रीजं वातलं गुरु तत्फलस्य विकारं रुच्यं त्वग्दोपनादनम्‌ ११ बाटं तु नीरसं हृं मध्यपढं तु दीपनम्‌ रुचिदं लवणादरक्तं पनसस्य फलं स्पृतम्‌ १२

(२) कमरः।

कमारः करभरकः पीतफलः कमर युद्ररकः मुद्रफलश्च धाराफरुकस्तु

कमोरकथरैव १२

३७४ परिशिष्टो [ आघ्रादिरेकादश्चो वर्गः]

गुणा--कमारकोऽम् उष्णश्च वातहूषित्तकारकः पस्तु मधुराम्न; स्याद्रलपुष्टिरचिप्रदः १४

(३, स्राक्षः। रदराक्षश्च शिवाक्षश्च शबोक्षो भूतनाशनः पावनो नीलकण्टाक्षो हराक्षश्च शिवप्रियः १५ गुणाः--रद्राक्षमम्लयुष्णं वातघ्नं कफनाशनम्‌ शिरोतिशमनं रचयं भूतग्रहविनारशनम्‌ ५६ ( ¢ ) तेनःफरः। तेजःफल्गो बहुफलस्तथोक्तः ज्ालमखीफलः फलस्तीक्ष्णादिसंयक्तः फला न्तस्तवकादिकः १७ स्तेयीफलो गन्धफलः कण्टदक्तः प्रकीतितः | गुणाः--तेजःफलः कटुस्तीशष्णः सुगन्धिदीपनः परः वात ्ेप्मारुचि प्रश्र बाटरक्षाकरः परः १८ ( ) क्िण्टकः। विकण्टको मृदुफलो ग्रन्थिकः स्वादुकण्टकः ओक्रण्टकः काययातो व्याघ्र पादा घनदुमः १९ गजाफलो घनफलो मे्वस्तनितोद्धवश्च मुदिरफरः। प्राप्यो हास्यफलः स्तनितफलः पश्चदशसंज्ञः २० गुणाः--विकण्टकः कषायः स्यात्कटू रूक्षो रुचिप्रदः दीपनः कफहारी वस्नरङ्विधायकः २१

इत्थं नानाफखतरुलतानामवत्तहुणादिव्यक्ताख्यानपरगणरचनाचारुसौरभ्य- सारम्‌। वग वक्तराम्बुरुहवरभीखास्यटीखारसालं विद्यायः खल सफरयेदेत- मानाय भृस्ना॥>>।।यान्युपमञ्चानानां भवति संसारपादपः सफलः तेषामेष फलानां वगेः फटवगे ईति कथितः।(२३॥ यस्याजस्षविकस्वरामटयक्षःपाग्भारपु- पपोद्मः सार्य विवुधेप्सितानि फलति श्रीमान्करः स्वम तस्यायं कवितुः कृती नरहरेराभ्रादिरेकादशो वगेः स्वगेसभामिषग्भिरमिधाचृडामणावीरितः ॥२५॥

इति प्रतिभयवे्यमदकररिकोरिकटकोत्पारनकटाप्रगरभपोरुषपश्चाननविनोदविरि-

तनिनामिधानश्रीमदीश्वरमूरिमूनुश्रीमदमतेशचरणारविन्दनित्याराधननिरति- रायानन्दरसानुमवसुभगान्तरङ्श्रीकादमीरादिवंशपरंपरान्ववायश्रीनर- हरिपण्डितविरनिते निषण्टुराजापरना्नि श्रीमदमिषानन्नडामणौ

फलवगोपरास्योऽयमाभ्रादिव्ं एकादक्षः ११॥

स्न. ठ. गोरण्टः दन्न, ठ, "धफलप्त

[ १२ चन्दनादिद्वीदश्ो वः] राजनिषण्टुः ३७५ जथ चन्द्नादिदादशो वगः।

श्रीखण्डं शवरं पीतं पत्राङ्गं रक्तचन्दनम्‌ वरवरं हरिगन्धं चन्दनं सप्रथा स्मृतम्‌ !? देवदार द्विषा परोक्तं चीडा सप्तच्छदस्तथा 1 सरलः कुङ्कमं कङ्कः कस्त्री रोचना तथा २॥ कपरः स्याजलवादिस्तु नन्दी दुजातिपतरिका जातीफलं कङ्को लवङ्गं स्वादुरुच्यते अगरुश त्रिधा मासी तुरुप्को गुगगुटुसिधा रालः कुन्दुरुकः कुष्ठः सारिवा तु द्विषा नखो स्पृक्रा स्थौणेयकं चैव मुरा रशंलेययोरकः पद्मपपुण्डरीके लामजं रोहिणी द्विपा ॥५॥ श्रीवेष्ठोशीरनलिका मुनिवाण(इन्ददधि) मिताहयाः।

(१) जवादि। जवादि गन्धराजं स्यात्करतरिमं मृगचथनम्‌ सम्रहगन्धं गन्धाढ्यं लिग्धं साम्राणिकदंमम्‌ सगन्धं तैलनिर्यासं कुटामोदं दश्ामिधम्‌ गुणा-- सौगन्धिकं जवादि स्यात्सिग्धं चोष्णं सुखावहम्‌ ` वाते दितं राजां मोहनाहादकारणम्‌ जवा नीरं संजिग्धमीषत्पीतं सुगन्धदम्‌ आतपे बहटामादं राज्ञां योग्यं चान्यथा

इत्थं गन्धद्रन्यकदम्बाद्यवीर्यग्याख्यावाचोयुक्तिविषिक्तोऽञ्यलसगंम्‌ वग वक्तराम्भोरुहमोादाईमधीयायेनं मध्येसंसदसो दीग्यति वेः ९॥ ये गन्धयन्ति सकलानि भृतानि लोकाश्च येऽपि सुखयन्ति गन्धटुन्धान्‌ : तेपामयं परयनादिसुगन्धिनाभ्नां भृगैन्धवर्गं इति विश्रुतिमेति वगः १० उरयचरितानि शीतसरभीण्यम्भस्यसल्यात्मनां दुधारित्रजना निपङ्गननिते राग्दीस्थ्यमास्थन्छकम्‌ तस्यायं कृतिनः कृतो नरहरः श्रीचन्दनादिः स्थिति परग वाञ्छति नामनेगमरिखाभृपामणो द्रादशः ११॥

हति श्रीनरहरिपण्डितविरचिते निधण्टुराजापरपयायनामपरेयव्यमिधानन्‌ उामणौ

गन्धवर्गाप्रनामा चन्दनादिद्वादशो वभः १६॥

अथ सुवर्णादिश्चयोदशो वः

-------~--~-+-

त्रिर्णरौप्यताश्राणि तपुसीसद्िरीतिका। कांस्यायोवतकं कान्तं कटं मुण्डं

------- ~~ -=--------~-~- ---

ज, ट, पत

३७द्‌ परिषिषटो- [ सुवर्णादिः

तीक्ष्णकम्‌ ? शिला सिन्दूरभूनागं दिङ्कुं गेरिकं द्विधा तुब हरितालं गन्धकं शिलाजतु सिक्थकं द्विकासीसं पाक्षिको पश्चधाऽञ्जनम्‌ कम्पि्ितुत्थरसरके पारदं चाभ्रकं चतुः २३ स्फी शुकः र्गी कषद; शुक्तिका द्विषा खटिनी दुग्धपापाणो विमला द्विधा मता ॥४॥ सिकता द्विकङ्कएं शर(चन्द्रोरेदमिताहयाः अथ रत्न नव वश्य पद्मरागादिकं कमात्‌ ५॥ माणिक्यमुक्ताफलविदुमाणि गारुत्मतं स्यादथ पुष्परागः वज्ज नीं नव क्रमेण गोमेदवेदूर्ययुतानि तानि ६॥ स्फयिकशच सूयकान्तो वैक्रान्तथन््रकान्तकः राजावपैः पेरोजं स्यादुभौ वाणा- श्संख्यया

(१) भ्रनागः। भूनागः क्षितिनागश्च भूजन्तू रक्तजन्त॒कः क्षितिजः क्षितिजन्तुश भुमिनो रक्ततुण्डकः

गुणाः--भूनागो वन्नमारः स्यानानाव्रिज्ञानकारकः रसस्य जारणे तूक्तं तत्सवं तु रसायनम्‌

(२) स्फटिकीं

स्फटी सफटिकी प्रोक्ता शेता शभरा रङ्दा रङ्गटदा ददरङ्गा ईङ्दा वसुसमिता १०

गुणाः स्फटी कटुका लिग्धा कषाया पदरापहा मेहदृच्छरवमीशोष- दाषप्री हदरङ्दा ११॥

( ) मुक्ताश्चुक्तिः।

टक्तिक्तासूधेव महाशक्ति शुक्तिका पुक्तारफोटस्तौतिकं तु मौक्तिक प्रसवा सा १२ ज्ञेया मीक्तेकसूथैव मुक्तामाताऽङ्धा स्पृता

गुणाः पुक्ताशुक्तिः कटुः स्िग्धा श्वासहूदरोगहारिणी शूलप्रशमन रुच्या मधुरा दीपनी परा १३॥

(४) खरिनी।

रू.2ेनी खटिका चैव खटी धवलमृत्तिका सितधातुः शेतथातुः पाण्डुमू- त्पाण्डुमृत्तिका १४

"न -- = ~~~ -- --~ ~~ नम जिन

१ज. ष. ठ. रद्रङ्गा।२ज. ट. मौक्तिकशुक्तिश्च

१६३ त्रयोदशो वेः | राजनिषण्टः ३७७

गुणाः--खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत्‌ व्रणदोषकफाशघ्री नत्ररोगनिहृन्तनी ।॥ १५ (4) दुग्धपाषाणः। दुग्धाहमा दुग्धपाषाणः क्षीरीगोमेदसंनिमः। वज्राभो दीपतिकः सौधो ुग्धी क्षीरयवोऽपि १६ रुच्य इषदुप्णो ज्वरापहः पित्तहधोगगरघ्ः कासाध्मानपिनाशनः १७ ( £ ) कपुरमाणेः। कपूरनामभिश्वाऽऽदावन्ते मणिवाचकः गुणाः--कप्रमणिनामाऽयं शुक्लया वातादिदोपनुत्‌ १८ ( ) आखपाषाणः गपकस्यािधा पत्रं पाषाणस्यामिधा ततः गुणाः--आसुपापाणनामाऽय रोहसंकरकारकः १९ (८ ) रलानि धनाथिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत्‌ ततां रत्नमिति पाक्तं शब्द्‌ राखविशारदः ॥२०॥ द्रव्यं काथचनलक्ष्मी भोग्यं बसुवस्तुसंपदो द्धिः श्रीज्यं वहाय द्रविणं धनम्थां राः स्वापतेयं >१॥ ( ) रललसामान्यम्‌ रत्नं वसुमणिरूपलो दपद्रविणदीप्तवीयौणि रोरिणकमन्धिसारं खानिक- माकरजमरिलयभिन्नाथाः २२ ( १० ) माणिक्यम्‌ माणिक्यं शोणरत्नं रत्नराइवरिरत्नकम्‌ शङ्खारि रङ्गमाणिक्यं तरो रत्ननायकः |॥२३॥ रागदक्पद्मरागश रत्नं शोणोपलस्तथा सौगन्धिकं लोहि तकं कुरुविन्दं शरेन्दुकमर्‌ २४ गुणाः- माणिक्यं मधुरं स्िग्धं वातपित्तप्रणाङनम्‌ रत्नप्रयागप्रजगानां रसायनकरं परम्‌ २५ माणिक्यलक्षणम्‌- सिग्धं गरुगाजरयुतं दीप्रं स्वच्छं सुरङ्गं इति जाला माणिक्यं कल्याणं धारणात्वुरुत २६

~

~ ~~ --=~~ ~~ -- ---------~--~ ~~~“

क्ष. ठ, क्षीरगोः अष. ठ. ग्धीक्षार्‌ ३८. गुवया। जन्ट. तरणा। ५ज.ट तत्रणापटम्‌

३७८ परिशिष्टि- [ पुवर्णादिः-

माणिक्यदोषाः--द्विच्छायमभ्रपिरितं कक॑शरकरिलं भिनधृभ्रं रागवि- कृं विरूपं घुमाणिक्यं धारयेद्धीमान्‌ २७

चतुर्विधमाणिक्यनातिः--तद्रक्तं यदि पद्रागमथ तत्पीतातिरक्तं द्विषा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सोगन्धिकम्‌ तन्नं यदि नीरगन्धि- कमिति ज्ञेयं चतुधा बुभेमाणिक्यं कषघपेणेऽप्यविकटं रागेण जाय जगुः २८

( ११) पुष्परागः।

पीतस्तु पष्परागः पीतस्फरिकश्च पीतरक्तथ पीताहमा गुरूरतनं पीतमाणिः पष्परागश्च २९

गृणाः--पृप्परागोऽम्छशीतश्च वातजिदीपनः परः आयुः भ्रियं परा धारणात्कुरते वरणाम्‌ ३०

पुप्परागरक्षणम्‌--सच्छायपीतगुरुगात्रसरङ्गशद्धं सिग्धं निम॑मतीव सुदत्तदीतम्‌ यः पुष्परागममलं कलयेदमुष्य पुष्णाति कीतिमतिरौ्यसुखा- युरथान्‌ ३१

दषटपुप्परागलक्षणम्‌-कष्णविन्र्कितं रुक्तं धवलं मिनं टपु विच्छायं रकैराङ्गाभं पुष्परागं सदोपकम्‌ ३२

ुप्परागपरीक्षा--घृष्ठं निकाषपटरे यत्पुष्यति रागपधिकमास्मीयम्‌ तेन खल्‌ पुष्परागो जालयतयाऽयं परीक्षकैरुक्तः ३२

( १२ ) नीरः

नीलस्तु ्ोरिरत्नं स्यान्ीलार्मा नीटरत्नकः नीखोपलस्तृणग्राी पहा- नीः स॒नीखकः २५४

गुणा मसारमिन््रनीलं स्याद्रह्टकेः पब्ररागजः। नीरः सतिक्तकोप्णश्च कफपित्तानिकापहः ॥३५॥ यो दधाति शरीरे स्यात्सौ(्छो)रिमेङ्गरदो भवेत्‌।

नीरलक्षणम्‌--ननिश्नो निमेलो गात्रमरूणो गुरूदीपिकः वृणग्राही मृदु- नीखो दुरुभो लक्षणान्ितः ३६

कुमीललक्षणम्‌ --मृच्छक्रादमकटिलो बिच्छायो मखिनो टघ्ुः रुक्षःस्फुरि- तगतश्च वर्ज्यो नीलः सदोपकः ॥३७॥ सितशोणपीतदृष्णारछाया नीरे क्रमा दिमाः कथिताः विमरादिवणंसि द्धै धारणमस्यापि वज्ञवत्फखवत्‌ ३८ आस्यानं चद्दिकास्यन्दं सुन्दरं क्षीरपरितम्‌ यः पात्रं रञ्जययश्च जाया नीर उच्यते ३९

षमा =-= --~ +~ - ---------- ~~.

१, दढ, जापया। क्ष. ट. 'गङ्ञकलं। ज. ट, कृष्णं वि'।

१३ घ्रयोदशो वगः | राजनिषण्टुः २७९

( १३ ) गोमेदकः

गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः स्वभोनवः षडाहोऽयं पिङ्गः स्फटिक इत्यपि ।॥ ४०

गुणाः--गोमेदकोऽम्ल उष्णश्च वातकोपविकारनित्‌ दीपनः पाचनश्चैव परतोऽयं पापनाशनः ४१

गोमेदलक्षणम्‌-- गोमूत्राभं यन्मृदु लिग्धयुग्धे शुद्धच्छायं गौरवं यच धत्ते हेमारक्तं श्रीमतां योग्यमेतद्रोमेदाख्यं रत्नमाख्यान्ति सन्तः ५२

गोमेदपरीक्षा--पात्रे यत्र न्यस्त पयः प्रयालयेव गोजलोञ्ज्वरताम्‌ पर्पेऽ- प्यहीनकान्ति गोमेदं तं वुधा विदुजादयम्‌ ५२ अरङ्ग श्वतकृप्णाद्गं रेखा- त्रासयुतं लघु विच्छायं शकैरागारं गोमेदं विबुधस्तयजेत्‌ ४४

( १९ ) वेद्यम्‌

दुर्य केतुरत्नं कैतवं बाखवीयजम्‌ प्रा्प्यमभ्रलोहं खशन्दाङ्ुरक- सथा वैडयैरतने संपोक्तं सेयं विदुरजं तथा ४५

गुणाः-रैदूर्यगुष्णमम्टं कफमारूतनाशनम्‌ गुर्मादिदोपशमनं भूषितं शुभावहम्‌ ४६

ेहर्यलक्षणम्‌--एक वेणुपलाशषपेशलरुचामाग्ूरकण्ठलिषा माजारेषषणपिङग लच्छविञ्चपा जञेयं त्रिधा छायया यद्वत्र गुरुतां दधाति नितरां क्िग्धं तु दोपोञ्डितं वेदुर्यं विमलं वदन्ति सुधियः स्वच्छं तच्छोभनम्‌ ४७

कवैदूर्क्षणम्‌--विच्छायं मृच्छिलागे लघु रक्षं सक्षतम्‌। सत्रासं पर्प कृष्णं वैदूर्यं दूरतस्त्यजेत्‌ ४८

विशेपः धृष्टं यदात्मना स्वच्छं स्वच्छायां निकपादमनि स्फुटं पदशये-

देतद्ैडर्यं जाल्यमुच्यते ४९

(१५ ) नवग्रहरनक्रमः। माणिक्यं पद्मवन्धोरतिविमलतपं मौक्तिकं शीतमानोमाहेयस्य प्रवाठं मरकतमतुरं कल्पयेदिनदुमूनोः देषेज्ये पुष्परागं कुणिशमपि कवेनीटपको तजस्य स्वर्भानोश्चापि गोमेदकमथ विदुरोद्धावितं कितु केतोः ५० गुणाः--इत्यमेतानि रत्नानि तत्तदुदेशतः क्रमात्‌ यो दद्राद्धिभयाद्राऽ्पि

तस्मिन्सानुग्रहा ग्रहाः ५१ साधारणरत्नदोषाः- संतयस्य वज्रमेकं स्ैत्रान्यत्र संघाते लाधवमथ कोम

खता साधारणदोप एव विङ्गेयः ५२

३८० परिशिष्टा- [ मुवणािखयोदश् वर्मः]

( १६ ) महारलोषरलनानि रोहितकवजमोक्तिकमरकतनीला महोप ५८ पश्च वैदुयपुष्परागप्रवाटगोः

मेदकादयोऽवाथः ॥५२॥ गोमेदप्रवालवायव्यं देवेज्यमणीन्दुतरणिकान्ताद्ाः। नानावणगुणाल्या विद्याः स्फाटिकजातयः प्रानैः ५३ ( १७ ) स्फटिकः स्फटिकः सितोपलः स्यादमरमणिनिमलोपलः खच्छः खच्छमाणिरम. टरत्नं निस्तुषरत्नं शिवपियं नवधा ५४ गुणा-- स्फटिकः समवीर्यश्च पित्तदाहातिदोपनुत्‌ तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम्‌ ५५ स्फरिकपरीक्षा-- यद्वङ्गातायविन्दुच्छग्रिविमलतमं निस्तपं नेत्रं सिग शुद्धान्तरारं मधुरमतिहिमं पित्तदाहास्रहारि पापाणेयनिषूषं स्फुटितमपि निजां स्वच्छतां नव ॒जद्यात्तजालयं जाल्रलभ्यं ुभमुपचिन्‌ते रोवरतने बिचि त्रम्‌ ५६ ( १८ ) सू्यकान्तः अथ भवति सूयकान्तस्तपनमणिस्तपनश्च रपिकान्तः दीप्नोपरोऽभिगभो उवलनाहमाऽकोंपलश्च वस॒नामा ५७ गुणा--सूयकान्तो भरेदुप्णो निमेखश्च रसायनः वातश्रेप्महरो मेध्यः पूजनाद्रवितुष्टिदिः ५८ पूयकान्तपरीक्षा- द्धः स्निग्धो निव्र॑णो निस्तुषोऽन्तयों निर्धृष्ठो व्योमन ल्यमेति यः सुयागुस्पशेनिषएयुतव्रहविजालयः सोऽयं जायते सूर्यकान्त ॥५९॥ ( १९ ) वक्रान्तम्‌। वैक्रान्तं चैव विक्रान्तं नीचवजं कुवज्रकम्‌ गोनासः धदरकुरिगं चर्णवजं गोनसः ६० गुणाः वज्राभावे वैक्रान्त रसवीर्यादिके समम्‌ क्षयकुष्टविषघ्रं पष्टिदं सुरसायनम्‌ ६१ वज्राकारतयेव प्रसद्य हरणाय सवेरोगाणाम्‌ यद्विक्रान्ति त्ते तद्रकान्तं उधैरिदं कथितम्‌ ६२ ( २० ) इन्दुकान्तः इन्दुकान्तशन्द्रकान्तशन्द्राश्मा चन्द्रजोपलः शीतार्मा चद्धिकाद्रावः शशि कान्तश्च सप्तधा ६३ ठ. "दवालवायजदे २. ट, 2, निगृष्टो ३, ट. व्योभ्नि तैः ।४ज. "शं जीर्णः `

[ १४ चतुर्दशो वगः ] राजनिघण्टु; ३८१

गुणाः-- चन्दरकान्तस्तु शिशिरः लिग्धः पित्तास्रतापहत्‌ रिवपरीतिकरः च्छो ग्रहारक्ष्मी विनाशकृत्‌ ६४

इन्दुकान्तरक्षणम्‌-लिग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन्मु- नीनाम्‌। यच स्रावं याति चन्द्रांजुसङ्गाजालयं रत्नं चन्द्रकान्ताख्यमेतत्‌ ॥६५॥

( २१ ) परोजम्‌

पेराजं हरितारमं भस्माङ्ग हरितं द्विधा

गुणा--पेरोजं सुक्षयं स्यान्मधुरं दीपनं परम्‌ स्थावरं जङ्गमं चैव संयो- गाच यथा विषम्‌ ६६ तत्सर्वं नाशयेच्छीप्रं गुलं भृतादिदोषनम्‌

संस्कारहीनरत्धातूनां दोषाः सिद्धाः पारदमथ्करं विविधान्धातेध लोहानि प्राहुः किच मणीनपीह सक्रलान्संस्कारतः सिद्धिदान्‌ यत्स स्कारविहीनमेषु हि मवे्च्यान्यथा संस्कृतं तन्मयं विपवननिहन्ति तदिह हेया वधः सस्ियाः॥ ६७॥ यान्संस्कृताञ्जुभगुणानथ चान्यथा चेदोपां श्च यानपि दिशन्ति रसादयोऽपी याह सन्ति खट्‌ संस्करृेतयस्तदेतन्नात्राभ्यधायि बहु- विस्तरभीतिभामििः ६८

इति रोहधातुरसरत्नतद्धिदाच्मिधागुणपरकटनस्फुराक्षरम्‌ अवधाय वग मिममादयरै्कप्रगुणपरयोगकरुशखो भवेद बुधः ६९ कुवन्ति ये निजगुणेन रसाध्वगेन नृणां जरन्ल्यपि वपृपि पुननवानि तेषामयं निवसति; कनका- दिकानां वेः प्रसिध्यति रसायनवगंनान्ना ७० नित्यं यस्य गुणाः ्रिलान्तरलसत्कल्याणभूय(य) स्तथा चित्ताकपणचश्ववस्िभवनं भूम्ना परिष्कु- पेते। तेनात्रैष कृते सिहङृतिना नामादिचृडामणो संस्थामेति मितस्रयोदशतया वः सुवर्णादिकः ७१

इति श्रीनरहरिपण्डितविरचिते निधण्टुराजापरपर्यायनाम्न्यभिधानच्‌ मणो ररा-

यनवरीमण्डनवगीपरपयायः सुवर्णादिवमेखयोदश्चः १२

जथ पानीयादिश्वतर्दसो वगः-

~~ --~--~---------

(१) गङ्ग

३८२ परिरिष्ठ- [ पानीयादिः-

्रसुभगा भागीरथी स्वणंदी चिःस्ीता सुरदीधिका सुरनदी सिद्धापगा स्वधुनी ज्ये जहनुसुता भीप्मजननी शुभ्रा रोठेन्दरना १॥

गुणाः शीतं स्वादु स्वच्छमलयन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि तृष्णामोहध्वंसनं दीपनं मनां दत्ते वारि भागीरथीयम्‌

(२) यमुना। यमुना तपनतनरना कलिन्दकन्या यमस्वसा कालिन्दी , गुणाः पित्तदाहवमनश्रमापहं स्वादु वातजनने पाचनम्‌ वहिदीपन करं विरोचनं यामुनं जलमिदं बलप्रदम्‌

( ३) नमंदा रेवा पेकलकन्या सोमसुता नम॑दा विज्ञेया ४॥ गुणाः---सटिलं लघु शीतलं सुपथ्यं कुरते पित्तकफपकोपनमर्‌ सकामः यमदैनं रुच्यं मधुरं मेकरकन्यकासपुत्थम्‌

भि ( ¢ , सरस्वती सरस्वती प्रक्षसमुद्धवा सा वाक्मदा ब्रह्मस्तती भारती वेदाग्रणी- शैव पयोप्णिजाता वाणी विशाला कुटिला दशाढा गुणाः--सरस्वतीनलं स्वादु पृतं सवेरजापहम्‌ रुच्यं दीपनदं पथ्यं देह- कान्तिकरं ल्घु ( 4 ) "चन्द्रभागा। गुणा---चान्दरभागसटिलं सुशीतलं दाहपित्तशमनं वातदम्‌ ( £ ,) मधुमती गृणाः--चन्द्रभागगुणसाम्यदं जलं किच माधुमतमग्निदीपनम्‌ ( ) रातद्रवादिनदीजरानां गुणाः गुणाः--डतुद्रेविपाशायुजः सिन्धुनद्याः सुशीतं ल्घु स्वादु सवौमयः घ्रम्‌ जलं निमेलं दीपनं पाचनं प्रदत्ते बलं बुद्धिमेधायुजं ९॥ 1८} ^ ( , शोणजटगरुणाः ( वर्बरनदी ) गुणाः- शोणे बंवंरके जल तु रुचिदं संतापशोषापहं पथ्यं वहिकरं तथा बलदं क्रीणाङ्गपुषिदम्‌ [ऋ ` १ज.दट' रंचगेः।२ज. ट, घेरे

-----~----------

१४ चतुर्दशो वैः ] राजनिषण्टुः ३८३

4 (९) वेत्रवती गुणाः-- तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पृष्टं ष्यं दीपनपाचनं वटकरं वेत्रावती तापिनी १० ॥॥ [क (१०) पयोष्णी गुणाः-परयोप्णीसलिलं रुच्यं पवित्रं पापनाशनम्‌ सर्वामयहरं सौरूयं वलकान्तिपरदं ठप ११॥ ( ११ ) +वितस्ता। गुणाः--वितस्तासलिलं स्वादु त्रिदोषशमनं खु प्ज्ञाबुद्धिपरदं पथ्यं तापजनाड्यहरं परम्‌ १२॥ ( १२) ^सरय्‌ः। गुणाः--सरग्रूसरिलं स्वादु वल ्िभदायकरम्‌

( १३ ) 'गोदावरी गोदावरी गोतमसंमवा सा व्रह्माद्रिजाताऽप्यथ गौतमी च। गृणाः--पित्तातिरक्तातिसमीरहारि पथ्यं परं दीपनपापहारि १२॥ एएरादिदृष्टामयदोपदारि गोदावरीवारि तृपानिवारि ( १९ ) कृष्णा ( कृष्णगङ्गा ) कृप्णानदी इृष्णसयुद्धवा स्यात्सा कृष्णवेणाऽपि कृष्णगङ्गा गुणाः--काष्णं जा्यकृरं स्वादु पृतं पित्तास्तकोपनम्‌ कृष्णत्रेणाजलं च्छं रुच्यं दीपनपाचनम्‌ १४ ( १५ ) भीमरथीमलापरापटगाः। गुणा प्रापहा भीमरथी घटरगा यथा कृष्णाजलसाम्यदा गुणेः। मलापहाघटगयोस्तथाऽपि पथ्यं लघ्रु स्वादुतरं सकान्तिदम्‌ १५ ( १६ ) तुङ्गभद्रा गुणाः--तुङ्गमद्राजलं ल्िग्धं निभं स्वाददं गुरु कण्डुपित्तासदं प्रायः सारेम्ये पथ्यकरं परम्‌ १६

% इयमुत्तरे प्रसिद्धा 1 दयं विन्ध्याचलदक्षिणे प्रतिद्धा + वितस्ता कादरमीरे प्रिद्धा। ^ उत्तरे प्रसिद्धा 1 विन्ध्यदक्षिणे प्रसिद्धा त4तरिन्ध्यदक्षिणे प्रसिद्धा

३८४ परिरिष्ट- [ क्षीरादिः-

( १७ ) काेरी। गुणाः--कावेरीसछिलं स्वादु भ्रमघ्रं लघु दीपनम्‌ दद्रकुष्रादिदोषप्र मेाुद्धिरुचिपरदम्‌ १७ नदीविशेषगृणाः-- नदीनामित्थमन्यासां देश्दोषादिभेदतः तत्तद्रणान्वितं वारि ज्ञातव्यं कृतवुद्धिभिः १८ इत्थं वाधिनदीनद सरःकुर्यादितीरान्तरमक्रानेक्षूगुडादिमाक्षिकमिदा मय्यप्रमेदानपि प्रागस्मात्तिवध्य नामगुणतो नि्णीतयोगौचितीयाथातथ्यत- शाद्विनिधितमनाः कुर्वीत वेद्यः क्रियाम्‌ १९ ये रस्यमाना हि गरणा यथास्वं दोषाजिरस्यन्त्यपि दुनिरासान्‌ तेषां रसानां वसतिः करलायं काः प्रसिद्धो रसवग॑नाश्ना २० निस्पन्द दुगधसिन्धावमृतमथ समस्तोषधीनां दोहं तापाहं नो चिकित्सामभिटपषति रसं नापि दोपाकरस्य। लन्ध्वा यत्स हृदय्यं जगति वुधजनस्तेन वगेः कतेऽस्मिन्पानीयादिः भरसिद्धि व्रजति मतु मितो नामगीर्माटिरते २? इति श्रीनिषण्टुराजे पानीयदििश्वतुदश्यो वगः १४ "स, अथ क्षारादः पञ्चटशावगः

( 9 ) नवनीतम्‌

गुणाः--श्ीतं वणेवावहं समधुरं दप्यं संग्राहकं वातघ्रं कप॑हारकं रमि करं सवाङ्गगलापहम्‌ कासघ्रं ्रमनाशनं सुखकरं कान्तिपदं पुष्टिदं चश नवनीतमुदधतनवं गोः सवेदोपापहम्‌

= @ क, (२, गोमदहिष्योनंवनीतम्‌।

गुणाः--गव्यं माहिषं चापि नवनीतं नबोद्धवम्‌ शस्यते बालदद्धानां

बल्तपष्टिवधनम्‌ २॥ (२ , माहिषनवनीतम्‌।

गुणा माहिषं नवनीतं तु कषायं मधुरं रसे शीतं वृष्यमदं ग्राहि पिरच

तु ५ज्प्रदम्‌ ३॥ १८. "चितिर्यथा ज. पित्तापटं। ३ज "फार" ज. ट, “कृद्धातुव | ५.९.

ढ. -दं बल्यं ग्रा" ट. 2. “तप्नतुन्दद'

१९ प्रचदशो वभः ] राजनिघण्टु ३८५

) टष्वजानवनीतम्‌। गुणाः--ख्ष्वजाजं तु मधुरं कषायं त्रिदोषनुत्‌ चश्षष्यं दीपनं बल्यं नवनीतं हितं सदा (4 ) छागनवनीतम्‌। गुणाः-- नवनीतं नवोत्थं तु च्छागनं क्षयकासजित्‌ बल्यं नेत्रामयघ्रै कफघ्रं दीपनं परम्‌ ५॥ (६ ) आविकनवनीतम्‌ गुणा-आविकं नवनीतं तु विषाकेतु मिं लपु यानिशूले कफे वाते रनान्नि हितं सदा (७ ) एडकनवनीतम्‌ गुणाः--एेडकं नवनीतं तु कषायं शीतलं ल्घु मेधाहृुर पुष्यं

स्थोरयं मन्दामिदीपनम्‌ (८) हस्तिनीनवनीतम्‌। गुणाः--हस्तिनीनवनीतं तु कषायं शीतलं लघु तिक्तं विष्टम्भि जन्तुघ्रं हन्ति जन्तुकफकृमीन्‌ (९ ) अश्वीयनवनीतम्‌ अश्वीयं नवनीतं स्यात्कपायं कफवातजित्‌ चश्ुप्यं कटुकं चोष्णमीपद्रा- तापहारकम्‌ (१०) गरदृभीनवनीतम्‌ गुणा गरदभीनवनीतं तु कषायं कफवातरुत्‌ बल्यं दीपनदं पाक लपरष्ण पूदोपनुत्‌ १० (११) उश्रीनवनीतम्‌ गुणाः--ओष तु नवनीतं स्याद्िपाकरे रघु शीतलम्‌ व्रणकृमिकफासरघ्ं परातद्रं विषनाशनम्‌ ११ (१२) नारीनवनीतम्‌ ॥॥ गुणाः- नवनीतं त॒ नारीणां रुच्यं पाके ठप स्म्रतम्‌ चक्षुप्यं दीपनं विषनाशनम्‌ १२॥ ठर

३८६ परिशिष्टो- [ क्षीरादिः- (१३ ) जीणंनवनीतम्‌।

गुणा--एकाहाधुपितं भोक्तमुत्तरोत्तरगन्धिदम्‌ अहं सवेरोगाल्यं दधिं तद्धुतं स्मृतम्‌ १२॥ इत्येकादश्चनवनीतप्रकरणम्‌

| (१४ , तलम्‌ तैकं यतषिलसपपोदितकुसुम्भोत्थातसीधान्यजं य्चरण्डकरञकेङ्कदिफे निम्बाक्षनिगुण्डकेः ज्योतिष्मयभयोद्धवं मधुरिकाकोशाम्रचिश्चाभवं कपु. रत्रपसादिजं सकलं सिद्धये करमात्कथ्यते १४ चद (१५) धान्यजतंलम्‌ गुणाः-गोधूमयावनाल्वीहियवाय्रखिलधान्यजं तेलम्‌ वातकफपित्तश- मनं कण्डूकुष्ठादिष्टारि चक्ुष्यम्‌ १५ ( १६ ) करज्ञतैरम्‌ गुणाः--कर ्जतेलं नयनातिनादानं वातामयध्य॑सनयुप्णतीशष्णकम्‌ कुष तिकष्टूतिविचविकापहं ठेपेन नानाविधचमदोपनुत्‌ १६ ( १७ ) इङ्दीतखम्‌ गुणाः--ज्िगधं स्यादिङ्गुदीतेलं मधुरं पित्तनाशनम्‌ शीतलं कान्तिदं रयं शछष्मलं केशवधनम्‌ १७ ( १८ ) शिग्रतेरम्‌ गुणाः--रिष्रुतलं कटूष्णं वातनित्कफनाशनम्‌ त्वग्दोपव्रणकरष्टूिः शोफहारि पिच्छलम्‌ १८ ( १९ ) ज्योतिष्मतीतेटम्‌ गुणाः - कटु उ्योतिप्मतीतेलं तिक्तोष्णं वातनाशनम्‌ पित्तसंतापनं मेधा- पनाबुद्धिविवधेनम्‌ १९ ( ) हरीतकीतंटम्‌ गृणाः -- शीतं हरीतकीतेलं कषायं मधुरं कटु सवव्याधिहरं पथ्यं नाना- त्वग्दोषनाशनम्‌ २०

१९ पञ्चदशो वगेः } राजनिषण्टुः ३८७

( २१) राजिकातेरपर

गुणाः तीक्ष्णे तु राजिकातेरं श्ञेय वातादिदोषनुत्‌ शिशिरं कटु (सतयप्र केदयं त्वग्दोषनाशनम्‌ २१

( २२ ) चिञ्चातेटम्‌

£ विटेखनम्‌ * # गुणाः--यवचिश्वाभवं तें कटु पाके विेखनम्‌ कफवातहरं रुच्यं कषायं नातिशीतलम्‌ २२

( २३ ) कप॑रतेलम्‌ गुणा--करूरतैलदिमतेलरितांञुतैखीताथतेरतुटहिनां शयुधां तैलम्‌ कपू रतेर(ल)कटुकोणकफामहारि वातामयघ्ररदद्‌व्यदपित्तहारि २३

( २५) अएुसादितेखम्‌

गुणाः--त्रपुसैवरुकचारककृष्माण्डभभृतिवी जं यत्तेलम्‌ तन्मधुरं गुर शिकषिरं केश्यं कफपित्तनाशि कान्तिकरम्‌ २४

तेटपतेवने योग्यायोग्यविनारः तैलं सेवयेद्धीमान्यस्य क्स्य यद्ध वेत्‌ विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत्‌ २५

उक्तं च--विपस्य तैलस्य रिंचिदन्तरं मृतस्य सुप्तस्य किचिद- न्तरम्‌ वृणस्य दासस्य किचिदन्तरं प्रख॑स्य काषएस्य किः चिदन्तरम्‌ २६

इत्थं गवादिकपयःभपरतिमपश्चमस्ताववांभततिलादिकतैलजातम्‌ वर निसगलटखितोज्ज्वलङब्दसर्म बुद्ध्वा भिषक्पतिरशङतया भिपज्येत्‌ २७ पातारमात्मनः किल यान्ति परत्युपचिकीषैया यानि तेषामेव निवासः परिकथितः पेयवग इति दृतिभिः २८ पायं पायं मधुरविमणं शीतलां यस्य कीर्ति स्रोतोधारां जहति सजना दुर्जनास््दौस्थ्यम्‌ वगंस्तस्य > नहरेनामनिर्ाणनाश्नश्रुगारते खल्‌ तिथिमितः क्षीरकादिः समा-

म्‌ २९॥

इति श्रीनिष्ण्टराने पञ्चदशः क्षीरादिवगः १९

~~~ --- -

------ ~~ ~ ~ = ------~--- ^ --~---*~-----

१ज. दोषघ्नं च्व. ट, ट. शचिश्रीभः।३ज. ट. णे प्रोक्तं वर्जयेः।॥४ज.ट. दइदो- षान्‌ |

५८ ९रिरिष्टो- [ ज्ाल्यारिः जथ शास्यादिः षोडभो कगः-

( ) धान्यम्‌ धान्यं मोग्यं भोगार्मननाचं जीवसाधनम्‌ तच तावत्रिधा जेयं शूक शिम्बीतणाहयम्‌ व्रीह्यादिकं यदिह शरूकसमन्वितं स्यात्तच्छरकधान्यमथ मुद्रमकुषकादि शिम्बी निगढमिति तत्मवदन्ति रिम्बीधान्यं वृणोद्व- तया तरृणधान्यमन्यत्‌ गुणा वातादिदोपशमनं लघु शूकधान्यं तेजोवलातिरयवीयविटरद्धिदापि। रिम्बीमवं गुरु तिमि विवन्धदापि वातूल तु शिशिरं वेणधान्यमाहुः देशे देशे गकधान्येु संख्या ज्ञातुं शक्या नेवं तदेषतै्वा तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिव्याक्रियन्ते कियन्ति (२) परुरम्‌ |

पललं तिलकं स्यात्तिटचृण पिषठकम्‌ गुणाः--पलछ मधुरं रुच्यं पित्तास्रवलपुष्टिदम्‌

(३) तैरकुकिटरम्‌ तेरकिटटरं तु पिण्याकः खलः स्यात्तेलकर्कनः गुणा--पिण्याकः कटुको गौर्यः कफव्रातपमेहसुत्‌ ( ¢ ) शिम्बीधान्यम्‌ धान्यानां कश्चुके रिम्वीं बीजगु्धिश्च सा भवेत्‌

{प [के

तहुप्नानि धान्यानि रिम्बीधान्यानि चक्षते ७॥

(4 ) खाना। ये के व्रीहयो भरष्टास्ते खाजा इति कीतिताः यवादयश्च ये भृश धानास्ते परिकीतिताः गुणाः--खाजा यवधाना तपेणी पित्तनाशिनी गोध्रमयावना- रोत्थाः किचिदुप्णाश्च दीपनां; ९॥ केदारपकषगोधरमैराकुटाः परिकीतिताः आकुला गुरवो ष्या भधुरा बलकारिणः १० ( ) ए्रथुकाः। वीहयोऽप्यधपकाश्च तप्नासते पृथुकाः स्मृताः १ज. ट. ्वतैदैव"। न्न, ठ. “नाः ॥९॥ रैर" ट, “नाः ॥९॥ ततेर' ज. ट. स्वादवो

{९ पोडको वर्गः } राजनिषण्टुः ३८९ गुणाः पृथुकाः सरादवः ्िग्धा हृय्या मैदनवर्धनाः ११॥ ( ) पुपालादिं गुणाः--पपाला मधुराः परोक्ता टृष्यास्ते बल्दाः स्मृताः पित्तहूत्तपणा हयाः ल्िग्धास्ते वलवधेनाः १२ इगधनीना सुमधुरा दुर्जरा वी्॑पु- षटिदा ये चान्ये यावनालाा्िपिरास्तप्ततण्डुलाः १३ अतप्ततण्डुखास्ते तु दुग्धवीजाः भकीतिताः गणा--शाखेययावनालीयचिपिटाः पुष्िधनाः; दुग्धबीजाः सुमधुरा रजरा वीरयपुष्टिदाः १४॥ त्गा्णाः कफहराः परमोलकास्ते सव्स्तृपा- रिरुचिपित्तकृतश्च जग्धाः वातारपदाः सुखकरा ह्यवरा रुक्षा हा भवन्ति युवजजेरवालकानाम्‌ १२ मूद्रगोधूमचणक्रा यावनाखदयः स्मृताः गुणाः--यदधपकं तद्धान्यं विष्टम्भाध्मानदोपष्रत्‌ १६ ( , कणिका लुप्कगोधमचूरणं तु कणिका सपुदाहूता (९ ) दारिः। स्फोटस्तु चणकादीनां दाीति परिकीपिता (प ( 9० ) हरितद्नम्‌ पकं हरितलनं धान्यं सवेगुणावहम्‌ ( २५६. ) श्ुष्कृष्टनम्‌ शष्कूनं तु निःसारं रुक्षं त॑त्सखनारनम्‌ ( १२) काशाम्‌ | कोशधान्यै नवं वल्यं मधुरं वत्सरोषितम्‌ गुणाः--निर्दोपि रघु पथ्यं तद्रपौद चरं भवेत्‌ १७ ( १३ ) नवधान्यम्‌ नवे धान्यमभिष्यन्दि रघु संवत्सरोषितम्‌ . गुणाः--द्वन्दोषितं घु पथ्ये त्रिवषौदबलं भवेत्‌ ।॥ १८ चणास्तु यव- गोधूमतिरमाषा नवा हिताः

१ज. द्राः ज. मान्यविवधनाः श. ट. शास्तु मुद्रवणकाः सुमनादिलङ्का स॒ ४्ष. ठ, दग्धाः ज. तरक्षतना

३९० परिशिष्टि- [ मांपारिः-

जीणधान्यगुणाः--पुशणा विरसा रुकतास्त्वहिता दुर्जराबलाः १९

धान्यविरेषगुणाः--धान्यं वापितयुत्तमं तद खिलं छिन्नोद्धवं मध्यमं जेयं यथ. द्वापितं तदधमं निःसारदोषपरदम्‌ दग्धायां भुवि यत्रतोऽपि विपिने ये वापिताः शाख्यो ये च्छिन्नभवा भवन्ति खट ते विष्पूत्रवन्धमरदाः॥ २०॥

सारोदकधान्यगुणाः--क्षारोदकसमुत्पन्रं धान्यं शछेष्परुजापहम्‌

मर्तिकोदधूतधान्यगुणा--सुल्िग्धमृत्तिकोदधूतं पान्यमोनोबलावहम्‌॥ २१

वालुकामृत्तिको्रूतधान्यगुणाः--बलपुष्टििभावदघ्नं वाुकामृत्तिकोद्धवम्‌ उक्तं च--धान्यं श्रेष्ठं षष्टिकं राजभोग्यं मांसं तवाज तेत्तिरं लावकीयम्‌ पानीयं स्या्ृष्णमृत्सासमुत्थं ्ीराज्यादौ गन्यमाजं प्रशस्तम्‌ २२

इत्थपसिद्धतरधान्यगुणाभिधानवीरयाभिवणेनविदयद्भलवाग्विखासम्‌। आशना. यवगंमिममाश् लमेत वेद्यो विद्यां बिषण्णजनजीवनदानधान्यम्‌ २३॥ यानि सदा मुभ्यन्ते यञ्चानजनाश्च यानि थञ्जन्ते तेषां खट धान्यानां वर्गोऽयं भोज्यवग इति कथितः २४ येनाऽऽचारचणेन मुग्धमधुरश्रीका लिना सन्महामानाह बहुधान्यसंपदुचिता संनीयते संततम्‌ तेन श्रीव्रही- श्वरेण रचिते नामोक्तिचृडामणों वर्गोऽयं स्थितिमेति रृत्नरचनो घान्याहयः षोडशः २५

इति श्चीनरहरिपण्डितविरचिते निषण्टुरानापरनाम्न्यमिधानचूडामणौ मोज्यवग।परनामा पोडशो धान्यवगः १६

जथ मांसादिः सप्रदशो वेः ( ) याज्यर्मापम्‌ वारस्य दुस्य कृबास्य रोगिणो विषागनिदग्धस्य रतस्य चाम्बुषु लया््यं गृगादेः पिशितं तु तस्यं विगन्धि शुष्कं चिरस्थितं च॥ १॥ (२) साधारणमांपगुणाः। मर्व मांसं वातविध्वंसि ष्यं बस्यं॑रुच्यं दहणं तत्समासात्‌ दे शस्था- नाचाऽऽत्मसंस्थं सर्वं भू(नसात्म्यसंस्थास्वमावैभ)यो नानारूपा याति तूनम्‌ >

१८. प्तं मृत।२ज.च।३ ज. "स्य सदाविञ्चुः ४ज. तथा।

१७ सप्तदशो वगः ] राजनिषष्टुः २९१

(३ ) अनूपादिदेशमांसम्‌।

तत्रात्रपीयमांसं गवयररुमृगक्रोडगण्डादिकानां सिग्धं॑पथ्यं बस्य रप्‌ शदाशिखरादुद्धवं जाङ्गरीयम्‌ पुष्टि दीप्ति दत्ते रुचिकृदथ लघु स्वादु साधारणीयं ष्यं वर्यं रुच्यं रुरुहरिणमृगकरोडसारङ्गकाणाम्‌

(9) सारसादिमांसम्‌।

पासि सारसरंसरात्रिविरदिकरोश्वादिजं शीतलं सिग्धं बातकफापहं गुरु ततः स्वादु त्रिदोषापहम्‌ पथ्यं लावकतित्तिरादिजनिते ष्यं लघु स्यात्परं चक्रक्रौ भमयरतित्तिरभवं देरत्रयादीदशम्‌

जथ स्थानविरेषेण मांसगणाः-

कन (५) हतादिमांसगणाः।

टतो विरुम्बितश्रैव परवश्वेति गतेस्रयः स्थानतोऽपि जरयस्त तु बिलस्थल- जलाश्रयाः पुनस्ते तु प्रसहनाः प्रतदा विष्किरा इति स्वभावतख्यः भरोक्ताः क्रमशो मृगपक्षिणः अथैषां कमशो लक्ष्मगुणान्वक्ष्यामि वगशः एवै नवविधाः भोक्तास्त एव मृगपक्षिणः

दुतमांपम्‌- अंजक्षशहरिणादयः स्वयं दरुतगमना दुतसंज्ञकाः स्मृतास्ते तदुदितपरलं पथ्यवल्यं रचयति वीयंमदप्रदं लप्र स्यात्‌

विटम्नितमांपगुणाः--गजखटगपखा महामृगा निजगलव विटम्बिताः स्मृतास्ते वलढृतिपशितं पिच्छलं कफकासानिलमान्य्द्‌ गुरु स्यात्‌॥ सारसहंसवलाकाशक्रक्रौश्वादयो जले पवनात्‌ पएवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं बर्दायि १०

(६ ) जर्शयमांपगणाः। कषमकरनक्रकर्कटक्ररमभमुखा जठेशयाः कथिताः मांसं तेषां तु सरं ष्यं गुरु शिरिरवलसमीरकरम्‌ ११ (७) पक्षिमृगर्मासगणाः यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः खस्वोचि- गस्थाननिवतेनेन मांसेऽपि तेषां गुणपययाः स्युः १२॥

> ~ ---------------- ----------~----~--~-----

१ज. ट, ^ गुस्वयसिरुरुको" क्ष, ठ. अथ

३९२ परिशिष्टे- [ मांसादिः सप्तदशो वगः]

(८) खङ्गगवयमांपगणाः। भांसं खड्गमृगात्थं त॒ बलकृद्‌ बृंहणं गुरु गवयस्याऽऽमिषं बल्यं रुच्यं दृष्य ब्हणम्‌ १३ ( ) रुह्माम्‌ गुणाः--शरुक्रग्यं गुर सिग्धं मरन्दवहिवरपदम्‌

( १० ) पारङ्गमाम्‌ गुणाः- सारङ्गं जाङ्गकं लिगं मधुरं लघु टृष्यक्रम्‌ (११) शिखर्मांसम्‌ गुणाः-श्िखरीसंभवं मांसं खु हूं बलप्रदम्‌ ( १२) शरशृङ्गमासम्‌ गुणाः-शरश्यृङ्गस्य मांसं तु गुरु लिग्धं कफप्रदम्‌ वर्यं दृष्यकरं पुष किचिद्रातकरं परम्‌ १४॥ ( १३) सल्य्मासम्‌ गुणाः-शल्यमांसं गुरू स्िग्धं दीपनं श्वासकासानित्‌ ( १४) शशमासम्‌ गुणाः-श्बामांसं त्रिदोषघ्नं दीपनं श्वासकासाजित्‌ ( १५ ) विरेशयानां मांसम्‌ गुणाः--अन्ये विलेशया ये स्युः कोकडोन्दुरुकादयः गरतं तस्य मांसं मान्यं गोरवदुजेरम्‌ १५ ( १६ ) हारीतमांसम्‌ गुणाः--हारीतपटं स्वादु कफपित्ताप्रदोपजित्‌ ( १७ ) जपाक्षिमासम्‌ गुणा--स्िग्धहिमं गरु ष्यं मांसं जपक्षिणां तु वातहरम्‌ तेष्वपि हसं वृष्यतमं तिमिरहरणं १६ अन्ये वकवलाका्या गुरवो मांस भक्षणात्‌ अनुक्तं तु मृगादीनां मांसं ग्राहं हितादिपु १७

-~-----------------~-~--~-----~---~-*~-~-----~-~-~----- ------------ -- ~“ -------~ ~

ज. नन्द्वीय॑व

© [ १८ अष्टादशो वगः | राजनिषण्टुः | १९१

( १८ ) पक्मृष्टमपि

गुणाः--पकं मांसं हितं स्वं वलवीयवरिवधनम्‌

ष्टमां विदाहि स्यादस्चवातादिदोषञ्रत्‌ १८ ( १९ , घ्रीपएुरुषभेदेन मांसम्‌ `

गुणा--पूवोर्धं पुरुषस्य तंदुरुतरं पश्चाधभागः क्ियाः स्री रषं किल गुविणी यदि तथा योषिच्च तुल्या लघुः पक्षी चत्पुरषो लुः शृणु रिरः- स्कन्धोरुपृष्े कमान्पांसं यच करटिस्थितं तदखिलं रर्वैव सर्वात्मना १९ रसरक्तादिधातूनां गुरु स्यादुत्तरोत्तरम्‌ मेदटक्यकृन्मांसं वाणं चाति. मात्रतः २०

इत्यं प्रतिस्थलविलाम्बुनभःपचारप्राण्यङ्गमां सगणनिणयपू्णमेनम्‌ वर्ग वरिचाये भिषजा विनियुज्यमानो भुक्त्वाऽशनं विकृति समुपैति मल्य॑ः॥२१॥ यस्याऽऽसीत्समितिद्विपाधिपन्रहतकुम्भान्तरस्थामिपप्रायाभ्यासपिसयेव तसू णी नेतराम्बृभारा द्विषाम्‌ तस्यायं पृरुपप्रतापसुहृदः श्रीमनरसिहेशितु- भगः सप्तदशो निपीदति कृतौ नामादिवडामणौ २२ दति वेदरानराजिराजीव(नितानित)रानहंसश्रीमदीश्वरसूरिमनृश्रीकादमीरायवं- दाचार्यपरपरान्ववायश्रीनरहरिपण्डितत्रिर नते निघ्टराजापरनाम्न्यभि- धानचूडामणौ सप्तदशो मांतवगेः १७

अथ मनुष्यादिर्टदश्चो वगः-

| ( १) भता। भतौ पतिर्वरः कान्तः परिणेता परियो गरही (२) भाया। भायी पत्नी भिया जाया दाराश्च गृहिणी चसा॥ *॥ ( २) नए़सकपार नपुंसक भवेत्छीवं तृतीयापकृतिस्तथा षण्डः पण्ड नारी तु पारा सरीपुं परकन्षणा ॥२॥ __ , १ज तद्ुणतरं ज्ञ. 2. नेष्टः ` दस्य

©

३९४ परिषि [ मनुष्यादिः-

( ¢ ) रजपल्नीनामानि अथ राज्ञी पटह महिषी राजवह्ठभा मोगिन्योऽन्या विलासिन्यः संथ्गे यास्तु पाथिवः राजभोग्याः सूम्रख्यो यास्ता भद्िन्य इति स्पृताः (५ ) वेश्या वेश्या तु गणिका भोग्या बारस्री स्मरदीपिका ( 8 ) प्राह्मणः। व्रह्मा तु ब्राह्मणो विभः पटूकमी द्विजोत्तमः ( ) क्षात्रयः। राजा तु सावैभौमः स्यात्पाथिवः क्षत्रियो तरपः ५॥ र, (८ , पेश्यः, वैश्यस्तु व्यवहरतां विडवार्विको बाणिजो वणिक्‌ ( ) श््रः। शद्रः पजलशतुथः स्याद्विनदास उपासकः विप्रः क्षत्रो वेरयशद्रो वणौशत्वारोऽमी तत्र पव द्विजाः स्युः एषामेव प्रातिलोम्यानुोम्याजाय- न्तेऽन्या जातयः संकरेण (१० ) बाटसामान्यनामानि। वाः पाकोऽभको गभः पोतकः पृथुकः शिः शावोऽर्भो बालिशो टिम्भो बटुमाणवको मतः , (9१ ) शि्ुविशेषनामानि जातोऽमकः पृक्षदिनेन मासतः पाकश्िभिस्तेरथ पोतकाभिधः पट्भिस मासेः ए्रयुकोऽब्दतः रिखिभिवेटुमीणवकश सप्तभिः (१२) बाल्याद्यवस्थाचतुष्टयपरिमाणम्‌ बारोऽब्दे; पञ्चदशभिः कुमारशता स्मृतः युवा पञ्चाशता वषधृद्ः स्यादत उत्तरः १०॥ (९, ( १३२, कामाराद्यवस्थावाधेः। कामारं पश्चपाब्दान्तं पोगण्डं दृरमावपि केशोरमापश्चदशायोवनं तु ततः परम्‌ ११॥

न, ~ ~~~ "~--~---~--~------~--------~----”*

१ज. ट. ए्रीधिका।

१८ अष्टादश्ञो वर्गः] राजनिषण्टुः ३९५

( १९) युवद्रदनामानि युवा बयस्थस्तरणो वृद्धस्तु स्थविरो जरन्‌ प्रवया यातयामश्च जीने जीर्णश्च जजेरः १२.॥

( १५ ) बाङ्कानामानि वालोत्तानशया डिम्भा स्तनपा स्तन॑घयी _ = < ( १६ ,) कन्यागांयीं कन्या कुमारी गोरी तु नमिकाऽनागतातेबा १३ (१७) मध्यमा | सा मध्यमा वमस्था युवतीं स॒स्तनी चसा चिरण्टी सवयाः श्यामा प्रादा ददए)रजाथ सा १४ (१८) गुविंणी गुिण्यापननसचखा स्यादन्तवेत्नी गभिणी ( १९) द्रा निष्फर्य चातिवरद्धा स्यात्स्थविरा गतातवा १५ ( २० ) रजस्वला पुष्पिता पलिना म्लाना पांसुला रजस्वरा ( २१, वन्ध्या न्ध्या केरिनी शून्या मोधपृष्पा वृधातेवा १६ (२२) अवयवः अङ्गम॑सः प्रतीकश्चापघ्रनोऽवयवाऽपि ( २३ ) शरः। शिरःशीर्षकमृण्डं मूर्धा मौरिश्च मस्तकम्‌ वराद्गगुत्तमाङ्ग कपालं केशं मृतस्फृतम्‌ १७॥ धां ( २९ ) कशकशबन्धा केशाः रशिरसिजा बालाः कुन्तला मधजा; कचाः चिकुराः करुहाथाथ

- --------------- - ~~ ----~--~----~-

३९६ परिशिष्टे [ मनुप्यारिः- ( २५) दृः

ट्दष्टिलोचनं नेत्र चक्षुनंयनमम्बकम्‌ ईषणं ग्रहणं चाकषि दधीन विरो- चनम्‌ १९ (२६ ) अपाङ्गकनीनिके अपाङ्गो नेत्रपय॑न्तो नयनोपान्त इत्यपि। तयो्मध्यगता तारा विम्विनी कनीनिका २० ( २७ )रखुराटभरभ्रुमध्यश्रवणानि भालं ठाटमलिकं कथयन्ति गोधिभरूधि्िका नयनोध्वेगरोमराभिः। मध्यं तयोभैवति कुचेमथ श्रुतिस्तु ्रोतःश्रवःशरवणकणेवचोग्रहाश्च २१ (२८) जएरतपन्तभागो ओषएठोऽधरो दन्तवासो दन्तवरं रदच्छदः तयोरुभयतो देशो यौ प्राना सृणी तो २२॥ (२९) प्राणम्‌ प्राणं गन्धवहा घोणा सिङ्धिणी नासिका सा। (३०) शङ्खनासिकामखो दाङकः कणेसमीपः स्यात्सिङ्याणं नासिकामले २३ (२१) मुखम्‌। तृण्डमास्यं मखं वक्त्रं वदनं लपनानने [ क्स ९) ( २९ ) चबुकगह।। आष्ठाधरस्त॒ चिबुकं गण्डो ग्धः कपोलकः २४ (३३) हनुदन्तो। हनृस्तदृध्वं दशनाश्च दन्ता द्विना रदास्ते रदनास्तथोक्ताः (२४) निह्वाताटुपकष्मनिह्लीपनजिद्वाः। जिद रसज्ञा रसना सोक्ता स्यात्काकुदं ताद ताटकं २५

तवृध्वं सृकष्मजिहा या घण्टिका लम्बिका सा अन्याऽधोगृखनिहा स्याल- तिजिहोपजिदिका २६

१८ अष्टादशो वर्गः ] राजनिषण्टु; ३९७

( २५ ) अवटः। अरवस्तु रिरःपश्वात्सधिघोरा कृकाटिका ( ३६ ) ग्रीवा ग्रीवा कन्धरा कन्िः रिरोधिश्च शिरोधरा २७॥ ( ३७ ) कण्ठादीनि कण्ठो गलो निगाखोऽथ परण्टिका गरश्बुण्डिका ( ३८ रिरादीनि धमनीं तु शिरांऽसे तु स्कन्धोऽधःशिखरं तथा तस्य संपिस्तु जघ्न

=

स्यात्कक्षा दोमृलपंज्तका २८

( २९ ) पाश्वष््े। तदधस्ताद्धवेत्पाश्वं पृष्ठं पश्ात्तनोः स्पृतम्‌ ( ) बाहुः दोर्दोपा प्रवेष बाहुवहा भुजो ना २९ ( &१ ) हस्तः पाणिस्तु पश्चशाखः स्यात्तरां हस्तः शयस्तथा ३० ( ) हस्तमरलादीनि करमूले मणिवन्धो भुजमध्ये कृपेरः कफोणिश्च तस्मादधः प्रकोपः परग ण्डकः कूरपरांसमध्यं स्यात्‌ ३१ ( ) जङ्गल्यादीनि अङ्कल्यः करशाखाः स्युः प्रदेशिन्यां तु तजनी परः स्यादङ्ुलीसभि

पवेसंधिश्च कथ्यते ३२ अथाङ्ग्मदेरिन्यां मध्यपाऽनामिका तथा कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुखयः स्मृताः २३ ( ५४ ) नखम्‌ कामाङ्शाः कररुहाः करना नखरा नखाः पाणिजाङ्गलिसंभूताः पुनभे पपुन्नवाः ३४

न; |

१ज "टगण्डिका। २्ष.द. श॒ण्टिका।

३९८ परिश्षटि- [ मनुप्यादिः-

( ९५ ) केरतरूरखे करस्याधः भपाणिः स्यादर्वं करतलं स्मृतम्‌ रेखा सामुद्रिके जेया शमा- वभनिवेदिका २५ (४६ ) स्तनः। स्तनोरसिजवक्षाजपयोधरङुचास्तथा (५७) स्तनाग्रम्‌। स्तनाग्रं चूचक हत्त शैखा स्तनमुखं तत्‌ ३६ ( ) वक्षः वक्षो वत्समरः क्रोदो हृदयं हृद्धजान्तरम्‌। ( ¢९ ) कुष्षिः। कुक्षिः पिचण्डों जठरं तुन्दं स्यादुदरं तत्‌ ३७ ट, ® ( 4० ) ममा जीवस्थानं तु ममे स्यात्किपान्ते त्रिकं स्मृतम्‌

^ ¢

( 4१ ) नाभ्यादान नाभिः स्याहुदरावतेस्ततोऽथो वस्तिरुच्यते ३८ वस्तिश्च वाती स्याद्रभस्थानं त^िस्रियाः गभांशयो जरायुश्च गभौधारश स्मृतः ॥३९॥ ( ५२ ) आमारायः। नाभिस्तनान्तरं जन्तारामाश्चय इति स्मृतः ४० ( ५३ ) पक्राशयमूपराश्चयो पक्वाशयो ह्यधो नामेवस्तिमृत्रारयः स्मृतः। ( 4९ कलादीनि कटिः ककती श्रोणी नितम्बश्च कटीरकम्‌ आरोहं श्रोणिफलकं कलत्र र्नापदम्‌ नितम्बश्वरमं श्रोणेः स्रीणां जघनमग्रतः ४१ ( ५५८ ) ककृन्द्रादीनि | केकुन्द्रौ तु सर्वेषां स्यातां जघनकरूपकौ केथिमोथौ स्फिचौ पायुगुदापानं तदासनम्‌ ४२

------- --- ----~~~--------~--~-------- = -- ~---~---- -- ~ =< ~~ -~------------=~=-न---- ^= ~-~-----------= ~~

४८ अष्टादक्षो वगैः ] राजनिघण्टुः ३९९

( 4६ ) भगः गुदमुप्कद्रयोमभ्ये पंसामङ्गं भगः स्मृतः ( ५७ ) अण्डकंशः मुष्काऽण्डमण्डकोज्ञश्च इषणो वीजपेशिका ४३

( 4८ ) शिश्रोपस्थ रिश्च शेफश्च लिङ्गं मेदं साधनमेहने योनिर्भगो वराङ्ग स्यादुपस्थं स्मरमन्दिरम्‌ ८४॥ ( ५९ ) ऊरू

[क < कै + (~ 9. 4९ उरू तु स्िथनीं भ्राणिसक्धोः संपिस्तु वदक्षणः जङ्पांरमध्यपव स्याजान्वप्रीवच् वंक्रियः ४५ ( ६० ) जदूघा | जङ्घा तु प्रता ज्ञेया तन्मध्ये पिष्टिका तथा (६१ , धुटिकरा। जङ्घाङ्पधरिसंभिग्रन्थो तु पुटिका गुरफ इत्यपि ४६ “९ ( ६२ ,) पाष्णः। गर्फस्याधस्तु पाप्णिः स्यात्पादाग्रं प्रपदं मतम्‌ विक्रमश्चरणः पादः पद्ङ्प्रि पदं क्रमः ४७ ( ६२ ) उत्सङ्गादीनि क्रोडमङ्स्तथोर्सङ्गः माग्भागो वपुषः स्यूतः ४८ करो भवेत्संहित

विसृताङ्कलस्तलशपेदः परतलः प्रहस्तक पुषटिभवेत्संहृतपिण्डिताङ्कलाबाङ्‌ शितो प्रतः भरकीपितः ४९

( ) प्दिश्ाचङ्कखिनामानि

स्यात्र्जनी मध्यमिका लनामिका कनिष्टिकाङ्कष्ठयुता यदा तदा भरादेश- ताराभिधमोश्रवस्तथा वितस्तिरत्यथमिह क्रमादेयम्‌ ५०

१न्ञ. द. श्ये यो मागः तसम क्ष. ट. “नी श्रेणिः ज, चक्रिका ट. चाक्रया ४स. ठ, पाडका।

2०० परिशिष्ठो-- [ मनुष्यादिः-

( ६९८ ) हस्तः। हस्तस्तु विस्तृते पाणावामध्याङ्कलिकूषंरम्‌ (88६ ) रल्यरस्ना। पद्धयुष्टः रतिः स्यादरत्निरकनिष्िकः ५१ (६७ ) व्यामः। व्यामः सहस्तयोः स्यात्तु तियग्बाहोयंदन्तरम्‌ उर््वविस्तृतदोप्पाणिन- मानं पौरुषं विदः ५२ (६८ ) जीवनस्थानानि। लीवस्थानं तु ममं स्याज्लीवागारं तदुच्यते मर्मस्थानं तत्मोक्तं भूम- ध्यादिष्वनेकधा ५३ भरमध्यकण्ठगलशाङ्गकचां सपृष््रीवागुदराण्डैपदपाणि- युगास्थिसंधीन्‌ वेद्याः इरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाश् कराणि मर्त्यं ५४ ( ६९ ,) खख। लाला मवेन्पुखस्नावः सुणिका स्यन्दिनी सा। ( ७० ) स्वेदुने्रमरे दो घमेश्च घमोम्भो दूपिकरा नेत्रयोमलम्‌ ५५ (७१ ) -वरी टी चम॑तरङगः स्याच्गूमिस्त्वक्तरङ्गकः ( ७२ ) परतिम्‌ पठितं जराटक्ष्म केशशोक्ट्यं तद्धवेत्‌ ५६ ( ७३ ) मस्तिष्कम्‌ स्नेदस्तु तिलकं क्रोम मस्तिष्कं मस्तकोद्धवम्‌ अग | ( ७४ ) अन््रग्रलमा अत्रं पुरीतदाख्यातं पीहा गुल्म इति स्प्रतः॥ ५७॥

~= = 99 -

चामखी इति ख्याते

~~~

१ज. ह्रकुचा २. ण्डमयपा। ज. निनाकगः ४ट. वटी | ५. ९. तिक्तकं ट. लोम

१८ अष्टादशो वमः ] राजनिषघणटुः ४०१

| ( ७५ ) नाडी सा त्वकिशिराधिजा मन्या धमनी धरणी धरा तन्तुकी जीवितन्ना नादी सिही कीतिता ९८ ( ५६ ) महानाडी कैण्डरा तु महास्नागुमेहानादी सा स्मता ५९

® ®

( ७७ ) सारारास्थ्यादीनि। ररीरास्थि तु कङ्ाटं स्याकरङोऽस्थिपञ्चरः स्रोतांसि खानि च्छिद्राणि कालखण्ड यक्रन्मतम्‌ ६० शिरोस्थि तु करोरिः स्याच्छिरख्राणं तु शीष कम्‌ तत्खण्डं खधेरं प्राहुः कपाटं तदीरितम्‌ ६१ ( ७८ , प्रप्रास्थ | पृएठास्थि तु कसेर; स्याच्छद्वास्थि नल्कं स्मृतम्‌ (अ ध्‌ ( ७९ ) पाश्चास्थि | पा््वास्थि पावकं भरोक्तमिति देहङ्गनिणयः ६८ ( ८० ) जास्रा आत्मा शरीरी पेजः पृद्वलः प्राण ई्वरः। जीवो विपः पुमानीशः स्नः शरँभूरव्ययः ६२ [किरः ( ८१ ) प्रकृतिः पधानं परकृतिमाया शक्तिथेतन्यमित्यपि। ( ८२) अहकारः। अहेकाराऽभिमानः स्याददंताऽदहंपतिस्तथा ६४ (८३ ) मनः। मानसं हदयं स्वान्तं चित्तं चता मनथ हत्‌ 1 ८५ + ( , सच्वादगरणाः। सखं रजस्तमशेति भोक्ताः पंसखया गुणाः ६५ (८५ ) जक्षिपञ्चकरम्‌ श्रोत्रं तवग्रसना नेत्रं नासा चेत्यक्षिपश्चकम्‌

~~ --------------------~--* ~~~~-~-- ---

.-..------------ - ----- ----

द्ध, ट, सत २. करण्डा ५१

४०२ परिशिो- [ पिहारिः-

( ८६ ) विषयेन्दियम्‌ अक्षं हूषीकं करणं वहेणं विपयीन्धियम्‌ ६६

(८७) विषयाः शब्दः स्पशो रसा रूपं गन्धश्च पिषया अमी ( ८८) पञ्चभूतगणाः इन्द्रियार्थ गोचरास्ते पश्चभूतगुणाशच ते ६७॥ ( ८९ ) पञ्चभूतानि

आकाङमनिलस्तोयं तेजः प्रथ्वी तान्यपि क्रमेण पञ्च भूतानि कीति तानि मनीपिभिः ।॥ ६८

इत्येष मानुषवयोन्तरवर्णगाजधात्वङ्गलक्षणनिरूपणप्रयंमाणः वगः करोतु भिषजां बहदेहदोषनानानिदानगणनिणयधीनिवेश्चम्‌ ६९ ईति प्ुपति पादाम्भोजसेवासमाधिपरतिसमयसमुत्थानन्दसो ख्यकसीस्रा नरहरिङृतिनाऽयं निमिते याति नामपचयमुुटरत्ने शान्तिमष्टादशाङ्कः ७०

इति वेद्यराजिरानहसश्रीमदीश्वरम्रिपनूश्रीकादमीरायवंशाचायपरंपरा न्ववायश्रीनरहरिपण्डितविरचिते निषण्टुराजापरनाम्न्यभिधानन्‌ डामणो मनुप्यादिर्टादशो वगः १८ @9 ¢ 9 ४७ अथ सहादर्कनाकया कमः-

--------------~--- “+~ -- -~--~

(१) कऋक्षः। ऋक्षो भकोऽथ भह्टः सशव्यो दुर्घोपः स्याद्ध्कः पृष्टिः द्राधिष्ठः स्यादीर्षकेरधिरायर््यः सोऽयं दुरो दीषंदशीं ? (२) खड़ः।

खदगः सहगमृगः क्रोधी भुखभूङ्गो मुखेवरी गण्डको वज्नचमां चं खड़ी प्रीणसश्च सः २॥ [ा १, ठ, कृतस्तु ट, करोति २ज. "द्रच्कः। ३, द, दीरधकेशी सष. द्ग बध्रीण।

१९ एकोनविंशो वर्मः ] राजनिघण्टु; ४०३

( ) 'शल्यकः। दाल्यकः स्याच्छस्यमृगो वज्र॑शुक्तिषिलेशयः (४) शल्यतह्टोमनी दास्यो ऽन्यः श्वाविदित्युक्तः शली शलली सः श्रल्यलोन्नि तु विङ्गेया शटी शलं शलम्‌ ( ^ , ककडः। कोकडो जवनः पोक्तः कीकोवाचो बिलेशयः तेयश्चमरपच्छश्च लोमशो धूम्रवणेकः ( ) नकरः नकुलः सचिरदनः सपौरिर्लोदिताननः ( ) "बुरी वरी घोरिका घोरा दीर्षरूपा भयावहा स्पूज्चश्दीय॑पादा सपभक्षी गुणारिका ( ) ब्राह्मणीं ब्राह्मणी गरहगोधा सुपदी रक्तपुच्छिका। (९) सरटः। सरटः कृकलासः स्यासतिमुयः शयानकः ( १० ) जाहकः नाहको गात्रसंकोची मण्डली वहुरूपकः कामरूपी विरूपी येट्वासः परकीतितः ( ११ ) पटी पटी तु युसली भोक्ता शृहगोधा शएदाछिका ज्येष्ठा कुड्यमत्स्या पट्टिका गृहगोधिका

= 4 ------~-- ~~~ ~+ __ ------------ ------ ---------~

% खवञे माजर इति ख्याते 1 घुणारी दति ख्याता + येरक्तर दाति प्रसिद्धः

-~----- ~--

------ ~~~ ---~-**---- ~-- -------------~~

१ज. "जशत्की बिले" ज, ट. जविनः। ट. कोद्रवा

४० परिशिट- [ पिहारिः-

( १२) तन्तवायाद्यः सन्तुवायस्तृणेनाभो दूता कटकः कृषिः हाहटस्त्वञ्जलिका सोक्ता कुटिटकीटकः एश्िकः श्रककीरः स्यादच्द्रीणश्च दृश्चिके [जि ( १३ ) कणजट्का अथ कणेनलका स्याजराङ्गी श॒तपद्यपि १० ( १४, पिपाखेका

() €~

पिपीलकः पिपी स्रीसज्ञा पिपीलिका) ( १५ ) तेरपिपीरिका

उदङ्या कपिजद्पिकरा ज्ञेया तलपिपीटिका ११॥

( १६ , कृष्णपिपारका कृष्णाऽन्या पिपीटीं तु स्थरा दक्षरहा सा ( १७ ) म्ुणः मत्कुणो रक्तपायी स्याद्रक्ताङ्गा पञचचकाभ्रयी १२॥ (क (१८ ) शिश्युकनक्रा रिष्ुकः शिष्ुमारः स्यात्स ग्राहो वराहकः भवेन्नक्रस्तु कुम्भीरो गल. ग्राहो महावलः १३ (१९ , जट्का। जलका तु जलोका स्याद्रक्तपा रक्तपायिनी रक्तसंदोहिका तीक्ष्णा वमनीं जलजीषिनीं १४ ( २० ,) जरकाकः। जटकाकस्तु दास्यूहः स्यात्कालकण्टकः (२१) नलपारावतः। जख्पारावतः कोषी प्रोक्तो जलकपोतकः॥ १५॥तथाच-- स्थरे करितुरङ्गाच्या यावन्तः सन्ति जन्तवः जलेऽपि ते तावन्तो ज्ञातव्या जलपूत्ैकाः ॥१६॥ ( २२९) काण्डः काष्ठकुटः काएभद्गी काएरकूटश्च शब्दितः

१.९. जन्तु >; सल. ट. जन्तुः ।३ज. ञ्ज. ट. ककेटकः। ज. उदया

---~

-----~------

१९ एकोनविंशो वगः] राजनिषष्टुः ५०५

(२३) कटुः| कड्स्तु लोहपृष्ठः स्यात्संदंशवदनः खरः रणाठंकरणः कूरः प्यादामिषपरियः १७ ( २९ ) चमकी चभकी चर्मपक्षी च्माङ्गी चमगन्धिका क्रत्याशुकारिणी चमी चमेपत्री मिका १८ ( २९ ) वकः वकः कदरो बकोटश्च तीथसेवी तापसः मीनयाती मरपाध्यानी निश राद्धिश्च दाम्भिकः १९ नी ( २६ ) शङ्कुना शकुनी पोतकी श्यामा पाण्डवी श्वतपक्षिणी £ ( २७ ; दुगा दुगा भगवती चेव सेबोक्ता सत्यपाण्डवी २० ( २८ ) बका वलाका विपकण्टी स्याच्छुप्काङ्गी दीयकंधरा (२९ , घमान्तः। घमान्तकायुकी शेता मेघानन्दा जलाश्रया क्षि ® षि ( ३० ) टिदिभां "रिष्टिभी पीतपादश्च सदा टता मृजागरः निञ्चाचरी चित्रपक्षी जल- रायी सुचेतना २२॥ (३१ ) जल्डङधटकः जलकुक्कटकथान्यो जटश्चायी जलस्थितः ( ३२ ) ठकः। †दिकः पाश्चगडो ठिक्रो जलसा्यतिाशयः जलपक्षी महापक्षी जलसा- पतिवासकः(१) २२ _ * अयं शोको ज. ट. पुस्तकयोर्नीस्ति अयं शोको न. ट. पस्तकयोनोपलम्यते ___

~

१य्ध, ट. मेघनादा

४०६ परिशिष्टे-- [ पिदादि-

( ३२) जरशायी [ 'जलक्ञायी मण्टलीनो मन्दगः शष्पखोऽविषी सराजी राजिपन्त ( मांशवापि ) जलसपैः दुन्दुभिः ( इण्डुभः ) २४ द्विविगोडो निसश्रब चित्री शर्यी गोपखः | ( ३५ ) घुद्रपारसाः अन्ये पएवगाये येते सर्वे श्ुद्रसारसाः॥ २५॥ ( ३५ ) चकोरः चकोरशन्धिकापायी कोमुदी जीवनोऽपि सः चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः २६ ( ३६ ) हारीतककपिन्ञर हारीतकस्तु हारीतो गज्ञलश्च कपिञ्जलः (३७ ) ध्रसर ।धूसरी पिङ्गला सची भेरी योगिनी जया कुमारी सुविचित्रा भात कोटरवासिनी २७ ( ३८ ) तेरुपानिनपरिके तैलपास्त परोप्णी स्याजतुकाऽजिनपत्रिका (३९ ) खयोततेखुकीरो प्रमाकीटस्तु खद्योतः खञ्योतिरपसृयैकः तेखिनी तेल्कीट; स्यासद्‌ बिम्बा दहुनारिनी ।॥ २८ ( &० ) इन्द्रगोपः दाक्रगोपस्तु वषभ शक्तवणेन्द्रगोपकी ( ४१ दशः दंशो दृष्टमुखः करूरः शषष्टिका अ्रनमक्षिका मक्षिका त्वमूतोतन्ना बमनी चण्पा सा २९॥

-----^”

-----~- -~-~---- ~

* एतशिहगतं ज. ट. पुस्तकयोर् द्यते अयं शोको ज. ट. पृस्तकयोनास्ति त)

१ज. ट. रीतस्तेजटस्तु

१९ एकोनविंशो वगः ] राजनिधण्टुः ४०७

( ४२ ) कारिकः

+काटिकः कोकिलः भोक्तः कालु्वः कृष्णदष्कः कसारिका दीम एहवासा बिटखाश्चयी ३०

( ४३ ) युक्रा

यका तु केशकीटः स्यात्स्वेदजः षट्पदः स्मृतः

( 9 ) पक्ष्मय॒क्रा पक्ष्मा पक्ष्मयका स्यात्सृष्मा षटूचरणाऽपि सा ३१

दैन्य ( 4 ) शेतयुक्रा श्ेतयकाऽङ्गवस्रोत्था लिक्षा यक्राण्डवस्के कथितेष्वेषुं यो जीवः क्षोदी- यानृश्चिकादिकः ३२ तर तत्र वुपर्तयः स्वैः कीटसंज्ञकः

( && ) कीरिका। ।कीरिकरा चटिका प्रोक्ता बजदंप्रा बहुप्रजा कृशाङ्गी तामसी शूरा कीरिः भारा पहाषखा २॥

षीद (७ ) मङ्कारः

+ङ्ोयो मङ्टः कृप्णस्तीश्णदं प्रो विशाटृकः। पटपादकस्तु मात्स्यो माकोट-

सप्वरुद्कः ३४ (८ ) षडबिन्दकीटः।

पट्विन्दुधिन्दुकीरस्तु दीेशीरस्तु पादतः ३५

इत्थं नानातिर्यगाख्यापरपनव्याख्यापूर्णं बगमेनं विदित्वा बुद्धा सम्य कामिसंधाय धीमान्येयः कुयीन्मां सवगेपभयोगम्‌ २६ येनेभास्यपिता मृगा मुटः शा्दूकचमीम्बरः सर्पारंकरणः सुप॑गबगतिः पश्चाननोऽभ्यच्यते ्रीनृहरीरितुः खट कृतावेकोनविशरोऽभिधान्न डापीटमणावगादवतिति सिहा- दिवरगो महान्‌ २३७

इति ्रीकादमरायवंशाचारमपरेपरात्ववायश्रीनरहरिपण्डितविरनिते निवण्टराना- परनाम्न्यमिधाननडामणौ पविंहािरेकोनविंशो वगः १९

ज. ट. पृस्तकयोरयं श्ैको दद्यते। †ज.र. पस्तकयोनतदुपटभ्यते + ज. ट. [सलकयोनास्तीदम्‌

|

४०८ परिरिषे-- [ रोगादिः- अथ रोगादिविंशो वर्गः-

) व्यापरिः-गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपपाताः रु्ान्यभङ्गातितमोविकारग्खानिक्षयानाजवमृस्युभ्रयाः

( ) राजयक्षमा--राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः उष्मा शोपोऽतिरोगश् रोगाधीशो नपामयः २॥

( ) पाण्डुः पाण्ुरागस्तु पाण्डुः स्यात्‌

( ) विसपैः-तिसपैः सचिवामयः

( ) शोफकापो--शोफः सोथस्तु उवयथुः कासः क्षवथुरुच्यते

( ) धुतम्‌--श्चतं तु क्षवयुः

( ) प्रतिद्याय--प्रतिरयायस्तु पीनसः

( ) नेत्रामयः-नेत्रापयो नेत्ररोगो

९.) मुखरोगः--मुखरोगां पुखामयः 9

( १० ) दुश्वर्मा-- दशमा मण्डलं कोटस्त्वम्दोपशवमदूपिका।

( ११) कृटम्‌- कष्ठ तु पृण्डरीकः स्यात्‌

( १२) धित्रमू--श्वतरं तु चमेचित्रकम्‌ ५॥

( १३ ) किटप्तः-क्रिलसपसिध्पे

( १४) रिखी-रिखी श्वासः

( १९ ) पामा--पामा विचचिक्रा

( १६ ) कण्डः-- कण्डु; कण्टूतिकण्डुयाखजेकण्डयनानि

( १७ ) सचायोदयः- संचारी शण्ठिकास्फारे सु्ष्पस्फदे विचक्र | पीतस्फोरे तु पामा चक्ुद्रस्फोरे तु कथिका ७॥

( १८ ) पिटका- पिटका विटका प्रोक्ता

( १९ ) मपूरिका-मसूराभा ममूरिका

( २० ) विस्फोटः--विस्फाटः स्फोटकः स्फोटः

(२१) केरशघ्रः-केशघ्रस्तविन्द्रटप्कः

( २२ ) गल्राण्दी-गरैश्युण्डी तु शुण्डा स्यात्‌

२३ ) गलगण्डः--प्रलगण्डा गरस्तनः

( २४ ) दन्तवदः--दन्तारवदो दन्तमरलं द॑न्तशोधो द्िजव्रणः ९॥

~~ ------=== =

१. ठ. चिराम'ः।२ज. रीसि(डकाः। ३ट. दशदिकाः। ४. ट, पामप्रामे। ट. स्फाटा विचचिका ६८. सकाटतु। ज. ट. उन्दशोफो।

९० वंशो वगः] राजनिषणटुः ५०९

( २९ ) गृत्मः-- गुरमस्तु जाठरग्रन्थिः

( २९) प्र्रन्थिः-पृष्रन्थो गदुभेवेत्‌।

( २७ ) पद्िग्व्म--पद्धिकं त॒ शलं स्यात्‌

( २८ ) पक्रनम--पाक्रजं परिणामजम्‌ १०

(२९) टः

(२० ) नादी--नाई। नाईीत्रणो भवेत्‌

८३१ ) छीपदम--श्छीपदं पादवल्पीके

(३२ ) पादस्फोटरः--पादस्फोट विपादिका १५॥

( ३३ ) विष्टम्भः विष्टम्भस्तु वरिवन्धः स्यादानाहा मररोधनम्‌

(३४ ) अशः-अगास गदकन्शाः स्यदनापान गृदाद्भराः॥ २२॥

( ३९ ) अतीसारः - मव्यवरगस्त्तीसारो

(६६ ) प्ररणी-- ग्रहणी स्क्पवारिकरा |

( ३५ ) वपिः---वमयथुवान्तिरदार च्छदिविच्छदिका वपिः ।॥ १३॥

(३८ ) हृद्रगश्रामा--हृद्रागा हृद्रो हृटगृत््ाणः शाम उर्ते।

( ३९. ) उवरः-- ज्वरस्तु जरातङ्का रागधरष्ठा पटागदः *५॥

(० ) द्रद्रनाः--द्ुदरना द्रद्रदापान्शः शीनाद्या विपयज्वराः अती. त्याऽऽगन्तवस्ते व्रकारिकत्माहिकादयः १५

( ४१ ) रक्तपित्तम-रक्तपिततं पित्तरक्तं पित्तास्रं पित्तशोणितम्‌ इयेवं रक्छवातादिद्रदरदोपमुदराहरेत्‌ १६

( ४२ ) तृप्णादयः--तप्णादन्या पिपासा तृण्मद्रातङ्का मदालययः पाना ययो मदव्याधिमदस्तद्विक्छचित्तता 2७ प्रता तु मोहो म्रहिश्च स्वरसादः स्वरक्षयः

४३ ) अरोनकम्‌--अभरद्धाऽनमिखापः स्यादरुचिध्ाप्यराचकः १८॥

१४ ) प्रमेहः पत्रदोपस्तु विज्नयः परमहा मह इत्यपि

(४९) कृच्छर च्छरं तु मूत्रकृच्छ्रं स्यात्‌

( ४६ ) म्रोधः- मूत्रराधोऽमरी सा॥ १९॥

( ४७ ) वातत्याधिः--वातव्याधिश्लातङ्ा वातरागोऽनिखापयः )

( ४८ ) कम्पः-- कम्पस्तु वेपनं वेषः कम्पनं वरपथुस्तधा २०

( ४९. ) ज॒म्भा--जम्भातु जम्भिका जम्भा जृम्भण जम्मिक्राचसा

( ९० ) आदस्म्‌-- आलस्यं मन्दता मान्यं कायप््रप इलयपि २१॥

(९१ ) तु तुन्दः स्थविष्ठ इत्युक्तो जटरघ्रा जटाद्रः

मर्मवरणो। रधर. द, ज्वरान्तको। जधरामो ट. मेलगजो। 6.

४१० परिशिष्टो - [ रोगारिः-

( ९२ ) आमरक्तामयौ--आमो मलस्य वेपम्याद्रक्तातिः शोणितामयः॥२२॥

( ९३ ) उ्वालगदभकः--जउ्वालागदंभकः प्रोक्तो उवालारासभकामयः। ञ्वालाखरगदो जेयः गदंभगदस्तथा २२३

( ९४ ) विद्रधिः--विद्रधिः स्याद्धिदरणं

( ५९ ) हद्न्थिः --हद्धन्थिहदव्रणशच सः

( ५६ ) मंदरः व्रणा मगप्रद्े यः भरगदरनामकः॥ २४॥

( ५७ ) शठः रिरःगूगादयो ज्ञेयास्तत्तदङ्गामिधानकाः इत्थमन्येऽपि बोद्धव्या भिपम्मिर्देहतो गदाः >५॥

( ५८ ) संतापः संतापः संज्वरस्तापः शोष उःप्मा कथ्यते

( ९९ ) अन्तदाहः--यश्चापि कोषएसंतापः सोऽन्तदाह इति स्मरतः ॥२६॥

( ६० ) दाहादयः--स दाहो मुखतासो्ठे दवथुश्वश्चवरादिषु पाणिपादां समटेषु शाखापित्तं तदुच्यते २७

( ६१) तन्द्रा-- तन्द्रा तु विपयाङ्ञानं प्रमीला तन्धिकाचमसा।

( ६२) प्रल्यः-- भर्यस्त्वद्दियस्वापशचषठानाश ; प्ररीनता २८

६३ ) उन्मादः-- उन्मादो मतिव्रिभ्रान्तिरुन्मनायितमिद्यपि

( ६४ ) अविशः-आरेशो भूतसंचारो भृतक्रान्तिग्रहागमः २९

( ६९ ) अपस्मारः--अपस्मारोऽङ्गविकृतिर्वोखाङ्गो भूतविक्रिया

( ६६ ) सौमिल्म्‌-स्तमित्यं जडता जाख्य शीतरत्वमरपाटत्म्‌ ३०

( ६७ ) साधारणव्याधिः--वातिको वातजा व्याधिः पिकः पित्तसभवः। शचैप्पिकरः शछप्मसंभरतः समहः सांनिपातिक; ३१॥

( ६८ ) रोगविरोपनामानि- तद्विशेषास्तु विङ्नेयास्तन्मलत्रथीययोगतः। यथा ञउ्वरितकण्डूखवातकष्षयदद्रुणाः ३३

( ६९ ) रोगिवतनम्‌--उत्साही द्िनदेवभेषजभिपग्भक्ताऽपि पथ्यं रता धीरो धमपरायणः परियवचा मानी मृदुमानदः। विश्वासी ऋरास्तिकः सुचरित दाता दयाठः शचियंः स्यात्ताममवश्चकः विकृता मुच्यत रत्योरपि।।२४॥

( ७० ) चिकित्पा--उपचारस्तृपचयौ चिकित्सा रुक्पतिक्रिया निग्र वेदरनाजिषएट त्रिया चोपक्रमः समाः ३५

( ७१ ) कुव्याः--अपीरः ककशः स्तब्धः सरोगो न्यूनशि क्षितः पश्च वेच्राः पूज्यन्ते धन्वन्तरिसमा अपि ३६

( ७२ ) ओपथिखननम--यथावदुत्खाय शरचिप्रदेश्षजा द्विजन काटादिकः

१अ. "विश्नंया उन्म" २ज. तिखालन्धो भः ट. तिखालापाभ ।२३ज. पष. 8. त्तोऽतिप' क्ष. ठ. निए क्रि ५, ठ. निदयश्ेक्षकः।

२० विंशो वगः ] राजनिषण्ुः ` ४११

त्ेदिना। यथायथं चौपधयो गुणेत्तराः [प्रयोजिताः प्रल्याहरन्ते यमगोचरा नपि ३७

( ७६ ) ओपधिखननमन्रः--येन त्वां खनते व्रह्मा यनेनद्रो येन केशवः तेना त्वां खनिप्यामि सिद्धि कुरु महापपधि ।॥२८॥ विप्रः पटन्निपं मच्रं प्रयतात्मा महौपधीम्‌ खात्वा सखादिरकीलेन यथावत्तां प्रयोजयत्‌ ॥३९॥ वीर्यं प्रकार्य निजमाषधयः किगेचुरन्यान्यपुव्यपि दिवो मुवरमा्रजन्यः। जीवं ममरपमपि यं हि वयं महिस्ना स्वेन स्तुवीमहि जात्वपि नव नयत्‌ ४० प्रलया यिताः प्रमदिता यदितन रका सोमेन साक्रमिदमोपधयः समनः यस्मे रना दिशति भेपजनमाञ्ु राज॑स्तं पालयाम इति श्रुतिराह साक्षात्‌ ४१॥ आसापीश्ो लिखितपटितः द्विजानां हि राजा सिद्धय याश्र द्विजमद्रजिनं स्वाश्रयं कामयन्ते -तास्वेवान्यः प्रसरति मदाद्स्त॒ नात्या गलया हीनः दन्यो जगति कुपिताः पातयन्त्येनमेताः ४२॥

( ) अष्टाङ्गम्‌- द्रव्याभिधानगदनिश्वयक्रायसाख्यं शवस्यादिभ्रेतविष निग्रहवाच्ेद्म्‌ विच्राद्रसायनवरं दददेदृहतुमायुःभुतद्विच्ुरङ्गमिदा ऽऽह रमः ४३ अन्यच--अषङ्गं शस्यराटाक्यकायभूतविपं तथा वालो रसायनं प्यमिति केथिदुदाहतम्‌ ५४

( ७९ ) सुतैय--अषटाङ्न्नः सुवयो हि कियद्धीनो यथाङ्गतः अङ्गहीनः विज्ञेया श्ाघ्यो राजमन्दिर

( ७६ ) पण्डितनामानि-- प्राज्ञो विज्ञः पण्डितो दीयदरी धीरो धीमान्कोविदो ठव्धव्रणः दोषज्ञः सन्द्रदशीं मनीषी मधावी ज्ञः सरिविज्ञां त्रिपात्‌ ।॥५६॥ वज्ञानिकरः करतपुखः संख्यावान्मतिपान्द्रती कु ग्रीयमतिः कृष्टिः कुशलां विदुरा युथः ॥५७॥ निष्णातः शिक्षितो दक्षः सदरीक्तः दरतधीः सुधीः अभिन्नो निपुणो विदरान्करतकर्मा विचक्षणः ४८ विदग्धकश्वतुरव प्रौढो बोद्धा विशारदः सुमेधाः समतिस्तीक्ष्णः परक्षावा विवधो विदन ४९.

( ७७ ) बुद्धि मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः धीवुदधि प्रतिपतपेक्षा प्रतिपत्तिश्च चेतना ५० संविञ्ज्प्रिश्वापरान्धथिन्पधा मननं मनः भानं वोधश्र देः संख्या प्रतिभा चसा॥ ५१॥

( ७८ ) आदानम्‌--आदानं रोगहेतुः स्यात्‌

( ७९. ) निदानम्‌--निदानं रागरक्षणम्‌

( ८० ) चिकित्मा--चिक्रित्सा तत्पतीकारः

१. यथारथः।

५१२ परिरिष्टो- [ रोगादिः-

( ८१ ) आरोग्यम्‌ - आरोग्यं रट्निवतैनम्‌ ५२॥

( ८२ ) पथ्यमेदाः- मण्डः पेयं विटपी यवागूः पथ्यभेदकाः भक्तं विना द्रवा मण्डः पेयं भक्तसमन्वितः ५३ विरेपी वहुभक्तः स्याद्वा विरलद्रवा विदलं मापमुद्रादि पकं सृपाभिधानकम्‌ ५४

( ८३ ) व्यज्नादयः--व्यञ्जनं सृपदाकादि मिष्टान्नं तेमनं स्पृतम्‌ उपदशा विदेशः स्यात्सधानो रोचक सः ५९५

( ८४ ) भाजनपाने-- जमनमभ्यवहारः प्रयव्रसानं भाजनं जगः वरमनमशनं स्वदनं निघसाहारो निगरणं न्यादः ५६ जक्षणं भक्षणं नहः खादनं रसनस्दा चवण पानपीती यनं चृपणं भिघधराः ५७॥

( ८९ ›) मधूरः-- मधुरं गाल्यपित्यादरगिक्ष्वादा रक््यते।

( ) प्राक्तः सन्धव्रादा दृश्यते ५८

( ८७ ) तिक्तः-- तिक्त पिचुषन्दादों व्यक्तमास्वाद्यते रसः|

( ८८ ) कपायः---क्पायस्तुवरः प्रोक्तः सतु प्रगिफ्ादिप ५५

( ८९ ) अम्टः-- यम्लस्तु चिञ्चाजम्बीरमातलिङ्गफग्ादिपु |

(९० ) कटुक~--फृदुस्तु क्षारसंज्ः स्यान्मरीचादौो चक्ष्यते ६०

(९१) मनरुरगुणाः मथर रसश्रिनांति केगान्वपुपः स्थयवलाजवीयं दायी अतिसवनतः प्रमहरोत्यं जडतामान्यरमखान्कगति दापान ६५

( ९९ ) स्णगुणाः --ख्वणा रुचि्रद्रसाऽयिदरायी पचनः स्वादुकर सारकर्थं अतिसेवनना जरां पित्तं सिपिमानं ददाति कु्ुकारी ॥६२॥

( ९६ ) तिक्तगुणा-- तिक्ता जन्तन्हन्ति कुं ज्वराति कासं दार दीपनी रोचनश्च मर्य गां प्रत्यहं सवितधरत्तीव्रं दत्त राजयक्ष्माणपेपः ६३

( ९४ ) कपायगुगाः--कपायनामा निहणद्धि शोफं वर्णं तनोदींपन पाचनश्च सखापहाऽसा श्िथटलत्वकरारी निपेवितः पाण्डु करोति गात्रम्‌ ॥३४॥

( ९९ ) अम्टगुणाः--अस्टलामिधः प्रीतिकरा राचप्रदः प्रपाचनाऽग्रः पटु तां यच्छति घ्रान्ति कृं कफपाण्डुतां काप्ण्यं कासं कुरुतऽनिः सेषितः ६५

( ९६ ) कटृुणाः- कटुः कफ कण्ठजदापशाफमन्दानिलतित्रगदानि हन्ति एषाऽपि दत्ते वहुसेवितशेत्षयाप्रहो बरीयवटक्षयं ६६

( ^७ ) द्रदररसगृणाः- कटुः कपायथ कफापहारिणो माधुयेतिक्तावपि

१. ट. वहिवधनम्‌ ।२ज. ट. सू्यादिदाहकः ज. र. परः| ४ज. ध्व रसितं नितरा जः 12. शश्च रमितोऽतितणं ।५ज. ट. "टं चाप्यसौ ते"

२० विंञो वगः | राजनिषण्टुः ५१३

पित्तनाश्नौ कटरम्लसंज्ञो रसौ मरुद्धरावित्थ द्िशोऽमी सकनम. यापहाः ६७

(९८ ) मिश्ररसगुणाः-अन्योन्यं मधरुराम्ा च्वणाम्रौ कटुतिक्तकौ रसो। कटन्वणा स्यातां मिश्ररसां तिक्तख्व्रणा ।॥६८॥ चणपररा पिरूदा वथ कटमधरा तिक्तमधरा साधारणः क्षायः सवत्र समानतां धत्ते ६९ संधत्तं म्रराऽम्ठतां लवणो धत्ते यथावल्स्यिति तिक्ताख्यः कटृतां तथा मधुरतां धत्त कपायादयः। अम्टस्तिक्तरूचि ददाति कटुको याय न्ततस्तिक्ततापमित्यपां स्वविपाक्रताऽपि कथिता पण्णां रसानां स्थितिः।७०॥

( ९९. ) पटूमाः--मधररोऽम्दः कटुस्तिक्तः कटृस्तवर इदयमी क्रमादन्या- त्यसंकीणी नानात्वं यान्ति परटरसाः ७१

( १०० ) रसरभेदाः- आव्रादो पधरुरादिश्चदककनोत्तरेण यक द्विकमदाः पयदश पयायः पञ्चभिस्तथा ७२ आगः सानन्तरः प्रागदुत्तरेण यतो गदा चत्तभिरपि पयायराद्र प्राकता भिदा दश ७३ एवं ्ितीये पद्‌मदास्ततीये तरयः स्मृताः। चतुथं चक्र इत्यत चरिकरभेदास्तु

प्िशितिः ७४ आग्रा सानन्तयो तरः (?) पटककाग्रिमयागतः। क्ते द्वितीये चारः स्वाग्निमेककषय॒ते ७५ आत्र लयक्त

तु पश्च स्यः स्वाग्रिमककसंयुते चतुप्कमेद्‌ा इयते क्रमात्पश्दशारताः। ७६ ततः पञथकमेदराः पडककल्यागतः स्मृताः एकः सवरस मासन व्यासे पटिति सप्नत।॥७७॥ पव तिप्िराख्याता रसमभदाः समासतः। तारतम्यप्वसख्यातास्तान्वत्ति यद्वि शकरः ७८

( १०१) तरहणादिनामानि- त्रहणं पृषं पोप्यमुल्कै पीनत्वं तत्‌ बरीयदरद्धिकरं दरप्यं वाजीकरणवी नकत्‌ ।॥ ७९ आप्यायनं तपणं प्रीणनं तोषणं तत्‌ निप्यन्दनमभिप्यन्दि नचद्रावं सर्‌ चतत्‌ ८०

रति वहविधरोगव्याधितापक्रमोऽत प्रदरृतभिषगनृक्ताटारपध्यप्रयागम्‌ द्ममखिल्मदित्वा वगप्रत्सगेसिद्धान्मवदतु सच विद्रानामयव्रययास्तान ॥८\॥ यन व्यापिश्तान्धरकारपरर्टीनिप्कासनामास्करप्रायणापि पृनस्तयं प्रव्राह्ता हन्त द्विषां व्याधयः तस्यायं कृतिवाचि विक्षतितमः भ्रीमन्रुतिद्याशतुः दान्ति नामकिरीटमण्डनमणा वर्गो गदादिगंतः ८२

ठति श्रमिन्नरहारप ण्टितिविर्‌। चेत निवण्टरानापरनाग्न्त्रानवरानः- चदामणैौ रोगप्रकरणं नाम विरो वगः २०

४१ परिरिए्र- [ मच्ारिः- अथ पच्वारिरकर्षिशो वर्गः

( ) तिगृणाः--सच्वं रजस्तमश्वेति पुंसामृक्तास्चयो गुणाः तेषु क्रमा दमी दोषाः कफपित्तानिखाः स्थिताः स्वं छ्प्मा रजः पित्तं तम- श्वापि समीरणः द्रव्यस्य मानमुद्रक्तं पसि पस्यनुवतेते

( २) स्वगुणः-सखं मनोविकाश्ः स्यात्सखायत्ता तथा स्थितिः

( ) रनागुणः--रजो रूपणप्रकः कालप्यं मतिविभ्रमः

( ) तमोगुणः--तमस्तिमिरमान्ध्यं चित्तोन्पपश्च महता हृदयाषरणं ध्वान्तमन्धकारा पिमोहनम्‌

( 4 ) गृणत्रयलक्नणम्‌--सचं चित्तविकारिमाश तनते दत्ते प्रवोधरं परं काट्प्यं कुरूते रजस्तु मनसः प्रस्ताति चाव्याकृतिम्‌ आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतच्रे पियं संधत्त जडतां संततमुपाधत्ते पमीरां तपर; ५॥

( ) वातगृणाः- वातः स्वरः स्याद्यः सीतरुस्षः सृक्ष्पस्पशेज्ञानक्रस्तां द्कारीं माधयम सोऽध्रकाटेऽपराह् प्त्यपेऽन्न याति जीण कोपम्‌ ॥६॥

( ) पित्तगृणाः- पित्तं तिक्ताम्लरस सारकं चोष्णं द्रवं तक्ष्णि मिदं मधो वह वपान्तकाटे मृकमधरात्र मध्यदिनेऽन्नस्य जरे कुप्यति ॥५॥

(८) छप्मगृणा :-श्प्मा गरुः शषष्णमदुः परमरत्यक्र स्तिः पटः शीतजडश्च गोस्यवान्‌ शीत वसन्ते भरं निशामुखे पूर्वऽद्वि भुक्तोपरि प्रकुप्यति

( ) दोषत्रयस्य मेदनिरूपणम्‌--दोपत्रयस्य ये भेदा ृद्धिक्षयविकस्पतः तानतः संप्रवक्ष्यामि संक्षपाथं समञ्नपम्‌ एकंकव्ृद्धो स्युभमदा सया शद्धदास्यः। तत्राप्यकतरा द्थदयद्धा,पटव्र द्रादशचव ॥*०॥ वरदा न्यान्यव्यत्ययाभ्या पदूत्रृद्धया त्‌ सप्रमः ब्रद्धाऽन्याञन्या वब्रद्धतरः प्रस वृद्धतमस्त्विति ११ तारतम्येन पटूमेदास्त एवं पश्चविशतिः। एव ्षयेऽपि तावन्तस्ततः, पश्चाशदीरिताः १२ ब्रद्धोऽन्योऽन्यः समोऽन्यश्र ्षीणस्त्विति पनश्च षर्‌ द्विवृद्धेकक्षयादुक्तव्यत्ययाच पनश्च षट्‌ १३

एते द्वादशतः स्वे द्विषष्टिः समुदराहूताः तिपष्स्त्वन्तिमो मेद स्रयाणां प्रकृती

१. ट. स्मरताः ।२\ ज. ट, णः। उद्रिच्यमाः।३ज. कासः स्या।2. कारःस्या। भज ट. कासमा द. 'बोध्ञतांकाः। ज. ह्ः1७ ज. "तरक्षः ष. द. सूक्ष्मः स्प ९५. प्रमदतः। ट. ग्रद्द॑नः। १०. ट. शत्पनैः। ता११ज. ट. 'रान्यर्थं १२ज. ब्रृज्यायः न्योन्यतरयाभ्यां १३ इ. ट. त्रित्व"

२१ एकर्विशो वगः ] राजनिघण्मुः ५१५

स्थितिः॥ १४॥ एषं दापत्रयस्येतान्ेदाच्िज्ञाय तच्यतः। ततो भिपक्पयुज्ञीत तदवस्थोचिताः क्रियाः १५

( १० ) कालत्रयम्‌-कालस्तु वेलासमरयोऽप्यनेहा दिष्धरश्वावसरः स्थर सोऽप्येष भूतः किल वतेमानस्तथा मविप्य॑न्निति त्रिधोक्तः॥*६॥ भते टृत्तमतीतं छयस्तनं निरतं गतम्‌ वतमाने भवचाद्रतनं स्यादधरुनातनम्‌ १७ अनागतं मविप्ये स्याच्छुस्तनं प्रगेतनप्‌ बरस्य॑द्रतिष्यमाणं

दागापि भावि च।॥ १८

( ११) साघारणकालः--साधारणं तु सामान्यं तत्सवंतरानुवतेते विशेषण व्रिरेपशच सक्रतस्थाने वतेते १९॥ तुर्यं पादं चतु्थाहमीपतिकिचित्तथोच्यत

१२) [पावेणफटादि--भुपापीग्रषांगुस्वच्छाय्यातपरस्यन्दामन्द स्वच्छन्दापू राम्भःस्वगङ्गासङ्गा्नीनमीयिम्‌ मेरुश्रीकेलासक्री ठासेपारी|दि |साभान(र] भृः ्टापाजङ्यारध्रीगारौगढाङ्गं बन्दे शंभुम्‌ | २०

( १३ ) पटादयः -- शन्दोचारे सकलटगुरुके पण्ि्िणप्रमाणे मानं कार पल- प्रिति दश स्यातक्षणस्तानि तेस्तु पडभिनाडां प्रहर दाति ताः “प्र साधास्त्‌ ाऽहाराजी ज्यः समतिभिरसावणरभिस्तः प्रदिष्टः २१

( १४ ) पक्षः-- पक्षः स्यात्पमदश्चाभरहारात्रः

( १९ ) मासः--उभाविमा पासा

( १६ ) संवत्सरः--द्रादशषभिमासेः संवत्सर उदाहृतः ८२

( १७ ) क्रतः-- द्िशथेजादिमिमासे विज्ञेया ऋतवश्च पट्‌

( १८ ) अयनम्‌--त्रिमिखिभिः कऋमादतः स्यातां विपुत्रायनं ९२

( १९ ) विघच्िकिादयः--पलं विघटिका प्रोक्ता नादी तास्तु तरिविशातः नाडी तु घटिका प्राक्ता तद्‌द्रयं मुदरूतेकम्‌ <

(२०) प्रहर यामः प्रहर रृत्युक्तो दिनभागा दिनार:

( २१ ) अहोरात्रादयः--अहोराचदिवारात्राहर्दिवाहनिशानि २५ प्रस्चा दिनोऽपि दिवसो वासरो भास्वरो दिवा प्राहपरहमन्वाह्तावह स्युस्तदं शकाः २६ |

(२२) प्रात प्रातदिनादिः प्रत्यपो निशान्तः प्रत्युपाप्युप व्युष्ट चाटृमुखं कल्यं प्रगे प्राहं प्रभातक्म्‌ ~७

( २३ ) आतपादयः--आतपस्तु दिनज्योतिः सृयालाकः प्रभाकरः रिभ

+ प्तजिदान्तगतमयिकरमिति प्रातमात

क्ल. ट. `प्यस्तित्ति। ज. निभृते सष. द. निस्नृत। त. भक्चा ^ ज, ट, श्रको दिनप्रभा

४१६ परिशिष्टो- [ पच्चादिः-

काशः पर्योतस्तमोरिस्तपनद्तिः २८ रोचिदीपिदुतिः शोचिस्तिडोजो भा रुचिः प्रभा विभा रोक्परकाशश तेन ओजायितं रुक २९ संष्या--सायसंध्या दिनान्त निशादिदिवसात्ययः सायं पितपरसुश्चाथ प्रदोषः स्यान्निशामुखम्‌ ३०

(२४ ) उया--छाया विभानुगा श्यापा तेजोभीरूरनातपः अभीति- रातपाभावा भावाटीना सा स्मृता ॥३९॥

( २९ ) रात्रिनामानि--शवरी क्षणदा रातरिर्मिश्चा श्यामा तमस्िनी तमी त्रियामा शयनी क्षपा यामवती तमा ३२ नक्तं निशीथिनी दपा तारा- भूषा षिभावरी उ्यातिप्मत तारक्रिनी कारी साऽपि कपायिनी ३३॥ सा ज्योती चन्दिकायुक्ता तमिस्ला तु तमोन्विता अ्रात्रादिनामानि- अधरा्रो निशीये स्यान्पध्यरारथर स्मृतः ३५ ज्योत्ता तु चद्धिका चान्द्री कोपुदी कमव्रह्टमा चन्दरातपदन्द्रकान्ता शीताऽमनतरङ्गिणी ॥३५॥

( २६ ) कान्ति--कान्तिसतु मुपमा शभा दछपिक्छाया पिभा हुमा श्रीठक्ष्मीरेकिपरयाऽभिरव्या भानं भातिरुमा रमा ३६

( २७ ) अन्धकारः--तमम्तमिन्धं तिभिरं ध्वान्तं संतममं तमः] अन्धकारं भृछाये तच्ान्यतमसं घनम्‌ ३७

(२८ ) आतपाद्रिगुणाः--आतपः कटुको रुक्षऱाया मधुर्ीतला निदो परामनी ज्यात्स्ा सवेव्याधिकरं तमः ३८

( २९.) तिथिः पक्षादिः प्रथपाऽभ्व्ा पक्षतिः प्रतिपच सा। प्चान्तोऽ केनदुविष्छेपः पव पञ्चदशी तथा द्वितीयं तु भवेत्प चन्द्राकायन्तमेगमः ३९ प्रतिपदमारभ्यताः क्रमाद्रितीयादिकाश पश्चदश्च | पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ४०

( २० ) गृपक्षः-सितस्वापरयमाणः स्याच्छक्कश्च विशदः जाचिः।

( ३१ ) ठप्णपक्षः-- असिता मलिनः कृष्णा वहुखा बदि स्मृतः ॥४१॥

( ३२ ) मण्डलम्‌--दिवसयैत्र ततापि वद्वसागरसंमितः। भिपकप्रियोः पयोगाय मण्डलं भिपजां मतम्‌ ४२

( ३३ ) पृथणिमा--प्रणिमा पौणमासी ज्यात्ल्ली चेन्दुमती सिता। सा पूत्राऽनुमतिङ्ञया राका स्यादुचरा सा ४३॥

( २४ ) अमावास्या--दशस्तु स्यादमावास्याऽमावस्याऽेन्दुसंगमः॥४४॥ सा प्रवा त॒ सिनीवाली दितीया तु कुद्मता

( ३९ ) पक्षमानम्‌-मासाधस्त॒ मेतरेतपक्नः पञदस्ञरात्रकः | ५५ | | प१ज.रव्रीनिशा। |

एकविंशो वर्मः ] राजनिषण्टुः ५१७

( २९ ) मापप्रमाणम्‌--द्विपक्षस्तु भवरेन्पासशत्राश्रा द्वादशापि ते।

( २७ ) माप्तानां नामानि- वैस्तु वचेश्िकथत्री मधुः कालादिकश सः। रैशाखो माधवो राधो य्येष्ठः शरुक्रस्तपस्तथा ४६ आषाढः श्ुचिरुक्तः श्रावणिकः श्रावणो नभाश्रापि माद्रो माद्रपदोऽपि प्रोष्ठपदः स्यान्नभो नभः स्यश्च ४७ रृपस्त्रा्वयुजश स्यादाध्विनः शारदश्च सः कार्तिको बाहु लोऽपि स्यादः कातिकिकशच सः ४८ मागः सहा मारगशीपै आग्रहाय : णिकोऽपि सः पैषस्तु पौपिकरस्तैपः सहस्य हैमनोऽपि माघस्तपास्तप- स्यस्तु फाल्गुनो बत्सरान्तकः ५८

( २८ ) वसन्तादिकरतवः-चैत्रादिमासो द्रौ द्रो स्युनास्ना षडुतवः क्रमात्‌ ॥५०॥ भवेद्रसन्तो मधुमधवाभ्यां स्यातां तथा शुक्रशुची निदावः नभोनभस्यौ जलदागमः स्यादिपोर्भकाभ्यां शरदं बदन्ति ५४ रेमन्तकाटस्तु सहः सहस्यौ तपस्तपस्यौ शिशिरः क्रमेण मासष्रिकेनति बसन्तकाग्रा पीपद्धि- रक्ता ऋतवः पडते ५२

२९ ) वसन्तः--ऋतुराजो वसन्तः स्यात्सुराभिमाधवो मुः पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ।॥ ५२

( ४० ) निदाघः--निदाघस्तूष्पको घर्मो ग्रीष्म उभ्मागमस्तपः तापन शरोष्णक्रालः स्यादृप्णश्चोप्णागमश्च सः ५8

( ४१) वपीः- वर्पः प्रादूषकालो घरमान्तो जलदागमः मगृरालासकः कान्तश्रातकाद्खादनोऽपि सः ५५

( ४२ ) शरत्‌--शरद्रपावसायः स्यान्मेघान्तः प्ाद्रडत्ययः

( ४६) हेमन्त---उष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ५६

( ४४ ) रिशिरः--शिशिरः कम्पनः शीतो हिपकूटश्च कीटनः इ्येत ज्नामतः पोक्तमृतुषटर यथाक्रमम्‌ ५७

(४९ ) प्रतिदिनस्थमतुपटरम्‌--इह सुरमिनिदाघमेषकालाः शिशिरशरद्धि- महायनाः क्रमेण प्रतिदिनमृतवः स्युरुध्येपरककोदयसमयादशकेन नाडिका नाम्‌ ५८

( ४६ ) उत्तरायणम्‌- मकर क्रान्तिमारभ्य भानोः स्यादुसरायणम्‌

४७ ) दक्षिणायनम्‌--कर्कैटक्रमणादध्व दक्निणायनमुच्यते ५९

( ४८) विषूवायनादीनि--यदा तुरायां मेषे सूयसंकरमणं क्रमात्‌। तदा विपु- बरती स्यातां विषुवे अपि ते स्मृते ६० कालङ्गः पष्टिाख्याता वत्सराः

--------~“ -----~ ~ - +~ < ~~~ ------~~----~न न्न

---- --~-~-----~------ ---~ ---~ [क

१ज. ग्‌ द्रो द्धौ स्यातां व्रमन्तायौ नान्ना रल. द. 'गूरालम क्ष. ठ. कृटनः ५५३

४१८ परिशिए्र- [ सत्वादिः-

प्रमवादयः शरत्संबत्सरोऽब्दश हायनो वत्सरः समाः ॥६१॥ वसन्ते दक्षिणे वातो भवेदप।स॒ पिमः उत्तरः शारदे काले पूर्व दैमन्तरौरिरे ६२

( ४९ ) पृवादिक्रमेण वायुगुणाः--पृवेस्तु मधररो वातः सिग्धः कटुरसा- न्ितः गुरुधिदाहरामना बातद्‌ः पित्तनाशनः ६३ दक्षिणः पड्रसो वायुश््प्यो वलवधनः रक्तपित्परशमनः सौख्यकान्तिवरप्रद; ६४ पिमो मारुतस्तीकष्णः कफमेदाविश्ापणः सद्यः पराणापहो दृष्टः शओपकारी दारीरिणाम्‌ ६५ उत्तरः प्रवनः सिग्धो मृदुमेभुर एव सकपायरसः शीतो दोषाणां प्रकोपनः ६६

( ९० ) दिग्टक्षणम्‌ - कृत्यकृमवपि तस्मादिदं पूर्वं पश्चिमम्‌ दृति देशौ

निदिश्येते यया सा दिगिति स्पृता ६७ हरित्काएठा ककुप्सा निदशिनी साच दे शविभागेन दशधा परिकरस्प्यते ६८ ज्योतीपि तपनादीनि ज्योतिश्वक्र श्रमीक्रमात्‌ यतो निलयपुदीयन्ते सा पाल्या दिगुच्यते ६९ पूत्रो दक्षिणा चेव पिमा चोत्तराऽपि प्रादक्षिण्यक्रपेणताश्तसरः स्यमहादिशः ७० पवां पराची पुरे मघोन्येद्धरी माघवती सा। शामनी दक्षिणाः वाची यामी ववस्वती चसा ७१ पथिमा त॒ प्रतीची स्याद्रारुणी प्रयः गिलयपि उत्तरा दिक कावेरी देवी सा स्याद्दीच्यपि ७२

(५२ ) विरिशः--दिशोद्रयोद्रयामध्ये यो मागः कोणसंज्ञकः विदिश स्ता्तसरश्च परोक्ता उपदिशस्तथा ७३ आग्रयी स्यात्ाच्यवाय्योखु मध्ये नैकरैलयास्या स्यादवाचीपरतीस्योः। वायव्याऽपि स्याददीचीपतीच्यो रेशानी स्यादन्तरा पाच्युदीच्योः ७४ उपरिष्रादिगर््यं स्यादधस्तादपगा स्मृता अन्तस्तभ्यन्तरं भोक्तमन्तरं चान्तराटकम्‌ ७६

( ५३) अङ्गलादिमानम्‌--सपष्स्त्रएयवदशो मितो जेयोऽङ्गुलादयः स्याच्चतुविशकस्तस्तु हस्ता हस्तचतुष्टयम्‌ ७६ दण्डो दण्डेष्िसाहसः क्रारस्तेषां चतुष्टयम्‌ याजनं स्यादिति देप देशस्योक्तो मितिक्रमः ७० इति प्रस्तावो वेद्स्योपयुक्ततया पया परिमाणं तथोन्मानपिति द्वितयी येत ७८

( ९४ ) धान्यमानम्‌--पान्यसा निष्टिका पंसा यत्त पुष्टिचतुष्टयम्‌। तद्रयना षिका ज्ञेया कुडवस्तद्रयन तु ७९ प्रस्थस्तु तचचतुप्केण तचतुप्केण चाऽऽटकी ताश्चतस्चा भवेद्राणः खारी तेषां विशतिः ८०

( ९९ ) ओषधप्रमणम्‌ - गोधरूमद्रितयोन्मितिस्तु कथिता गज्ा तया साधया

स. द. ज्लिग्धक्रुटरः ज, न्तिमतिप्र३ज. ट. प्राणहरो ।८ज, "तो नानादोपग्र"

©

द्वाविश्नो वगः] राजनिषण्डः। ४१९

बहो बह्चतुष्टयेन भिषजां मापा मतस्तचतुः निष्को निष्कयुगं तु साधेमु दितः कपैः पटं तच्तुस्द्रत्तच्छतकेन चाथ तुला भारस्तुखाविश्तिः ॥८१॥

इत्थंसखरजस्तमख्िगणिकानुक्रान्तदोपत्रयप्रक्रान्तोचितकाटदशकटनाभि - ल्यानलरख्यापितम्‌ स्वगसभायुभास्वरभिपग्वयातिबीयोपयध्वंसाश्चयेकरी प्रयाति मतिमानेनं परित्वा प्रथाम्‌ ॥८२॥ संग्रामात्सङ्गरिङ्तुरगखरपरोदूत- धात्रीरजोभिः संरभं याति सान्द्रे तमसि किल समं यद्धिपां याति सखम्‌ तस्यपोऽप्येकतरिशः श्रयति खल्‌ कृती नामनिमाणचूडारत्नापीरे प्रशान्त नरहसिितिनः कोऽपि सचादिवगः ८३

इति श्रीनरहरिपण्डिततरिरनिते राजनिवरण्टे स्वादिरेकविंशो वगः २१॥

का रा अध मश्रकादन्रब१९ा कमः

यान्यौपधानि मिलितानि परस्परेण संज्ान्तरव्यत्रहूतानि योगकृद्धिः तेषां स्वष्टपकथनाय विपिश्रक्राख्यं वग महगणपरदारपुदारयामः !

( ) आवपुप्पकम्‌--चन्दनं कद्धमं वारि तयमतद्रराधक्रम्‌ तरिभागकु ङुमापेतं तदुक्तं चाऽऽग्रपुप्पक्रम्‌

(२ ) समत्रितयम्‌-हरीतकी नागरं गुडध्येति त्रय सममू समात्रतय मित्युक्तं त्रिसमं समत्रयम्‌ ॥।

( ) त्रिशकफरा--गढोत्पन्ा हिमोत्पना मधरजातति मिध्रितम्‌ त्रिशकर) त्रिसिता सितात्रयसितानिके

( ) अ्जनमितयम्‌--कालाञ्जनसमागुक्त पुष्पाञ्जनरसाञ्जने अञ्जनत्रि तयं प्राहुरूयञ्जनं चाञ्जनत्रयम्‌

( ) तरिदोपम्‌--बरातः पित्तं कफ्ेति त्रयमेकत्र संयुतम्‌। दोषत्रयं विद्‌षं स्याहापत्रितयमित्यपि &

( ) विदोसमम्‌--बातपित्तकफा यत्र समतां यान्ति निशः तिदो पसममित्येततसमदोपत्रयं तथा

( ) तरिकष्टकम्‌- जहती चापरिदमनी दुःस्पशो चेति तु त्रयम्‌ कण्टका री्रयं पोक्तं चिकण्टं कण्टकत्रयम्‌

( ) विकर्पिकम्‌--नागराऽतिविषा मुस्ता तयमतत्रक। कप्‌

१ज. "गविद्धिः। ज. शगदौक'। ट. 'राथक ।३ज.ट. क्त वाऽजय मोल्था चम'।५जु. न्न. ट. श्वुरा चेत्ति।६ज स्रिधम

२० परिशिष्-- [ मिश्रकारिः-

( ) देवकर्दम--श्रीखण्डागरुकपुरकारमीरेस्तु समां दकः मृगाङगुकुरा- होऽयं मिलितिरदेवकदेमः

( १० ) मृत्रपञ्चकम्‌--गवामजानां मेषीणां महिषीणां मिभितमू पत्रेण गदैभीनां यत्तन्मूत्रं मूत्रपश्चकम्‌ १० ` ( {१ ) त्रिोहकम्‌--सुवरणं रजतं ताम्रं ्रयमेतत्रिलोहकम्‌

( १२ ) पञ्चटोहकम्‌--वङ्गनागसमायुक्तं त॑त्पादुः पश्चलोटकम्‌ ११॥

( १३ ) द्वितीयं पञश्चरोहकम्‌-- सुवणं रजतं ताम्र त्रपु कृष्णायसं समम्‌। ग्रहा- मिति बाद्धव्यं द्वितीयं पश्चरोहकम्‌ १२

( १४ ) सपर षतिः--रसाख््ांसमेदोस्थिमन्नागुक्राणि धातवः शरीग- स्थेयदेरेतेः सप्तातुगणो मतः १३

( १९ ) अष्टटोहः--पचलोदसमायुक्तः कान्तमुण्डकतीक्ष्णकेः कस्पितः कथितो धीरेरए्गोदहाभिधो गणः १४

( १६) महारसा--दरदः पारदः सस्यो वरकरान्तं कान्तमश्रकरम्‌ माक्षिकं विप्रं चेति स्युरतेऽष्ौ महारसाः १५॥

( १७ ) उपरपाः--खेचराञ्ञनकङकष्गन्थोलगेरिकाक्षितीः गेलेयाञ्जनसं मिश्राः शंसन्त्युपरसान्वुधाः १६

( १८ ) सरामान्यरप्ा--कम्पि्गौ चपलाकपद सशैरसिन्दूरकवदिजारान। पाषाणिनो बोदरथङगयुक्तानिदष्टेसामान्यरसानि चाऽऽदुः १७॥

( १९. ) क्षारदशकम्‌--सिगरप्ूलकपलाशचक्रिकाचित्रकाद्रकसनिम्बसंभवः इक्षरेसरिकमोचिफोद्धवेः क्षारपूवद शकं परकीतितम्‌ १८

(२० ) मूत्रददाकम्‌--मृत्राणि हस्तिमहिपोप्रगवाजकानां मेषाश्वरासभक- मानुषमानुषीणाम्‌ यत्नेन यत्र मिरितानि दशेति तानि शासेषु पूत्रदशका- हयभाञ्जि भान्ति॥ १९॥

( २१ ) मन्धः-- सक्तुभिः सपिपाऽभ्यक्तंः शीतवारिपरिषतैः नात्यच्छ नातिसान्द्रध मन्थ इदययमिधीयते २०

(२९) ृरदास्कम्‌--मागीीदीपुष्करवत्सवीजदुरालभाशङ्गिपरो रिक्ता | किंरातविश्वन्द्रकणेन्द्रबी धान्यानि तिक्तं सुरदास्कं २१ अष्टादशा कामि एप योगः समागमे स्यादशमूलकेन द्विथा भारग्यादिक एक एष हेयो द्वितीयस्त्‌ किरातकादिः २२॥

0 ति तवा

१ज. ट, तव्रोक्त। ट. सीसं ज. ट. 'मरश्वोति। ज. “न्धारीगै'। ट. “न्धाकिगे। ज. ठ. "कं सूतसमानमादुः ज. "सटी" ब्ल. ट. "गेभवी"

२६ त्रयोविंशो वगैः ] राजनिधण्टुः ४२१

इत्थं नानामिश्रयोगाभिधानादैनं वर्ग मिश्रकाख्यं विदित्वा वैदः कुया गरोगमत्रलयसंापक्ञासंज्ञो बन्धुभिर्येन धीरः २३ शौयोसङ्करता रमा स्रयम्रमा शष्वच्छिवासङ्गिनी सा वाणीं चतुराननप्रणयिनी भ्रीसमिता ये भरिता तस्यागादभिधानशेखरमणौ वर्गो गृमिहितुद्रीविशोऽवसिति ङतो कृतधियां यो पिभ्रक्राख्यो मतः २४॥ इति श्रीनरहरिपण्डिततरिरचिते निषण्टराजापरपयायतवत्यमि

=

भ्रानच्‌डामणा [मधश्रक्राख्या द्ववशा वगः ९२९॥

धरकाधादन्नयार्वञ्चा वमः | त्रकायाः

श्रीश्च लक्ष्मीफे ज्ञेय व्वशनो बीजदक्षकः शालं पदमकनदे स्यात्सदपुष्पो रविदम कूमेरकाो नाच्दग्रक्ष गाक्ण्डा गाक्नुर्‌ं तथा। रन एट्स्तु पिप्प- त्यां कमेरभ॑द्रमस्तके २॥ नागरोत्था कच्छरुहा अङ्काले दीयकरीटके वकी सकद मातलङ्गे पूरकः व्रद्प्री तु कुमारी स्यादक्ोे गदमाटिका अतिविषा श्वेतवचोपकरश्ची स्थृखजीरके कवचः स्यात्पपटकं वर्णं त॒ पयोधिजम्‌ ब्रहत्वक्सप्रपर्णे स्यात्काम्माजा वाकुची तथा कीटपादी दंसपाद्यां करूनी तु मनःशिला वकुण्ठमनरई प्राहुभ्रात्या वु तमाटिनी & रातकन्दः करीर स्यादयिकाष्ठं तथाऽगरा प्रमत्तः शताव्‌- या क्षीरपर्ण्यकसंन्नके ।॥ रोण्डी तु पिष्पलिङ्गया कस्तूया मदनी तथा | ्हमपणीं पृथिपर्ण्यो चित्रपर्णा सा स्मृता चछतरपणैः सप्तपणं पीटृपणी त्‌ तुण्डिका शाकश्रष्ठस्त वृन्ताके राङ्गरः शमिरुच्यते भर स्याद्रिट्‌ खदिरे तण्िश्चारण्यविम्विका। विष्णुगुप्त त॒ चाणक्यमूठंऽनन्ता यवासके ॥१०॥ कपिकच्छरास्मगप्ता वातपोथस्तु किंशुके पीता तु रजनीं ज्ञेया बाधवृक्षस्तु

पिप्पलः ११ उद्वीरे समगन्धिः स्याद्धिङ्कले चणंपारदः दिङ्गावगरूढग- स्याद्रोदन्ते विस्रगन्धिके | १२॥ उम्यार्माशान इत्या हुद्वानधा प्रकर उच्यत्‌ पयस्या प्षीरकाकोस्यां शतवेध्यम्छयेतसे १३ रोचनी नारिकरे भ्रूधात्या चारुहा स्मृता प्रियां प्रियङ्कुकं प्रहु; खरा चाजमोदके ।॥१४॥ तगर दण्डहस्ता स्याद्र १्ञ ढ्‌. श्स्यायं तभि। रन्न ठ. "पितः कृ" ३ज. ट. श्रीस्तु ज. आसनो ट. शाकी क्ष. ठ. वीरपादठी ट. किटमादी। ५. दागीरे < ज. ट. रकरः ट.

गारटः १० ज. जीणपाप्दः

४२२ परिशिष्ट- [ एकार्थादिः-

सोनो लयन स्म्रृतः। तपिनी जटामांस्यां मेषपुष्पेऽजशङ्धिका १५॥ केयं मातुरुप तु त्तरे चोरके रिपुः दप्पं॑बालवृणं परोक्तं शेयं चादमपृष्पके | १६ श्रपुप्पं तु लवङ्गं स्याहल्पृप्पी तु यूथिका स्थृलपुप्पं तुश्गण्डुकं चित्रके दारुणः स्मृतः १७ अथ स्याद्विषपुप्पं तु पुष्पं इयामद खान्वितम्‌ बल्मद्रः कर्दम्बोऽन्य आखोट मृतवृक्षकः १८ रामा तमार्पत्रे स्यादू्ज चर्मदणे मतः। आत्मदास्या जतावर्या पिकरो(पीठो) कटमवह्टमा(मः) १९ विप्रप्रिय पला उ्वरारिस्तु गुटचिका कण्टकाया तु श्वेतायां ज्ञेया तु कपटशरी | २०॥ पाण्डुफलं पटोठे स्याच्छालिपण्यां स्थिरा मता गाय खदिरे भोक्ता स्यादेव रस्तु कर्कटी २१ नीवारेऽरण्यशारिः स्यात्पा्बतयां गजपिप्पली सपृक्ायां देवपुरी स्यादङ्कोे देवदारु रीठां प्रकीयेकरे प्राहदैन्तयां केशरुहा स्पृता आम्रस्तु सहकारे स्याञ्जञेयस्ताले द्रमेश्रः २३॥ दुप्पव्रश्ोे प्रोक्तो मादे चैव वितानकरः मानिषा मण्डके प्रोक्ता माजरी मृगनाभिजा २४॥ तित्तिदीके तु बीनाम्लः कदस्या तु प्कृतकला जर्तिट्चारण्यतिले तक्ष्यत रसाञ्जने २५ विर्भतकरे कटिन्दः स्याच्रण्ङगिया तु पाटला रद्गमाता तु लाक्षायामभिञ्वादा तु धातक्री २&॥ तिनिश स्याद्धस्मगभा मप्रस्यां मधुककेट ितगुञ्ञा काक्पीटो चन्द्रायां तु गुट्चिका २६ नटथाशोक- क्ष स्यादाटिपे फलशाढवः। निष्पाते तु परङ्कः स्यात्कटशी पृशिपणिक्रा ॥२८॥ राजान दीषेशुकः भ्याजरणः कृष्णजीरक पिङ्गा चव हरिद्रायां ्ेतश्के यतः सृतः २९ श्यामाक तु त्रिवीजः स्यादाहक्यां तुवरी स्मृता गोध्रपेऽग मृदुः प्रोक्तः करटा त्रिपुटा तथा ३० पूपश्रष्ठो हरिन्युदे राजान्ने हस्व तण्डुलः मकुटे वनमुदरे स्यान्पकुष्े ठमीटरः ३१ कृष्णः कारमीरणरकष स्याद्विपतिन्टुविषद्रमे पशि पत्रकः मोक्ता न्यग्रोधो रोदिणः स्मृतः ३२॥ नारिकेले रसफटस्तथा तारे तु शम्बरः विकङ्कतो मृदुफले केसरे वकुटः स्मृतः ३३ शेफाटी सिन्धुवारे दिलमोची तु बास्तुके वास्तुके शत चिहटी स्यद्रेटिका स्यादुपोदक ३४ आरार्मवहिकायां तु मल्पोती तु पिश्ुता मकरन्दः पृष्परसे जालां तु समना स्पृता ॥३५॥ आम्रातक पीतनक्रः दर पुष्पासवः स्मृतः मृदुः कन्या तु संपोक्ता जीवा स्याज्नीवके तथा ३६ छिन्नायां तु गृडुनी स्यान्नारायण्यां शतावरी सर्जेतु वस्तकर्णी शलदर-

८९

षिखके तथा ३७ सजान्तरे चाश्क्र्णो गोकर्णी सभौ रसे | कर्ण

हा. ट. पुष्प ञ्ञ. ठ. स्थटशचेण्डके।३ज.ट द. भद्रकः ज. ञ्च दम्वेऽन्प ट. म्बोऽन्यः शाखो" ट. "च्छाटी ज्ञेया क्ष, ठ. 'दाण्डवः ट. 'मवेठीका ` ९ट, चछिश्नार्या। १० ज. न्न, ठ. "मदोर'

२६ योतिं वमः ] राजनिषण्डुः। ४२३

#ाञ्जने प्राहुराकणां तु शम्बरी ३८ दुगा तु श्यापयक्षी स्याद्धतो प्रस्ताऽथ दुग्रहः। अपामार्गेोञथ रक्तातु मल्जिषएठायां शस्तथा॥ ३९ धत्त त्रह्मजा ब्राह्मी गन्धवेः काकिले स्मृतः सरी तु दुराराहा बाहर्य्यां त्वटः स्प्रृतः ४०॥ सथपंतु दराधर्पो हीवरेरं बारकरे तथा हेमवती चार्परसा मिषल्नाताऽररूपकरे ४१ ब्रह्मूत्री तु भागीं स्याद्भस्तिपणीं तु करटी तुरप्ी वहुमञ्ल्या कटभ्यां गदभी स्पृता ४२ कनच्छघ्री हपुपायां शात्मटी यमद्रुमे मेख चैव कोरङ्गवां गन्धाल्यां भम्रप्चिका ४२ रेटना गजपिप्पल्यां क्षीरिणी तु कुटुम्विनी दववलायां जयन्ती कटी स॑दिरे स्मृता ४४ इन्दीवरा करम्भायां कन्दे चन्दीवरं स्पृतम्‌ पुष्पा न्तरे राजकन्या पाथिवे तगरं तथा ४५ सागरे रत्नगमश्च रत्नगभी तु मेदिनी सवर्णे क्राश्चनं ज्ञेयं हेमदग्धा तु काञ्चनीं ।॥ ४६ परसारिण्यां रानवला करे हिमवाट्ुकः हिम कपरके पाक्त गोशीपं चन्दनं स्मृतम्‌ ५७ ब्रहमदारुः स्मृतः फलञ्ज्यां पण्यन्धा पणधा स्पृता वत्प्ादन गुदूच्यां सेम्रस्यन्रवलिका ४८ नव्ाप्रे समष्ठिटोऽथ रजनी सयात्तागमेप्यां व्र$्धार॑स्तिखके पलाण्द्रिति स्यादीपने चोक्तनः माचा हस्तिव्रिपाणके कथिता भार्या तु पदमा स्मृता निम्बे रीणदरस्तथाञत्र कथितः स्याद्वा न्ययजा यव्‌ ४९

इत्ये कायानि

अथ द्यथानि। सौर्यां रचिदरे चैव संधानं प्रचक्षते पलशिकरे सटी लाक्षा क्रित रके शठे बटाका वरिणश्चेत पेघानन्दः प्रकौतितः आक्राशऽधरक गगनं जलका मत्कुणाक्तपोः नासानक्ष्रयोन।दी काटायां शुण्डिक कणा | ज्वरद्ररिछनवास्तकरे ठटना चारसजयाः माञ्ए़ायां गुटन्या त्‌ कमारी नागप्िक्रा द्वरे सप्तपर्णं स्यात्सप्तच्छ्दगुदाहूतम्‌ उतिमक विडे काचे पाक्यं यवजे विड सपौन्तरे पोट कुलकः समुदाहृतः ^| जन्तकायां वास्ठके परिज्ञेया चक्रवतिनो। मधुरा जीवक प्राक्ता मदाया तथा स्मृता कर्कन्धश्रति संभोक्तो वदर प्रतिमारूतं वाक्तन्ता काकलावा तु पष्पजाल्यां प्रचक्षते ॥७॥ चन्द्राग्ने चोत्पलं कृषं कृकरथन्यवातयाः चप मद्र १८. सरटे!२ज. "ती वल्यर। ३. ट. वाद्र। ४८ धटग्धादात्तिठ ज. ठट. व्यप्रात

४२४ परिषशिष्ठ- [ एकार्थादिः-

मागध्योधरण्यां खदिरे क्षमा सिन्धुपुष्पं कदम्बे बकरे चाथ रोमशा | काकोर्यां वचायां ्मटा चेन्द्रवारुणी ॥९॥ रेया गोदावरी चैव गौतम्यां रोचना तथा। कुसुम्भेऽरण्यजे चैव कोपुम्भं कुसुम्भाञ्जने १० सरी गन्ध निश्चायां चोरके चाथ ककरी देवदास्यां त्रपुस्यां शताहायां शतावरी।।११॥ मिरिस्त तुस्थनीखिन्यां सृष्ष्मेायां तथा स्पृता वितु्कं तु भूधात्यां ख्याता कुस्तुम्बरी तथा ॥१२॥ बरहिदर्भे मगरे पुक्षमरकटयो; एवः आसुपणीं सुतः श्रेण्यां प्र्यक्भ्रेण्यां तथा स्मृता *२॥ वसे तपाख्पत्रे अंशुकः सप॒दाह तः दर्भे कुरिके वजं कङ्कुधान्ये भियङ्कुके १४॥ कद्भुरङ्गारव्ही तु फट्ी हस्िकरञ्ञय।ः वक्रपप्पमगस्त्ये पलाशे श्वपृच्छम्‌ १५॥ माषपर्ण्या गुनः पृच्छे निद्टी स्याच्छकलोप्रयोः अथवा चेन्द्रबारुण्यां शक्र हेन्द्रयवं तथा १६ काकमाण्डी काक्रतुण्ड्यां ख्याता हस्तिकरञ्जके दीपाङ्कुरां पलाशे यात्तिकोऽथ विदारिका १७ कादमर्या श्रगास्यां चटेण्टां म्रगप्रतके | मटूकोऽथय रूदन्त्यां गोक्षरे चणपत्रकः कटुका गजपिप्पर्योः ख्याता शद्धुछादनी १८ मन्थानके समाख्यातो राजव षस्तरणाधिपे मदने कषे चैव॒ तगरं चाथ रक्तिका १९॥ गुञ्जायां राजिकायां पशनं चापि कुङ्कमे तगरेऽथ यवाहायां यवक्षारं यवा पिका ॥२०॥ अङ्करोदनयोः करो दन्तीमधकपष्पयोः मधपुष्पं रोफान्ध्यौ शालपर्णी पनगवे बाटपत्रो यवासे खदिरे चाथ वालके २१ उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः लाङ्गटीद भयोः पीर परग्रहे जटेतसे व्याधिघातो लवङ्ग श्रीगन्धे दिग्यचन्दने ॥२५॥ स्वादुकण्टकमाचख्यगोक्षरे विकद्ूते वंशवीजे यवफलो वत्सके धान्यमाकेवे ॥२३॥ अगस्तो देवभप्रियः स्याद्रचाश्वेतादि पिच्छरी(?) गोलोम्यां गृञ्जनं प्राक्त लशुने इत्तमरलके २४ कुङ्कुमे रामठे वाह्िलायामोदनी भवेत्‌ महाप गजैश्व्यौ जगमांस्यां जय स्मृता २५ कस्तूरी मृगनाभो धत्तरे परिकी पिता हंसपायां मुसस्यां ख्याता गोधापदी बुधैः २६ तपखी हिङ्घ प्यं प्रकीर्य रोप्यमुक्तयोः। तारं स्यान्मापपण्या तु लिङ्गां चाऽऽदुः स्वयंभुवम्‌ २७ सहस्वेधी कस्तृयौ रामठेऽथाग्जकेसरे पुन्नागे तुङ्गमाच- ख्युचख्िवृ दधान्यविरशेषयोः २८ मसृरोऽप्यथ विश्वायां जुण्ठी अतिविषा तथा। श्री -धं गन्धपाषाणे गन्धसारेऽथ पिच्छिटे २९ राल्मटीशिश्चपे वासावु हत्यौ रिखिकाभिषे मकटस्त्वजमोदायां बनोकसि विश्रुतः ३०

१ज. न्न. टेरोच। २अ.ट सिवा।अ। ट. "च्छदि।गोः। ज. न्ष. अतिविष

२६ तरयोर्विक्ञो वमः] राजनिषण्टुः। . ४२९

स्यालाङ्गरी गहच्यां तु विशषस्यामथ तेजनी तेनोवलयां त॒ परबीयां चाङ्गेसैषछो. गरज्ञाकयोः ३१॥ टोणिका चापि प्ण्यिकं तिलङ्िद्रतुरुप्फयोः बहलां चैव हन्ताके वातांकी सदाफलम्‌ ३२ उदुम्बरे विटक खञ्जा खदिर कयोः खदिरे चाथ सामुद्र व्रणे चान्धिफेनके ३२ ग्रन्थिरो गोक्षुर विघ्े कटुका मीर्नपित्तयोः मत्प्यपित्तोऽथ रननी हरिद्रौनीचिकाख्ययोः ३४ पिभ्रेयके परस्यां वातपत्रोऽथ मस्तके अब्दोऽभ्रके शतपदे पुष्करं पुष्करे मतम्‌ ३५ तुण्डिकेया कापासे तुण्डिका प्रशस्यते पत्तर विड ध्रतैः श्रीवेष्टे स॒चिपत्रके ३६ वृक्षधरपो हिमांशौ स्यात्कपूरे चिन्दरीरितः नातीफटं श्प श्रंफर प्तितावरी ३७ सचिपत्रे त॒ वाकच्यां शकरागण्डदूधरयाः मत्स्यण्डिका त॒ द्राक्षायां चरा

तापसप्रिया ३८ फञ्ीत बाकर चव अजातन्यां तु प्रशस्यते अकीवते रवौ सूर्यः पेयं क्षीरे जने स्मृतम्‌ ३९ कपे चुक्रके चन्द्रः क्षप ताप्ये माक्षिकम्‌ मञ्िषएठातगर मण्डी तृचः गुञ्मुस्तयाः ५० सुवचं भातलिङ्गे रुचके सवा अक्रोवर्ते त॒ मण्ड्क्यां हीवेरपिचुमन्योः ॥४१॥ निम्बोऽथ सप्रखायां सप्त्य नवपद्िका खाङ्गस्यां गजपिप्पस्यां स्याता बहिश्चिखा तथा ५२ ज्योतिप्मदयां काकनङ्वा पारावतपदी तथा द्राटमा यवासे यासे क्षरको मतः ५३ गोक्चरे कोकिलाक्षे सरे गोकण्टे कषरः। प््करं पटाश्चे क्षीरप्र्ः प्रकीतितः ४४५ सोमो धान्याम्रके सामे प्रिया मेङ्गनान्तरे मनिदै्ण्टकेऽगस्त्येऽथामृणाल्मुश्षीरके ४५ लापनजके व्रदवृक्षो रक्तागस्येऽपराश्चके वटे पृक्ष र्गी स्यात्कान्तारो बन्वशयोः ४६ भूतणे धान्यक्र चत मूके शिचरुमूलक खं यवानी तु दीपिकावस्तमोदयोः ४७ एलावाटुकक्कंव्योवाट्कं तीरमभूरुहम्‌ ताम्रं चोदुस्बरे चाथ भूर्जद्टरा भ्रवणी तथा ५८ रीलयां पष्पाञ्चने रीतिः सचिवो मन्निधतयाः चणक्रा गख मिश्रं रय्याऽथाक्सा रि ४९ आस्फोतायां पजन्यो ब्रष्टिदारुटसिद्रियाः। च्छच चुक्रवा सते छिकयेऽथ गणा मता ५० दूर्वायां मांसरोरिण्यां सातत्ा मांसरो हिणी ! उमे चर्मकपायां तु नीवारे पिण्ट्ैरे ५१॥ पुनिप्रियो वरायां

तु गुटी त॒ बिडङ्गके रपं त॒ पारदे बोले रसः पारद चर्मणोः ५२ महक

१ज. “नपीतयोः। ज. द्रातित्व्रका। श्च. ठ. द्रातिच््कि ।३ज.ढ हिमांडः।४ट चारा ।५ज. घल. ट. क्षगघ्रे्ठः। ज. ट. घान्याध्र+ ट. दु्ण्दु ।८ जन ख्त्रा। सज स्यर्जग्रद्राश्मणी ट. स्फजेमद्रादमणी १० ट. चाणवये ११८. मूलका १९८ रारेयोऽ

१३. सष. ट, ्डक्युरे। १४ ज. विगण्डकः; 81

४२६ , परिशिणे- [ एकार्थारिः-

शने ऋषे पिन्यां नलिनी विभी विदुकरे प्रवरो ख्याता आरके परिकी. तिताः८)॥ ५२३ चित्रकरे मेथिकावीज ज्यातिष्कश्चाय बापिकरे | उायमाणाऽ न्यपष्यां माथकाचयम्ररयाः ।॥ “४ ।॥ वदरा चाथ कटमा पत्तर गजा भके तटिनीखिक्रयारेटा रिखरण्डा मय॒रके ५५ सुवरणंयरथिकायां काश्व रुचक तथा ततपोक्तं कप्णटवणं दाडिम कपित्थकफे स्पत कन फठं शाक्ष्ठः कृष्माण्डके तथा ५६ कलिङ्गं स्पृतध्राथ खगो वायो पक्षिणि ५७ धनुर पन्वनागे ॒स्याद्धघ्टात इव्यपि रेष्टुके सद्ग िम्ब्यां प्भुशिम््यथ चेतना ॥५८॥ पर्यांऽरप्कस्तु निचे अशोके वन्ुटः स्मृतः कपिकच्छरं तरपामार्भे मकटी चान्यपक्षिणि ५९ मारद्रानो भरे द्रन्यकार्पासे चाथ गुग्गुल दहनागुरो परं पोक्ताऽथ जतुपत्रिका ६० घद्राहमभेदे चाङ्गयामतद्री जालिपाणका एकमा तु कुम्भी स्यात्पाटरीद्रः णपृष्पयाः ६१ वाराही हरिक्रान्ता पिप्णुक्रान्ताभिधा मता| सार श्चातके रद्रौ शद्धो वारिभेवे नखे ६२ मांपटं तु फले भक्तं दन्ता तु कलिङ्गके निप्पत्रिकायां वंशाग्रे करीरं संप्रकतितम्‌ ६३ माप्य तु गृञ्नायां काम्भोजी चाथ पृतमा गन्धरपास्यां हरीतक्यां चित्राङ्ग म्टेच्छता खयोः ६४ अ्कोल्करे तु मदनं ख्यातं गन्धो बुधः द्विनिश्े रिष पायां तु मस्मगभ॑ः प्रकीर्तितः ६९५ वाते मरुददे सैव ख्यातो वैव्ैः समी- रणः क्षीरं दुग्धे तंवरक्षीरे क्षवः श्चुतकासयोः ६६ सितमन्दारके पुष्प विक्षेपे कुरवः स्मृतः सुपती कटुदुजच्यां विश्रूता स्थृटजीरके ६७ कण्टकी खदिरे परोक्ता हृन्ताके चाथ नीटिका सिन्दुत्रारे नीखिन्यां पिकं चैव तु कोकिलः कोकिलाक्षे गान्धार्या पत्री स्यात्सा यवासके ६८ चक्राङ्गी चैव रोरिण्यां मञ्ञष्ठायां पकीतिता ॥६९॥ मसूरा व्रि्तायां प्रोक्ता धान्यविशेषके गिरिन गरं परोक्तं शिलाजतु प्रशस्यते ७० चद्धिका चन्द्रकान्तौ निगण्ड्यां प्रकीपिता फञ्ची योजनवल्यां तु भार्या चेवाथ नीलिका ७१ (‡) मृगाक्षी श्रीफरीकायां म॒गाक्षी धातरिक्राफलम्‌ ख्याताऽमृतफटे चाथ दयामेधुः कोकिलाक्षकः ॥७२।। इषषुरके वक्रशर्यां कटति () प्रचक्षते दन्त्यन्तरे विभणण्ड्यां प्रख्राता फतरी बुधः ७२ अभया समाख्याता हरीतक्यमृणालयोः जन्तुकायां जनन्यां तु श्रामरी शिषिग्वरः ॥७४॥ गोरमे रोचने गव्य कापास्यां चत्यं चव्यकरे गोरोचना रोचनायां ख्याता स्याट्रंशरोचना ७५ ज्योतिष्मत्यां पक्षिमदे पिङ्गला प्रकीतिता अपरृते शाखिपण्मां त॒ पुधा परिकीतिता रस्राजः समा

जम ^ ~ ~ ~ --~--

१ज. घटके सष. 2, पुटके! सल, "रुष्कोस्स्त्‌। क्ष, नव्रक्षीरे ट. वतक

२१ त्रयोक्रंश्लो वगः ] राजनिघण्डुः। . ४२७

स्यातः पारदे रसाञ्जने ७६ बर्टीकरञ्रे सितपाटलायां कुवेरनेत्राऽथ जटादिपांस्याम्‌ मापी सुदन्त्यां छवरणे महीजे कान्तायप्तास्म तु हि सेम- काख्यम्‌ ७७

ट्ति व्यथाः

अध यथाः |

सितजे शतपत्रे बासन्त्यां माधवी भवेत्‌ ज्योतिप्मलां क्रिणि्यां सपु प्प्यां कटभी स्पृता ? पुननेबेन्द्रगोपा तु बपाभ्रदराः स्मृताः मुक्रमारस्तु दयापके चम्पके क्षरे तथा २॥ स्प्रकात सकपारायां नेपारी पार्ती स्पृता महातरडा गवाक्षीं गिरिकिणीं गवादनी ॥३ अरिषटस्तक्रभेदे निम्परे लशुने तथा कटका वशदृवा॑स्त शतपर्वा किंडाकः ज्योति- प्मलयां पलाशे नन्दरी्रक्षेऽथ खद्धटी हिन्यां गजपिपस्यां रारिकेर परश स्यते कदम्बे पष्िकराख्य सिरीपेवृत्तपुप्पकः | गिरिकिर्णीन्दरवारुण्यां

(~ (भ.

पिण्डिन्यां गवादनी || भिरपि परकर दन्त्यां मधरपप्पं त॒ वञ्जटः।

अशोके चैव भेरिण्यां निके चाथ नाकृढी ॥७॥ सपाक्ष्यां सितक्षुदरायां यत्र तिक्तेऽथ ददरः भ्टातकरे ऋषपभंकेऽनइुहि प्रशस्यते मग्ररके परथिक्रायां चित्रके भगेच्छिखी कदल्यामजमादायां गजे हस्तीति संज्ञका अमोघा पद्मयेदे स्यात्पारल्यां बिडङ्गके गृस्माषः काञ्जिके वंशे गन्धमाल्यं सुश्रुतः ।॥ १०॥ सोमायां (ख्या) महिपीवर्ट व्रादयहिमरताः स्मृताः पे स्यान्नारिकिरे ताठे तणर।नक्रः ११ मुस्तायामथकरे मपरे घन- भाथ पितप्रियः अगस्त्ये भृङ्गराज कालश्चके विश्रुतः १२॥ इन्त राठस्तु चङ्कर्या जम्बीरेऽथ कपित्थे दहनोऽरुप्करे भक्तो हृधिक्रास्यां चित्रके | १२३ विदङ्गे जयन्त्यां मोटायां का स्मृता आभ्रातक शिरीषे पक्ष चैव कपीतनः १४ कदुहुरयां काखटी काण्डीर चीरप- मके यवासे क्द्रवदिरे कार्पासे मख्दवा १८५ समुद्रान्ता स्पक्रायां कार्पासे यवासके मण्टूकपर्ण। मण्ट्क्रयां मञिष्ठादित्यकन्तयाः १६ तेपभके तु वासायां बलीर्वर वृषः स्मृतः नाम्पयं चम्पके प्रोक्तं किञ्जल्क

नागकेसर १७ उशीरे व्यङ्गं श्रीखण्ड वारिमयः पलितं शलजे

१८. ल्वणं।२ज. न्घ. ट. सुपुरव्या ज. पक्ष. 2. गवद््ा द, मेरण्यां \ ५ज. स, ठ. श्मक्र अनद्धा च। ज. काडीटे। ज. चीरपत्रके ठ. चपुत्र$

५२८ , प्रिरिषटो-- [ एकाथाीरिः-

श्यामे शुधरकेशे विश्रुतम्‌ १८ कुन्दुरको धृपभेदे शक्यां तणान्तरे। पृथ्वीकायां हिङ्कपतरी स्थटला कलिका स्मृता १९ शतपत्रो राजकीरे कमठे पुष्पमेदके न्यमरोधस्त्वाखुपर्यां विपपण्यां वरे स्पृतः २०॥ ्षदराभ्रिपन्ये तकार जीमते चाभिमन्थकरे शेते रोप्य मनाण्ड्यां पिताच परिकीिता २१ सोमव्कस्त रीठायां कदरे क्रप्णगभेक्रे शेलियके शिखाहा कन्यां शिखाजती २२॥ पाटलायां मापपण्यां कारम कृष्णवृन्ििका जगरमास्यां मांसे लाक्षायां पटं स्मृतम्‌ २३॥ समङ्गायां रक्तपदी मल्जिषएठा वला स्मृता मद्टातके वितरं पार्थ वीरतरुः स्मृतः २४ दुःस्यशोयां कण्टका कपिकिच्छुरालमा बत्सादन्यां गुदूनी ताक्षीं गनजपिष्पी २५ आप्टे पुष्करे कञ्च पडपत्रं प्रचक्षते कवक तु दार्व्या कुङ्कुमे हरिव न्दने २६ श्रीखण्डे चाजगन्धे स्यार तिलर्पाणका लाघ्रे पमीफल चैव तले क्रमकः स्मृतः २७ पिप्पल्यां प्रथिक्रायां जीरके माधवी भरेत्‌ अनमोदा शतादयायां भिितेत्र शतावरी २८ तगुस्यां तासी तथा स्याद्रनक्केदी कुस्तुम्बयां भूधात्यां पन्यं व्रीच्ाद्धिफ स्मृतम्‌ २९ वपुमी दृव्रदारी घाटिक शफर स्मूता | तण्टर्टया यवतिक्ता शशाण्दुल्यन्दनादयाः ३० सुरद।स्गन्यवध्रो्वण्टार्या गन्धपादिनी उयामेक्चक श्चरेऽपि काकराक्ष कोकरिटाक्षकः | ३१ वराद्र मस्त्रे गद त्चायां प्र्स्यते कण्यां श्वेतक्रिणिद्यां कटभ्यां गिरिकर्णिका १२ पतद्गोऽक मध्रके पट्ररञ्ननके तथा द्राक्षा रतव यीयां दूर्वा चैव शतावरी ॥३३॥ रण्टी प्रतिविषा चैव विश्वायां दातारौ जया हरिद्र विजया जयन्त्यां प्रशस्यत ३४ कन्छुरायां दुरारम्मा स्वयैगु्रा यव्ासफ़ः पष्टृक्षा चाथ गोधूम रसारे प्रचक्षते ॥३५॥ द्राक्षायां त॒ रपाटा स्याद्र््यते भिपग्बरेः। टेमवत्यां वना श्वेतक्षीरिणी लोमशा स्मृता ३६ वि्पे धातरीफके चेव श्रीफलं चाऽद्रैचिक्रणे। जायां पक्षिविशेषे कमं सारसं स्मरन्‌ तिलके च्छिन्नरुदा सपवी केतकी भत्रे ॥३७॥ वंशः सजद्ुमे वेणो #राम्नाये विभू(की्ि)तः सचिन वत्सनामे व्याठे चव विषं स्मृतम्‌ ३८ स्मृव्कन्दरो पृखाटुः स्यातप्ररणं हस्तिकन्दकरम्‌ आम्रातक्रे पीतनकेऽप्यम्ल्करा पराशिका ३९

१ज. क्ष. ट. शतध्रोण्यां। स्न. ट. चाभिम'। न्न. ट. कण्टव्यां | ज. जटामांसी लाक्षायां सेजिक्ते ञ्ञ. द. जटामांम। छाक्नायां खाक्षायां ब्रठं। ज. आमन्द्र ६५ ट. सक्तो घोटिकी ५२. द्द न. ट. काटाम्राये।

२३ अ्योविंशो वगः] ` राजनिषण्टः। ४२९

विपदोख्यां महानिम्मरे मदने विपमुधिकः तगरे कुङ्कुमे पोक्तो धकर शठ स्मृतः ४० कपित्थः स्वणयध्यां कृप्पाण्डे नागपुप्पकरे ! तिलक्रे चाति एकते इक्भदे पष्टूकः ४१ आखेटे वारणी चैव गवाशष्यां पादिनी तोयव्रहयां काण्डीर महादुग पाऽमृतस्वरा ४२ पृथ्व्यां पूननेवा मेदा धारिणी प्रशस्यते पुच॒कृन्दे जयापप्ये गणेर्या रिलमा।॥४३॥ कामुके लघुकारमयां केटर्माऽन्यकरञ्चफे द्राक्षान्तरे शिखरिणी नेवास्यां दथिमेदके ।॥ ४४ कुटजेन्धयवौ प्राक्त पण्पकात्रीस्वत्सक्रे क्षोदे मद्या न्त्र प्राक्ता मधरुयए््या मरः स्परृतः ४५ | चटके सरसे नीटकण्टो पूरकं शाणितं कुङ्कुमे रक्तं रक्तगन्ध इति स्मृतम्‌ ४६ तकीरी देवदास्यां अरण्यां वद्विपण्डले | वसय रिक चव कक्रवन्ध्या सक्र सजा ४७ || कलूवङ्गयां कटभ्यां परयास्यां दपिपरभिका | धत्तरे केसरे हेन सुवणं संप्रचक्षते ४८ सवणायां दद्यां वारुणी कणगगगल्ः वाराह्यां शिष्ुमाया कन्दभद पुक्री॥ ५९ पलाण्डन्तरे लशुने मूले चाणक्यसंज्फे महाकन्दः समाख्यातो वदयशाच्चाथकाक्रिः ।: ५० लोहे वनरम्भायां घुपापाणमेदके त्रिप्तरेतपु गिरिजा प्रोक्ता यत्र भिपग्बरैः ॥५.१॥ जरणः कासमर्द तु रामे कृष्णजीरक शमं जायत (१) तीक्ष्णं तगरे प्रशस्यते ॥५२॥ दराटभायां कपिकिच्छ्के स्यात्तथा शिखयौ दुरभिग्रह च।

ट. ¢ ¢

महापमङ्गा बहुपुत्रिका सा सारा स्पात्फामाजादक्रायानर्‌ || ५३ ॥। दति यथाः

अथ चतुर्थाः अग्छिकायां चाङ्कया मोचिका चाऽऽप्राचिश्चकरे वयस्थायां काकोरयां दावीं सोमबह्ठरी ॥१॥ जन्तकरायां पजदात्यां पटपद्यां भ्रमरी चचा चमरी- चार(वाच)को वैद्यशास्पायप्पते ( विश्षारदः) स्मृतः (१) ॥२॥ अमया चिभिया याकर्कोटी म्रगादनी पथ्यायां संपरवक्ष्यन्त चतसश मिपग्वर्‌ः ३॥ फु कुन्दुरुके निम्बे राजके राजमद्रकः कटकं काचं लोह तिलक गन्धमेदक 9 मीनाख्यायां महारा््यां काकमाच्यां ततः परम्‌ ब्रह्ममण्टूकिकायां तु मत्स्याक्षी प्रचक्षते नक्तञ्चरः कौरिक्रे स्याद्रस्गुले दुण्डुक तुरे शिफाऽजगन्धाकारव्यौ पथिका चाजमोदिका पास्ये फटे चाध

--------- ~-----------+ ----~-*(न---न

१.८ विपरतण्क्यां। न्न द. ल्सयै।३ टद त्वसौ ज. श्रामवाचको

8३० परिशिष्ठे-- ` [ एकार्थादिः-

मण्टुके हरिः स्पृतः श्यामालङ्का द्रिपुयायां स्थृलेला उत्तमलिका ७॥ खोहं लोहे कांस्ये कृष्णलोहे तथाऽगुरा खञुय। नारिकिरे ताये कषे दुरारुहा दुण्ठां मराचपिप्पल्या कणाम्रल पटूपणम्‌ अमरस्तरर प्करे जारे निम्बुके चित्रके तथा भूताङ््ुशस्त्वपामर्गे सुकुमारश राजिका सचे चाक्षवटे चेव प्राक्तस्तत्र भिषग्वरः (1) १०॥ रमी टट द्धिश्च खक्ष्मी स्यात्पद्मचारिणी जम्बरकी सोममत्स्याक्षी क्रोडि(डी) ब्राह्मी कीर्तिता ११ माके भ्रामर भङ्गस्त्वचे पक्षिपिेपके रोचनं स्यादारि- मके जम्भे निम्बे परक १२॥ सिताग्ये दमने व्याघ्रे रुग्भेदे पुण्डरीककः। जरजं मोक्तिके शद्वे लोणक्षारे व्वङ्गके १२ वन्ध्याकर्कोटकी चैव वृह न्या लक्ष्मणा सृतदा पृत्रदायां तु चतस्रः परिकंतिताः ५५ उशीरं गृञ्धनं चेव मधुपुष्पं वल्नटः दीपत्रे केतक्यां कन्यायां दीप त्रिका १५ बासन्ते रुचके धरः कणिङ्कि देवसपेपे लामजफरे दीनम यासे परेष्टन्तरे शठे १६ तथा स्याच्छारिपण्यं( दीवमृा स्मृता वरः| रामायां जायमाणायां कन्याऽशोकश्च सता १७ अमतं ब्ेदनक्षारे सुधायां तथा रिषे वराहः लिशुमार वरारादयां सकर घने १८ वाराहे वशर कासे नादेयी जल्वेतसे शारदो वकुरे रायां सारिवाक्रप्णपु द्योः १९ कुठजके बापिकायां फलिन्यां योपिति प्रिया कारमीरं कुङ्कुमे देशे पौष्करे गृगनाभिजे २० केरो बकुटे हेशचि किञ्जल्के कसीसके जम्बीरः स्यान्मरुबके गुच्छे चारनयुग्मदे ॥२१॥ [% वस्तुक बसरा जाकेकृप्णागरुपुननवाः। जपानरकन्दान्यश्चद्रायुचकृन्देषु र्मा २२ हर्णे सारसं कामा चक्र पारावते तथा| मषक कुक क्रोड्यां ब्रृधिरे बहुप्रनः ॥२३॥ अजशृङ्गी मच्िषठायुक्ता ककंटशयङ्किका परतिविषासमायुक्ता श्ङ्गयां प्रशस्यते ॥२४॥ सुरस तुलसीव्राह्मीनिगुण्डीकणयुक्ताकर्वगुग्यालः (१) | चीणायां कारवां षचायां वणे पटुः २५ पाटल्यां उयामकिणिही ताम्रब्टी तथाऽपरम्‌ जीवन्तिका ताम्नपुष्पी कथिताः शाक्तकोविदैः ।॥ २६ हिङ्गु कु्कमे रक्तमसरे चाक्तं पद्मके दुग्धी ग।इभोपलाशे (?) काकार्यां दग्धे नके २७ मुसली स्वणटी चव कण्टकारीन्द्रवारुणी आख्याता हेमपुप्पया नानाथ्ञविशारैः २८ निशायां चव नीचिन्यां हदद्रयामलक्तके रजनीति समाख्याता आगर्धेदेषु धीमता २९ इति चत्रथीः | # एतजिदरगतं पस्तकेऽयिक दृदयते `

क~ ~~ =< ~ -----~ - ~

ट्‌. वामके।२ट. श्यक्षः। ज. "छतरे।

२३ त्रयोर्विशो वर्गः ] राजनिघण्टुः ४३१

जथ पञ्चाथाः |

अजमोदाऽजगन्धा रिखण्दी कोकरिराक्षकः॥१॥ अपामागीस्तु पशचैते मयुर इति शब्दिताः कदली शाल्मली मादा नीरीं शाभाञ्चनं तथा ॥२॥ पश्चस्वेतपु मोचाख्यां प्रयुञ्नन्ति भिपग्वराः। सुरभिः श्टकी बोकर कदम्बश्रम्पकः सुरा ॥२३॥ ययोदर्भी हरिद्र पवित्रे टिन्टस्तिठिः यवानी जीरकश्चैव मोदाऽ्जा रक्तचित्रकः £ निम्बु्ेति पञ्चय दीप्यकाः समुदाहताः कपिकिच्छः कोविदारः पन्नगः करृतमारकः ^ तथा छिन्नरुहा चति कण्ठरपच्चकं स्मृतम्‌ शलाटूरभिपन्यश कषुद्रायिमयनं तथा कारमीरी रिश्षपा चेव श्रीपणी.पश्चधा स्मृता महासमङ्गा वन्दाका जतुका चामृतस्चवा महामेदा पश्च॑ता ज्ञेया वृक्षरुहा वधैः गोवरिशेष मृगादन्यां शिरपारेणुकराहयोः ।॥ रीलयन्तरे विवधः कपि प्श्चम स्मृता कायस्थायां काकाल्यो पथ्या वहुमञ्गरी ॥९॥ व्याटस्तु चित्रक व्याघ्रसिहदुष्टद्धिपादिपु व्रन्ताकर चान्यवारुण्यां श्चद्रायां निभिाहये १०॥ लिङ्किन्यां चति पसु ज्ञेया नित्रफटा बुधे; ववरो टिङ्कले वाटे भारङ्वां हरिचन्दने ११ आदिते चाजेके चेव कथितः शासरकोविदे; यवान्या मनपोदायां वचायां दीप्यकरे तथा १२ अरक्तटश्चुने चव द्यु्रगरन्ा तु पञ्चसु महा्रटायां संभोक्ता सहदेवी त॒ नीलिनी १९॥ वत्सादनी देवसहा पिप्पली पश्च स्पृता ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव १४ वायप्ती काकजङ्पायां काक्यां चैव तु पञधा लिङ्गिनी स्वणजीवन्ती सश्र स्याव्राकुटी तथा १५ बन्ध्याकर्कोटकी चव इथया संकीर्यते ॥१७॥ ] वन्तदत्यां गणिकारिकाम्रवा सन्तिकापाटलको करंलाश्च वत्सादनी वाकुचिका गुडूची सोमा समण्टूकिकमोमवयाम्‌ १७ चन) नखान्तरे कोके दद्रघ्रे तिनिशे खरे सिन्धुजे तिके धात्र्यां पारदं रष्क शिवम्‌ १८ जाती सरीर कटतुम्बिनी तृच्छन्दरी रणुरसाऽजपुत्री स्र्णेऽप्यथो गगगलकेसराखशटेप धीराः कनकं बदान्ति १९

रत पञ्चाधाः |

अथ षडथाः।

वहद्लाव्ररी ताटी कटुकाऽतिविपा तथा काकोली चं पटर बीरायां

४३२ परिशिष्े- , [ एकार्थारिः-

प्रचक्षते ? सातटा क्षीरकाकोटी विभाण्डी चाजमृङ्गिका। कुञ्जरो दरशैव षडविषाणीति कीतिताः ॥२॥ नीरवा निदाभश्च रोचना हरी. तकी बहुपुष्पी भिपर्व्येः शिलायां पडमी स्मृताः निम्बखनजेरितालीसं मरिचं हन्तमूलकम्‌ पलाण्ुधेति पटपर निम्नः प्रकीतिताः « परवा सपृका सहदेवी देवद्रोणी केसरम्‌ आदित्यभक्ता पटिति देवीपेज्ञाः परकीतिताः ॥५॥ व्राह्मणः क्षत्रियो वैरयो दन्तः सपः खगस्तथाद्विजद्विजन्मशब्दाभ्यामीरिताः सूरिभिः सदा ॥६॥ गवादनी चैव दत्र गण्डदू्रो हस्तिनी भतीची मदिरा चेति वारुण्यां पटसुसंमता हपुषा पीतनिगैण्डी विष्णुक्रान्ता जय- न्तिका सिताद्रिकणणीशद्विन्यो षडेता अपरामिताः कुमारी वरा- ही वन्ध्याकर्कोटकी मृदुः स्थलेटा स्थृखपणीं पटूकन्याश्च कुमारिकाः वीजदुपे गजे चैव सीसके नागकेसर विपे पन्नगे चेव पटमूक्ता नाग इत्यपि १० सृक््मेटा पहाराष्री मत्स्याक्षी काकमाचिका गण्डदूवा गण्डकी मत्स्यादन्यां पडीरिताः ॥११॥ मेग कलिङ्गं कोशाम्रे शस्ये काके पते मदनश्च समाख्यातः पडमी समुदाहताः (पटस्वमीपु भिषग्वरः) १२॥ दाडी गहूची मेदा काकोली हरिणी तथा जीवन्ती चेव पट्‌ परोक्ता जीवन्त्यां भिपग्बरेः १३॥ प्रम्राटभृङ्गयोः खलु मांसले पपे शिरीपे कुटजे कुलिङ्ग द्राक्षा दूब जरणा कणा ृणामिधा वाङ्ग चिका कटुश्च १४॥ इति पथाः

जथ सप्रार्थाः।

भद्रायां तु वला नीटी दन्ती कारमरी सारिवा वेताद्रिकणीं गौरी सप्त पोक्ता भिषग्वरः मञ्चि्ठा कटुका पथ्या कारमरी चन्द्रवलभा वन्दाद्ूो रजनी चेव रोहिण्यां सप्त स्मृताः ॥२॥ धात्री बहुफलायां स्याच्छ- दिनी काकमाचिका काम्भोजी शशाण्ड्ली फदुहृश्ची वाट्की मण्टूकी ब्रह्मजा रङ्कपुप्पी ज्योतिप्मती पुनिः विष्णुक्रान्ता वचा नेता मेध्यावां सप्त संमताः 9 आखुकर्णी सुतश्रेणी इन्द्राहया कलिङ्गकः

१८. 'र्किसीसं। २ज. स. ट. देव्रोणा। ज. चका। शीतादिव सष. ढ. दो ५अ. द्ध. रिका। शे ज. ट. कटु"

२३ जयोरविक्ञो वर्मः ] राजनिषण्टः ४३३

गण्डदूवो गवाक्षी च॑ चित्रायागृ्मेकतः ॥५॥ रासा पाग भियङ्गशच सित- रुद्रा हरीतकी भ्रेयस्यां चति संमोक्ता अम्बष्ठा गजपिषटी इति सप्ताथाः

जथा्टर्थाः | विजया काञ्चनद्रदं मञ्जिष्ठा वचा तथा स्यात्तथा श्वेतनिगण्डी जयन्ती कञ्चिकाऽमया एरण्डनद्याम्ररताकरञ्जाः स्याद्रद्यदण्टी पनसः कुसुम्भः स्यादरोक्षरः कण्टफटे धरतो भिपम्भिरणएरातिति संप्रदिष्टा; खर्णे कपिच्छे दधिनारिकेरयोः स्याजीवके वेःस्थटपद्फे तथा मयूरकेतौ समप्रकके तथा माङ्गल्यमषटराविति संपचक्षते इत्यष्टाथाः

अथ नवाथौः।

-~------~-~----------------

वातारिर्मतुकायां भरस्यां मीलदवज्ञ(शतमूलीषिडङ्ग)योः ेटुकामण्डयो भाग्या निरण्ड्यां सरणे स्मृतः ।॥*॥ घाती गद्ची रासना द्विया दूता हरीतकीं लिङ्गिनी त्वरी मद्यं पीमतायां नवोपधी व्राह्मी वराही च्छुनी विषं शुका दिकरन्दः; सितकण्टकरारी भ्रम्याहुखी चदपराजिता बुण्ठीति च॑तास महा पपौ स्यात्‌ ३॥ इति नवाथाः।

अथ दयाष

-~ ~~ ~~~ ~~

सितायां वाकुची दवी मयं धात्री कुटुम्बिनी चन्दिका भरिया पिका

बायमाणा तेजिनी १॥ इति दशार्थीः

~ -~ ------- ~

------------- - _-- + ~ 9 ` नवौषधम्‌ १. ज्ञ, ट, सिमाक्ष'। २ज. न्न. ट. ।ई ट, न्वषधपू्‌ ५१५

३४ परिरिष्टो राजनिघटुः [ एकाथादिः २३ घरयविंशो वगः] थाः अर्थकद्शाधाः।

स्यादभ्मांसी तृलसी हरिद्रा तालं तथा रोचनहेममोचाः। जमभिया योज- नवका स्यात्समटिका चन्द्रशशी गोर्याम्‌ वां निशा ऋद्धिचा प्रिया चसा मापपणीं ्षिमिरोचना त्वथ तायन्तिका जीवनिका महाव मङ्धल्यकायापिति चन्द्रमादयाः २॥ प्रियङ्गुच्छित्ना चिद्रता कणाद्रया वन्दकिदूबो त॒खसी नीलिनी दुगा खगः कस्तुरिकृप्णसासिा श्यामा मरीन्दु; कथिता भिषग्वरः

1 1 # > 16

इतथं विचिन्ल पिनिरेशिततत्तदेकानकार्थनामगणसंग्रहप्णमेनम्‌ वर्गे विचामे भिषजा वदहुभक्तिमाजा जेयाः स्यं प्रकरणानुगुणाः प्रयोगाः एका यश्च पनस्विनामचतुरो यश द्रयारण्विनारयक्षाचायतुरो तृपश्चवदनो नान्नाऽः रिषण्णां जयी एकरा्थादिरमुप्य नामरचनानडामणा यक्चयोविशोऽसां समपि साधंममना ग्रन्थेन वर्गो महान्‌ इत्येकरादशाथीः षति कादमीरमण्डल्प्रसिद्धवप्ततिश्रौमटसिहगहास्यानस्यितश्रीननीस्फोटप्रपिद्ध- महिमानन्दश्रीपोमानन्दाचायवजोद्धवचतदेशविदाविनोदपरिणतसमाग- मद्विजवेराग्ययीग्यश्रीपरमहंसजगदविज्ञानतिमिरमा्तण्डश्रीचण्डेश्रराप- रनामपेयश्रराजरानन्दरगिरिश्रीपादपद्यतर्वशाल्मकरन्दामोदम्‌- दितपद्ृयवियाविशारदमानप्तितारिधुरधरनानाधनम्रहण- सत््वगुणप्तह नश्रीमदीश्वरपरिसूनृश्चीमदमुतेरानन्द चर- णारविन्दमकरन्दानन्ितश्रीनरहरिपण्डितविर चिते निवण्टुराजापरपयोयवत्यमिघानचूढामणे चैका- था्यमिधानच्योरविशो वगः २६

समाप्तोऽयं परिशिष्टो राजनिपप्टुः

श्रीकामाक्षये नमः।

=>

निषण्षटमुत्तरं वक्ष्ये द्रव्याण्यत्राऽऽश्रितानि (# ^+ ¢ थे \ एकार्थदत्यथेच्य्थानि नानार्थानि तथैव

रातपुप्पा-शतपरमृना( शतकुसुमा ) २९ स्वुवावृक्षः-विकरङ्पषः |

दण्डहस्ती-तगरम्‌ ६० तापमवृक्षः-ट ज्ुदीद्रक्षः भण्डीरी ( भण्डीरिका )-मल्िष्ठा | २१ नमवृक्ष-मूजपत्रम्‌।

परवेरस--सभरसः। २२ शद्धुपुप्िक-क्नीरपप्पी वरहुसरवा ( बहृध्रया )-सकी |३३ पयम्या-अक॑पृष्पी |

कम्भोटृटकम्‌-गुग्गलुः ६४ कन्द्राटः-प्रप्ः।

प्रातृपायणी-कपिकनच्दः | २५ शाफरी-अदपन्तकः।

अधिज्वाया-धातकं ९९ कूरटिदपुप्पम-निलपुप्पम्‌ ककुरम्‌-स्थौणेयकम्‌ २० वनत्रपूसी-चिभःम्‌।

१० कोटिवरपा-स्पृक्ा २८ क॑थरः-तण्डुरीयकः। ११ चन्द्रकः -काम्पट्टकः। २९. क्षुधामिनननः-घ्ुवकः १२ रप्ः-वलिः। ४० अनगृद्धी-कर्मरगुह्गी।

{२ वृहच्वक-सप्रपणेः सन्दन-अतियुक्तकफः। {४ मधुधातुः-अशममाक्षिकम्‌ ४२ एलापर्णा-रास्ना

^ ~ | ~ १९ व्रहमकुरा( व्र्मदमा )-अनमोदा। ४३ काप्नी-मारद्राजी।.

१६ अत्मदल्या-लगुशतावरी | ४१ मद्रकापपी-वन्यकापासी १७ पुच्छविपाणिका, (विपा- ४९ वीरणम-वरीरतरम्‌ |

( णिका--ककैरशङ्गी ४६ अभीरुपर्णी-शतावरी। १८ दट्रविखाप्रिनी-नखम्‌ ४७ नाठिका-श्ाकनालिका। १९ जअञ्नकेशी-नालिका मारिपः-गन्धारी

२० इ्षुपत्री ( क्षुद्रपत्री )-वचा ४९ यतवाप्तकः कुनाशक्रम्‌ २१ दिद्कटी( दिद्धलानि )-बहती |९० क्षारपतरम्‌- वास्तुकम्‌ | ९२ वनह्भाटः( वनशृङ्गाय्कि)-गो्ुरः। ९१ कटेरकः-ऊुटिञ्जरः।

२३ मण्ड्कप्णी, ( मण्ड्कपणः }- ९२ मत्स्यका्टी-उपौद्‌की स्योनाकः। ` ९३ शुद्धवेरिका-गामिद्रा।

२४ गोकर्णी, गोपर्णी,-मूव्रा ५९ निप्पवः-राजगिम्बीं

९९ इ्ीतनका-मधरुयष्टिका ९५९ काकाण्डः-सरकररिम्बी

२६ महा्कीतनका-शाचिपणीं ५६ आटकी-तुवरी

२७ कुमुदिका-करूफलम्‌ ९७ कृटिन्द्कः -ककोरुक

२८ महकरमुदिका-काडमरी ९८ ककटिका-उवांरूः।

४३६ धन्वन्तरीयनिपण्टो--

९९ सोमकः-कूष्माण्डक्‌ः ! ७६ धत्त्रफलम्‌-मातुखानी १० राजकर्कटिका कर्करः ७७ सुवचटा-आदित्यपणीं ६१ व्यडम्बः एरण्डः ७८ पाटरा-पाटरीपुष्पम्‌

६२९ वासन्तः-कृष्णमुटः। ६३ शारदः-पीतमूदः ६४ हरिमन्थः-चणकः।

७९. एकविपा-त्रिवरव | ८० प्रशुक्रा-आञ्यतण्डुला

६५ मुकुटकः-गकृष्कः ८१ यवकः-गोधरमः

६६ प्रियङ्कः-कडुः ८२ थवः-सितगरूकः

६७ हरेणः-सतीनक़ः ८२ कारदूषः-क्रोद्रवः।

६८ उमा-अतसी ८४ पूत्रम्‌-पुत्रजीवकः

६९. विष्णुक्रान्ता-अपराजिता <4 काठशाकम्‌-कालिकाशाकम्‌

७० नारायणी-शतावरी ८६ नन्दीमृखः-गोध्रमः

७१ कृमारः-जीवकः | ८७ अक्षतधान्यम्‌-यवः |

७२ पटलः-तिटकर्कः। ८८ अतपी-नन्दम॒खी

७३ पलम्‌-मांसम्‌। ८९ कुमारी-मुद्पणी।

७४ वल्ुरम-शगुष्कमांसम्‌ ९० अलवुकरा-अला्र;

७५ नागवही-ताम्बृलीं ९१ मातुलम्‌-मातुलफलम्‌ इव्येकाथानि |

मधु-मातिकम्‌, मारके च। | १९ गन्धकम्‌-गन्धकः,पापाणगन्धरध।

पयः-क्षीरम्‌, उदकं च। १६ कण्डटी-गुडची, काविदारश

पिण्याकम्‌-तिलकस्कम्‌,तुरुप्कथ ।| १७ क्रमुकः-श्वेतरोधः, पगथ

शिग्रु-सौमाञ्जनम्‌,हरीतशाकथ। १८ वृहती-सिही, वासा |

प्रियङ्गः-गन्धद्रव्यम्‌, कङ्क [१९ पिच्छटा-शात्मली, रिङपा च। धान्यम्‌-धान्यकम्‌, व्रीह्यादिक च। २० कटुका-नागवला, मृणालश्च

सीरी-खाङ्गलीका, दभविशेषश्च २१ सेन्यम्‌-लामन्कम्‌, उशीरं

शताहा-श्षतपुष्या, शतावरी ।| २२ वृक्षाम्टम्‌-अम्लिकिा, फलं उदुम्बरम्‌-क्षीरदक्षः, ताम्रे [२३ दीप्यकम्‌-यवानी, अजमोदा १० विश्वा-दरुण्ठी, अतिविषा च। |२४ करवी-अजमोदा, शतपुष्पा ११ तया-तकारी, हरीतकी |२९ कवरी-अजगन्धा, दिङ्कपत्रिका च। १२ राजादनम्‌-क्षीरिका, पियालश्च २६ स्वादृकण्टका- गोक्षुरकः, विकङतथ १३ अम्बु-वाटकम्‌, उदकं २७ व्रा्मणी-स्पृक्रा, भाङ्गी १४ केपरम्‌-ङिञ्चलकम्‌ , नागकेसरम्‌।। २८ मपूलिका-मधरुयष्टका ग्वा च।

एकार्था्यभिधानद्रव्याविः

२९ मूवा-पीट्पणी, विम्बी च।

३० अचिमुखी-मट्टातकी, खाङ्गटी च।

३१ अञ्चिदिखः-कुसुम्भम्‌, कुङ्कमं च।

३२ इीतिका-मधुयषटिकाःनीटिकाच।

१६१ आस्फता-सारिवा, गिरिकाणका

३४ अमोघ्रा-पारखा, विडङ्ग

२५ अ्नम्‌-स्रोतोञ्जनम्‌,सोवीरं च।

६६ अभिः-चित्रकः, भावश्च

१७ रोचनः-कम्प्धः, राचना

६८ श्रेतदूवा-गोलामी) वचा

३९ कणा-पिप्परी, जीरकं

४० शारदी-सारिवा, जटपिप्पटीं च।

४१ कृमिघ्नः-विडङ्गम्‌, हरिद्रा च।

४२ देवी-पवो, स्पृक्छा च।

२७

।६१ अपराजिता-श्वेतवखा, गिरिकः णकराच। | ६२ पारावतपदी-काकजट्घा, ज्याति प्मती च।

९३ यतफटम-वंशः, कुटजम्‌।

६४ वाट्पत्रः-खदिरः, यतासश्च | ६५ रुहा-टरूवा, मांसरोहिणी ६६ अरिषएटः-निम्बः, रसान

६७ धारा-गृटूची, क्षीरकराक्रोरी ६८ निच्रा-न्द्रवारुणी, बृहदन्ती ६९. प्रद्मा-पद्मचारिणीं, माद्रीं ७० अमृणादम-लामज्नकम्‌) उशौर्‌ ७१ गन्धकटी-प्रियङ्कुः, चस्पककटिका च|

७२ एेद्री-दन्द्रवारुणी, दृन्द्राणी

४३ अरुणम्‌-मञ्ञिषएठा, अतिविपा ५३ तुण्डकेरी-विम्विका) कापासी च।

४४ दइयामा-सासिा, प्रियङ्गु

७४ नतम्‌-तगपम्‌, स्योनाकथ

४९ चर्मकपा-मांसरोिणी ,सातटा ७९ शाकृटादनी कटुका, जलपिप्पली

४६ उग्रगन्धा-वचा, यवानीं च। ४७ मधुरा-काकाटी, जीवकष ४८ मधुरम्‌-विपम्‌, जीतरिक्रम्‌ ४९. चोचम्‌-त्वक्‌, पाटेवतम्‌

च्‌ | [स्‌ ¢) ७६ मण्डीरिका-मल्िष्ठा) तण्डुलायशच ७७ दपि-श्रीवासकः, गारसश्र

७८ प्षारः- यवक्षारः, स्निकाक्षारथ

५० निर्ुण्डी-शेफालिका, नीलसिन्धु- ७९ तेजनी- तेजोवती, पवा

वारथ ९१ पोटगलः-कारः, नलश | ९२ शीतटशिवम्‌-सेन्धषम्‌, ९३ करञ्जः-करजः, नखश्च ९४ अलोमशा-काकजङ्घा, कासीसं ९९ दीधमृटा-शालिपणी, यवासकथ। ९६ मरुकः-जम्बीरकः, मनकश्च १७ पाटिव्याधः-जलटवेतसः, कणिका रथ ९८ अनदङ्गी-ककेटदरङ्गी, विपाणेका च। ५९ त्रिपुटा-तरत्‌, सूष्ष्मेखा

९० प्रलयक्श्रेणी-दन्ती, द्रवन्ती

८० कटम्भरा-कटुका, स्यानाकथ ८१ ककशम-कासमदंः, कम्पिटटकशच

मिश्रेया ८२ कुरकम्‌-पटोलमू्‌, काकतिन्दुकं

८३ पृप्करम्‌-पुष्करमृलम्‌, पाक्ष

८४ तेननः- दारः) वेण॒श्च ,

८५ रातवीयौ-श्तावरी, दवा

८६ सहखवीर्या-उध्वैकण्टकः, शता- वरौ च।

८७ दन्तशदः-जम्बीरः) कपित्थश्च

८८ दन्तदटा-चाङ्गेरी, आम्टिका

८९ रोणित्थः-चाङ्गरी, लोणिशाकं

९० अम्टिका-चाङ्गरी) तिन्तिडी

कुवल्यम्‌-नीटपग्रम्‌ बदर

४३८ धन्वन्तरीयनिषण्टौ-

९२ पुप्पफटम-कृप्माण्डम्‌, कपित्थश्च।|९८ शीतरशिवम्‌-संन्धवम्‌, मिश्रेया ९३ श्रीपणी-कार्मरी, कटूफलं ९९ मोचा-कदली, शार्मटी च। ९४ नन्दीवृक्षः-तूणिक्रम्‌, कार्मरी || १०० अङ्धारव्टी-भाङ्गी, गुञ्चा ९५ वितु्तकम-धान्यकम्‌, तुत्थं | १०१ वारि-वाल्करम्‌, उदकं च।

९६ भङ्गः-मृङ्गराजः) त्वक च। |१०२ कोडातक्रौ-महाकोशातकी,राज ९७ गन्धारी-दुरारभा, गन्धपटाशीं च। काशातकी च।

इति द्यथानि।

अथ उ्यधानि वक्ष्यामः |

सोवीरक्म्‌--अश्ननम्‌ , कालिकम्‌ , वदरं च। अरिष्टः- निम्बः, रसोनः, वासक मदोपधम्‌--अतिविपम्‌ , चुण्टी, रसोनधर म्पा कण्टकारिका, कपिकनच्छरश्च 4 कृप्णा-पिपपर्ट[, शायिका, अञ्ननं च। उपकुचचिका-जीरकदरयम्‌, एला अम्रता--गुटची) हरीतकी आमक च। पिण्डा--हरिद्रा, खञृरी, टिङ्कपत्रिक्रा च। सोमवटी-वराकुयी, गृट्ची, व्राद्मी, च। १० शुकः रिरीपः, स्थणेयकम्‌, तारीस( )पत्रं ११ कारा--उपक्रुखिका, तिव्रत्‌, नाल्करा च। १२ काटमेपी--पञ्चिषएठा, स्योनाकः, वाकुचिक्रा च। १२ कालनुपायक--तगरम्‌, कालीयकरम्‌, रेरेयकश् १४ पटारः--र्िजुकम्‌, रदी, पत्रक १५ मोचा--कदली, शाल्मली, सोभाञ्जनश्च १६ प्रथवोका--दिङ्कुपत्रिका, उपुञिकरा, सृमरा १७ ल्ता-- प्रियङ्गुः, सारिवा, न्योतिप्मती च। १८ मधु--क्षद्रम्‌, पुष्परसः, मद्यं च। १९ सुरभी-- स्कीं, एच्वाटुकम्‌, मुरा २० शआ्राहः()--श्रीवासकम्‌, विखेः, टवङ्गश् २१ रिदाहा---शिलाजतु, शैलेयकम्‌, मनःशिला २२ चाग्पेयः--चम्पकः, नागकेसरम्‌, पकिञ्नल्कश्

एकाथाद्गिधानद्रव्यावरयिः

९६ मयूरः--अपामार्मः, अजमोदा, तुत्थकश

९४ पाक्यम--विडलवणम्‌, यवक्षारम्‌, सीवंचटं २५ मधुपर्णी--गृटुचीं, कारमरी, नलिका च।

२६ टष्मीः--श्चमी(ढी) पद्मचारिणी, ऋद्धिश्च

२७ व्रण्टा-- वदरी, पगः, मदनफलं |

२८ वारिजः--शङ्कः, पद्मम्‌, च्वद्गं

२९ मकटी--आल्मगप्रा, अपामागेः, ब्रटीकरञ्चश्च ६० वदरा -- सवरा, अश्वगन्धा, वराही

६१ कपीतनः-- आम्रातकः, प्रक्षः, रिरीपध।

६९ सोमवल्कः--भ्वेतखदिरः, कटफलम्‌, विटगबदिरं ३६ सहखवेधी--अम्वेतसः, दटिङ्कः, कस्त्रिका काडमीरः--पुप्करमलम्‌, कु ङमम्‌, कारमर्थं ३९ प्रियकः-- अश्चनः, प्ियङ्कुः; कदम्बध

३९ पारिभद्रकः -- निम्बः, पारिजातः, दवदारुध्। १७ ओवन्ती-गृद्रची, क्षरः, दाकविशेपश्च

६८ हेमपुप्पी-- विभ्वी, दुस्पशा, पीतययथिकरा ३९ पद्मा- चारिणी, भङ्गा) पद्मनायिका च।

४० समृद्रान्ता-- कापसी, यवासक्रः, स्पृक्राच।

४१ नुक्रिका-- चाङ्गेरी, शण्डाकी) अम्लिका च। ४२ नुक्रम्‌--श्चद्राम्खा, अम्टवतसः, चक्रं च।

४३ मूतिकम्‌--मूतणम्‌,) कटत्‌( तु)णमू्‌? भूनिम्ब ४४ रसा (मुरप्रा)- रासा, सकी, पाठा च।

२९ अनन्ता--यवासकः, लाङ्गली, दूब

४६ कृष्णवृन्तिका--पाटला, काहमरी, मापपणीं ४७ नादेयी-- जलजम्बूः, जखरेतसः, तक्रारी ४८ गोमेदकः- पत्रकम्‌, अङ्ो्टः, रत्नविश्चपश्च ४९ सौगन्धिकम्‌--नीलपदमम्‌, कटत( त॒ णम्‌, गन्धपापाणच्र ९० सुवहा- रासा, शेफाटिका, गन्धनाकुली ९१ पटद्कुपा- गुग्गुलुः, खाक्षा, गोक्चरकथ

९२ हेमवती- हरीतकी, सीहुण्डः, श्वेतवचा ९३ पथ्या--हरीतकी, महाश्रावणी, पद्मचारिणी ९४ ताम्रपुप्पी--धातकी) तिषटत्‌; पाटला

४२९९

४४० धन्वन्तरीयनिषण्यौ--

९९ शतपवां-- दवा, वडाः, वचा ९६ रोचनी-- तरत्‌ कम्पि्टकः, गोरोचना च। ९७ विशल्या--खछाङ्गटी, दन्ती, गुदूची च। ९८ रक्तपारः-- पतङ्गः, खदिरः, रक्तचन्दनं च। ९९. श्रयस्ती-हरीतकी, राला, गजपिप्पली ६० शृङ्गी अतित्िषा, करकैटशङ्गी, ऋपभश ९१ कच्छररा--यवासकः, वुराटभा, कपिकच्छरश्च | ६२ मञ्जिष्ठा, अरुलकश्च ६३ काठसकनधा-- तिन्दुकः, उ्यापखदिरः, तमाटश्च ६४ टाङ्गटी-- ऋषभः, स्य(स्व)यगुप्रा, पृषट्नि)प्णी ६९ समङ्गा वखा, मञ्जिष्ठा, खदिरका च। ६६ अ्ोव-सोभाञ्नम्‌, महानिम्बः, समुद्रवणं ६७ अज्ञनम्‌-कृणाञ्ञनम्‌, पृप्पाञ्ञनम्‌, रसाञ्जनं ६८ मधुरसा- द्राक्षा, मवा, काश्मरी ६९ स्वाद्रप्रा- मद्रका, शतावरी, काकोटी च। ७० वघुकः-- अकः, पाडुलवणम्‌, उ(तु)रुष्कश्च ७१ वरिरः--अपापागः) समयुद्रल्रणमू, पिप्परी च। ७२ पहा--मुद्रपणी, वला, तरणी ७३ विमहा(*)-- सहा, मापपणीं, महाव्रला ७४ ह्रौतको-- वयस्था, क्षीरकाकोली) गुडुची च। ७९ पातदारुः- दारुहरिद्रा, देवदारुः, सर्च शिखिनी, सारिवा च। ७७ कऋप्यप्राक्ता--अतिवखा, शतावरी, कपिकच्छश्र ७८ क्षीरी-व्रिदारी, काकोटी, आम्र ७९ अमृता-- गहू ची, हरीतकी, धाव्री

इति यथोनि।

श्रीः

अथ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थराब्दानाम्‌ अकारादिक्रमेण

अ. धकनि्रिकः--अरलििः :--- पानम्‌

इला---वटया धान्यम्‌ ४३६

1:--- अक्षता

तदराकः--कपित्थः ---काषित्थः मू ७४ अक्षम्‌--रिषयेन्दरियम्‌ भक्षः ४३० अक्षः--देवसषथकः अक्षः- विभीतकः

भक्षितजफलः- नारिकेल.

अक्षि--टष्िः

अक्षिपश्चकम्‌ ४०१

अक्षिभेषृजः-- क्रमुकः अक्षीरः-महानिम्बः अक्षीवे: ४४० अक्षोरः--आक्षोढः क्षोड+- आक्षोडः भगदेकारी--वैयः अगदः--ओपधम्‌ भगद्‌ः- कुषम

सगद्‌ः- नारोगः

|

|

वणोतुक्रमणिका

अगमः बक्षः अगर ९८ अगर्‌्---काख्यकम्‌

| अगस्दाचका -- महन्या | अगस्सारः अगर्ः--आद्रां अगस्त; ४२४५ अगस्तिः-भगस्यः अगस्त्यः २९६९ अगस्यः ४२५ अगस्दयः--मुनिद्ः अगस्त्यः----वक्रपुष्पम्‌ आगः -- प्रवतः

अगः-- वृक्षः

अगृहः ४३० अगुरः--अभिका्रम्‌ अगृदगन्धं- दिग अभिकः-- चित्रकः अप्निकः---भद्यातकः अभिकाण्रम्‌ ४२१ अप्निगभः--भभ्निजारः आिगभेः- -सृयक्रान्तः अभ्रिगभा--तजस्विनी आभेजः---अप्रिजारः अग्रिजारः २९१ अमिनिद्रा---क्लिकारी अग्रिञ्वाणा ४२२ अभनिज्वाख ४३५ अध्निज्वाटा--धातुकी अन्निज्वाला--महाराष्र

|

| अभिद्‌मनी ९२५ अम्रदीपरा -- तरस्विनी | अभिधरमनः - निम्बः अनिघ्रमनी - भभिदमनी अप्निनियासः - भमिजारः अप्निफला- तेजस्विनी | अप्निमासा---जग्तिष्मती अभिमथनः--अभ्निमन्धः भभनिमन्यक्ः ४२८ अभेमन्थनः --अभ्रिमन्थः

अभ्निमन्थः >७

| अप्निमन्थः ४३१ | अभिमुखः मछ्ातकः अपरिमखी ४३० अतनिमुसी--कयिकामी अभ्निव्टमः---राखा अघ्निवष्मः--स्जकरः असिर्वायम्‌---सुवणम्‌ आभेरिखम्‌-- सुवणम्‌ अप्निदिखः ४२३४ भमिदोखरम्‌-- कुट कृमम्‌ | अभिसंमवः--कुमुम्भम्‌ अभिसदायः-- पारावतः

| अभिसंभवः--अभनिजारः |

|

अग्निसारम्‌--रसात्ननम्‌ | अपिः ४३० 3 अभिः कायः

अभ्िः-- चित्रकः

अभरिः--भष्रातकः

| अत्निः---ददुर्; ३२१

, धन्वन्तरी यनिषण्टुराजनिपण्टुस्थरब्दानां--

अग्रपत्रकः-- नीलिनी अग्व्या--रोचनी अड्ूवृक्षः---केदम्बः अदः --उत्सद्गादीनि अङ्कुरः--उद्धदः अटूकुरः---यवासिका अटृकूरः--उद्धदः अङ्गारः ६० अष्ौरककः ४२९ अङ्कोटकः--अट्कोटः अङ्ोटः ४२१ अदालः--अङ़ोटः अद्रोलः- देवदार अद्रो्टः ४३९ अद्गजम्‌---आमिपम्‌ अङ्गनान्तरम्‌--परिया अद्गना--घ्री अङ्गवघ्रोत्था--श्रेतयृका अद्गविकृतिः--अपस्मारः अङ्गम्‌--अवयवः अङ्गम्‌-रारारम्‌ अङ्गारकमणिः- - प्रवासम्‌ अङ्गारग्रान्थिकः---दिमावरीं अङ्गारव्छरी-- भागीं अद्गारवद्िका १९१ अङ्गारव्टी ३८ अद्वारव्टी--अद्गारवद्धिका अङ्गारवष्टी---कट्गुः दारवष्टी--भार्गा अट्गल्यः---अद् गल्यादीनि अङ्कुलादिमानम्‌ ४१८ अट्गलित्तभताः-- नखम्‌ अट्गृखीफटा-- निष्पावो ` अद्गृर्छसाधः अट्ग्न्यः--अट्गस्यादीनि ङ्ट्यादानि ३९७ अट्गष्ठः--अट्गल्यादीनि -व्रश्ः

1

अट्गुल्यादीनि

अट्प्रिः--पाष्णिः अद्प्रिः- मलम्‌ अचठा--अवनीं अचिन्त्यनः-- -पारदः अच्युतावासः - पिप्पलः अजकणकः-- -स्जकफः अजगन्धः

अजगन्धा ९०

४२८

आजगन्धा ४२९, ४३१, ५३६,

अजटा -तामस्करा अजदण्डा-बद्मरण्ड अजपुत्रा ४३१ अत्रभ्षा--घन्वयासः अनभृद्धिका ४८३२

कर्‌

ममरादा ८९ अजमोदा ४२.७.४२ ८. 4३१

४३१,.४३.५१,४३ ६.८.९२

अजमोादा---मकटः अजमादिका ५२९ भजरम्‌- सुवणम्‌ अजर! - -नीर्णदासः अजशु्ठिका--मेषपुष्पम्‌ अजगरं २३ जदयद्गी ४३०,४३५,५३७ अजः-- छागल. अजाक्षी--काकोदम्बरिका अनाघ्रतम्‌ २३१६ अना -~-- छागल; अजनाजक्ः--जीरकम्‌ अनजान।-- जीरकम्‌ अजादि २४३ अनादनी-- घ्रन्वयासः अजान्री- फ्री भनान्री-- वुद्धदारकः अनजान््री-त्रृपमया अजापयः २९९ अजपरत्रम्‌ ‰<३ अलिता-पीराघ्री

----------~~ ~~---~------------~+ ~

-------*-------*--~न=-----

अनजिनपत्रिका ४०

अनिनग्रोनि;ः-- म्रगः

अजिनम्‌--त्वक्‌

अभ्रितश्रुः-- स्री

अत्रनकदी ४३५

अन्ननव्रयम्‌ --अन्रनत्रितयम्‌

अञ्लनतरितयम्‌ ४१९

अञ्जनम्‌ १२५

अप्ननम्‌ +३५,५३८,४३८,४

अत्रनी --कटुका

अन्रनी-- कालान्रनी

अन्नटिका--तन्तुव्रायादयः

अन्रालिकारका--रक्तपादीं

अटृष्प्रकः--भिपद्राता

अटस्प्रकः-- वायक्रः

अटर्वा--काननम्‌ रदासकः-- कन्दः

मरहासः- -कुन्दः

अणव्यम्‌ - - भमिमेदः

अणुरेवती. -- दन्तीं अण्डकम्‌ - -कड्षम्‌ अण्डकाशचः ३९९ अण्डगजः --च्मद्‌ः अण्डजः---प। अण्डजः-- मः: अण्डवस््रका- -श्रतयूक अण्डटस्ती-- चक्रमदः अण्डम्‌. --अण्डकोशः अतरः-- करः अतसी ४२६,४३६,४३६ ' अतसीतंदप्र्‌ २२४ अतर्सी- प्रमा अतिकन्दक --दस्तिर- अपिक्रेसरः ---कुन्जक आतिकसरा ---केव्जन्‌; आतिगन्धक- -दृद्दी अतिगन्धकफः--चम्पवः: भतिगन्धः. --ग्^धकः

नक ------~*~"~-~--------------------------- ~“ -

अतिगन्धः-भृतृणः अतिगन्धः-- मुद्रः मतिगन्धाटृः----पुत्रदात्री भतिगन्विका-- -दपुप्रा सतिगृदा--प्रिपर्णीविरोषः अतिगृद्ा--शालिपर्णी अतिगन्धः--मृतणम्‌ अतिचरा--पद्मचारिणी अतिच्छत्रकः -- भृत॒णम्‌ अतिच्छव्रकः---भृतृणः अतिच्छत्रा---शतपुष्पा आतिजागरः-- करजः अतितीक्ष्णा --आसुरी अतितीव्रा--दवा अतिथिः दिटाजतु अतिदीप्यः-- करालः अतिपच्रकः ---पागः अतिपत्रः- - टस्तिकन्दः अतिबसखा ४४० अक्तिब्रखा--वला अतिवला--वलिका अनिमारगः---अश्रसरनः आतमुक्तकः ४३५ अतिमुक्तकः----अतिमुक्तः अतिमुक्त कः-- तिन्दकः अतिमुक्तः; २०१ अपिमृक्तः ४२९ अतिमोदा गणिकारी अतिमोदा--गरष्मी अतिरसा-- ङ्ीतनकम्‌ अतिरसा राष्णा अतिषर्हा- मां सरोटिणी अतिरोगः- राजयक्ष्मा अतिलाशयः---धिकः अतिषिषम्‌ ३१७ अतित्रिषम्‌ ४२३८ अतिविषा अतिविषा

४३१,४२९०४२७

वणानुक्रमणिका

अतिविषा--श्रेतवृचा भतिवृद्रा-- वृद्धा अआतिसारघ्री ~ -अतिविपा अनिगुक्ष्मः---चरकः अतिसोरभः---भाग्रः अ्तीतम्‌---काटत्रयम्‌ अतीसारः ४०९

1 ---------------___________~__~~~~~~~~~_~__

|

भलन्तशोणितम्‌-- सुवणगरिकम्‌ |

अद्यम्ल्पर्णी ३३२ अत्यम्टम्‌ --वृक्षाम्टम्‌ अत्यरम्टा--वनवीजपृरक्रः अलकः --राजाकेः अलयकः-.- दृष्काकः

| अल्युग्रगन्धा- - अश्वक्षरकः | अत्युग्रं दिद्गु

| अदनम्‌--आहयारः अयतनम्‌ - -काटन्रयम्‌ अद्रिक्णी---अश्रक्षुरक्ः अद्रिनम्‌ -मदारसाः अद्रिजम्‌ -रिखजतु अद्रिजा-मैटटी अद्विभृद्रया-- आयुकर्णी अदिः पवतः

अधरः-- ओषः

अधरा ४१८ अधःपुष्पी --गोजिहा भअधःराल्यः--अपामागंः अधःरिखरम्‌-- रिरादीनि अविककण्टकः-- यासः अधिक्रण्टकः--याराः अधरूनातनम्‌ -काटत्रयम्‌ अधोपुखा--गोजिहा अध्यम्रता---दुक्रभाण्डी अध्यकंः--राजाकः अध्वगः--अश्रखरजः अनडत्‌ ४२५ अनड्वान्‌--बरीवदः अनन्तम्‌-अध्रकम्‌ अनन्तः- यासः

~------- ~~ ~~~ --- ~+

अनन्तः-- सर्पः अनन्ता ४२१ अनन्ता ४३९ अनन्ता--अप्निमन्थः भअनन्ता--- अवनी अनन्ता--टृवी

भनन्ता - बहटा अनभिखपरः--अरोचकम्‌ अनय्य्रभा ज्योतिष्मती

' अनटः-- चित्रकः

अनलः पित्तम्‌

| अनटः--भद्ातकः

अमरखः-- - गुवणम्‌ अनवस्थानः -वायः अनागतम्‌- काटत्रयम्‌ अनागताव॑वा- -गौरी अनातपः-. - छाया अनामयम्‌ ~ कुशलम्‌ अनामिक्रा --अट्रगुल्यादौीनि

अना नवम्‌-- व्याधिः

अनातः-- नीरोगः अनायकरम्‌--अगस अनायक्रम्‌-क्रा्रागर्‌ भनिमिपः-- मत्स्यः अनिवाणः--- शष्मा अनिलघ्रकः---विभीतक्रः निलः -परश्रभ॒तानि अनिटः--- वायुः अनिखन्तकः--इद्गुदी भअनिलापटः- करटित्थः अनिलामयः-- वातव्याधिः अनुकेला--- दन्ती अनुकसर।चारा--मृस्ता अनुजम्‌--प्रपौण्डरीकम्‌ अनुमतिः- पिमा अनुष्णवटिका--दृवा अनूपजम्‌-आद्रकम्‌

अनृषदेश्ष; ३२१

% धन्वन्तरीयनिषण्डुराननिषण्टुस्थश्ब्दाना-

अनूपादिदेशमांसम्‌ ३९१ | भपदा- पुषदा

अनुपाटुः- पानीयादुः अत्रपाः २८५ अन्‌ज--तगरम्‌ अनेक्पः---टस्ती अनेहा -- कालत्रयम्‌ अनोकटः-- वक्षः अन्तरम्‌ ४१८ अन्तरारकम्‌---अन्तरं अन्तरिक्षजलम्‌ - पानीयम्‌ अन्तरिक्षम्‌--अध्रकम्‌ अन्तदाहः ४१० अन्तमहानादः-- शङ्खः अन्तर्वत्नी --गुविणी अन्तः-- अन्तरं अत्रबटिका ४२३ सश््रवटिका-- साम्या अत्रम्‌ ४०० अन्धश्ररम्‌-- अन्धक्रारः अन्धकारः ४१६ सन्धकारः-- तमोगुणः अन्धतमसम्‌--अन्धकारः अन्ध.-- आदारः अत्रविकारः-- दकम्‌ सन्नरसभवः-- रसः

सन्न(न,सः- नक्षत्रवृक्षाः ३२८

अत्रम्‌--भदारः अतरायम्‌- -भदारः

सन्नायम्‌-- धान्यम्‌ सअन्यकरम्नकः ४२९,४३०,४२६ अन्यपुष्ट--ङोक्रिलः अन्यवृष्रा- कोकिलः अन्यपृष्ी--ायमाणा अन्यवारुणी ४३१

अन्या दादी ३३८ अपघनः--अवयवः अपटु-एगा

अपत्यजीवकः- पुत्र जीवः अपत्य्ावः--पृत्रजीवः

अपत्रवषिका- साम्या अपदी--मटिका

अपरानिता ४३२,४३३.,४३६, 1 ५४

अपराजिता---अश्वक्षुरकः अपराजिता - बलामोटा अपरानजिता--तिप्णुक्रान्ता अपराजिता-- शर्मा अपरानिता---दृक्राही अपराजिता--टपुपा अपरिम्खानः-- सरेयक्रः भर ताम्रकण्टकः अपवृदण्डः; ३५९ पपश्चोकः--अश्नोकः अपस्पारः ४१० अपाकशाकम्‌ --आद्रकम्‌ अपाङ्गः ३९६ भपाटल्म्‌ - कष्टम्‌ अपट्वम्‌-- कृष्टम्‌ अपाटवम्‌-- व्याधिः अपाटवम्‌----स्तमिलयम्‌ अपानम्‌--ककुन्दरादीनि अपानः---वायुः अपामागेः

८२३९,४४० भपामागः-- रक्तपुष्प अपां नाधथः-- पानीयम्‌ अपुष्पफटसम्बन्धः-- उदुम्बरः अपुष्पफट्द्‌ :--प्रनसः भपृपः--गोधृमः अपतराक्षसी-मुरसा अप्रहतम्‌-- शिलम्‌ अफलः--अवकेरी भफलः--त्रीहिः अप्‌करम्‌ २२२ भकफ़नकम्‌--अपफुकम्‌ अफेनम्‌--अपकम्‌

६०,४२२, ६)८४२०,४३१,४२३९.,

अबला--ल्री अन्जकेसरम्‌--तुद्गम्‌ अन्जम्‌--कवलम्‌ अन्जम्‌--केमुदम्‌ अव्जा ४३१ अच्जिनी--पद्िनी अब्दनादा ४२८ अव्दसारः-कभृरः अस्द्‌मनाद्‌ा ४२८ अब्दः-- मुस्ता अब्दः -सवत्सरः अव्धिडि्डारम्‌--समुद्रफेनम्‌ अन्धिफनकः -- सामृद्रम्‌ अच्धिसारम्‌--रत्नसामान्यम्‌ अच्िः- ~ पानीयम्‌ अभयम्‌--उशीरम्‌ अभया ४२६,४२९,४३३ अभमया--दरीतका अभव्यः-- दसः अभिस्या---कान्तिः अभिघारः-- घृतम्‌ अभिन्नः- प्रण्डननामानि अभिमन्थकः ४२८ अभिमानः -- अह कारः अभिष्यन्दि -्हणादिनामनि अर्भाति.-- खासा अभीरुपर्णी ४३५ अभीष्ः-- तिलकः अभेयम्‌-- दीरकम्‌ अभ्यन्ननम्‌-- तैलम्‌ अभ्यन्तरं--अन्तरं अभ्यमितः- रोगी भभ्यवहारः- भोजनम्‌ अभ्यान्तः- रोगी अथ्रकम्‌ ९८९ अभ्रकम ४२७ अभ्रकम्‌- अब्दः अश्रकम्‌-गगनम्‌ अश्रकम्‌- महारसाः

वणानुक्रमणिका

- - 9 == 1 ==

भभ्रपटवम्‌--अध्रकम्‌ भश्रमासीं ४३४ अभ्रम - वैद्यम्‌ अध्रलोदिनी---वाटृका अभ्रसारः- --करषैरः अध्रम--अभ्रकम अत्रम्‌--महारसाः अघ्रम्‌ --मुस्ता अमङ्गल्यः - पारावतः अमरकण्टिका--डतावरी अमग्दारु---दवदारः अमरः- पारदः

भमरा --णन्द्री अमराजरा--गरटकन्या अमगदिदारु- देवदासः भमरा--मुवां

अमरा--- वटः

अमरी- - मूर्वा अमटमणिः. स्फटिकः अमररलनम्‌-- स्फटिकः अमरम---विमटम्‌ अमला--मदहानीरी अमला---सातला अमावस्या-- अमावस्या

अपावास्या ४१६ अमिलातकः--तरणी अम्रणालम्‌ ४२६,४३७ अम्रणालम्‌--उरीरम्‌ अप्रणालम्‌--समनकम्‌ अग्तकन्दा--गुडची

अम्रततरङ्णी--रािनामानि

अग्रतफलम्‌ ४२६ अम्रतफलम्‌-- वयस्था अम्रतफलास्यम्‌---पाटेवतम्‌ जब्तफला-- द्राक्षा अम्रतफला-- वयस्था अगरतरसा-उत्तर।पयेका भग्रतरता--गुडूची

अग्रतवद्टा--गृडची अम्रतसंभवा- गृडुची भग्रतसंभवा --गृडतच अमरतसोद्रः --घोटः अग्रतल्वा ४३१,४२९ अग्रतस्रवरा ४३३ अम्रतखवा-- सद्न्ती अब्रतम्‌ ४२६,४३० अमृतम्‌ ३१६ भम्रतम्‌ --आप्धम्‌ अब्तम्‌--- धुम्‌ अम्रतम्‌- दुग्धम्‌ अम्रतम्‌--पानायम्‌ अम्रतम्‌---पारदः अमतम्‌ - विषम्‌ भम्रतः-गरष्ठिः अम्रतः---मकृषए्रका अग्रता ४३८,४४० अम्रता---एन्द्री अम्नता--गृडची अमरता --टृवा भमरताफलः--पटोलः अम्रता-- बहटा अम॒ता-- वयस्था भम्रतासङ्म्‌--तुत्थम्‌ अम्रता-- सुरा अम्रता---सार्री अम्रता--टरीतकी अम्र॒तोत्पन्नम्‌-- वृत्धम्‌ अमतोत्पन्ना--दंशः अम्रतोत्पप्ना--मक्षिका अमरतोद्धवम्‌--तुन्थम्‌ अमृतोद्धवा--- बदल अमृतोपमम्‌-- तुत्थम्‌

प्मोधफलोदयः--फलितवृक्षः

भमाघा ४२५७,४३७ अमाधा-पाट्ख अमाघा--यडङ्गा

णया ति नाया को =

अम्बकम-- दृष्टिः भम्बरम्‌--अध्रकम्‌ अम्बषका--आम्विका अम्बष्रकरण-- पाटा

अम्बष्तर.---नक्षत्रवृक्षाः ३२५७

अम्बष्ठा ४३३ अम्बएटा--अद्गारवदिका अम्बष्टा---आभ्बिका अम्बष्रा--क्षद्राम्बिका भम्ब््ा--- पराय

भम्बष्टा -युथिकरा अम्बिका -अभ्विक्ा अम्बा--अम्विका भम्बाला- -अम्निका अम्बालिका--अम्विका अम्बिका {१८ अम्विका-- श्रताम्खी अम्बु ४३६ अम्बुजन्म--कमलम्‌ अम्बुनम्‌- कमलम्‌ अम्बुनम्‌ ~ कुमुदम्‌ भम्बुद्‌ः- - अदमन्तकः अम्बुधरः-- मुस्ता अम्बुधिघ्वा-- गृहकन्या अम्बुधिः-- पानीयम्‌ अम्बु -- पानीयम्‌ अम्बुप्रसादनफटम्‌- कतकम्‌ अम्बप्रसादः-- कतकम्‌ अम्बष्दम्‌--क्मसम्‌ अम्बरुदा-- प्रद्यचारिणी अम्बुवदिका-- करक अम्बु- वालकम्‌ अम्बुवासा--पारला अम्बुवासिनी--पारला अम्भः--पानीयम्‌ अम्भःसारम्‌- मीक्तिकम्‌ अम्मोजम्‌--कमलम्‌ अम्भ.जम्‌-- कुमुदम्‌

धन्वन्तरीयनिघण्टुराजनिषण्टुस्थक्षब्दानां-

अम्भाद्ः- मुस्ता अम्भोपरेपटटवः- प्रवरम्‌ अम्भोरारिः-- पानीयम्‌ अम्भोरुटम्‌-- कमलम्‌ भम्लकाण्डम्‌---खवणत्णम्‌ अम्टगणाः ४१२ अम्लचुक्रिका--आम्विका भम्लूडः- -आम्लिकिा

अम्लजम्वीरकराख्यः ---निम्वृकः

अम्लनायकः -अम्यः अम्खपत्रिका-- शुद्र भ्टका अम्लपत्री--श्षुद्राम्वकि अम्ल्परत्री--प्रलाही अम्लपृरम्‌ - वृक्षाम्लम्‌ अम्लफलम्‌--वृक्षाम्लम्‌ अम्लफलः--भमरः अम्ल्वीजम्‌--वृक्ताम्टम्‌ अम्टभेदनः- अम्लः अम्लमहीरुहः- वृक्षाम्लम्‌ अम्ललोरिका-षद्राम्लिका अम्ख्लोणिका---क्षद्राम्िकि। अम्ल्वती-- क्षुद्राम्लिका अम्त्ष्टी--तिलकन्द्‌ः अम्लवाटकः-- आम्रातकः अम्ल्वाटी -- बहुल अम्ल्वातकः--आग्रातकः अम्लवास्तुकम्‌---चृक्रम्‌ अम्लवृक्षम्‌ वृक्षाम्लम्‌ अम्लवृक्षः-- वृक्षाम्लम्‌ अम्लवेतसः ४२! अम्त्ेतसा ४३९,४२९ अम्ल्वेतसम्‌--अम्लः अम्तव्रेतसः-- अम्लः अम्ल्शाकम्‌--कृक्षाम्पर अम्टशाष्.-द्यम्‌--यक्रम्‌ अम्छराखः--वृक्षाम्खम्‌ अम्लसरा-- बहुल अम्लसारकः-- काजिकम्‌

------- -

अम्टसारम्‌---आम्ख्का

अम्लसारम्‌ --सक्तम्‌ अम्लमारः--भम्लः अम्लसारः -आम्टिका अम्लसारः ---निम्ृकरः अम्मारः --दिन्तायः भम्ठदहिटमाचिका--चुक्रम्‌ अम्लम्‌ू--मधितदधि पम्‌

अम्लः ८९,५१२ अम्लः --वीजपृणः अम्खा--आम्लिका

अम्ला. क्षुद्राम्लिका अम्लाद्या--निकृक्निका अम्लाट्करुद्रा ---अम्टः अम्खातक् ---पलाङ्गी अम्लन.- तरणी

| अम्टा- -शज्ाण्डुलीं अम्ला--रधरवद्ी

अम्लिका

~~~ -----~-----_

अरण्यक्दटी -गिरिकदरी अरण्यकापासी ३३९ अरण्यकुखत्थिकरा-- कुलत्था अरण्यकुसुम्भः---वरमुम्भम्‌ अरण्यचटकः १९५ अरण्यजः-- रोचना अरण्यजा--पेऊ

भरण्य जरिः---वहत्पाली अरण््रतिटकः-- नाततखः अरण्यधान्यम्‌ नीवारः अरण्यधान्यम्‌--शादिः अग्ण्यावरिभ्विका-- -तुष्डिः मरण्यमुद्रः --मकुष्रका अरण्यमुद्राः -मुदपणों अरण्यवायसः-- क्राकः अरण्यवासिनी -- अत्यम्लपर्णी अरण्य्रवास्तुकः--कुणन्नरः अरण्यशालिः ४२२ अरण्यगूरणः---अरशो्नः

४२८,४२९,४३६, | अरण्यम्‌ काननम्‌

४२५,५६९ | अरण्याना-प्रहावनम्‌

अम्ट्का---आम्लिका अम्ल्कि-- प्रयास अम्टी--आम्लिका अवनम्‌ ४१५ अयस्कान्तम्‌-त्रेटम्‌ अय्स्तम्भिनी --टिद्भिनी अयः- लोम्‌ अयःरिषएम्‌-लेदोच्छि्टम्‌ अयुग्मपरणैः -सप्तपणः

अयाच्छि्रम्‌ -लोदोच्छिषम्‌

अयोम.न्म्‌--लोदोचिदष्टम्‌ अरक्तलद्ूनः ४३१ अरणिकः--अग्निमन्थः भरणि; --षुदरागिनिमन्थः अरणी ५७

अरणीं ४२९

अरणी - अग्निमन्धः

अरत्निः ४०० अरट्कः---स्यानाकः भरषट्कः-- स्यानाकः भरव्रिन्दम्‌--कमसम्‌ अरविन्दम्‌--कुमृदम्‌ अगत्रिन्दम्‌--ताम्रम्‌ अरविन्दम्‌ -रक्तप्द्मम्‌ अरसः ४२९ अग्मिदः--कासमदः अरिमारः-द्रिमेदः भरमेदकः- इरिमेदः भरिमेदः--दरिमेदः भारिमेदः --बिव्वः अरिष्रफरटः--नैम्वः आरश्टसंघानम्‌--आसवः आरे्टम्‌-- सुरा

अरिष्टः ४२७,४३०७,४३८

भनक

श्रः--निम्ब

अरिष्टः--रीटाकरम्नः अरिषरा-- कटुका भररि्र- गाद्तैसुकी अरे; १२ असचिः---अरोचक्रम्‌ भरनः-- आरग्वधः अदृणकमलम्‌--गक्तपश्मम्‌ अरुणपष्पी-- सिन्द्री अरुणरेचनः- पारावतः अरणम ५३५७ सशूणम्‌---कृटकरमम्‌ भस्णम्‌- ~ सिन्द्रम्‌ भषणः---गडः

अह्णः -- -चच्रकः अष्णः---पनागः अरुणा---आतिविपा अरुणा---एन्द्री

अर्णा चृडामगिः अरुणा-- मन्निष्ठा आरुरखकः ४४० अरुष्करम्‌--भट्लातकः आरृष्कर्‌ः ४२७,५३० अरष्करः--भष्ातकः अरुष्करः ४२६

अरष्कः- भट्टातकः अरहा ४२ अरोचकरम्‌ ४०९ अगेचक्रः--अरोचक्रम्‌ भकंकान अकरक्षीरम्‌-- उपत्रिपम्‌

अकचन्दनम्‌ - रक्तचन्दनम्‌

अकपुष्पी ष, ४) अकग्रिया--जपा अकरभक्ता--सुवरचंरा

वणोनुक्रमणिक्रा

अक्रवटभः-- बन्धूक अर्धं --ताीसकम्‌

| अकसारिवः---शालय

| अगहिता---गुवचला

| अक्र; १२३६ अकरः ४८, ४४० अर्कः---उपावपम्‌ अक्रः--क्षीरपर्णी अर्कः -नक्षत्रवृक्षाः ३२०,३२८ अकवतः- --मुवचरा अकरावर्तः-- गयः अरवेन्द्विश्येपः - तिधिः अर्वन्दसगमः- अमावास्या | अरककापटः - सयकान्तः अभ्यम्‌ मधर अध्या -- वाव भष्याटः-- मुचकुन्द अजकः ४३१ अनकः -कुटरकः अजनी. -व्वः

ज्ननयुग्मकरम्‌ ४३२० |

अञ्चनः १९३ |अनेनः-नन्षत्रवु

| अणवः--पानायम्‌ भणः --प्रानीयम्‌ अर्णोनवः- - दाद्रः अथनिद्धकः--रिन्दुवारः

अथः-- रत्नानि

| अघ्रचन्द्रा-- द्यामा

| अध्रचन्धिका---कप्स्फोटा

| अपरतिक्तः-- क्रिरातातिक्तः अधधान्यः- त्रीहि अध्रगात्रः---रात्रिनामानि

| भप्राद्कम्‌--- तक्रम्‌

अवरम्‌ --आद्धल्यम्‌

अकः --वाठसामान्यनामानि | अर्भः---वाठसामान्यनःमानि अवा--घोटः

२२०५,३२८

शे ०९ अशासि--अश्षः अर्शोध्रः १६८ अलक्तम्‌ कुसुम्भम अटक्तकः ३४७ भलक्तकः ४३० अरखक्तकः- रखा ध्रा अटक्रः--राजाकः अटमम असम -टरितालम्‌ अयावुक्रा ५४३६ ।अखावुः ४३६ अम्बः -श्वीगनुम्नी भलिकरम्‌--खखारम्‌ अयिवुटर्गकुलः- ` कुर्जकः अचिदूर्वा टवा अलिद्रोणः-- तन्तुवायादयः भलिपनिक्रा-- वृश्चिका अदिपर्म[-- -वृधिकारीं अयलिमन्स्यः --मन्स्यः अयिमोहिना---केवेका भलिक्कन्धाः-- कृखत्थः आसः---भ्रमरः

अली --ध्रमरः अदलः -अया्रिः अलामशाः ५३9

अन्पकरः --- यायः अन्पगुणः मेथिका

अत्पपिक्ा -रक्तपृष्पः | अल्परमा हमवत अत्पः---मृदुदभ भत्पास्थि -- परूप्रकम्‌ अष्टका - -धान्यक्रम्‌ अवकरेशी २३२५ अवगढगन्धः. ट्ट्गु अब्रहृः २९७ अवदंशक्षमः--शिगर अवनिः--अवना अवनीं २९१

धनन्तरीयनिषण्टुराजनिषण्टुस्यश्ब्दानां-

अवनी-- त्रायमाणा अवनीधरः-- पवतः अवन्तिसोमम्‌--कार्भिकम्‌ अवन्ध्यः--फलितवृक्षः अवन्ध्या--करकारका अववरवस्थानम्‌- शरीरम्‌ अवयवः ३९५ अवरोदहः- जटा अवरोही-- वटः अवलिका --घान्यक्रम्‌ अवलेदः--आओप्रधम्‌ भवलत्गुजा--बाकुची भअवष्टम-- शरीरम्‌ भवसरः- कालत्रयम्‌ अवाक्पुष्पी-- मिश्रेया अवाक्पुष्पी--शतपुष्पा अवाची- दक्षिणा अवाट्कः--पानीयादुः अविकः-भडः अविक्रिया--भ्रेता भविप्रियः--दयामाक्रः अविप्रि्ा--श्रैता अविभक्‌--ददाम्रगः अविमुक्तः-- अतिमुक्तः अविषी--जटरारयर सविः-भडः अन्यथा--हरातकरी अन्ययः--आत्मा अशनम्‌--भाहारः अदानम्‌--मोजनम्‌

अशनः; १९५

अशनः ४३९ अरानः--बीजवक्षः अशनिः--दहीरकम्‌ अशगाखा--श॒ली अशितजप्लः-- नारिकेलः भाररम्‌--दीरकम्‌ अरिरी--काशः असीरी- काशः

=" - -----~-- --- ~ ---- ~~,

अशुद्रम्‌ रक्तम्‌ अशेकरोदिणी - कटुका अशोकः २०३

| अशोकः ४२९,४२७,४३०

0

अरोक: --नटः अशोचा- - व्रीहिः अश्रालः-- काशः अरमक्रदरी ----काण्रकदरी अद्मकेतुः--चतुष्पत्र

--------------~

अरपरघ्ः---पापाणमेदकः | अदमनतुक्रम्‌--{पयाजतु | अद्मनम्‌--लेदम्‌

| अरमनम्‌---रिलाजन्तु

| अश्मनित्‌--पापाणमेदकः अश्मन्तकः (0

| अमपृष्यक्रम्‌ -रलयम्‌

| अदममेदकः--पाप्राणमेदकः

| अममलच्‌डा- चूडामणिः | अदममाक्षिकमप्‌ ५३५

| अद्मगाशेः--पवैतः

| अरमरी-- पूत्ररोषः अदमलाक्षा शिलाजतु

| अदमसारः--जोद्‌ः

अदमा --ग्रावा

अद्‌ दपान्तः--अदमन्तकरः

| अदमात्थम्‌-शिलजतु अधद्रा--अरोचक्रम्‌ अश्वकर्णः ४२२ अश्वकणः--जनरणद्रुमः

| अश्वक्षुरकः १५१

अश्वक्चगः--अश्रक्षरकः | अश्वक्षगरा--अशक्षुरकः अशरकषुरिका ---अश्रक्षरकः | अश्वखरजः २६७ अश्वसुरः--अश्वक्षुरक्रः भश्रगनभः--रीहिणः

अषगन्धा ९९

अदमगभजम्‌---गा्ल्मतम्‌

अश्वगन्धा ३३९ अश्रघ्रः--करवीरः अश्रप्रीः तेजस्विनी अश्रतरः-अश्रखरनः अश्वतरः सैः अश्वत्थफ--दपुषा अश्वत्थरंनिभा -- पिप्पलः अश्रत्यः-- पिप्प; अश्वत्थः पून्वस्‌ अश्रत्था --्रीवद्टी अश्रत्थी --प्रिप्परः अश्वनःशफः - करवीरः अश्रयुच्छा- ~ मापपर्णी अश्रपुच्ठिका --मापपर्णी अश्वपुध्री--सष्टकी भश्रमारकः--कर्वारः अश्वमत्रम्र्‌ ५८५ अश्रमूत्री -सष्टकी अश्रमोदकः -- कर्थः अश्रराधकः- करषीरः अश्रहा--करवीरः

४२९ अश्वः--प्राम्याः

अश्रः ---घोटः

अश्वघ्रतम्‌ २७ अश्रा--घोटः

अश्वादाधि २४५ अश्रान्तकः-- करवीरः अन्वापय; २४० भश्राटः--काशचः अश्रावरोटकः-- अश्वगन्धा आधिनी--घोटः

अश्वी यनवनीतम्‌ ३८५. भष्टपदी--मषिका अष्पादः-कोक्रडः

अष्टपादः मदाय्गः अष्टो; ४२० अषटाङ्गम्‌ ४११

भष्टातरम्‌ --राररारम्‌

~~~

अष्टिः -- कोकडः अश्पदम्‌--- सुवणम्‌

अष्टा्था; ४३३ अष्िका---धान्यमानम्‌ अष्लिकरा---त्रपु अ्रवत्‌-ऊरू असनः---अरानः असारम्‌-- काष्रागमे आभेतपक्षः-- तिधिः अपितः ४३१ असितः-- क्रप्णपक्षः असितः---कोकरिटः भसिता- काक्रिसः असिता प्रनी--- कराश्ननी असिता-- नीलिनी असिताटुः--नीटाय्‌ः असितोतयम्‌-कमृदम्‌ असिपच्रः --इधरुः असिपत्र--गुण्डः असिरिम्बीं ३५५ शपथ अमुग्धरा ` त्वक्‌ असक्‌ रक्तम्‌ अगाक्‌--स्परक्रा अघ्रम्‌--व्याघ्रनखम्‌

अस्थि २६१ अस्थिजननी - -वस्ना

अस्थिजम्‌--अस्थिसारम्‌

अस्थिपन्नरः- --दरीरास्थ्यादीमि `

अस्थिसंबन्धनः --प्रिय्नः अस्थिसंभवम्‌--अस्थिसागम्‌ अस्थिसारम्‌ २६४ आप्थसार .--आस्थिसारम्‌ अस्थिसनेटम्‌--अस्थिसारम्‌ अलिग्धदारुकम्‌- देवदासः अल्खदिरः-- ताम्रकण्टकः अलरजम्‌--आमिषम्‌ अस्पः --जरटक्त | असबिन्दुच्छदा-- लक्ष्मणा

वणोनक्रमणिका

अखमातठक्रा -रसः अवगोधिनी- रक्पादी असवद्टनः- सारसः

| अस्म ८3०

स्लम्‌--क्‌डकृमम्‌ अघम्‌ -रक्तम्‌

अस्वप्रा- तेजस्विनी अदटदिवम्‌---अटोरात्रादयः

अनिराम्‌ - - अहोराच्रादयः अदमखम्‌- प्रातः अकार; ४०१

' भटंता--भट्करागः

अहमि: भटछारः अराय. --पवतः अटिच्छव्रा- - शतपृष्पा अर्दिच्छत्रा- दाकरा अटित्थः समधिका अहिपनकरम्‌ -अपुकरम्‌ ' अदिफिनम - अफ़कम अहिफनः - -उपविषम्‌

|

|

|

अटिभक--नाकर्ली

अिभृकर---मदायुगन्धरा अरिमा्दूनी अटिमाग्कः--दरिमदः , अदिमारः --इग्मिदः

महागुगन्वा

आटमेद्‌कः - दारमेद्‌ः

्। += टरि +. मट्मद्‌ः- रमर;

| दटखता--मदायुगन्धा

अहिः--विटेद्यायः अट्‌: 1 अटाराच्रः- -अटरात्रदयः

' अटोराचः-- पराद्य.

अहोरात्रादयः ५१५

अदामनीा- - शालिपणा

अंयुकं - तमालपच्रम अश! ४९४ अवयवः

आकरनम -रल्नसामान्यम्‌

आकरः ३२४ भकरालकाः- -मसूरिकरा आक्रपकरारिका- कारी आकाशमांसी १०५ आक्रादावष्र -खवद्टी आकाशसटिरम --पानीयम्‌

| आकारम -अध्रकम

भकाश्चम -- गगनम्‌

आकारम्‌ --पममतानि

ग्द: -उद्ानम [क्षतचम्‌ ५२५

1

1

' आखाटरः भआसाटः

आन (कर्णक - द्रवन्ती आगुकणीं ३३१,४२३

आस्‌क्र्णा ५३२ भआगार्पाणका द्रवन्ती (र = खुपणा ४५८

आसरपर्णी ८२८

आखपापाणः ३७७

आसृविपटा --जीमनतक्रः आसु.

४२३१

आयुः विठेदयाः

आसुः मुपक्रः ४२९

-- भृतव्रक्षकः आगमावता- -ग्रधका्टी भरागामि- काटत्रयम्‌

्रग्रयम--रक्तम

| आप्नेयम - मुवणम्‌

आग्रयीं ४५१८ आग्रहायणिकः-- मार्मदीपः आघदरकः- रक्तपुष्प; भाचमनम्‌ -- वाकम्‌ आनजन्मसुरभिपत्रः - जम्बीरः आज्यतण्ुटा ५३६

आज्यम्‌ ---चरुतम

आटरूप्रः- -वासकः

आटवीमरखकम्‌ -- गृप्नम्‌

आक्र ८२६

१० धन्वन्तरीयनिपण्टुराजनिपष्टुस्थरब्दानां--

1

आढकी ४३५ भाकरी - तुवरी आदक्र-- धान्यमानम्‌ आढठका -सौराष्र आणवीनम ---ममिभेदः आण्टूकाम्‌--त्रपु आतडइः-- व्याधिः आतपः--भातपाद्‌यः आतपः ` -आतपरादिगुणाः अतपादयः ४. आतपादगणाः ८४१

आतर्‌ः - रोमी आआत्पूकम्‌ तपु आत्मगृप्ता ५३९ आत्मगुप्ता ` कपिकच्छरः

आत्मगुप्रातेलम्‌ २३ जात्मघापः---- काकं

आत्मर्नानम-- पथ्यम्‌ आत्मरक्षा- --विदाल आत्प्रश्लदया ६२. आत्मशल्या ४६३५ आत्मद्यव्या-- -दतावरा आत्मा ४०१ आत्मा-- शररारम आत्मोद्धवा---मापपर्णी आदानम्‌ ४११ आदिलयकान्ता ४२७ आददेयकान्ता - -सुवचटा आदरिलयपणो ८३६ आदिलयभक्ता ५३२ आदिलयभक्ता-- सुवचसा आदिद्यव्ी -- मुवचल आदिम--- अवनी आग्र -पक्रम्‌ ४१९ आद्या -- अवनी आ्रा---तिथिः

आन दुही --ब्ठीवर्दः

आनद्धा ४२५ आननम्‌---मृखम्‌ आनाहः - -विष्रम्भम

आनीटम्‌ ~ त्रपु आन्यरम--तमागणः

आपगा-- पानीयम्‌

आपन्नसच्वा --गुरविणी पआराप्रहम्‌- सपः

---------- ----- ६।

| आप्रिव्ररम्‌ -सुवप्रम्‌

आर्पातम -पद्क्रगरम आपनम्‌ टेममाक्षकरम्‌ | आपातः ताण

आप्रयमाणः दराक्रपक्षः

| आप्यायनम -- वहणाद्नामानि | आमगन्धा ` प्रहिः

आमप्री-- कटका

| आमण्डः ५२८

| आमण्ड.--- पण्डः

आमन्द्र | आमफटम्‌ >३७ आमयम्‌ -कृष्रम्‌

आमयः -व्म्राधिः आमयार्वा- रागा आमरागः-- -व्यायिः आमल्कसारः--- गन्धकः आमसकम्‌ - का्रधात्री

| आमख्कम- वयस्था

| आमरख्का ५३८

आमसकरापत्रम--ताससक्रम्‌ | आमटका--- वयस्था

आपपर; ४१० आमाशयः ३९८ आमिपक्ररम- रक्तम आमिप्रा्रयः-- कङ्कः आमिषम्‌ २६९. आमूपिकरा ` दीघतुण्डा आप्णाटम्‌ ४५५ आमाद्जननी-- बहला

५२८

~~ ~~ (~ न~~ ----

आमोंदः--परिमर आम्रगन्धक्रत्‌ -समण्िरः | आम्रापिदफरः--५३९

आम्राः" "व्रीहि

आम्रः १६९,४२२ आम्रः ५३१

| आम्रः पूर्वामाद्रपदा २३२५, | २९८ | भआग्रातक्रम ४८२७

| आम्रातकः १७१ प्रात्र: ८८, ४३९

| आम्रातकः प्रीतनकः आम्रातः--आप्रातकः आप्रान्तः राजाप्रः आम्रपश्चक्रम्‌ ३०१९ आम्टपनत्रकः- अरमन्त आम्टपच्रकः-- गण्डा म्त्िका १७४

| आम्सर्कि

| आग्रसम्‌ खादम आयुयागः ---श्रापधस आयदा ---वय आयुष्मान्‌ जीवकः आयुष्यम---पध्यम्‌ भायुः ` परतस्‌ आरकुद्म्‌ -रीतिकरा आरग्वधः आद्र -घाट्‌. आरनारम्‌ - काक्निकम्‌ आरनालः- - कालिकम्‌ आरम्‌--र्रीतिका आरम्‌ - लोहम्‌

|

आरामवेखक्रा - -मृकपोती आरामर्ातखा ३७२ | आरामः --उपवनम्‌ आरक्रम्‌ {१७५ आरुकः--आस्कम्‌ आह्कः-- प्रवरौ

--------~~-~~~-- ~

आरेवतक्रम्‌- -पाटेवतम्‌ सरेवतम्‌--पाखेवतम्‌ आगेवतः--आरग्वधः आरोग्यारिम्बी--कर्णिक्रार्‌ आर्यम्‌ ४१२ आरोग्यम्‌- कंशलम आराहम--कस्यादनि आतिः-- व्याधि

आप्रक्म्‌ ८9 द्विकम्‌ रुण्या आद्रका परेड

आद्रचिक्रणम्‌ ५२८ आद्रजम्‌-- दृण्टी अद्रमापरा--मापपर्भी मद्रशाकम्‌- आद्रक्म आद्रद्ाकः--आपद्रकम्‌ माद्र--अगर

भद्र. अतिविषा याद्रास्यम्‌ आद्रकरम्‌ सापभी-- कपिक्रच्छ आटकम--साखिपर्णाविदेष आलस्यम्‌ ४०९ आलम्‌. ~ हरितास्म्‌ आस्किन्दः- -मायाक्रन्दः आदुः आटुः --करासायुः

भाटकम्‌ --एल्वाटुकम्‌ सआरचकम्‌ --राटम्‌ आवतंक्री ४७ अव्रतकी---अरणी आवतमणिः--राजावतः आवतम्‌- -देममाक्षिकम आवतः-- राजावर्त आपिकघुतम्‌ २३७ आवेकनवनीतम्‌ ३८५ आविस्नम्‌-- करमर्दकम्‌ भाविप्न---करमर्दकम्‌ भाविलः-- मत्स्यः

भावगी-- वृद्धदारक

वणोनुक्रमणिका

आवेशः ४१०

आया दिक्‌

आदादिरिपसंमवः

| आदाविपः- सप

| ायुकापितः--व्रीहिः

आदागः -वाय

आद्पा -चम्पक्रः पश्रयः आधिनः आन्नः ४५७

आपादः; ४५७

| आमवद्रः नाटः

¦ आसवम्‌ आयव

असवः

वः- - सुरा आसुरम्‌ विदम्‌

आसुरी १४६

| आस्कनता

' आस्फाटकः-- -अकः

| आस्फाटः अकरः आस्फोटा सारिवा आस्फाता ४३५

| आस्फाता- शाख्यः

| आस्फोता --सारवा आस्यम्‌ -मृखम्‌ आहारः ३११ आदहारः-- भाजनम्‌

| भदिच्छत्रा शतपुष्पा

| आहूल्यम्‌ ३३७

आद्यम्‌ -विपम्‌

----- --~- - - ~ ~ -

--भमिजः

रश्च रार्‌ दक्कऋण्ट ---क दः द्चकुमुमः- कश टक्षगन्ध.-- दधुगन्ध ---ध्दरगाधर्‌

गन्धः--- काक्र ्रगन्धा- क्षा दारी

९५ |

|

4 न्‌

(4 श्म त्भा न्क. | २४

क्षेत्रम्‌ - दभुमृखम्‌

४२९९

+र: ककिराक्षः इश्व = दरः वरा - - ध्ीरविदारी

1

द्रव क्षीरविदारी

| टक्षवाटिका - द्भ पवार

वायिका- दनः

करटृक्राटाम्वनां ` --रध्रतम्वी ६वार्‌कऋ्- काद्य

५५ वि ४1

4१५ 4 ~~

टदा --अतव्रना ईदाजातः-- भृमिनः

इन्दर।वरम्‌ ४२३

#।

दावरम -- स।गान्धिकरम्‌ रन्द्‌[वरा ८९२ इन्दावरिणी--कृमरदम्‌

(> #। इन्दीवरं ३२१ टन्दीवरी-- शतावरी

दृफमलम्‌-- कुमुदम्‌ दुकलिका- -केतकाद्रयन्‌

१२ धन्वन्तरीयनिपण्टुराजनिषण्टुस्थशब्दानां--

«= ~~-~----------------------

इन्दुकुः--अद्मन्तकरः

इृन्द्रायधास्यः-- पोटः

श्दखण्डा-- यद्रा इन्द्राद ५३२ दन्द्पुष्पिका--काल्कारी -न्द्रावा ~ एन्द्री इन्दुमती -पूणिमा दृन्द्रियस्वापः- प्रलयः दन्दुरत्नम्‌--माक्तिकम्‌ दच्ियम्‌ गरक इन्दुख्वा --वाकुची इन्द्रियार्थाः -प्तमृतगृणाः

इन्दुलोटकम्‌ --रप्यम्‌ दन्दुदाफ--अदमन्तक्रः इन्दुः २९

इन्दुः-- कपरः इन्द्रकः-अदमन्तकः इन्द्रगोपक्रः---उन्द्रगापः

इन्द्रगोपः ४०६

इभः दस्ता इमी - - पद्िनी द्भा-- दृस्ती दूयमी -- ५३३ टूरमः--- मत्स्यः

| द्भक्रणाः ` श्रयसी द्रा -अव्रनी

इन्द्रगो पृ: ४२५७ ट्रावती - वटपत्री इनद्र्विभटा णेन्द्र ट्रा --सुरा

दनद्रदारु -देवदारः

इन्द्रयवम्‌ ४९४ र[रिमद; १९७

इन्द्रयवः ७१ सा टवः-- आध्िनः

इन्द्रयव: ४२९ रपः--- भविन दपुपुद्धिका-दारपुदट्खा

इन्द्र यवा---टन्द्रयवः शन्द्रयवाः---दन्द्रयवः इन्द्र युप्तकः - केराघ्रः

दपुंः---ररः

द्कापथक्रम्‌ --लामनकम्‌ ¢

इन्द्रवषटरी- -णन्दरी | हन्दवारणी ४२७, ४३०, ४३५ | रल 3७ [ईशः--आल्मा इन्द्रवारुणी--दन्द्रयवम्‌ रान -- दामां द्शाना--शमी

इन्द्रवारुणी --णन्द्री इन्द्रवारुणी ---विराला ट्न्द्रवारुणी -- सुमा इन्द्रवारुः---पेन्द्री इन्द्रवृक्षः--कृटनः इन्दरवृक्षः-देवदारः इन्द्रमूनुः--भनुनः

‡श्ररः--आत्मा ईश्वरी --४३१ ईश्ररी--नाकुरी दरा. -ष्ट्रनया दश्ररी--लिरिनी ईश्वरी ---वन्ध्यकर्कोरकी द्दाक्षः(ककुिन्ाकषः) -ऋपमः | दत्‌ साधारणकारः इन्द्राणां ४२० इटाग्रगः २६८ दन्द्राणी-मदरैल यु, इन्द्राणी - रेफालिका उक्षा--वरीवदः इन्द्रायुधप्‌- -दीरकम्‌ उखरम्‌--उद्धिदम्‌ इन्द्रायुधः-- घोरः उखरः--उसखलः

दूरिणम्‌-- श्नारम्रत्तिकावान्देशः

उखटः ३६० उग्रकाण्ड.--काण्डीरः उग्रगन्धम्‌ -टिक्गु उग्रगन्धः---कट्फठः उग्रगन्धः--- कुटरकर - उग्रगन्धः-- रसोनः उग्रग्रन्था ५८३१ उग्रगन्धा ५३५७ दम्रगन्धा --भरजगन्धा उग्रगन्धा- --ग्रवानी

-उग्रगन्धा - वचा

उग्रगन्पिक्रा अजमोदा उग्रविटाटक. -- -लेमशनेडालः उम्रवीवमः -दटिद्गु

उग्रम्‌ - अम्रतम्‌ उग्र.----ववर्दः

उग्रः --जेमद्विडालः उग्रा--मधथिक्रा

उग्रा यवानी

उग्राः --वचा

| उचटा ४२५

उचटा - -चडामभिः उच्टा---तमारक्रा उच्चतर्ः-- नारिकेलः उज्जुम्भम्‌-- विकसितम्‌ उज्जाम्मितम्‌ -- विकसितम्‌ उज्ज्वलम्‌ -मुवरणम्‌ उज्ज्वराक्षी--गोरारिक्रा उतमार्णी- इन्दीवरी उक्टम्‌--त्वक्‌

उत्कट.- रक्षः उत्कटः---रारः उत्कटा--हली

उत्वम्‌ --तहणादिनामानि उत्कोराः--पेचः उत्तमम्‌--दपि उत्तमाद्रम्‌--रिरः उत्तरदशः--उदीच्यम्‌

उत्तरबातगुणाः ४१८

उत्तरवातंः ४१८ उत्तरा ४१८ उत्तरापथिक्रा १७९ उत्तग-- पक्षः उत्तराभाद्रपदा- निम्बः उत्तरायणम्‌ ४१७ उत्तराप्राढदा---पनसः उत्तानपत्रकः--णरण्डः उत्तानशया -बालिकानामानि उत्थितोपतसः-- सरलः उत्पलकम्‌---कुमुदम्‌ उत्पलम्‌ ४२३ उत्पलम्‌---कुषएरम्‌ उत्पलम्‌ --क्षद्रमुत्पलम्‌ उत्पकम्‌--सागन्धिकम्‌ उत्पलिनी-- कमदम्‌ उत्प्राणः----श्रास उत्फृषटम्‌ --विकसितम उत्सङ्गः-- उत्सङ्गादीनि उत्सङ्गादीनि ३९९ उदकम्‌ ४३६,४३५,४३ उद्‌कम्‌--- पानीयम्‌ उदकीयं: १९१ उदकीयः--अङ्गारवचिका

उदधिफेनम--समुद्रफनम्‌ उद्धिवच्रा--अवनीं उदन्या-- तृष्णादयः उदन्वान्‌--परानीयम्‌ उद्रम्‌- कुक्षिः उदरावतः- नाभ्यादीनि उद्श्चित्‌--तक्रम उदंया--तरपिपीयिका उदानः-- वायुः उदीची--उत्तरा

उदी च्यम्‌ ४२४ उदीच्यम्‌ वालक्म उदुम्बरदखा- दन्ती उदुम्बरपर्णी-- दन्ती

वणानुक्रमणिका

१३

|

| उदुम्बरम्‌ ४३२ उवुम्बरम्‌ ---ताप्रम्‌ उदुम्बरम्‌ -ताम्रम्‌ उदुम्बरः १८६

| उदुम्बर्‌ः--सद्‌ाफल्म

उदानकरः --रिरीपः उदालः - कोद्रवः (उटवृद्म्‌ -विकभितम्‌

उाद्धदम ७4

उदनिदुमम्‌ -- विक्रमितम्‌ | उद्भित्रम्‌--विकसितम्‌ उद्धः ३२५

| उद्यानम्‌ ३२५ उद्विक्तवित्तता दद्रकः रजोगुण | उदरगम- -परगफलम्‌ |उन्दुरकािका ~ आस्कर्णी उन्दुस्कः---मृपकः उन्निद्रम्‌ ~ विकरमितम्‌

| उन्मत्तकः. -धन्नरः उुन्मत्तः-- उपावेपम्‌

तष्णाद्‌द्रः

उन्मत्तः-- वतुः उन्मनायितम्‌--उन्मादः उन्पादः; ४१० उन्मितिः--ओंप्रघप्रमाणम्‌ उनिमिषरितम्‌ --विकरमितम्‌ उरन्माखितिम---विकसितम्‌ उपकाठिका---उपकुबी उपकु्ा--उपकुश्री उपरकृचिका ४३८,४३८,४३८ उपकृभिका--उपकर्ब उपक्रुजा ८! उपकृरकरा-- उपकर उपकुष्री---सृक्ष्मया उपकुङरी- स्थृठजीरकः उपकुरद्गः-- मृगः उपकृल्या- पिप्पली

-- - ---------~न~--------+ ~~ >

| उपक्रमः चिकिन्सा

उपघातः-- व्यापि; उपचयो -- चिकित्सा उप्रचारः--चिकरित्सा उपचिव्रा--दन्ती उपचित्रा--- प्रष्टिपर्णी उपचिष्टी- प्रखाशलोहिता उपाजिद्ा ३९६

उपजलिटविका--उपजिदवा उपद्शक्षमः --शिग्रः उपदर्‌यः --व्यत्रनादयः उपद्‌शः- --समष्टिटः उप्रदिशः--विदिशः उपधातव्रः ३१२ उपरभतः-- नीरिनी उपरतनान ३८० उपरसाः ३१२.,४१० उपलन्िः- बुद्ध उपलभद्‌ः- -पाषाणभद्‌कः उपटभेदी ---पाष्राणभद्‌कः उपरम्‌ रता

उपर :--प्रावा उपरलः---रत्नसामान्यम्‌ उपवनम्‌ ३२५ उपवतनम्‌- भा्भभद्‌ उपविन्ा. --दन्तीं उप्रिपगणः ३१७ उपृत्रिपम- अफूकम्‌ उपविपम्‌- अर्कः उपरत्रिषम्‌ करवीरः उपात्रिपम्‌ कलिकारी उपविप्रम्‌-- काकादनी उपविष्रम्‌---पत्तरः उपव्रिपा--अतिविधा

उपपरिषपाणि ३१९६

उपय्याघ्रः दरारभः उपमुयकः --खयोतः उपस्थम्‌ २९९

उपासकः--दृद्रः

१४ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थश्ब्दानां-

उपोदकी २५२९ उपीदकी ४३५ उपोदकी--धुद्रोपोदकी उपोदकी--वे्िका उमा ४२६

उमा-- कान्तिः उमा--प्रतरीकैः उम्पासः-- तीदिः उग्पिक्राश्ाछिः- ब्रीहिः उम्यम्‌--मृमिमेदः उरगम्‌---सासक्म्‌ उरगः- सपः उरगः--सीसकम्‌ उरणः-भडः

उरभः- भटः उरसिजः-- स्तनः उरः-- वक्षः उष्वृकः---एरण्डः उरष्कः ४४० उरुस्तम्भा--कदटी उवररा-- व्रीहिः

उवर्‌] ---अवनी

उव्‌। रुः ४!

उवांरुः ४३५

उर्वी-- अवनी उिः--पखाण्डः उट्कजित्‌--काकः उलकः २८० उल्कः-- प्रसहाः उल्वणी--म्जिका उष्टी--पलाण्डुः उदोरिकः--अ। ग्रुणादम्‌ उशीरम्‌ ९६ उशीरम्‌ ४३०, ४२६, ४३५ उदारः ४२५७

उर्शारः- -समगन्धः उषणा-पिप्पटी उषठः--उखलः

उषः- प्रातः

उप्रकराण्डी ३७१ उष्टमक्षिका-- धन्वयासः व्रम्‌ २८४ उष्रः "दद उष्टिका--वृधिकारी उष्रीघ्रतम्‌ २३७ उण्रीदपि २४४ उप्रनवनीतम्‌ ३८५ उ्रीपयः २४० उपष्णकारः-- निदाघः उष्णः--- निदाध. उप्णागमः- नेदाघः उष्मक्रः- -निदाघः उखा---वठीवर्दः उस्वरः- उखः

ऊखर जनम्‌- -उद्धदम्‌ ऊखरजम्‌--भाप्रकम्‌ ऊधस्यम्‌ दुग्धम्‌ ऊजकः --वेकुण्टम्‌ ऊरू ३९९ ऊमन.--करापिकः ऊणनाभः-- -तन्तुवायाद्यः ऊ्णायुः---भेडः ऊध्वेकण्टकः ४३५७ ऊध्वक्रण्टका--दातावरी ऊप्वकण्टा-- सटी ऊध्वकाण्टिका--सदखवीया ऊध्वकन्दा---सदष्छवीया

ऊष्वगृत्यकः- मद्रः ऊध्वदकृ- कर्कटः उर्वो दिक ४१८ ऊखिः-- पलाण्डुः उप्रणम्‌--मराचम्‌ ऊपणम्‌- - मृलम

उषरम्‌--क्षारमृत्तिकावान्देदाः

उप्रः--क्षारम्रत्तिका उऊष्मागमः-- निदाघः उष्मापरहः-टेमन्तः

ऊष्मा--- राजयक्ष्मा

उष्मा--रां तापः त्र.

ऋक्षप्रियः--ऋषभः

ऋक्षम्‌ ८४३

नृरक्ष;ः ४०२

ऋक्च. गृटाशयाः

ऋक्षः. मद्रकः

कर नुः---पाडः

ऋतुराज.- - वसन्तः

ऋतुपटृफम्‌ ४१७

ऋतु; ४१५) ४१७ तर्द्धवचा ५३५ कऋषद्धिः २४ ऋद्धिः ५२९ तपभकरः ४२७, ४२७ नपभक्र. ~ ऋषभः नप्पभः २० कपभः ४५०,४५० कऋपभः--वर्खावदः तऋपिपृत्रक्ः- -- दमनम्‌ कपिधष्रा -कद्धि करपिगृष्रा- ऋद्धः ऋपिः-- दमः कष्य प्रोक्ता ४४० ऋष्यप्रोक्ता--द्तात्ररी प. एकपत्रः--चण्डाख्कन्द्‌ः एकप निका ---गन्धपरान्चः एकमुला ४२६ एकव्रासा--्री एकरविप्रा ४३६ एकवीरः ३५७ एकरफाध्रतम्‌ २७ एकर कापवुः एकादश्ाथोः २३२६ एकार्था; ९२१ एकार्र॑लः--राजाकः एका्टला-पाटा

एकाहिकाः-- द्रद्रजाः एटकनवनीतम्‌ ३८५ एडक्र-- भड

एडगजः --- चक्रमदः एः भट -जटृघाखाः

एणः-- मग एरण्टतनमर्‌ २३४ 7रण्डपत्रिका-- दन्ती एरण्डकला- दन्ता एरण्डः ६७

7२ण्ड. ५३३,८३९

एवारूः ४. एटावाटुक्रम्‌ ४११ ए्टवाटकरम्‌ ८३८ एला ४६ एला 4३८ ए्टागान्धक्रम्‌ ` ए्टापी ५२५ एलाफलम्र्‌ -्टवादुकम्‌ ष्टा `. वाख्कम्‌ 7 दकम्‌ --एट्वाटृक्रम्‌ एला - -सक्ष्मटा ण्यादरम्‌ -ण्टवादकम्‌ एव्वाटकरम्‌ ---ण्खवरादुकम्‌ ठ. द्वी -वाकृची न्र्‌ ---द्‌वर्षपतक्रः

द्री ५८

न्द्रा 4३५

न्द्रा -प्वा दिक एन्द्री- भद्रया गन्द्रा- -सक्ष्मटा ना -सृक्ष्मल एरावतः --नार एरावार्तकः-- नारङ्गः एरावती---वटपत्री एरिणम्‌ -उद्धिदम्‌ एशानी ४१८

एणः

एख्वाटुकम्‌

वणीनुक्रमणिकरा

ओ. ओजः--आतपादयः ओजायितम्‌ -आतपाद्यः आण्डकाल्या-- जपा

भादनम --आहार

आद्नः --यवासिक्रा आदनाहव्रा-- वला

ओदनिका --वया आदनिका--वया

आदनीं ५२५ अआपाधरखननमत्रः ५११ आपधिखननम्‌ ४१० आष्रपुप्प. - वर्धक आष्रपरान्तभागः ओः ३९६ शष्राघरः -पिवुकम्‌ आष्रापमफला - - विम्ब

~ 1. आसरम्‌- -उद्धिदम आदुम्वर्‌. ४५०

आदुम्बरः कृत्तिका ३२५ आदाठकम्‌ ` मधु आद्भिदय-- उद्भिदम्‌ आनीनम्‌ --भमिमेद आरश्रदाध्‌ < अरथ्रपयः २९ आतरस-- उद्भिदम आपधप्रमाणम्र्‌ ४१८ आपिधम्‌ 39 @ आ[परकरम्‌ ५६

0 कुट (ककुदिन्द्राक्ष .) - -कऋप्रभः करवुदमती--कययाद्‌नि ककृदयान्‌ -व्रपभः ककृदरान्‌ --वद्व्रद्‌ कुन्द्राद्‌ [न २९

२९६

4

ककुन्दरौ - ककुन्दरादीनि

ककुप्‌ - रिक्‌

| ककुभः---अ्नः कवुवाक्र -- मगः कक्षा - रिरादीनि कटरृता - -र्वारका कटनी प्रिय वः कड: ५०५ कदू: - -वक्ः कदूारम्‌ -रारीरास्थ्यादीनि कङ्कम्‌ १२२

| ट. - अदकः कड्ाटकम्‌ १०२ दालम्‌ कङ्ाटक्रम्‌

कदरः -- कडारकम्‌ क्कः ` प्रियदः $ परी . तेजस्विनी फ़णापनत्रः- -पण्यन्धः द्रण --प्रिय्रः ।क्रधान्यम्‌ कद्ध कनि: - ग्रियद् कदन परिय

3) 29

कसु" ५४ क, ५३६,५३६ कद ` प्रियद्ग:

9.१ 9.१ कचारपफटा- -दामी कचम्‌ -वाटकम्‌ कचामादम्‌ वाकम्‌ क्रचाः केदः

वृल्छक. --तणिः

कच्छप; ८७4

कृ्छपः तरणिः कच्छस्टा--नागगत्था कच्छरुटा- मुस्ता करच्छान्तरटा - दवा कर्छध्रीं ४२३ कन्द्ुती ` दपृपा

करर्द्टग ८२८.४४० कच्छुरा--कपिकच्छरुः

१६ धन्वन्तरीयनिपण्टुराजनिषण्टुस्थशब्दानां -

"~ = 3. कच्छुरा--पन्वयासः कटुका १४) ४२४, ४२५ कटुरोहिणी --कटुका

कच्लुरा--यासः कच्छृभ्मा--दटपुष्र

¢ ३७ | कदटुखमस्तकम्‌- चविका

कटुका ४२७,४३१,८३२.४३६ | करवाताकिनी - कासघ्रौ

कशातिक्त तुण्डी - बिम्बी

कटकम्‌ ४२९ कुतुण्डिका

कट्तृणम्‌ --४३९, ४३९, कटरकरी- पवतः

विम्बीं

कन्छेष्टः--कच्छपः ४८३६ कंटुवातोकी---लक्मणा कच्छात्था-- मस्ता कटुका श्रुद्रचजुनः कटुल्लटः--सषपः 4 कटुका--विम्बी कवु ८२६१८३२ कञ्िका--संचायादयः ~^ करः भिका दथः = (कटुकालाम्बुनी ३९ [दुः ८६९ नचुका--अश्वगन करः--अपामा्गैः कन्‌चकी--अक्षता (र कटुः कटकः

कटु--गोरसुवणम्‌ कन॒च॒की- सपः 0. कटुः कटुका

कटग्रान्थि--मृखम्‌ < कञूचुकरा---ह्‌।रमन्यः कटुः--कटूवां

कटग्रन्थी--द्टी कञ्चम्‌ ४९८ = कटः --चिच्रकः

कटतिक्तकः राण. कन्नम्‌ कमरम्‌ कटपृणन्‌ ---मसन्‌ क: कटुतिक्तक्रा--शणपृष्पी

कटक; ३२४ कटृषणम्‌ --दु्टी

कटुतुम्विनी ४२३१ + कटामिः- अश्रकषुरकः | क्रटफलम्‌---४३५,८३८,४३९ त्‌स्वन्‌ ~ कटुकालाम्बुना म्‌ १५२३८, 1

कटभ[ ३६७ | कटफलम्‌-- -कदोखकम्‌

कटभी ४२७, ८२८, ८२९ कटमी--अश्वक्षरकः कटभी-गद्भी कटभी---ञ्यो।तेष्मती कटम्भरा ४३५७ कटेक्टेरी---दार्दट्‌।रदरा कटभरः- -स्यानाकरः कटभरा--महाबखा कटाद्‌ वयम्‌ पद्ममखम्‌ करिप्रोथौ--ककन्दगादीनि करिः-कय्यादीमि करटी ४२३ कटी--टोकः कटीरकम्‌--कय्यादीनि कट॒करोहिणी-- कटुका कटुकवद्टी-कटवी कटुकम्‌-कड्ीलकम्‌ कटुकम्‌ त्रपुसम्‌ कटुकम्‌- मरिचम्‌

कटुक; ४१२ कटुकः--सषपः

कटुतुम्बी--कटूकाटाम्बुनी कवुत्रयम्‌-- -तरिकनुकम्‌ कटत्रिकम्‌---त्रिकटूकप्‌

भा 4 | कटुदटा- क्कटी

कटूनिष्पावः-- निष्पावः कटुपत्रकः---कटेरकः कटुपत्रकः--सुमखः कटपत्रः-- प्रपंटः कटुपव्रिका--कारीं कटुपनिका --क्षुद्रचनुन॒ः कटुपणि का-- क्षीरिणी ` कट्पर्णी-- क्षीरिणी कटफठः-- पटोलः कटुफला--कटक्रालाम्बुनी कटुफटा-- काकमाचीं कटुफला --श्रीवष्टी कटुविम्बी ४२६

कटुवी ना-- पिप्पली कटुभद्रम्‌---शुण्टी कटभदिनिका--कृष्णः कदुभूल्म्‌ भूम्‌ कटुरवः-- मण्डुकः

फटूफरः; २१ करटफसा-- काकमाची कृफलाः कादम्यः कटूफखा --जीमूतक्रः कटृफला- नृती कट्फला --स्रगाक्षा कटृफला-.- वृन्ताका कय्याद्‌ौनि ३९८ कटूवङ्गः- स्यानाक्रः कटुव ४८२९ कटूषी ३३३ कट्वी-- कटुका कटृवी- काकमाची कटिन्नरः- कटरकः काथ्नपृष्रकः-- कच्छपः कटिनफलः -- कपित्थः काटेनम्‌--गरिकम्‌ काटिनः- त्रीहिः कटिना-- काकोदुम्बरिका कथिकः --पुननेवा कटिः पुननवा

_.- ~~~

कडयः किराततिक्तः कडारम्‌--खाहम्‌ कटुदृशरी ४२७, ४३२ करणक्रक्षारम्‌---रद्रणः कणगुगगटः १२० कणगुरगुह्धः ४२९ कणजीरकःः क्रृष्णः कणजीरकः--दृक्रः कणर्जाणा युर कृणप्रियः चटकः कृणभश्चक्रः- --चटक्ः कणुर्ता ३० करणवीरका मनःश्िया कणा ४२३

केरणां ८३२,५३५७ कणाग्रन्थि मलम

कणा. प्रिप्प्टी

कणा वृहत्पाटी कणाप्रलम 4३० फणा---वनादिपिप्परा कणा ---युक्रः

केणाद्नया ८३४ कणाद्र--दुक्रा कण्टकत्रयस-- त्रिकण्टकम्‌ कण्टकत्रिकः--गोक्षुगः कण्टकटूमः -- शान्म्ी कण्टकप्रावृता ---गृहकन्या

कण्टकः --विन्वः कण्टकाद्यः-- कृल्जकः कण्टकादव्रः वित्य केण्टकाल्या--कुलजनकः कण्ट काद्या - रान्मरी कण्टकार क्रा ५३८ कण्टकारी २५ कण्टकारी ५२८,४३० कण्टकारौ-- कारी

कण्टकारीत्रयम्‌ --चिकण्टकम्‌

कण्टकारी--रक्ष्मणा

कण क्रमटक्रः--- यासः

| कण्टपफरस,

¡ ऋण,

वणानुक्रमणिकरा |

कण्टकिनी- कण्टकार कण्टकिनी - दीप्या कण्टकिनी -वुन्ताकरा -ममप्रियः कण्ट ८२९

स्वादः कण्टकी वदरी कण्टका वराः कण्टतनुः ` वृहती

कण्टदरस्छ---कतर्वाद्रुयम

करण्टरपत्रफरा- -त्रददर्ण्ी केष्टपधिकरा - वृन्णाक्रा कण्टपादः विकृत;

कृण्टपुङगा ३५

कण्टपुिका-- कण्ट

| कण्टफट. ५३३

वप्ठरफसः

चण्ठफटः गृध्रः

कण्टः त्तर कण्नरफखः ` पनन: ण्न पटः टसताक्ररङ्नः कण्टः करक वृण्टफटा --करङ्ाटका कण्टफस्या --जीमतकः तृण्टफटः सिश्खिरदा व.ण्टवद्ी --र्रीवद्री क्रण्टनृक्षः- तेनःफ़टः कण्टवृन्ताकी वन्ताकरा कण्यम--खोदम्‌ कण्डाररवा -कण्टरफारी यण्टायिका कण्टकारी वरण्टः कृण्ट्षृतरा पट्टः -- तरपुरम्‌ काण्यट्‌ ~ ववर; फण्टाट्‌ः- वृहती कण्टालुः ` वं. कण्टा: वृन्ताकी कण्टा --अपरामग

कृण्ा ्षद्रगोक्षुर करणी -- खदिरः क्रण्नी गाश्ररः कण्ट. - - कण्टरादीनि

| 417. - मनस्य

कण्ठादीनि ३९७

¦ कण्लडर्करः कराः ण्डा कखाय

| 0 [-- मत्स्यः

कण्मरवः. पारावतः वर. [रनृ.- मिहः

कष्दारर्वा-- वासकः

(कृष्टम्‌ - -कपिकरलश्ः

| वर {रा---मटानादा कृण्टया - कपिकःन

| कण्टुटः- - अयात्र कण्टटा -अव्यं सपर्णी करण्टप्रः -आरग्वधः

कृण्टति; करण्डः कण्टयनम्‌ कण्डुः | कण्डया कण्डुः

अदाः दटः---रगिविदापनामानि कृष्ट; ४०८ कृतकम्‌ १५९. कृतकः - --कतफम्‌ कतफटम -क्रनक्रम्‌ कतफटः - -कृतक्रम्‌ कतम्‌ -कतक्रम्‌ कलः कतकम्‌ कनुणम्‌ १९ | कथर्‌ --कन्थारी कदूम्वकः कदम्ब करदम्यकरः --दातनारका ३९५८ कदम्बक -टरद्रः करदुम्वपप्पगन्धः- -व्रहिः कदम्यपु्पा - महाध्रावपिका | कृदम्यपुण्पिका-- श्रावणी कदम्बः १९०

त्रूरटः #

१८ धन्वन्तरायनिषण्टुराजनिपण्टुस्थशब्दानां-

कदम्बः ४२५७,४३१,४३९ कद्‌म्बः---बठलभद्रः

कदुम्बः -दाततारका ३९८

कदम्बः - सिन्धुपुप्पम्‌ कदम्बा जीमृतकः कद्र: ४२८

कदी १८४८

कदा ४२७,५३१,४५८, ४५८

कदली-- -करा्रकदटी

कदली --सकृःफका

कथिः- -पानीयम्‌ कनकक्षीरी -सवक्षीर कनकप्रभा तेजस्विनी कनकप्रभा---युथिका कनकप्रसवा---केतकाद्रयम्‌ कनकरम्भा -सुवणकद्ली कनकरसम्‌. -हरितालम्‌ कनकलोद्धवः---रास कनकरस्तम्भा- -सुवणकद्ी कनकम्‌ ४३१

कनकम्‌ -नागपुष्पम्‌ कनकम्‌--सुवणम्‌

कनकः--कणगुग्गृलः कनक्र.--क्रासमर्दंः कनक. तुणिः

कनकः--धत्तरः कनकारकः-- -काविदारः कनकाह्य. ---ध्तुरः कनकाहम--नागपुष्पम्‌ कनिषएठा--अ्गल्यादीनि कनीनिका ३९६ कन्था--क्रन्थारी कन्यारी ३५८ कन्दग्रन्थी २४९ कन्द्फलम्‌--कद्ीटकम्‌ कन्द्फ --विदारिका कन्दबहर--तिलकन्दः कन्दमलम्‌--मलकम्‌ कन्दरः ३२४

न्द्रा कन्द्र्‌ः कन्द्गटः ५३५ करन्द्रालः - आक्षोडः कन्द्रोद्धवा---चतुष्पत्री कन्दरोहि्णी --गुटची कन्द्पत्रीवः--- कामबद्धिः कन्दः. प्रयाण्डुः कऋन्द्टता---माखाकन्द्‌ः कन्दलम्‌ --आ्रकम्‌ कन्दलम्‌-- पद््बीजम्‌ कन्द्ठी -- प्रद्मवीजम्‌

| कन्द्ख्ताः- -

ऊन्दवधनः --अर्दो्रः कृन्द्वष्ट - वन्ध्यककाटका कन्द्मरणः -अश्चाध्र. कन्दम्‌ - गर म्रनम्‌ कन्द. -अर्याघ्नः करन्द. - दृन्दीवरम्‌ कन्द्‌.-- ऋद्धिः कन्द्‌. -विष्रभदः कन्दा--गुदूची कन्दाढ्य. ---धरणीकन्द्‌. कन्दाद्यः----धरणीक्रन्द्‌ः कन्दाह :--अरोघ्रः कन्दारः--तिलकन्दः कन्दाटु.--कासाढुः कन्दाले.--- धरणीकन्द्‌ः कन्दा -अरशघ्रः | कन्दुः करवीरः कन्दोत्थम्‌ - कुमुदम्‌ | कन्दोद्धवा--गुड्च | कन्धरा प्रीवा कन्धिः --ग्रीवा कन्यकाः गृहकन्या कन्यका---भद्रल कृन्या ९५

कन्या ४३०,४३०,४३२ कन्या--गृडुची

न्प --गृष्िः

कन्या गृहकन्या

----- ----- -~~ ~= ~->-~० ^. अतति

| | कन्या---भद्रला

|कन्या-- मृदुः केन्या-- वन्ध्यकरकेरिकरी कपटम्‌ ९२ कपटा--~काराघ्री कपटेश्वरी ४२२ कपरटश्ररी- करासप्री कपटेश्वरी-- क्ष्मां

कपर्दः - -कपदिका केपदिका १३२

कपालम्‌ -शरीरास्थ्यादीनिं | कपाटम्‌ शिरः

कपालिनी ~ गत्रिनामानि

कपाट - --विडद्वा

कृपिकच्कः ५२९ कपिकनच्छरफलेषमा---जन्तुकारं कापिकर्छ्रः ३९५ कपिकच्छरुः ८२१, ४२६, ४२. & ३१ 1 ^4 1 १1 1.9 1 4? कपिनृतः --आम्रातकरः

| कपिच्छः ५३३

कपिजटधिका-- तेलपिपीशका कापिजः- तुरुष्कः क्रपिन्नख्कः---विष्किराः

के पिञ्ञटः ४०६ कपिश्रल.-- तित्तिरिः कपितलम्‌. --तुरष्कः कापित्थकः ५२६,४२० कपित्थम्‌.-एटवाटुकम्‌ कपित्थः ९०

| कपित्थः ४२९,५३५,५३२८ कपिपिप्पखी --रक्तपृष्पी कपिप्ियः--आम्रातकः कपिप्रियः---क्रपित्थः कपिरोमफला---कपिकच्छरः कपिलद्राक्षा--उत्तरापधथिक्रा कपिलरिशपा-सिङपा कपिला ४३१

| कपिला--उत्तरापथिका

कपिलाक्षी--मृगाक्षी कपिलाक्षी--रिदापा क्पिला---गृहकन्या कपिला- रीतिका कपिला रेणुका क्पिला--रदिशपा कपिलला--रेणुक्रा कपिलोहम्‌- रीतिका क्पिद्टकः---कम्पिद्कः कपि्टकः-- पुननवा कपिविरोधि-- मरिचम्‌ कपि; ४२ कपि.-- कोकिलः

कपिः - तुरुष्कः

कपिः-- मकरः

कपी-- आम्रातकः कपीतकः--प्रक्षः क५।तनः ४२७ ३३९ कपीतनः - प्रक्ष; कपीतनः-- रिपः कीटः -- तिन्दुकः कपीष्रः-- क्षीरी कपौतकम्‌-- अन्नम्‌ गतकः कपोतकः--- विष्किराः कपोतचरणा-- नलिका कपोतबाणा- नलिका कपातवणा--सक्ष्मला केपोतवेगा- ब्राह्मी

कपातसारम्‌--घछ्ोतो्रनम्‌

कपोतम्‌-- अञ्जनम्‌ कपोतः-- पारावतः कपोककः-- गहः कफप्री- हपुप्रा केफविरोधि- मरिचम्‌ कफः-छिष्मा कफान्तकः --बनुर कफारिः-- शुण्ठी कफाहयः-- करमर

वणोुक्रमणिका

-- - ---- -~~------

कफोणिः--हस्तमसरदीनि कबन्धम्‌-- पानायम्‌ कबरा ५३६

कवरी कशवन्धः

| कवरी -दिट्गुपत्री

कमट -- कच्छपः क्रमण्डलुः- प्रक्ष कमलम्‌ †६५ मर्म ८२८,५२८ कमयम्‌ पानीयम्‌

| कमलम्‌ रक्तपद्मम्‌

| कम्पनम्‌ कम्प.

| कम्पन. ~ -क्िरिर

कम्पः ४०९

कम्पटकः १२६२

| कम्पः ४३५,४३७,४१० म्पिदम्‌-- क्प

काप्पष्र. ५३५७

कम्पिदरः कम्पिष्धकः

कम्बल -- मप.

कम्बुकः. -मश्रगन्धा

कम्बुपुष्पा -गद्धपृप्पी

कम्वुपृतः ~ शद्बः क॑म्बुमालिनीं - दद्वप कम्बु. - दद्वः

कम्भारी -काद्मयः कम्मिका-- व्रीहिः करकराली-- इद्धः करकः-- करीरः कर्‌क.---क्रविदारः करक्रः--दाडिमः करकः-- वकुल. करकः---रणगरष्रः करका ५५ करदूरायिः--

करदृः---शरीरास्थ्यादीनि

करद. दधुः कर्च्छदः- -सागः

| करच्छदः -- जिन्दूरा

१९ 1 करजः २३५ | करजः --नखम करजाः--नखम्‌

करजीरक्रः- शक्र

करजादिकन्दः ३५२ |करनोदटि. करजोटरिकनद

करञ्जतनम्‌ ३८६ करञ्जः १९१

1 करज्न. ४३७

मप्र - -फम्री कर्‌ः ८२९ करद. -- कराकर

करटा करट

[करटा टस्ती

| करणम -विष्रयेल्ियम करण्डफलकः - - कपित्थ. करण्डा --महान।दी करतलम्‌ ३९८

| कःरपर्णः-- -परण्डः करपर्णी-- भण्डा

करभकराण्टकरा - -उषरकाण्ठी | करभप्रिया -घन्वयासः

कररभव्रभः--- फपिन्थः करभवहनः-- पटुः कररभः-- उधर: करभाण्डिक्रा -अङ्रारवष्टिका करभादनिक्रा---धन्वयास्‌ करभा-- वृश्चिका करभ.--रोटृण |करमट्‌क्म्‌ १९० | करमर्दक.--करमदकम करमदम्‌- करमदकम करमर्द .---करमदकम्‌ करमर्दिका--द्राक्षा कमम्भा--दन्दीवरा कृरम्भा- -इन्दीवरी करष्टः---नखम कगरा: --नखम

करणा ४५.

0 करवडादिः--अ्यम्टपर्णी करवीर कः---उपविपम करवीरकः-- करवीरः करवीरकन्द. ~ तेकन्दः करवीरभुना---आदकीं

करवीरः १२४ करदासाः--अद्रस्यादानि करदाटक्रम- -प्रद्ममनम करटाटः--मदनः क। टाट:~ -मटापिण्टी करः- -उत्सद्वादीनि करः--हस्तः कराम्टम्‌--करमदक्म्‌ कराम्टः--करमर्दकम्‌ करालः--दाटकः कराला---करटः करायाः-- करटः करिकणा- चक्रिका करिक्रणा- श्र्र्म करिणिक्रा-- चविका करिणी हरिणी करिपत्रम्‌-ताटीसकम्‌ करिष्टका-- करका क।(रेरावकः- टस्ती करारग्रान्थटः - करीरः करो दस्ती करीरम्‌ करीरम्‌ करीरः करीरः१८९

ववां करीरः --शतकृन्दः करणीं ३७०

५५4 > £ ४५६

करटाः-- केशः करेणुः दस्ती करेवरः--नुर्ष्फ़ः

फरोरि--रारीरस्थ्यादीनि परकगुरगुुः ४३०

फकंटकः- करकटः; ककटाहुः--तन्तुवायादयः

कवःटकरिनी---दारुटरिद्रा कटदद्विका--४३७

[४

कर्वटगुरि --८२१,५२५,५२५. | ८० |

करकटः --कोरास्थाः करकटः चिव्वः केटादवया युद्गी ककटाट्व. - विल्वः ककटिका ५३५ | कवाटक त्रपुगम फक ५१,४९य८ तकरा 4२८ (ककटी- उवास. ककरी एवादः ककर्टा- घोण्टा कर्करी निभम्‌ कवटा --जीमूतकरः

कर्कर्ट।-- हस्तिपर्णो करकन्धुकम --वद्रम कृकन्ध्र;ः ४२३ कन्धः- वदरम्‌ ककफठः - करकट. करकग्द्रा--द्गधा ककच्छदः--प्ररोटः

| ककरादला-- दग्धा

करक्शम-- ५३७

| ककल्ः---काममर्दः ककशा--वृधिकराटी (करः ककः-- पोटः ककारकः-- ८२५

कका रः--५३५

| ककटिकः. दधुः ककरी ४४ कक्रारक। ---कोरातकी ककटकी-- धामार्गवः ककटिः-- सर्प

| ककेटिक--कृष्माण्डिकाः

8 तन 14:

धन्वन्तरीयनिघण्टुराजनिषण्टुस्थशब्दानां--

कचूरम्‌ १४४ कनूर--कचरम कणजद्का ४०४ कणपूरकः-- -अशोक

कणपूरकः --कद्म्बः

कर्णविद्ः- मत्स्यः कणसमीप.---दट्खः

| कणेस्फोरा ३३३

श्रवणम्‌

क्रणं (= वारा -विश्रग्रन्थिः

करण।भरणकः करणारि. - अर्जन

कणक्रारे८९ क| णक आगनमन्ध

कणिकाः करणिकरा-- त्‌ कणिका यिका कृणिकरारः ५३ कणिक्रारः ४३७ कृणिकार्‌: कणिक्रारः--- गणेर्का कणिः---गपष्का

-आग्ग्नघः

` कऋक्रमखा

र्णा

आरग्वधः

क्र्णी[--- ५२८ कर्ण{--आरग्वधः कर्णी --- द्रवन्ती कतरी -५२६ कत[ -. वायुः

द्मा मद्र

कपरालः; कपरिकातुत्थम्‌ः

आक्षोडः

तुत्थम्‌

कपरातुत्थक्रम्‌- तुत्थम्‌ कपरीतुत्यम्‌---त॒त्थम्‌ कर्पीसी- कार्पासी कथैरकः-- हिमम्‌ कपूरतलम्‌ ३८७ कपूरमाणः; २७७ कपरः 9१९9

कर

---रन्द

- ~~

__.-------~--~-----~ ~~

कूरः -- -चन्द्र करपूरः--दिमवालृकः कवृदारकः-- शष्मातकः कर्वुदारः-- शष्मातकरः करयुरफलः-- साकुरुण्डः कर्ुरम्‌ ~ सुवणम्‌ कवुरः - कमकण्टकः--पर्पटः कर्मरकः-- कर्मारः क्मरः - कमारः

कमर -वंशक्षारा कमारकः- -कमारः कमारः २७२ कमारः. वंशः

कपणाः -वुलित्थः कणी - क्षीरिणी कप्रणीया-- गोजिह्वा कषफ़ल. - -विर्भातक्‌; कप. आपधग्रमाणम्‌ कपू. -- पानीयम

कटक्रण्डी --कोकरिटः

कटकलाद्धवः-- -राला कटनातः --त्रीदिः कखब्र.-- वेतसः कटत्रम्‌ --कय्यादीनि कलधौतम्‌ --राप्यम्‌ करनः-- वेतसः कटनाद्‌ः--हसः

कलभवह्टभः ४२२

उठ भवहभा--कक्भवषमः

कलभः; ४२६ कलभः-- हस्ती कलमी --चन्नः कटभोन्मत्तः --धत्तरः कलमशारिः- वीहिः क्लमः- त्रीरिः केठमायः-- व्रीहिः

वणोनुक्रमणिका कलमाः-- व्रीहिः कलमात्तमः. व्रीहिः करम्बा--उपादक्ा कटरवः-. पारावतः क्ररखलज. --- राख

कटविडूः -चटकः [भे ^ | कष्टविद्ा चटका

कलशा ४२२ कटरा प्रष्िपणी | कटटप्रिया -गाराटिका कृखहराः - टस कखाटकः- - त्राह. कटाप.---टूवा

| कखापः- -मयर्‌ कलापिनी -- मुस्ता कल्पा मयरः कटा मनःरिखा कटाम्नायः ८२ कलायः २२८ | कटाया-. दवा

लाखापः- भ्रमरः कखावृत्ताः-- कुलत्थः कलाः ` तिन्दुकः कलित भकः

कायिका ५२८

काठिका- -कारकरः काटिकारिक्---कयिकारा

कलिकारी १३५ कलिक्रा-- वृधकाठी कटिद्रकम्‌ ८२६

इकाः- -इन्द्रयवः कलिद्रवीजानि --दन्दरयवः

करिद्रः-कुटनः कालिद्र:---मासठफलः कलि -- रिषः क्रलिद्रमः---विभातकः | कचिन्दकरन्या-- यमुना

1

कालिङ्गः ४२६, ५३०, ५२२

| काठिन्दकः ४३५ कृजिन्दः ४२२

कटिमाल- ---उदर्की्यः कलिः पत्तर कटुर्वा ~ व्रीहिः कटुप.-- मापः

कटृपा-- महिपः

| कटवरम--ररारम्‌

कटोद्धव. त्रिः

करल्कगाध्रः- - क्रमुकः कल्क. आपम्‌ कल्क. -तरुष्काः कल्म ---विभीरकः कल्किधर्मन्र - कल्किवृक्षः- विभीतकः कत्पाद्रा पट.

| कल्मापः--- त्रि; कल्यम्‌ ` प्रातः कल्याणवीजः--मरारिका कल्याणम्‌ --मुवणस

कल्याणिका---मनःशिया क्ट

कल्याणी --वर्टीवद्‌ः | कल्यार्मा--मापपर्णी कृवच.--पपटकरः कवचः - पटः

कवरी -गोराटिक क्रुवरखाख्कम -- व्राखा कवर्टा- --मदिपः कविका कविका कारापृः--आहार कपायगणाः ४१२ क्पाययावनारः -जृर्णा कपायः ४१२ कप्ायः--आषरधम्‌ करपायः--- धवः कपायः--मनकः

| | | 99 |

कपाया--भम्बिकरा

विभात

धन्वन्तरीयनिधण्टुराजनिषष्टुस्थशब्दानां-

1)

कषाया--खकररी कषाया-- धन्वयासः कषाया--यवासदाकरा कषायी --लकुच & कषायी--सञजकः कष्कटाद्गी-गोरारिक्रा कसारिका- कायिङः कसीसकः ४३० कतुचकः--- मण्डुकः कसेरुका-- गुण्डकन्दा कसेरः---गृण्डकन्द्‌ः कसेरुः- भद्रमुस्तकः कसेसः-- प्रष्टास्थि कसः ---मुस्ता कस्तुरेः ४३४ कस्तूरिकां १०० कस्तूरिका ४३९ कस्तूरी ४२४ कस्तूरी-मदनी कस्तृरी--लोमराबिडालः कस्तुरी -- सदस्ववरेधी कटलारम्‌ ` कुमुदम्‌ केधरः ३५ कम्‌-- पानीयम्‌ कंसीयम्‌-- कास्यम्‌ का. वकप्ी--अद्गारवषिका

काकजदघा १३८, ४२५

काकजट्ूघा ४३१,४२३५,४३५ काकजम्बूः ---जम्न्‌ः काकणान्तका--काकाद्नी काकणन्ती--काकादनी काकतिन्दुकम्‌ ४२५७ काकतिन्दुकः-- तिन्दुकः काकतुण्डफला-- काकनासा काकते- रा-- काकनासा काकतुण्डी ४३१ काकतुण्डी--काकभाण्डी काकतुण्डी-- काकादनी

काकतुण्ड--रीतिका काकदन्तिका--काकाद्नी काकद्रोणः---काकः काकनासा १२९ काकनातिक्रा-- काकनासा काकनीला-- जम्बूः | काकपादः-- विक्षतः काकपादा- काकजटृघा काकपीटुः--काकादनीं काकपीटुः-- तिन्दुकः काकपीलु. ---श्रेतकराम्भोजी काकपीटृः-सिनगुभ्रा काकप्राणा-- काकनासा काकफलः-- निम्बः काकफला-- जम्बुः काकर्वाजकः -- तिन्दुकः

काकभाण्डिका--अद्गारवदिका

काकभाण्डं। ४२४ काकभाण्डी---अद्गारवषिका काकमाचिका ४३२ ४३२ काकमाची १३८ काकमाचीं ४२९,४३१ काकमाता-- काकमाची काकमुद्रा मुद्रपर्णी काकर्कीदराक्षा--रउत्तरापथिका काकर्लरवः---कोकिलः काकवन्ध्या ४२९ काकवष्टभा---जम्तूः काकवाक्‌ सारसः काक्वाचः--कोकडः काकशत्रुः--उक्कः काकरिम्बी-- काकादनी 92 9) काकसादट्वया-- -चृडामणिः काकस्फुजः-- तिन्दुकः ककि ८० ककरः ४३२ काकः कोकिलः ' काकः--प्रतुदाः

काकः-- प्रसहाः काकः-- शारिः काकाक्षः ४२८

काक्राक्षी --काकनासा काकाक्षी--दुक्रमाण्डी कक्रण्डिः ४३५

| काक्राण्डः- तिन्दुकः काकाण्डः--महानिम्बः काकराण्डा-- तेजस्विनी कक्राण्डी-- दयिपुष्पी

काकादनीं १३९ काकादनी. -श्रेतकाम्भोनी काकाम्रः--समणटिटः काकारिः-- उल्कः काकाट्वा----काकजनट्घा काकाटवा----काक्माची काक्षी -साराप्री काटृक्षी-सौगाष्री

काकिनी -काकालीं

काकी ४२१ काक्ी--कराक्रोटी

काकुदम्‌ -. ताटु

काकरेक्षः- -काशः

काकन्दु कः-- तिन्दुकः काकोदुम्बरिका १८७ काकरोलः- ऋक: काकोली ३१

काकोठी ४२९,४२०,४३ १४२१ 1 र्‌ \9 वि 81 नि 91 ककोली--द्धिपुष्पी काकोली--लोमश्षा काचतिलकम्‌ -नीलकाचोद्धवम्‌

1, 29

कचः ४२९ काचसंभमवम्‌--नीलकाचोद्धवम्‌ क्राचसौवचलम्‌--नीलकरायोद्धवम्‌ कचः--कृत्रिमकम्‌ काचोत्यम्‌-नीलकाचोद्धवम्‌ का्नकदरी --सुवणेकदली

श्रनकम्‌--पद्यकेसरम्‌ काननकम्‌--हरितालम्‌ का्ननक्षीरी- क्षीरिणी काषनद्भद्रम्‌ ५३३ काप्रनपुप्पक्षम्‌--आहुल्यम्‌ काश्रनपुष्पी--गणिक्रारीं काश्चनम्‌ ४९२ काञ्ननम्‌ -- नागपुप्पम्‌ काश्चनम्‌---रत्नानि कापरनम्‌--सुवणम्‌ कान्ननः---चम्पक्रः काबनारकः---कोविदारः काञ्चनारः -कोविदारः काक्ननिका---गणिकारी वाश्चनी -- रोचनीं काञ्रनी -सतरक्षीरी कावनी -हेमवुगधा काञ्जिकम्‌ २५० कारकम्‌ ५४३८ कात्चिकः ५२७ कनिका ४३३ कािका-- -कानिकम्‌ काश्िका- जीवन्तीं कात्रिका-- पलाशी काडारः ४५२५७ काण्डकटुकः- काण्डीरः काण्डकण्ठः --अपामाग. काण्डकम्‌ वालुकम्‌ काण्डक्ण्डकः---क्राशः काण्ट्काठफः--काध्रः कण्डगृण्ड 0. काण्डयुद्रा --रारपुद्रा कण्डरी-- काण्डीरः काण्डर्टा---कटूका काण्डशासखा-- सम्या काण्डमधिः---वेलञाग्रम्‌ काण्डहीनः- लोध्रः कण्डः--आस्कन्धा काण्टः-- किराततिक्तः

वणोनुक्रमणिका

कण्डिः--रशरः

काण्टिका---करट,.

काण्डीरः १४६

काण्डक्षुः इक्षुः

काण्डक्षुः-- ऋः

| काणः--- ककः

कथरा २३५३

कराद्म्बरा--- कदम्बः

कादम्वरी--मुरा कद्म्त्रमु. ` कदम्बः

कादम्बः -प्रवाः

¦ क्रादम्बः-. -हसः कद्रविकम्‌ -. अक्षम्‌ कद्रवरयः- सपः

काननम्‌ २९८

कान्तपृष्पः - क्राविदारः

| कृन्तटखक्रः-- तिः

कान्तलोहम्‌ - खदम्‌

| कान्तसंज्ञम्‌ ~ वैक्रान्तम

| कान्तम्‌ कृट्र्कुमम्‌

क्रान्तम्‌ लाम्‌

कान्तः चक्रवाकः

| कान्न.--तुणिः

करान्तः-- भती

| कान्तः. -मानुषः

| कान्तः - वषा

| क्रान्तः ---तसन्तः

| करान्ता-- गृष्टिः

कान्ता. -्रप्नी कान्ता- -घरिसंषिः

(~ क्रान्ता - वहती करान्ता- भद्रला कान्ताययम्‌ --गाहम्‌ क्रान्तायसादमः ४२७ | कान्तारम्‌ ~ कनिन्‌ कान्तारः ४२५ करान्तारः-- इशः करान्तारः-- कोविदारः

कान्ता- रेणुका कान्ता--्ी

| कान्तिदा - वाकुची कान्तिः४१६ (आन्त ~= 111 & कापोतम्‌ --भ्ननम | करामकान्ता अतिमुक्तः

कामखद्गद्ला --केतक्णद्रयम्‌

| कामगा कौकिल कामजननी - बहुल कामदा --वहुला

कामफलः - राजाम्रः | काममोदी-- कस्तूरिका

| कामसः--- वसन्तः

कामरूपका ~ - वन्द्का

कामरूपिणी - -अश्रगक््धा

' कामसूपा- नाह.

क्रमवती दारुहरिद्रा

| कामवष्टमः--आम्रः

कामवहभा --रात्रिनामानि

कामवृक्षः ~. वन्द्का

कामत्रद्धिः ३३९

कामशरः --आग्रः

| कामः ~ राजाम्रः

| कामाङदाः- नखम्‌

कामाङ्गः--भाम्रः

| कामानन्दा -कस्तुगिका

| कामान्धः---काकरिलः

करामान्धः -दयनः

कामायुधः-- राजाम्रः पसिनी--तन्दका क्रामिनी- दाषटरिद्रा कामिनी-- मुरा

कामिनी. --च्री

करामिव्छमः---सारतः

कामी ४३०

| कामी---ऋष्रभः

' कामी चक्रवाकः कामी -- पारावतः

| \ धन्वन्तरीयनिपण्टुराजनिवण्ुस्थशव्दानां-

कामी-सारसः कर्मुकं : ४२९ कामुकः-- चक्रवाकः कामुकः -- पारावतः कामुका--च्री कामेष्ः- -राजाम्रः

कामोपनीवः- -कामवृद्धिः

काम्बोजः-- घोरः काम्बोजी-- वाकुची काम्ब,जी-- माषपर्णी काम्भारा--कादमयः काम्भोजी ४२६, ४३२ काम्भाजी-- चृडामणिः काम्भोजी-- वाकुची काम्भानी- विट्खदिरः काययातः-# विक्रण्टकरः कायस्था ४२३१ कायस्था- -भ्रेख कायस्था- सुरमा कायस्था सृक्ष्मटा कायस्था ---हर्मतक्रा कायम्‌-- -दाररारम्‌ क्रायः---दारीरम्‌ कारण्टवः---टसः कारण्डः--प्रवाः कारम्भा- प्रियद्ग: कारली--करका कारवेष्टी ४२५७, ४३० कारवष्टी-- कारका कारवद्री--काण्डारः कारवम्‌--कृष्णलवणम्‌ कारवा ४३६

कारवी- -अजमोदा

» कारवी--उपकरुभरी

कारवी--कुड्हश्री

कारवी---रतपृष्पा कारवेष्टकः--रसकः कारव्यः ४२९

--------- -~~-~---- =---- "~-----~~ ~ ---~- -- ----

कारस्करः ३६६ कारिका--कारी

कारी ३५८

काकटः--कर्कटः कार्तस्वरम्‌ - मुतव्रणम्‌ [क कतकः ४१७ कार्तिकिकः - कार्तिकः कार्पास. ५२७, ४५२७ कापास. तुण्डिका ©^ (¬) कापासा ३२३८

करापासी ५२६,८३।५,५३५,५३९

कार्मुकः -अतिमुक्तः कार्मुकः चटकः कामुक. - महानिम्व, कार्मुक. वशः कामकः सोमवल्कः कामुकरः--- दिजः

कारय पद्रेपः---आटस्यम्‌ कार्या --कारी

कारः - -कचृरम्‌

काद्य. क्रम्‌ कार्य. --- कुच.

कार्य. -सर्जकः कापः- कन॒रम कार्ण्णी---रातावरी काणण्यम- लोदोच्छ्रम्‌ कालकण्टकः काकः कटक्ण्टकः---क समद्‌ काटकरष्टकः -जटकाकः काटकुष्रम्‌ - कटुकम कालकृटकः- कारस्करः

काटकूटस्वरुपम्‌ ३१४

कालकृटम--- -विषम्‌ कलकृटः- र्जकः

कटखण्डम्‌--ररीरास्थ्यादीनि

काटन्ञेः-- वुतुटः तटतारकः- तमालः फाटत्रयम्‌ ४१५

| कालानेयासः-- गुग्गुलः

1

¦ 1

|

|

|

1 1

1

कालानुसा्यकम्‌-- इलेयम्‌

1

काटपुषः---धत्तुरः कालगपृष्पी-- द्यामा खपिदिका---कृष्णः

काटप्रियकरी---अश्वगन्धा काटमाटः---शाटुकः काटमाधी---वाकुची

कटमृल; - ऋटः काटमपरिका-- मिषा कारमेपी ५३८ क]टमपी---करष्णः

कालमरप्रीः - वाकुची

काटमेपी--मभिप्रा

काटमेर्पीं रजनी

कालमपी- द्यामा काटटदम्‌ गाहम्‌ कालवृनितिक्रा---पाटन काटवृन्ती-- पाटला काटशाक्म्‌ ४२५, क्राय्याटिः- त्रिः काटस्कन्म्रः-- उदुम्बरः काटत्कन्धः--- तमालः काटस्कन्धः --निन्दुकः

४३४

कटस्करन्धः-- - विटररखदिर्‌ -

काटस्वन्धा ५4०

काटः; ८६ करालः-- क्रासत्रयम्‌

काटः क्रासमदः कालः--क्रक्रिलः क्रारुः -राख काठः--व्याप्रनसम्‌

काटा ४३८ काटागर्‌-- -काटेयकम्‌

काराज्जनी २३८ कालादिकः--चत्रः क्रालाः-- नीलिनी काठानुसारक्रम्‌ --तगरम्‌

काटानुमाययकः ४३८

कालपाठकम्‌ --कट कष्टम्‌

कालानुसायेम--तगरम्‌ काला-मन्रिष्टा काराम्नाव्रः ४२८ कालायकम्‌- दारुहरिद्रा फाला-- द्यामा काटिकः ४०७ काटिका---उपकुषी कालिका --काकराी काटिकाशाकरम्‌ ४३६ कालिका द्द्ती काटिन्दिकर --दयामा काणिन्दी--कटभी कालिन्द ~ यमुना कालिन्दी-- दुक्रभाण्डी काठिन्दी---दयामा काठिः-- कृष्णः कालिः ---भत्तरः काटी ` -उपकृभी फार्टी --कालाभ्ननीं काली--- कृष्णः कारी-- -नीचिनी काठी-- पोतकी काटीयकम्‌ ९५ काठायकम्‌ ५३८ काटायम्‌--काटीयकम्‌ कारा-- रात्निनामानि कारी--रयामा काटुश्चः--कालिकः टुष्यम्‌-- रजोगण: काटयक्रम्‌ ९९ काटयकरमू ५२८ कालेयक्रम्‌ ` वुदुमम्‌ कालयकरम्‌ - दाश्टणद्रा काय्यका---दारुटरि काल्मकराभदा--अद्रारवष्टिका करेरी ३८४ काञ्चः १६०

कश्च: २५

कारमीरम्‌

वणीनुक्रमणिका

काद्मरी ४२८,

3

\9 1 |

१५ काण्रीरस--कदटी काए्रीटः - -राजार््रः

४२१०५३८,०३८, ४३९, ५३९.

फारमरी---कादमयः कादुमर विदारिका

| क्रादुमयम्‌ ५३९

कारमयः २८.

कामयां ` कार्मयः

कद्मरनम्‌ --कृडुमम्‌

| कादमीरजीरका ~. कृष्णः

| कादमीरवृक्षः- कृष्णः

कादमीरम्‌ ४३०

| गमम्‌

` मृणम्‌

| कादुमीरः ४३२

कादमारिका द्राक्षा

कामी ४३१

कार जम्वः - जम्ब

कादमीरी --उत्तरापथिक्रा दयपरी - अवनी

काष्कदली १५९

| कादमीरम्‌

कराष्रकम्‌ काष्ागर | काप्रुकट्रः ४०४ (काष्कुटः -काष्क्रः (काष्दार ` दैवदारः | -फिशुकः

| काप््रः जरी ^ ~

कप्रधात्रा ~.

क्ाघ्रधार्राएटम्‌ ~ कराण्रघात्रा

कराप्रपारा

कराष्रपारख-- -पितपारयिः

काष्भङ्री कारकरः

| काए्रननी -दास्टरिद्रा

|काष्रवटिका कट्वी

| का्रगासिवा - मारवा

क्रप्रागर्‌ ९९

| काष्रा --दिकूः

का्रिका- --काए्रकदटी

| काष्रिरसा-- कदी

का्क्ः-- दश्च

कागक्रन्दः - कासाः

कामप्तः विभीतकः

कासघ्री २५

कायप्नी - भार्गी

कासजित्‌--भागीं

| कागनाशिका- रुकरभाण्डी

' काममदकः कासम्‌;

काममदनः-- पररोलः कामद्‌; १५६ कागमद्‌ः ८२९,४३७

| कासरः मिषः

| कासरा- कराथग

कसः; ४०८

४९५

| कसः काशः

| कामारिः -- काममर्द

कासालुः २४९

कासीसम्‌ ११९

| कासीसम्‌ ४२३२,४२३

| कामी मौराष्र

क्रमिक मपी

करास्यक्रम्‌ कास्यम्‌

कांस्यतरिमटः --विमयम्‌

कास्यम्‌ २१०

| कास्यम्‌ ४३०

| क्रिकीदिनिः - सप्ररीटः किद्णी- -विक्रदरन विद्िगटः किष्टिरातः

िङह्िरानः २०२

ि्नल्कम्‌ ८३६

क्रि तनल्कम्‌ ` नागपुप्पमर करिन्व्कम्‌ -पश्चकरेसरम्‌ विस्नल्कः ५२ ७,८३० करिन्नम्‌ --पञ्मकरमरम्‌

| किटिः ` -ुकरः

रद

किटरम्‌--मसम्‌ करटम्‌- लादोचिष्टम्‌ किणिही ४२७ किणिही -अपामागः करिणिदही-- कटभी कितवः ४२३ कितवः-- चोरकः कितवः--धत्तरः

क्रिरातकः-- किराततिक्तः

किरातकादिः ४२० किराततिक्तः १५४ क्िरातः-- किराततिक्तः किरिमम्‌--देवदारः क्रिरिः--सृकरः किरीरी--अजुनः किरीटी---त्रपु क्रिटासः ४०८ किलिमम्‌-- देवदार: करिरोरः- घोटः किसखयः--पष्टवः विचिदारव्या--कासघ्री किपित्‌--साधारणकाल. किपाकः-- कारस्करः किशुकम्‌ ४३८ करिशुकः २०२ किदाकः ४२५७ किराकः--प्रवरीं किडुकः--वातपरथः

क।चक्रः--नटः कौीचकः--वश्नः चीचकागव्यः--वंहाः

कीशिभारा--कीटिका कीरेष्टः---आक्षोडः कीरे्ः--आम्रः

रेष्रः---जलद्‌ः कौीरे्टः-- निम्बः की्णपुष्पः- मोरटः कीतनी-- नीलिनी कोलता-- कुसुम्भम्‌

क्रीटपादिक्रा- -विश्वग्रम्थिः

कीलाटम्‌- पानीयम्‌ कीलालम्‌ --रक्तम्‌ कीशरोमा--कपिकन्छर को शः--कपि करः मक्टः कुर्वुवाक्‌--श्गः कुक्कुट; ७८ कृक्रुरः © कुकरुटः----विष्किरा कृतरुटः-- दितिवार कुकरुटिविः-- रोक कृक्तुटी टक

व]

कुक्रटी --रात्मटी

करम्‌ ४२५ कुर्‌; २७६ कुक्षिरन्ध्रः- नलः कुप्त; ३९८ कुङ्कुमम्‌ ९५ ११ ५९५

कटकमम्‌--पिुनम्‌

४२९, ४२९ 1 ०, ०; ॥.4 \9 ९,

धन्वन्तरीयनिषण्टुराजनिपण्टुस्थशब्दानां-

कुजः- वृक्षः कुचिका --उपकरुञरी कुतिका--रमोथका कुिका-- मेथिका कुतितम्‌--तगरम्‌ कुश्री---उपकुक्नी

त्ररक्षारमूलम्‌ -- मलकम्‌ कुञ्जरः २३६४

कत्रः ४३२

कुम्नरः-- हस्ती कृ्नरा----धातुकी कृत्ररिका-- सकी कञ्नवष्टरी --निकुतिका कुमिका--निकुज्निका

कट जमर ५३५७

कुटजः ७१

कुटजः ५२९,४३२

कट्‌ नाफलम्‌ --इन्द्रयवः कृटजाभिधा -- इन्द्रयवः कट जीवः --पृत्र जीयः कुटन्नटम्‌ परिपे्टम्‌ कटपम्‌-- कमलम्‌

कुट पनी -- पञ्चनी कृटलमस्तक्रम्‌--चविश् कुटंनटः-- स्यानाकः

टः वृक्षः कुटामोदम्‌--जवादि कुटिलकीटकः--तन्तुवायादयः कुटिलवृष्पम्‌ ४३२५ कुटिलम्‌ --तगरम्‌ कुरिख ;-तगरम्‌

~ ~------- ~------“---- ~क

कंट्कृमम्‌--वादलि कृटिलः - शङ्क कीटघ्रः-- गन्धकः रलः -दाद्बः काटपादी--हसपादा कु चनन्दम्‌ ९४ कुटिला-- सरस्वती कीरमारी--विभ्रग्रन्थिः कृचफलम्‌ ४२६ कुटिला -स्परक्रा कीटः प्रतय कुचफलः-- दाडिमः कुटिः--चरी कौटिका ४०७ कुचः स्तनः कृटी--मुरा कीरवणकम्‌- स्थोणेयकम्‌ कृचली--पा 4 कुटुम्बकः---भूतुणम्‌ करम्‌-- आमिषम्‌ कुनम्‌-- सौगन्धिकम्‌ कुटुम्बकः-- भुतृणः

(~

क{र्‌:-- सकः करुन; कुटुम्बिनी 1. +

-~--+~---- ~--

कुटुम्बिनी ४३३ कुटुम्बिनी क्षीरिणी कुध्रमि-- दाडिमः वुटः- चित्रकः कटिन्नरः ४३५ कुषिहटकः---पुननवा कुटीरकः ` तृणिः कुठेरकः १४५ कृटेरकः ४३५ कुटेरकः त॒णिः कुठेरकः शाकः कुटेर:--कुटेरकः कुडवः---धान्यमानम्‌ कुडदुश्वी ४५ कुड्मलकम्‌-- कुमुदम्‌ कुट्मलम्‌ - सौगन्धिकम्‌ कुटमल: --कोरकः कुड्यमत्स्या--- पी कुणज्जरः; २४२ कुणञ्नः-- कणरः कुणन्नी -- करणत्नरः कृण्टरिका-- स्का कुण्टम्‌---गुण्टः कुण्डलिनी-- गुडुची कुण्डली ४२८ ४३६ कुण्डली-- कोविदारः डली गुडूची कुण्डलींपश्चकम्‌ ३०८ कुण्डली-- सपः कुण्डली-- सर्पिणी कुतुम्बा-- द्रोणपुष्पी कुलुम्बिका-- द्रोणपुष्पी कृतुरी- कुरी कुतणम्‌--कत्तृणम्‌ कुतसम्‌- क्म्‌ कुत्सितम्‌---कततृणम्‌ कृच्सिताद्गी--गोराटिका कुदितिका-- ब्रीहिः दुदालः--अदुमन्तकः

वणोनुक्रमणिका

--------~--~--~~-------~-------- ----- -- --

कुदालः-- कोद्रवः कदालः-- कोविदारः कुधरः---परवेतः

कुनखी र्यैहरी

| कुनटी ४२८

कुनटी - मनःशिला कुनटी---मनःदिला करुनरी--मनःरिला कृनारकम्‌ ४५३५ करुनासः-- उट

कुनीली-- तरिणी कुन्तखवरधनः-- मृहुराजः कुन्तलाः. -केशः कृन्तलोशीरम्‌ --वालकम्‌ कृरितनीबी जसंन्ञम्‌ - रेवकः कन्द्कः--कुन्दुरः कुन्द्रः- - कन्दुः

कुन्द; २०१ कृन्द्ा---क^द्‌ः

कुन्दुरकः ४२८,४२९

कृन्दुरुकः- कुन्दुरः कुन्दुरुकी- -सष्की

कन्दुः १२१ कुन्द्रगोपुरः -कुन्दुषः कुपाकः - कारस्करः कुपिटः-- तिन्दुकः कुपिलुः-- तिन्दुकः कुप्यम्‌ -रोप्यम्‌ कुवेरकः ४२१ कुबेरनत्रा ४२५७ कुबेराक्षः--रताकरत्नः कुवेराक्षी-- काष्पारला कुबेराक्षी-सितपारा्िः कुव्जकण्टकः --सोमवल्कः कुज्जकः २०० कुर्जकंः ४३० कुजः--अपामागः कुमृगकः- भ्रमरः कुमदा--कादमयः

| कुम्तिका -- रक्ष्मणा

कुमारक ः---वर्णः कुमारः ४३६

कुमारिका ५३२ कुमारिका कर्कटकी कुमारिका -भद्रला कुमारिका ~ - मिका

कुमारिका -- वन्ध्यकरकटिकी कुमारी ४२१

| कृमारा ४३२,५३६ कुमारी - -कन्या

कुमारी -- गृहकन्या कृमार-- तरणी कमारी -- धरृसरी कुमारी --वन्ध्यकर्कोटिकी |कुमृदगन्धिनी ~ - शुक्रमण्डी कु्दम्‌ १६५

कृ्रद्म्‌ कपरः

कम॒दः- -स्ः कुम॒दा---कटूषप्लः कुमदा---कटृफलः कुमृदा---धातुकी

कुमुदा --प्रष्िपर्णीविशेषः

कुम्भकारी-- चश्रष्या कुम्भतुम्बी--गोरक्षतुम्वी कुम्भफला -- कृष्माण्डिका कम्भवीजकः--रीठाकरन्नः कुम्भयोनिः- द्रोणपुष्पी कुम्भसी-- परगाक्षी कुम्भाण्डी-कृष्माण्डिका कुम्भारः-- कोविदारः कृम्भालम्बुः -गोरक्षतुम्बी

कुमृद्ा--शालिपणीं

| कुमदिका ४३५ कुमृदिनी कुमुदम्‌ कुमदरता ` -कुमुपम्‌ कुमुद्रती--- पद्मिनी कुम्भकारिका-- कुरत्था |

>८ कुम्मिका--पाटला कुम्भिनीफलप्‌-रेचकः कुम्भिमदः--हस्तिमदः कुम्भी ४२६

कुम्भी कटृफलः कुम्भीका--कटृफलः कुम्भी--कुम्भ।रः कुम्भी--दन्ती कुम्भीर्वीजम्‌ --रेचकः कुम्भी--भृपाटरी कुम्भीरः ३६५ कृम्भीट-- नक्र कुम्भीरः - -पादिनः कुम्भीरः मत्स्यः कुम्भी-- दृस्ती कुम्भोटरखलकम्‌ ४१५ कुरङ्गनयना---ष्री

कुर ङनाभी- कस्तूरिका कुर हः--जद्घालाः कुरङ्गः -- मगः कुरङ्गिका -मुररपणीं कुरण्टकः -सरेयकः कुरवकरः---श्रतमन्दारः कुरवकरः- सरेयकः कुरम्बा---द्रोणपुष्पी कुरम्बा--मदाद्राणा कुरम्विकरा-- द्रोणपुष्पी कुररः-- कोः कुररः-पेचः कुररः--प्रसदाः कुरराटप्रिः--देवरार्षपकरः कुरवः ४२६

कु्वी-- सेंही

कुरी २३०

कुरटः शितिवारः कुरुण्डः--साकुरुण्डः कुरबकः--पिरेयकः कुरविन्दकः- मुस्ता करुविन्दम्‌--नीलकाचोद्धवम्‌

कुरुविन्दम्‌ ---माणिक्यम्‌

कुरूविन्दः---धान्यमाषः कृरत्िन्दा - मुस्ता

कृरुटः- वृक्षः कुट्प्यम्‌---तचषु कटककर्कटी --चीणाककंटी कुरक्म्‌ ८३५

कुलकः ४३३

कृंखक कुलः - सपः कुटचराः- -अनृपाः

कखन्नेनः कुखत्न कुलज; ३४१५

कुठत्था ३४१ कुलत्था - -चक्षुष्या चकुष्या कुटपच्र : - -द्मनम्‌ कुठवर्णा-- दुक्रभाण्डी कुलाटी-- कुखत्था कुठारा -चक्षुप्या कुयिकः- - सरणः कुचिद्गः ८३२ कुलिद्गः--- विष्किराः कुलित्थः २२८ कुलत्था कस्तूरिका करिः कृटिष्म्‌-- हीरकम्‌

कुलिरः मस्स्यः

कुटी कोविदारः

कुली - वृहती

कुटीरकः ---कर्कटः

कुरीरभुतती र्गी कुटीरः--- करकटः कुटीरा---शुङगी

कल्माषः ४२७ कुत्मापाभिभवम्‌--कात्रिकम्‌ कुल्माषाभिषुतम्‌-- काञिकम्‌ दूवद्गम---सीसकम्‌

धन्वन्तरीयनिपण्टुराजभिपण्टुस्थशब्दाना-

कुवज्रकम्‌-- वैकरान्तम्‌ कुवज्रकम्‌--कैकरान्तम्‌ कुवलयम्‌ ४३५७ कृवटयम्‌ - कुमुदम्‌ कुवलयम्‌--सौगन्धिकम्‌ कुवटयिनी-- कुमुदम्‌ कुवलम्‌ - -सोगन्थिकम्‌ कविः - -उल्क कव्याः ४१० कुशलनापानि ३१० कुशाः. पण्डितनामानि कुराटी -- अरेमन्तकः कुरः-- मदुदर्भः

#१

१) कराग्रयमतिः- पण्डितनामानि

कुरा्माटेः-- रोटितक्र कुंरिकतरः-- जरणद्रुम कुराकः -- व्रम्‌

कृदिदहापा-- दिडशपा कुरोरायम--कमलम्‌ रोदायम कमुदम्‌ कृषके: मुम्याहृल्यम्‌ कुष्रत्र:-- प्ररो

कुष्रप्रः- दिमाव्ररी कृष्रत्री ~ काकोदुम्बरिका कुष्रतोदनः-- ताग्रकण्टकरः कुष्रदोषापदा --वाकुची कुष्रनारनः- गृष्टिः कुष्टनाशनः-- सप्रपः कुष्रनारानी --बाकुची कृष्रनारिनी--काकमाची कुष्सूदनः--आरग्वधः कु्रहन्ता -हस्तिकन्दः कुष्रदच्री--बाकुची कुष्ठम्‌ १०५

कुष्ठम्‌ ०८

कुषः ४२९ कुष्रः--उत्पलम्‌ कृष्टारिः-सदिरः

कुरार ---गन्धकः कृ्रारिः-- पटोलः ुघ्रारिः--भ्रमररिः कुयुमम्‌ २२६ कमुमात्ननम्‌ ---पृष्पान्ननम्‌ क्मुमासवम्‌--मधु कृमुमोचयः- गुच्छः कुमुम्भकम्‌ --शालिपणीं विरोपः कुसम्भका-- दा रुहरिद्रा कुमुम्भतटम्‌ {२४ वुमम्भरा ---दार्दारद्रा कुसुम्भम्‌ २.

फुमुम्मम्‌ ४३५

कसुम्भः---रोचना कुमम्भाग्ननम्‌--कौमुम्भम्‌ कृस्तुवुरुः --घान्यकम्‌ कुस्तुम्बरी ४२८

कुस्तुम्बरी --- पितुत्नकम्‌ कुस्तम्बुरः- - धान्यकम्‌

कद्म्‌ वदरम्‌

कुटम्‌ -सोगन्धर्क्‌

कृटूरवः - कोकिलः

„~~ _~_~~~~_~~~- ~~~ ~~~ ~~~

9१ 9)

कटः अमावास्या दु: --अवनीं

कू. कूवूतराक्‌ शगः कुन: -रिशिरः कृटनः-- स्यरोनाकः कूटशाल्म यिः--रोारितकः कूटस्थम्‌ -व्याघ्रनखम्‌ कृटस्थः--व्याघ्रनखम्‌ कृटम्‌-- क्षम्‌ कृपा---दपिपृष्पीं कूरम्‌-आददारः कूर ४२४ कचज्ञीषैकः--जविकः कृ्चेखरः-- नारिकेलः

© वणानुक्रमणिका।

र्म -श्रमध्यम्‌ कूषरः-- हस्तमृलादीनि कुपरांसमध्यम्‌- दस्तमूलादीनि कृमराजः-- कच्छपः कमर्णा षकरः--नीवकः कमः - फच्छपः कूर्मः प्रादिनः कमः-- वायुः कृलवन्ती पानीयम्‌ कृरकुपा --पानीयम्‌ कलेचराः २८७ कुलेचरा : ---अनुपाः कूष्माण्डकरः ४२६,४३६ कृष्माण्डम्‌ २९.४३८ कृष्माण्डिका ४३ कृष्माण्डी --कृप्माण्डिका

कर. क्रकरः ४२३ करकररः-- करीरः कृकरः चविका क्रकरः. वायुः करुकराटरः-- खत्नरीदः करकररा--पिप्प्खी करकखासः - सरटः कृकवाकुः - कुक्ुटः करकाटेका- - अवटः कृच्छम्‌ ४०९ क्रि; वित्वान्तरः कृतकमा-- -प्ण्डितनामानि करतकम्‌--- विडम्‌ कृतकम्‌---रसान्ननम्‌ कृतक ः-- तुरुष्कः कृत्छिद्रा--कोशातक्री करतत्राणा--त्रायमाणा कृतभ्रीः--प्ण्डितनामानि करतफलम्‌ --कड्की लकम्‌ करृतमालकरः ४३१ कृतमाठकः--कणिकारः कृतमाटः-- कर्णिकारः

१९, कृतमुखः--पण्डितनामानि कृतवधना--कोशातकी कृतवेधनी ~ काडातकी करर्ता--पण्डितनामानि कत्तिका - उदुम्बरः कृत्तिका ` धत्तूरः कृत्तिः --त्वक्‌ कृयाशृकारिणी --चर्मकी कत्रिपकम्‌ ५२३ | छृचिमक्रम्‌ -िडम्‌ करधिमकः--- तुरुष्कः छतरिभम्‌ - जवादि कृत्रिमम्‌ -नीलकाचोद्धवम्‌ करचिमम्‌ -बिडम्‌

=

चिमः-- चीनकरः कृच्निमः ~ तुरुष्कः कृमिघ्रः ४३५७ कमिघ्रः---कारकम्द्‌ः

कमिप: ` मह्टातकः करमिघ्र --धूम्रपत्रा क्रमिघ्र - विद्रा कृमिजग्धम्‌--अगर कृमि जग्धम्‌. --काष्टागरं करमिजघ्नम्‌ ` काष्ागर्‌ कृमिजठजः-- -कमिराङ्खः कृमिना --खाक्षा वरूमितरूः-- क्षुद्राः करमिमक्षा--मक्षिकरा कृमिरोदम--लाहम्‌ कृमिवारिष्दः ---कृमिराङ्ः कृमिवुक्षः- धुद्राग्रः करमिश्षङ्खः १३० करमिदा--विडङ्गा

कृमिः-- तन्तुवायादयः कृमीलकः ४२२

कृमिघ्नः -- पटण्डुः करमिघ्रः-- पारिभद्रः कूमिघ्रः --बीजपृणः # कृमीटकः- मकुष्टका

३०

कृदाराखः-- -पर्पटः कृशाङ्गी - कौटिका कुरानुः- चित्रकः

कृषिक्रा --आयखकर्गी करषिद्िष्ट;--चटकः कृष्टिः--पण्डितनामानि कृष्णकलुचुकः- हरिमन्थः कृष्णकभ्ुकाः - -हरिमन्थः कृष्णकर वीरकः--क्गवीरः कृष्णकः---कोकडः कृष्णका---आयुरी कृष्णकाष्टकम्‌ -- काटेयकम्‌ कृष्णकुमूमः--कर्वारः कृष्णगङ्का ---कृष्णा कृष्णग्भकः ४२८ कृष्णचडिका- टामणिः कृष्णचृणम्‌---लोटोच्छिषटम्‌ कृष्णजटा-- मांसी कृष्णजीरक ८२९ कृष्णजीरकः--जरणः कृष्णद्ुण्डुमः- सपः कृष्णतण्डला--इन्द्रयवः कृष्णतण्डुला ---कणेस्फोटा कृष्णतुलसी १४४ कृष्णदष्रकः---काटिकः कृष्णधत्तृरकः- धत्तः कृष्णपक्षः ४१६ कृष्णपाक्रफलम्‌ ---क्रमदकम्‌ कृष्णपाकफलः करमर्दकम्‌ कष्णपिपींलिकरा ४०४ कृष्णपिपीली-- कृष्णपिपीलिका कृष्णपृष्पः--धत्तुरः कृष्णग्रप्तवः धत्रः कृष्णफला---बाकुची कृष्णव्रबरः-- वभरः कृष्णभरोमजा- - गोमूत्रिका कृष्णभुमिः--भूमिभेदः कृष्णभेदा- कटुका कृष्णमचिका--्राटुकरः

कृष्णमचिका -- दादु कृप्णमाटुकः-- दालक कृष्णमुखः-- मर्कटः कृष्णमुद्रः ४३०,४३६ कृष्णमृद्रः-- -वासन्ताः कृष्णमुदराः- वासन्ताः कृष्णमुप्ककः-- मुष्कः करप्ण ग्ट ३८ कृष्णमृपणम्‌ --मरिचम्‌ करृप्णखवणम्र्‌ ४२६ कृष्णलवणम्‌-- अक्षम्‌ कृषणणटवणम्‌--नीटकाचोद्धवम्‌ कृप्णला--चडामणिः कृष्णलोहकम्‌ लोहम्‌ कृष्णलोहम्‌ ४२० कृष्णख)हम्‌- खाम्‌ कृष्णवर्णः. गन्धकः कृष्णवणः---वाराहमदनः कृष्णवद्धिका -- जन्तुकारी कृष्णवद्टी ~ कृष्णमृली कृष्णवंराः-- आद्र ३२६ कृष्णवानरः--मकटः कृष्णवृन्तका--कादमयः कृष्णवृन्ता ~. कादम्यः कृष्णवृन्ता ` माप्रपणी कृप्णवृन्तिका ४२८,५३९ कृष्णवेणा -- कृष्णा कृष्णव्रीहिः-- व्रीहिः कृष्णदाकिः-- त्रीहि कृष्णद्ञाटिः --शायिः कृष्णशाट्कः- ` शाटकः कृष्णशिगरुः-र्न ररि कृष्णरीरापा -- दिरापा कृष्णसमुद्धवा-- कृष्णा कृष्णसषपः--राजक्षवकः कृष्णसषपा-- राजक्षवकः कृष्णसारथिः--अङैनः कृष्णसारः--म्रगः कृष्णसारा -- शिदापा

धन्वन्तरीयनिषण्टुराजनिषण्टुस्थश्नब्दानां-

स. ~,

कृष्णसारिवा ४२४

कृष्णम्‌ ४९२ कृष्णम्‌--अन्ननम्‌ कृष्णम्‌- मरिचम्‌ कृष्णः ८२.४५२ कृष्णः. - कृष्णपक्षः कृष्णः - काकिलः कृष्णः--खन्नरीटः कृष्णः- - चित्रकम्‌ करष्णः तित्तिरिः कृष्णः--मद्रोरः

कष्ण: - महिषः कृष्णः---र्‌। नक्षवकः कृष्णः--सीसकम्‌ क्रुप्णा ३८३

कृष्णा ४३२,४३ कृष्णा फटुक्रा कष्णा-- कादमयः कृष्णा ` -कृष्णतुलसी कृष्णा - कृष्णमूटी कृष्णा कृष्णः कृष्णास्या--नीलपुनर्मव। करष्णागस्- अगर कृष्णागंर्‌ --काटेयकम्‌ कृष्णागरूः ४३० कृष्णाजाजी -- कृष्णः कृष्णा न्ननम्‌ ४४० कृष्णा न्ननी--कालान्ननीं कृष्णा-- द्राक्षा कृष्णानदी- कृष्णा कृष्णा -- नीलिनी कृष्णा पिप्पली कृष्णाभा--काखाम्रनी कृष्णाम क्षिका कृष्णायसम्‌-- लोहम्‌ कृष्णायसम्‌--सीसकम्‌ कृष्णारुणः- चित्रकः कृष्णार्जकः-- शाटकः

मरष्णाल्‌ --नीखाटः

कृष्णाश्रः-- घोरः कृष्णेभ्रु---इक्षुः कृष्ोदम्बरिका-काकोदम्बरिका

क्‌ कैका--मयरः पेफरिरिखा---वर्हिच्रडा वेकी--मयूरः केतकी ४२८,४३० केतकी- -केतकीद्रयम्‌ करेतकी---जाती केतक -तृणवक्षः केतकीद्रयम्‌ २०४ कतुरत्वम्‌- वंदुमम्‌ केतुः -अभिमन्थः कदारकटुका-- कटका केदार नम्‌-- प्रदरः केवा --केविक्रा केपिका ३७० केशकीट :---यूका कश॒त्रः 9०८ केशनी- मांसी के शवन्धः ३९८५ पेदाभुः--रिरः केशभत्‌--शिरः केरमथनी--शमी केशमुष्टिः---महानिम्बः केदामुष्टिः --विपमुष्टिः केशर प्रन भुद्रराजः केदारुहः- नीलिनी कररुहा ८४२२ केशरुहा--अरणी केशरूपा --वन्दका केशवर्थनी-- महाबला केशवाव्रासः-- पिप्पलः केसा केशबन्धः रेशशेक्रत्यम्‌--पलितम्‌ कराट्च्राो-- राम्‌

वणोनुक्रमणिकरा | केशः ३९५ कररुहा - महावखा केशादा -मदानीटी केदाः केदिनी वन्ध्या करिकरा- इतावरी

केदा-- गन्धमांसी कैरयम्‌.-काटयकम्‌ केद्यम्‌--वाल्कम्‌ केद्यः---भद्रराज कसग्वरम्‌-- कुट्‌कमम्‌ केसरम्‌ ४३१,५३२.५३६ | केसरम्‌ कासीसम्‌

|

केसरम्‌ --प्रदय सरम्‌

| केसरः ४२९.४३० केसर: --वकरल

केसर :----वी जपुणः केसराम्ठः - -वीजपूर्णः

करसरिक्रा --मदावटा केसरी -~ वीजपृणः

|क्रतवम्‌ -वैडर्यम्‌

| कदाराः-त्रीरिः करखा----विषट्र क्ररटा--विडद् कैरवम्‌--- कुमृदम्‌ करविणी-- कुमुदम्‌ कररवी--मेधिकरा त्रराततिक्तकः--करिरातत्तिक्तः कररातः-- किराततिक्तः तिका ३३२ क्रवार्तिमस्तम्‌--जलमृस्तम्‌ | कोककरकरिक्रा--दाप्या

कृ [कड *९४.,३०दध कोकनदम्‌-रक्तपद्मम्‌ कोकः ४३१ कोकः--ददाम्रगः

| कोकः. ~ चक्रवाकः कोर्िलः २७९

| काफिखः ४२

| कोकिट.---कालिकः काक्रिटः--गन्धवः करोकरिया ४३१

| ऋाकरिला --काकोटी

क्सि करोक्रिटः

| काकिलाक्षकः ८२९,५२८, ५२१ | शमि शक्षकः ~ दृश्न

का त्यक्ष; ३२३९.४१द्‌ काक्रिटाक्षः-- धुरक करोक्रिरानन्द्‌ः-- राजाम्रः

क्टला---वामन्ती

फकिंलावासः --आम्रः |कोक्रिटक्रः- दरः कराक्ररष्ा--- जम्बुः काोफिखत्सवः- - आम्रः करोक्रिरो्सवः- राजाम्रः

क।कावाचः--- कोकः कोटनः -शिरिरः

| कोटरपुष्पी -- वृद्धदारक कोटरवामिनी -- प्राम क्रोटरवासिनी-- -युक्रभाण्डा कोटरम्‌ -निष्वुम्‌ काट. -अद्राटः कटका पप्रा काटिवपा ४३५

करोटिः --स्पृका करोटः--- दुवा कद्रोवाच.---काकटः

क्राणः-- विदिरः कृद्रवः २४ क्रद्रवः ५३६ कीपनकः --चारकः रोपी -जख्पारवरतः

१२

कोपी--पारावतः फमिलपत्रकः- रिपुः कोयष्िः-पेचः

कोरकः ३२६

कोर द्री--पिप्पली

कोरद़ी- सूक्ष्मा

कोरङ्गी- सूक्ष्मता

फोरदुषः ४३६ कोरदुषः----कोद्रवः कटकन्द्‌; ३५० कोलकरम्‌-कद्रोटकम्‌ कोलकम्‌-- बदरम्‌ कोलक्रम्‌-- मरिचम्‌ कोलकः-- अङो कोलपालिका---दपिपुष्पी फोलभाण्डिका--मभिष्रा कोलमृलम्‌-- मलम्‌ कोलवष्टी-- चविका

कोलम्‌- चविका

कोलम्‌-- बदरम्‌ केोलम्‌--मरिचम्‌

कोठः-- वदरम्‌

कोलः-- मत्स्यः

कोलः-- सुकरः कोटा---क्रणा काोला---पिप्पली कोविदः--प्ण्डितनामानि कोविदारः ४२१,५४३६ कोराकराप्रः--समण्ियः कोदाधान्यम्‌--कोशान्नम्‌ कोशफठः-- समष्टिः कोदफल ( कोशफला-- तरपुसम कोशफला--धामागगवः कोशस्थाः २८७ कोशस्थाः--अनृषाः

कोशातकी ४६

कोशातकी ४३८ कोशान्नम्‌ ३८९

कोशाप्रनतैटम्‌ २३५

कोदाग्रः ४६३२ कोदाप्रः-क्षद्राम्रः

काशीः - नखम्‌ कोष्सतापः- --अन्तदीहः कोष्णा ~ चिम्वा | कोटला बिम्बी काटनः कुटजः

कटः -करुटनः

कण्डर्यः- फ्रिएततिक्तः

वन्ती --रेणुका कन्तेयः--अभुनः कौद्रवीणम्‌ भृमिभेद्‌ः करोविरम्‌ -कुष्म्‌ कावेरी उत्तरा

(^ कामारद्रवरस्यावधः

२९४ कामामी गृष्टिः कमुदीजीवनः- चकोरः करौमुदी--रात्रिनामानि कोलमृखम्‌ -मृलम्‌

कारिकः ४२९ कारिकः--उट्कः कारिक. --गग्गुल काशिकः कारिकारिः काकः काशी---उल्कर कासुम्भशाक्रमर्‌ २५४ कापुम्भम्‌ ४२५ कागुम्भम्‌---पुष्याञ्ननम्‌ कोगुम्भः--कयुम्भम्‌ कासुम्भी-- व्रीहिः कासन्दकः---त्रीहि

| ककचच्छदः--केतकीद्रयम्‌ | कक्रचपत्रः---सागः

| क्रकचा--फेतकीदरयम्‌ करमपूरकः---वुकः | कमः--प्राष्णिः

काटिल्यम्‌. चाणाए्यमृटकम्‌

|

कन्यादः--

धन्वन्तरीयनिपण्टुराजनिषण्टुस्थशब्दानां-

कमुकगप्रसृनः--कदृम्बः कमुकफलम्‌ --पुगफलम्‌ कमुकम्‌-- तृलम्‌ क्रमुकः १२९

कमुक्रः ८२८,४३६ कमुकः- -तेणवृक्ः कमुकः- -ृगफलप्‌

~~~

कव्यम्‌ --आमिप्रम्‌ कत्यात्‌--सिटः -द्धनः कव्यादः- सिः

| कव्यादीं-- मांगी

क्रव्यादा --ल्गुरी कान्तम्‌--महारगाः

कान्ता वृहती | क्रिया --चिक्रिन्सा कुकरमस्तकम्‌-

चविका कुटृकरौयः-- करौभः करृरक्मा -कृटुम्विनी कृरगन्धः- - गन्धकः कूरगन्ा -कन्थारी कूरघोप्रकः- उल्कः कृर्रतः- धनर: कूररावी- -काकः करूर; ९२

कूरः -- कङ्कः कूरः--करवीरः

कूरः -कषुवकः कररः--दृशः कृर.-- मक्षिका करः --दयेनः कररा-- करः

कोडकरन्या-- गृधः

करउक्रान्ता---अवनी क्रोडउचोडा--मदटाध्रावणिकरा करौ टम्‌--उत्सद्रादीनि क्रोड: --गृष्िः

क्रोड ः-- वक्ष क्रोडः-- सुकरः

करोटिः २० कोडी ४३० क्रोडा मुस्ता क्रोधो--- खड्गः क्रोधी -- महिषः फ्रोदाः - मानम्‌ करोर नखम्‌ क्रोष्टा -दागालः

कोष्रुकपुच्छिका--गोालोमिका

करोष्रुकपृच्छिका -- ष्रषटिपणी कोष्रकमखला - प्रष्टिपर्ण. करोष्रुफटः-दट्गुदी रोष्रक---अृगालः क्रोतकः- कौज करोश्चः २९८

कर ः- - प्रद्मवीजः

क्रोम: --प्रवाः करामादनी - -प्रद्म्वानम्‌ कौड़ी ४३० कराडा-गृष्टिः छीतनकम्‌ ३४ तक्ातनका ४३५ क्रोतनम-- क्रीतनकम्‌ क्रीतनी -- नीखिनी क्रातनीयक्रम्‌ -- छ्रीतनकम्‌ द्धीतिका ५३७ क्रीतिका----्कातनकम्‌ ङ्कित्ना -लक्ष्मणा कीवम्‌- नपुंसकम्‌ करोम- मस्तिष्कम्‌ क्षणदा--रात्निनामानि सषण:ः- पटादयः क्षणः--राला

वणोनुक्रमणिका

क्षत्रयःपी--अनुनः क्षत्र --तगरम्‌ कषत्रि्रवरा--कटक्रायाम्बुनी त्रियवेरा--क्षीरतुम्वी क्षत्रियः ३९.

क्षत्रियः 4 ३९

क्षपा-- -रात्रिनामानि

क्षपा ४२४

क्षमा अवनी शमारान्तिपरः दमः क्षमी अध्ररनः क्षयः राजयक्ष्मा क्षवः रोमिविदोपनामानि क्षय. व्यापि; क्षरकः- - क्षवकः क्षवक्रः 4२७

क्षवकः - अपामा: क्षवकः आमुरी श्वकः मापः ध्षवगुः ५८२९

क्षवथु कराय वधु. -श्वतम्‌ ध्व. --आयारी

ध्षवः--- श्रुवः

क्षविका --मपतनुः क्षात्रम्‌ --क्षत्रभदः क्षारकः--- कोरकः ्षारत्रयम्‌ ३०८ क्षारदसा --पलाशर्यादिता ्षारदश्लकरम्‌ 4९9 क्षारपश्चकप्‌ ३१० क्षारपत्रम्‌ ८३५ क्षारमरात्तका ३.२.

ध्षारग्रक्षः - -मष्ककः ध्षागश्रष्रम्‌--वत्रकम्‌ कषारश्नष्र-- करिदुकः कषारध्रष्र.-मृप्ककः ल्षारपटूक्म्‌ ३०९ क्षाराः -- कटकः ्षागस्तर्जाी सजिक्षारः ध्षारम्‌ -- विदम्‌ कारम्‌ --सामुद्रटवणम्‌ क्नारः ५३७

भार --नवसारः

| क्षार. मजिक्षारः

| क्षाराएकरम्‌ २०८ धि.

धिति्षमः--सखददिरः

धि निजन्तु भूनाग -

क्षितिजः-- भनागः क्ितिजः-- वृक्षः

क्षितिनागः भरनागः क्षिनिवद्रा --वदरम्‌

क्षितिनृत्‌ पर्वतः क्निनिष्टः-- वृक्षः क्षिति. --अतवरनी

पी. क्षीरकन्दः---श्रविदारी श्षारकन्दा-- क्षीरविदारी ्ीरकाकोरीं ३२ प्रक्राकोर्टा ८३२,५३५,४४० क्ीरकाक्रा्ी - पयस्या क्ीरकाण्डकः---भकः क्षारक्राण्डकरः - स्नुक्‌ क्रक्रया वटः श्रीरमामदसंनिभः श्रीरजम्‌--दधि

दुधरपाप्राणः

| ्ारमृत्तिकावान्देश ; ३२४। क्षीर जीवी--नीवकः | क्षीरतुमम्बी ८० क्षीरदटः-- अर्कः क्षीगदरमः ---पिप्पनः

क्षतक्षमः---खदिरः

क्तप्र -- राक्षा

क्षतजम्‌--रक्तम्‌

दतनाशनम्‌--दुष्कटनम्‌

क्षारमट्कः -- सवक्नागः 'क्षारयवः न्दुरधपाप्मम | क्षारलटतणम्‌ -खवणा्ष्म्‌

्षोरपणीं ४२१ क्षीरपर्णी-- अकः क्षारपुष्पी ८३५ क्षीरभरटम्‌-- -ताम्रम्‌ क्षीरमधुरा--क्षीरकाक्राखी क्षारमारटः-- मोरटः क्षारयत्रः-- दुगधपापापः क्षीरख्ता-- क्षीरविदारी क्षरवर्टा--क्षीरनिदारी प्षीरविदारी ३५ क्षीर विदारी--क्षारकाको्खी

क्षीप्विपाणिका---क्षारकाकोन्ये

क्षीरविपाणिका--वुश्विकाली क्षीरवृक्ष; ४३९ क्षीगवृक्षः---उदुम्वरः क्षीरवृक्ष - क्षीरी क्षीरशीषः-- श्रीवे्टकः क्षीरशक्ककः- क्षीरा ्षारशुक्र-- क्षीरी क्षीरगुक्ा--क्षीरकाकरोर् क्षीरदृक्रा--क्षीरविदारी करधरेष्ठः-- पुष्करम्‌ क्षारसखावः-- श्रविषटकरः क्षीरम्‌ ४२६,४३६ क्षारम्‌-- दुग्धम्‌ क्षीरम्‌---पानीयम्‌ क्षीरम्‌- पेयम्‌ क्षीरम्‌ -- विषभेदः क्षीरः--्रीवेष्टकः क्षीरा--क्राकोरी क्षीगदिनामकम्‌--पलाशगन्धा क्षीरिका ५३६

क्षीरिका-- क्षीरी क्षीरिका-- तरहिः प्षीरिणी ५६,४२३ क्षीरिणः ४४० क्षारिणी--काठमर्यः क्षीरिणी --कृटुम्बिनी ्षारिणी --क्षारनुम्बी

क्षीरिणी क्षारा क्षारणं -- मक्ष क्षीरौ १८७ क्षीरी ५५०

| क्षारी---अकः क्षीरी -गोधरमः

| क्षीरी- -दुगभपाप्राणः क्षीरी - प्रक्ष क्षीरा-- वटः

1

धुद्रकण्टा-- कण्टकारी ्षद्रकण्टार्करा--अप्निदमनी

षद्रकारवष्र --कुटुहुनी धुदरकुलिशम्‌----वेक्रान्तम्‌

्रुद्रखदिगः ्षद्रखदिरः-- विदरखदिरः द्रगृध्री--चीरिः

| ्द्रगोश्षर £ मद्‌

श्द्रचश्ुः ३२६ क्षद्रचन्दनम्‌---रक्त चन्दनम्‌ ्द्रचम्पकः- ` चम्पकः ्द्रचिर्भदा--गोपालककैी शुद्र जातीफलम्‌---काष्रधा्त्री धुद्र जीचा--जीवन्तीं ्षुदरतुलसी--करुटेरकः ्षद्रदशः-- मशकः षद्रदुरालभा-- धन्वयासः शुदरदुस्पश्चा- अप्रिदमनी शद्रधात्री --ककट.

क्षद्रपत्र.- ब्हत्माठा क्ुद्रपत्रा १५४

8

--_ --------~------------- -------- --- --

धन्वन्तरीयनिपण्टुराजनिपण्टुस्थशब्दाना-

धृष्रपत्री ४३५ द्रपणंः---कुटेरकः दरपाप्राणभदा--चतुष्पत्री रु्रपिप्परी--- वनादिपिप्परी शरद्रपोतिक्रा--मृरखपोती ्षद्रफला-- आप्निदमनी ्षदरफला--रिन्द्री क्षद्रफला-- कण्टकारी धुद्रफला--गोपालकरकरी द्रमद्गारः-- भ्रमरः षद्रमक्षिका--सक्षिका |क्षद्रमत्स्यः- मत्स्यः भरद्रमाता-- करासपघ्री षद्रपुतपलम्‌ १६६ षद्रमुस्ता---गृण्डकन्द: ्द्रमुस्ता--नलमृस्तम्‌ ्द्रवर्पाभुः- पुननवा ्द्रवष्टी. ` मृखपोती ्षद्रवातीक्रिनी-- लक्ष्मणा द्रवास्तुकौ--प्रलाक्षलोहिता ्रशाङ्गः-- -श्ृ्टक

द्र राणपुष्पिका--- -रृक्ष्मपुष्पा षुदरशकरिका - -यावनाला धुद्रशामा--क्ररभी शषद्रशादृलः- शरभः ्ुद्रसहा- णेन्द्र ्षद्रसहा--मूद्रपर्णी शृद्रसारसाः ४०९ दर सुवणम्‌ --रीतिका षद्रस्फोटः- संचार््रादयः ुदरस्फोटा-- संचा्यादयः द्रः कषुद्राम्रः

द्रा ४३१

्षद्रा-- कण्टकारी

शद्रा -दुद्रचनतनुः

| तद्रा--भुद्रोपोदकी

अरद्राभिमथनम्‌ ४२१ रुद्राभ्रिमन्थः २८ क्ुद्रा्निमन्थः ४२८

-------~--------न

षदरामिमन्थः- -अभिमन्यः ्द्रापामागेकः-- रक्तपुष्प ्षद्रा-पिप्पल

्षद्रा-- मक्षिका ्ुद्रामलकरसं्ञः करकटः कषद्रामल्कम्‌--काण्रवत्री धद्राम्रः १७० षद्राम्ला ४३९ षुद्राम्टिका १७९ कद्रा--यावनाटीं ्षद्रा--वनादिपिपपिखा षद्रा---रदाण्डुरी ्षद्रादमभेदः ५२६ ुद्रिका-- दंशः ्षद्विका-- मक्षिका

पदरेक्षः - मूरा

सुद्र ङृदी---यामः धरवार: गोपालकरकदी ध्रेवारुः- --वाट्कम्‌ सुद्रोपोदकी ३५३ सुष्रीटूकः २८० तसुधाकृदरालः----वित्गन्तरः धषधाभिजनक :-- -राजक्षव एः क्षधाभिजननः ४३५ प्षुधामिजननः---मापरः कुपदोदिमृषटिः- -विषमुष्टिः भुपोपोदकी --मृरपोती ुमा--प्रतरीकः भरकः ४२५

सुरकः ४२८ सुरकः--रोकिखक्षः सुरकः-- क्षवकः

भुरकः-- गोक्षुरः क्षुरकः-- तिलकः कुरपत्रः--शरः भुरपत्रिका--पालक्यम्‌ भुरघ्रे्टाः--पृष्करम्‌ भुरकः- पुष्करम्‌

सुर्‌; ४२५

वणानुक्रमणिका

क्षरः--क्ष्रगोभुरः क्षरः गो क्षरः क्षरः-- महापिण्डी

' क्रः - मुरः भर.- -शरः

कुराद्गः- -गेक्षरः ्ररिक्रापत्रः-- दारः श्ृट्टकः १३० अट्रप्मान $:---मृकरवुदागः तुवरः २३६७

भुवकः ८३५ भरवकः--आयुरी

स्त्रः मापः

|

श्त्रकक्टीः ~ वाटकरम त्रचि्मिटा--चि्भटम्‌ कषत्रजा-- गोमृत्रिक्र प्षत्रजा--चणिका सत्रा -रक््षणा कत्रा --दि्टिपक्रा प्रचज्ञः-- भात्मा

| भत्रदरनी --रक्ष्ममा क्षत्रदृनी-- -लक्ष्मणा क्त्रदेवताः ३२२ प्षत्रभदाः ३२१ सत्रहटा--वाटकरम क्त्रसंभवः--चयनुः प्षित्रमभवः- भेण्डा प्नत्रसेमवः--रादाण्ट्ी कषत्रम -दारीगम्‌ क्षविणी-मिष्रा वरश्च: -ज्र्णा

| मेमकरः- चारकः क्षाणः अवनी श्रोणी--भवनी क्षौद्रजम्‌ --गिक्थक्रम्‌ श्राद्रना-- मधू

शनौद्रजा माध्वी मिता श्द्रधातुः ~ दममाक्षिकम

क्षंद्रभ्रियः--जलद्‌ः

भोद्रशकरा-- मधु ्षद्रशक्रया -माध्वी मिता क्षद्रम ५२९,४३८ भद्रम ~ पुष्पासवः द्रम - मधु

्षाद्रम -मा्षिकरम क्षा्रेयम -सिक्थफ्म्‌ ष्मा --अवनी

क्येद्म विप्रम

श्न - जीवकः

ध्वा कडातकां

र्षु.

व्वगवृद्वा -- दरपुद्गा खगः ४६६९,४३२,४३४ खगः. - चक्रवाक सगः. पक्वा

मगः वायुः छगान्तकरः - दयेन सगन्द्र. -- गध्र.

सज्गातिः - प्रदान.

सनकः -व्रगः: स्रव्रनः---खतरीटः यत्ररा चतर

सम्नरीरकः- - स्नरीगः वन्नरीर! २०७ ग्व रीर: - -चर्त सम्राटः --प्रनृदाः खटिका -सरिनी खटिका --गन्धरकः विर्न ३७६ खदा ~ खरिनी सटनाद्रनामिक्रा ---वटरपत्री खटवा - द्‌ रवृष्पी खटवा --दधिषृष्पी खटृवरापादी---दधिपृष्पी

सखडगमृग.--सडगः खट़गदिम्नी ५२६ खट्गदिम्बी--अमिश्िरम्बी,

वदगगवयर्पांसगणाः ६२९

३६ धन्वन्तरीयनिषण्टराजनिषण्टुस्थशब्दानां -

खड्गः; ४०२ खडगी -- खड्गः सण्टकः- मधरुशफरा खण्टकः-- वासन्ताः खण्डजा--तवराजशकरा खण्दमादकः--तवराजशकरा खण्डलवणम्‌ --विडम्‌ खण्डसारः --तवराजश्षकरा खण्डम्‌ ---विदम्‌ खण्डाल्या-- मनःशिला खण्डा--गाङ्गेसकी खण्डिकाः---करटः खदिरका ४४० खदिरका---याक्षा खदिरपत्रिका--अगिः खदिरपत्रिका---रक्तपादी खदिरवृक्षः--खना खदिरसारः- खादिरः खदिरः;

खदिरः ४२९,४२७,८८० खदिरः करटी

सदिरः- क्षमा

खदिर :---गायचत्री खदिरः--वाटपच्रः खदिरः- मृगशीषम्‌ ३२५ खदिरः--टज्जा खदिरा--रक्तपादी सदिरोदतः--सादि खव्रातिः १०६

खदरुः- - प्रियाल:

खनकः: ---मूप्रक खनिः--भाकरः

खपट --व्याघ्रनखम्‌ खपुरम्‌--पगफलम्‌ खरक्ण्टका--रतावरी खरकः--पपरः

खर काशिका--बरा खरगन्धा-- गाङ्गेरुकी खरगन्धिनिका--गाङ्गे रकी

सखरचमा--गोधा खरटी-- त्रपु सखरद्रमः -रश्रीविष्टकः खग्पत्रः ---जम्वीरः

| खरपत्र:ः--ावनार खरपत्र.--मागः

खरपत्री काकोदुम्बरिका खरपत्र- - गाजिद्वा सरपृष्पा अजगन्धा सरम प्ररी--अपामागः

| खरयष्िका--वला खरशष्दः क्राः सरदरुकरः-- -शायिः सरसागम्‌- लोदम्‌ सरस्कन्धः-- प्रः सरस्कन्धरा--ख्रगी ररः ४३१

खरः--कद्रः

रर्‌ :-- काक्र

खरः

| खरः. --गद्भ खरः -मृदुदभः | खर्‌ :-~ -यामः

खराहा ४२१ खराह्वा --अजमोदा सरि का- कस्तूरिका खकत्रघ्रः--अकः

तत्र चचक्रमद्‌

| रतत्रः---धत्तर्‌ खजरम्‌--खनरीं

खज्रिः ८३२ खजुर १७८ सनरी ४३०.४३८ खतरा--- णवन्‌

खपरम्‌- -रारीरास्थ्यादीनि खपारेका-- तुत्थम्‌ खपरीतत्थम्‌ --तत्थम्‌

| खपरीरसकम्‌--तत्यम्‌

~~ = ~--~------~---------~~------- -- ~~ -- ~~~ ~ 9 न~

खवर :-- निष्पाव

सखवुरा---तरटी

कत्जकः

खर - गा्तेर्की

खलः- तैलकम्‌

| खलः---पनर

ववा ३३१

सवारि-- पानीयम्‌

सदाब्दादकृरक. ~ व्रदृयम्‌

खसभवा --आक्राशमांमी

खस्खमररयः -अपूकम्‌

खस्खसः--खस्तिखः

खस्तिटनियांसः-- अकम्‌

खरितलबरल्कटः २३२

खस्तिलः २३२

खम्‌ अध्रक्रम्‌

खा

चाखसम्‌ २७

| खाण्डवरसा ~ मनिका

खादनम्‌-- भोजनम

सवादिरिः १३

खादिरः- म्रगशीर्पम्‌ ३२५

खादिरः- विट्खदिरः

खाद्रम्‌ ३११

खाद्यः--खदिरः

खानिक्रम्‌--रत्नसामान्यम्‌

खानि ---दागीरास्प्यादीने

खारिकम्‌ -- पाटवतम्‌

खारी धान्यमानम्‌ खि

यिःरेटिरी---वला

खिलम्‌ ३२.४

सिलेदिख--शणपुष्पा

रव

सरः- नखम्‌ [प रव

सेचर -- पक्षी

_----~-~---~-----~--------- ¬~

चेचरः-पारदः खरटी-- त्रपु प्यरतकः- रक्त पुष्पः ग्‌ गकोद्ा---जीमृतकः गगनम्‌ ४५२ गङ्गा ३८१ गङ्गापत्रीं ३७१ गजकन्दः---हस्तिकन्दः गजकरष्णा--श्रयसी गजगामिनी- --दस्ता गजचिभटा-- शतपुष्पी गनदन्तफला--- उच्च गजदानम्‌ - -ट्स्तिमदः गनपिप्पख

गमपिप्पटी- पावती गनपिप्परी ---वद्धिद्धिखरा गजपिप्पर्छ --शलजा गजपिप्पखी --श्रयसी गजभक्षकरः----पिप्प्रसः गजभक्षः- --तालः गजभक्वा--सष्टकी गनमद्‌ः--हस्तिमदः गजमरत्रम्‌ २८२ गजवष्टभाः -पिरिकद्लीं गजवट्टमा--सष्टका गज्नी--टस्ती गजः ४२५,५३२्‌ गजः--~. कटुका गजः--हस्ती गजाख्यः--चकमदैः गजाण्डम्‌-- पिण्डमृलम्‌ गजा्भकः--कलभः गजा--वत्रकम्‌ गजाङ्नः--पिप्प्रलः गजष्टा-- विदारिका गजैश्वरी--मदासमम्‌ गजोपणा--श्रयसीं

हि ८२७,४२८,५३२

वणानुक्रमणिका

३\७9

गन्रलः--कपिन्नटः गम्नाकिनिः---पिजया गडदेशजम्‌-- गादखवणम्‌

| गडि: --वर्टावर्द्ः

गदु ---प्ृष्रम्रन्थिः गडात्थम -~. गादठवणम्‌ गणकारिकरा- - क्षद्राभिमन्धः गणकारिका --गणस्का गणरूपकः--- राजाकंः गणटास.-- चारकः

| गणिकारिका ४३१

| [र 8.

| गाणक्रार २७०

गणिका -- वथिका गणिक्रा-- वेदया

गणेरी ४२९

, गणेरुकः-- गणेरुका गणेरूक्रा २०४ गणेदकृगमः---करवारः गगशभपणरम्‌-- सिन्दूरम्‌ गण्डक, --खडग. गण्डद्वा ४२२,५३२,५३३ गण्डदुवा दूना

| गण्डदवा मत्स्यण्डिका

` & ©

गण्डमाटिका--रक्तपादा गण्डद्रालः-- प्रयन्तागारः गण्ड ;-- कृटचरा

गण्ड --गद्धः

गण्डाली --दृव)

गण्डारी- -मभिष्रा गण्डीरः---समष्ियः

| गण्डीरः-- छत,

| गण्डुकं ४३

| गतम--कराटत्रयम्‌ गतार्तवा-- व्रा

गदः - -व्याधिः गदाग्रणीः--- राजयक्ष्मा मदारातिः--ओंपधम्‌

गन्धकन्द्लः --गुण्डकन्द्‌ः

गन्धकन्द्कः --गुण्डकन्द {

| गन्धरकीं ४२७

गन्धकम्‌ ४३६ गन्धकः ११७ गन्धकः ४३६

गन्धरकः- --वटसागन्धिकः गन्धकारी --रक्तपादी गन्धकृटा -- मुरा गन्कुसुमः-- -वीजपृणः गन्धकुरमा --गणिकरारीं

| गन्धगभ. -चित्वः गन्धचलिका-- कस्तरिका गन्परतेण्डुल. - व्रीदिः गन्ध्रतण. --सुगन्धतणम्‌ | गम्ध्र तण :--- मुगन्धमभ्‌ तृण गन्धदला---अजमोदा गन्धद्रव्यम्‌ ४३६ गन्धध्रमज: ---

| गन्धरनाकुटा ५३२ गन्धनाकुर्छी - चविका गन्धनाकरख -- महामुगन्धरा गन्धनिराः गन्धपटाश्षः गन्धरनिश्ा-- सटी गन्धरपत्रकम - -सुग्प्णम्‌

| गन्धपत्रः -जर्म्बारः गन्धपत्र.---वबरः गन्धपत्रः--विन्वः गन्धपन्रा---गन्धपयाशः गन्धपत्रिका अजमोदा (गन्धपव्रिका-ग् पत्री गन्धपत्निका ` गन्धरसः -गन्धरपर्त्र -- -भाम्विक्रा

| गन्धरपव्री---अश्रगन्त्रा गन्धरपदयः -नारङ्गः गन्धपराशः गन्प्रपलाद्या ४३८ |गन्धपापाणः ४३९ गन्धपाप्राण:---गन्धकः

गन्ध्रपापाणः --वटमौगसिधिक |

1

गन्धपाप्राणः-- श्रीगन्धम्‌

३८ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दानां-

गन्धपीता--गन्धपलाश्षः गन्धपुष्पकः- वेतसः गन्पपुत्षः--आट्रः गन्धपुष्पः--दरप्मातकः गन्पपुष्पा --केतकीद्रयम्‌ गन्धपृष्पा-- नीखिनी गन्धफलः--- कपित्थः गन्धफटठः-- -तेन.फलः गन्धफलः ---वित्वः गन्धफला--सष्टकर गन्धफटिका- सुक्ल गन्पफरी --- चम्पकः गन्धवहलः--ग्रीटिः गन्धवहुलः-- कृटेरकः गन्धबहुला--गोरक्षी गन्धःवेस्वक :---कुटेरकः गन्धवीजा- मेथिका गन्धभेदकः ४२९ गन्यमङ्गला---मङ्गव्या गन्धमादनः- गन्धकः गन्धमादनी-- मुरा गन्धमादनी -खाक्षा गन्धमादिनी ४२८

गन्धमाजौरकः--खोमशवि दासः गन्धमाजारः- - लोमदाविडाखः

गन्धमायिनी-- मुरा गन्धमालिनी-- तीहिः गन्धमाली ४२७ गन्धमाल्या-- व्रीहिः गन्धमांसी १०५ गन्धमसी ४२६ गन्धमुख्या कस्तूरिका गन्धमृखकरः ---कचरम्‌ गन्धमृलः-- कचुरम्‌ गन्धमृल --कटन्नः गन्धम, -पश्मचारिणी गन्धमुला-- सकी गन्धमूरिका-- माकन्दी गन्धमोदिनी-- चम्पकः

| गन्धमोटिनी --वन्दका गन्धरसम्‌. - बोलम्‌ गन्धराकम्‌ -कालेयकम्‌ गन्धराजम्‌-- -चन्दनम्‌ गन्धराजम्‌--जनवादि गन्पराजः--- कणगुग्गुटः गन्धराजः--म॒द्ररः गन्धर्वहस्तकः--णरण्डः गन्धतः ४२३

गन्धवः-- करोफिटः

१: गन्धवः-- घाटः

गन्धव। - कोकिलः गन्धवती मुरा गन्धरवधृः--कपनरम्‌ गन्धवल्कम्‌ त्वक्‌ गन्धव्टर्‌ - महावा गन्यवहः---वायुः गन्धहा ~ प्राणम्‌ गन्धवाही -- वायुः गन्धवृक्षकः. -सजकः गन्प्रवृक्षः-- वरुणः गन्धशाकम्‌--गौरसवर्णम्‌ गन्धरालिः- त्राहिः गन्परसभवा--त्रीहिः गन्ध्रसारम्‌. --चन्दनम्‌ गन्धसारः कच्‌ गन्धमारः-- मुद्रः गन्धसार ---ध्रीगन्धम्‌ गन्रम्‌--रालिपर्गीविनेषः गन्धः ४२८

ग्न्श्रः --गृन्धकर गन्धः-- परिमलः गन्धः -वरसौगन्धिकः गन्धः--विपरयाः गन्धः -- व्रीहिः गन्पः--भ्रीवेष्रकः

गन्धा---अजमन्धा गन्धरादी -यृम्रपत्रिका

गन्धाच्धम्‌-- चन्दनम्‌ गन्धाद्यम्‌--- नकद गन्धाद्यः-- नारदः गन्धाब्या---आरामद्रीतया गन्धाव्या --गन्धरपयाशः गन्धाद्या--तर्णा गन्धाद्या --मुरा गन्धाद्या---युषिक्रा गन्धाढ्या वनर्वाजपूरकः गन्ध्राद्या-- व्राहिः

गन्धा ` द्धितुण्डी गन्धाधिकम्‌ तृणकुस्कुमम्‌ गम्धानी हिः गन्परारिक्रा ~ शतपुष्पा गन्ध्रारी ४३५,५३८ गन्धरारी - शी

गन्धाटः --व्रीरिः

गन्धा -- शी

गन्धादमा-- गन्धकः गन्ितृणस---तृणकुरफुमम्‌ गन्िपरणः---मप्तपरणीः गन्ध्राच्छटः ५२ गन्परोत्कटः -- दमनम्‌ गन्योत्कटा---दमनम्‌ गम्भारी कार्मः गम्भारः---जम्बीरः गरप्रः-- व्रः गरघ्रः--शाट्करः गरघ्रः--सुमुखः गरद्म्‌---विषम

गरद्रुमः-- कारस्करः गरर्म---अमरतम्‌

गरलम --विप्रम्‌ गरलारिः---गारत्मतम गरम्‌--आदृल्यम्‌

गरागरौ --जीमृतकः गरुडः--प्रीरिः

| गरुद द्रीणम्‌ --गारत्मतम्‌

| गरुत्मान्‌ - ग्रः

| गर्गरः--- मत्स्यः

----------*----------

गर्जरम्‌-- गृञ्जनम्‌

गरजरम्‌ - गृन्ररम गजीफएलः -- विकण्ट फः गर्जितः. - -दस्ती

गदभगदः --ज्वाखागदभकः गद्‌ भमूत्रम्‌ २८५ गदभशाकम्‌- - -भार्मी गदभः २६७

गद्‌ भाण्डः---प्रध्षः

गदर॑भी ४२३ गदेभी--अश्वक्षुरकः गदभी--कासघ्रा

गद मीघृतम्‌ २३७ गदमीदधि २४५ गरदभीनवनीतम्‌ ३८५ गद्‌ भीपयः २४० गद्भी-- लक्ष्मणा

गमद: - -पूत्रजीवः गभदात्री---पृच्चदा गभपातिनी--कचिकारी गभसेभवा-- भद्रक गभस्थानम्‌- नाभ्यादीनि गभार्ब[----दिन्तालः

गभः. वालसामान्यनामानि गभाधारः- -नाभ्या्दीनि गभारिः सूक्ष्मैया गभाज्ञयः- नाभ्यादीनि गभिणी- गुणी ग्भपाक्रणिकः-- व्रीहिः गर्मोरिकरा ३६१ गलकालम्‌--गलगुण्डीं गखगण्ड\ ४०८ गलगुण्डिका --कण्टादानि गलग्राहः---नक्रः गलग्राहः-- मत्स्यः गलरवः--पारावतः गलदृण्ठिका-- कण्ठादि गलशुण्डिका -- कण्ठादीनि गशयुण्डी ४०८

वणानुकरमणिका

गलस्तनः--गलगण्डः गटस्तनी-- छागखः गट: -कण्टादीनि गट; ३९६

गवयः वरीवदः

गवग्रः-- राटिणः

गवय्ा-- वर्ठावदः

गवयोद्धवम--प्रला गन्धा

गवाक्षी ४२७,५२९.४६३ गवाक्षा-- णन्द्री

गवाक्षी - मद्धिका

गवाक्षां--लशाखोटः

गवाक्षी ८२७

गवादन ५२५,५२ ०,५३२ | गवादनी--अश्वघ्युरकरः

. | गवादनी- णन्द्री

गवादिनी - - अश्रश्रुरकः | गवापः --गोमृत्रम्‌ | गवा--- ववद्‌ गवी वर्टवरदः गवेधृक्रम्‌ --गरिकम्‌ गवेधका-- गोजिह् गृलयम्‌ 4२६ गव्या रचना गहनम्‌ -- काननम्‌ | गह्वरम्‌ ईन्द्रथव्‌ः गरम्‌ गृहा गह्वरा -विडदं

गा. गाङ्गेयम्‌ - गुवणम गाद्रेयः--.- मुस्ता गाङ्गरूकी ६५ गाजाक्रायः --वनकः गात्रिकायः-- वनकः गाद्ाक्रायः- -वनकः गाढलव्रणम्‌ ७५ गादादिरवणम्‌ ~ गादखवणम्‌ गाण्डी ~ अनुनः गाच्नमक्राची- जादट्कः

गात्रम्‌ ~ शरीरम्‌ गान्धारी ४२६ गान्धारी--यासः गायत्री ४२२ गायत्री--खदिरः गार कृष्रकः-- ` हिमावी गार्‌इम --गार्त्मतम गारुडी----वत्सादनी गारुत्मतपत्रिक्रा -- पाची गारुत्पतम्‌ १६ | गालवः मदनः गालोञ्यसम - प्रद्मनीजम्‌ गि. | गिरा --ताचा गिरिकदटी १४९ गिरिक्रणका +२८,५३५७,४३५ गिरिकार्णिक्रा -जक्षुरकः गिरिकर्णिका -- कटभी | गिरिकर्णी ४२७,५२७ गिरिकर्णी --अश्वश्नुरकरः गिरिजम ५२६ गिरिजम-- गरिकम गिरिनम्‌- -शिलाजनु गिरिज: क्रुटनः मिरिजः --काविदारः गिरिजा ८२५९ गिरिजा --कार गिरिजा- गिररिकद्ा गिरिजा- गाधरमः गिरिजा --चतुष्यत्री गिरिजानुजा-- त्रायमाणा गिरिजा मदक गिरि जादमजम्‌ -िखानजतु गिरिधात्‌ः-- गरिकम्‌ गिरिनिम्बः-- कटय; गिग्ीटु--पषूपक्रम्‌ गिरि पष्पकम्‌ शल्यम्‌ गिरिप्रिया-- वर्खीवदः -भिरिभूः- चतुष्प्री

9

----------+------~-

गिरिमचिका-- कुटज गिरिमृद्धवम्‌----गरिकम्‌ गिरिरम्भा-गिरिकदली गिरिवासीं- हस्तिकन्दः गिरिसानुगम्‌ - त्रायमाणा गिरिसानुजम्‌ --चायमाणा

गिरिसिन्दूरः-(पिन्दूरषि-

रोधः) ११६ गिरिः गिरिः परत्ेतः

गी. गीखता ~ तेजस्विनी गीवाणकुमुमम्‌ -लवङ्ग गीः-- वाचा

=

गूढः १२०

गुग्गृटुः ८२६.४२१,५२३५०४२९ ¦ गृडफलम - वदरम

गुग्गुलुः - भमिजः गृुच्छकणिशः --रागी गुच्छकरञ्जः १९२ गच्छकः--- गुच्छः गृच्छदन्तिकरा-- कदली गृच्छपत्रः- -करीरः गृच्छपत्रः-- तालः गुच्छपुच्छकः-- गुच्छकरन्न गृच्छपृष्पकः--रीटाकरन्रः गुन्छपुष्पः--सप्तपणः गुच्छपृष्पी --धातुक गुच्छपृष्पी--सिगृडी गच्छफल..---क्षीग गुच्छफलः -रीटाक्ररन्नः गृच्छफ़ला --अप्निदमनीं गच्छफला-- कदली गुच्छफला ` -काक्रमाची गुच्छफला--द्राक्षा

गृच्छफ ग--निष्पावी गुच्छनुध्ना--गृण्डाला ग्ड: भृतृणम्‌ गुच्छमलकरा-- गृण्डासिनी

धन्वन्तरीयनिषण्ुराजनिपण्टस्थश्ब्दानां-

| गुच्छलः--- रीयाकरज्नः गुच्छतृरित्रहः--भूतुणः गुच्छः ३२६

` गुच्छः ४३०

गृच्छालः---भूतृणः

गुच््रहकन्द्‌; ३५

गृच्छा----गृच्छकरम्नः

गुत्रा ४२९९,४३८

गन्ना --उन्नटा

गुन्रा---उपविपम्‌

गुन्ना--आपधप्रमाणम्‌

गृत्रा---चडामाणः

गृन्ना--रक्किकां गुडजा-- यावनाल गुढतुणः- दक्षः

| गुडपुष्ः - मधुकः

गृडफ़टः-- कतकम्‌ गृडफलः-- पीट गृडफ़लः-बद्रम गृडमन्नरा -जिद्गिणी गृडारायः--आक्षोडः गृडाध्रय्रः---भाक्षोः ४५

गडाचका- चन्द्रा गट़चिका---ज्वरारि गृट्ची ७, ४२२, २५

गुटचा ४३१,५६२२,४२२.४२९

८4००, ४49 गुदची - नागकृमार्‌। गड़ची--लाङ्कला

गड़नची--वत्सादनीं गुद चयादिस्तृतीयो वग | ३२९ गुदोद्धवा-- सकरा

गुणकार्णका-- न्द्री गुणकः -करवीरः

-गुणत्रयलक्षणम्‌ ४१४

गुणाप्रेया--अतिविपा गुणग्रिया - -दन्ती

| गृणमुः --कापासी गुणा ४२५ गृणाद्यकः-- अङ्कः गणाद्यडाटिः त्राहि गृणाधकमर -मरीचम्‌ गुणारिका-- वरी गणोज्ज्वसा-- -यथिक्रा गण्ठ; २२ -गण्टकृन्दः ३६२ युण्डः ₹६२ ग्डा- - काशः गण्डाल्यः ---नुकृ गण्डा--गण्डामिनी

गुण्डा ३८४३ गृण्डाखा -गण्डाभिनी गण्डिनी >द३ गृण्टुरूका- तरिः गण्डग्रन्थि--मस्ता गुद्कलाः-- असः गदम्‌ --ककृन्द्रादीनि गृदाडकुराः---अशः गृदरटा--यावनारी गृन्द्रा-मृदुदभः गुप्तग न्धि--णएलवाट्कम्‌ गृप्तसनेद :---अङ्गाटः गुप्ता कपिकच्लः

| गृपतताहः--कच्छपषः

| गुर डकः ब्रीहिः गुरुतण्डला-- व्रीहि गुरु--त्रपु

गुरर्ब(नः- - मसूरिका गुरुरत्नम्‌ - पुष्परागः

वणानुक्रमणिका ४१

------~--~~---~----- ~~ ------------------ -- ._----~~-*----------*- = 5 ~ चक > ~> ~

-- ~----------------~---~-~-~

गुरुवकः- - व्रीहिः गृढमदिका -- अद्भील ररिकम्‌- - सुवर्णम्‌ गृठ--व्ुकम्‌ गाङ्ग :---कच्छपः गरिकाक्षः ---नखदं गुरुशाख्यः- दिः गृदाटृत्रिः-- सपः रिकरादयः - -धातवः गृष्नः व्रीहिः गरिपापाणकः---गरिपापाणः अङ्क ( | रिपापाणः २९० गरः शष्मा रा < ५.५ [कण्ठ क. --क्षद्रगक्षिरः ग्वाकरः-- -पृगफलम्‌ ग्रञ्नरम्‌ १४७ गोकाण्टकः- क्षः गुिणी ३९५ गृत्ररम्‌ - गृत्रनम्‌ गोकण्टकरः -गोध्ररः खनः यनम्‌ गू पूपा = [नोक विक्कः ५५ ग्रध्रः ९७ -गोफण्टः गाद्चुरः गृकृच्छकन्द्‌ः- - गुच्छाह्कन्दः | गृध्रः --प्रतुदाः २, गृटुन्‌द्. नि -गृनछ - | भ्र :--- प्रसहा | गोकर्णा ८२२ ४३५ गुल्फः. - घटिका गध्राकार.--- काकः (गोकर्णी - पूर्वा गुल्मक ~ कर्‌ वर्‌: गृघ्राणी-- प्रम्रपत्रा [गोङ्गिरार्ठी- -गोराटिका 1 गृष्टिका गृष्टिः (गोकाखायम्‌ --गोमन्रम्‌ गल्ममृलम्‌- ` आद्रकम गृष्टिः १५२ गोभुग्कः ५२६,११५ गृल्मव्- सोमर गृष्टिः. क्रादमयः (गोक्षरक्रः र्गो 9 ग्रहृकरन्यां २५० [गोधुरकः -गोश्ररः गुरः ४००१५०० गृटकरपातक्रः- पारावतः | गोधुरः २६ गृत्मः - -प्रकाण्डसरुहितमदहाजः | गृटकपातः परावतः | ग[श्ुरः ५२१,५३३०५३५ गु्मिनी --क्ता गरकरती- -वटरफ. | गोशरुगः श्रुरकः गहा ३४ | गृहकरत्यक्षमः चतक गाक्षर्‌ ~ ग्रन्थक; गुहा--पृष्िपर्णी (गहगोधा पदर गाह्षुर्‌ः --चणपतरक गृहादयः---व्याघ्रः गहगोधा-- ब्रह्मणी गोक्षुर ~ स्वादुकण्टक्म गुहाशयाः २८६ गृहगोधिका ~ पद गाघरतम्‌ रेद्‌ गहा- शालपर्णी | गृहद्रुमः- साग गवगः -प्रध्रभूतगुणाः गह्यनिष्यन्दः --मृत्रम्‌ / | गटनारनः: --पारावतः | - -ग7ाम॒तच्रम्‌ गृहयपत्रः--पिप्पलः गृहवाया- - कालिक गोजा -गौलोमिका गृह्यबीन ; --भृतृणम्‌ | गहवामी गक: [गाजापर्णी -दुग्ध ध्न गृह्यवी जः--मृतृणः गहस्वामी --पारावत गाजदा ५२३० गृह्यम्‌ ८२८ गराटिक्रा- प्र ग[निटवा ८३ ग. गृहिणी --भाया | ( ८२० गढपत्रः--अङ्काटः गृह मता _ गोवरी + गढपत्रः - करीरः ग. ~ गृढपुष्पकः--वकुलः गेयप्रियः ` मुहर | गोत्रा भवन वः वः ~ | गृढपुष्यः-- सप्तपणः गरिक्रम्‌ १५८ 5

गोदन्तः--पिष्गान्धिकः मदहा--भङाटः +. |

(

धर्‌ धन्वन्तरी यनिघण्टुराजनिषण्डुस्थशब्दानां--

गादाषरी ३८३ गोदावरी ४२५ गोदृग्धम्‌ २३९ [|

गोद्रवः- --गोमूत्रम्‌ गाधा २९३ गोध्राजः---गौपेयः

गाधापदी ४२४ गोधरापदी---मुमलीकन्दः गाधापदी--विश्रग्रनिथिः गोधा- -पादिनः गोधा--व्रिलशयाः वटपत्री गोवस्कन्धः---इरिमेःर. गोधिका---गोधा गोधिक्रासुतः---गीपरेयः गाधिनी --सपतनुः गोधिः--ललायम्‌ गोधरमजम्‌ --परलाशगन्पा गोधूमसंमवरम्‌--मोरवीरम्‌ गोधूमसंभत्रा --वेशराचना गोधूमः २२७

गोधृमः ४८२८,४३६,४३६ गोभूमः--अ।पधरप्रमाणम्‌ गोधूमः --म्दुः गोधूमी--गोखोमिका गोनर्दम्‌--परिपेलम्‌ गोनसम्‌--वक्रान्तम्‌ गोनसः--वेक्रान्तम्‌

गानसः- सर्पः

गोनाथः- बलीवर्दः

गोनासः- तेक्रान्तम्‌ गोनिष्यन्दः--गोमुत्रम्‌ गोनीरम--गोपृत्रम्‌ गोपक्रण्टः--वरिकडूतः गोपकन्या--सारिवा गोपक्कटिका--गोपारककंरी गापकप्‌--ओरोखम्‌

| गोपधाटा---विकडूत गोपघोट.--विकड्रतः | गोपतिः --ऋपभः गोपतिः --व्लीवर्दः गोपनम्‌ ~ तमाटपत्रम्‌ गोपभद्रा ---कादमःः गोपर्णी ५३"

गोपवर्-- मूवा गोपवष्ी--सारिवा

| गोपानम्‌ _ तमालपत्रम्‌ गापानायम्‌- -गामच्रम्‌ | गापाटलकरकेटां ५३ गोपाठी -गोपाटककरी गोपारी- गारक्ची गोपा-- सारिवा

गोपुटरप्‌- --प्ररिपे्टम्‌ गोपुटरा- भद्रला गापुरकर.- कुन्दरः गोपुरीपम्‌ - गोमयम्‌ गोप्रियः - बठीवदः; गोप्रियः- --इयामाकः गोमतम्‌- -बोरम्‌ गोमती - रोचना गोमत्स्यः---मत्स्यः गोमयम्‌ > > गोमलम्‌--गोमयम्‌

| | |

गोमायुः--तर्च

| गे.मायुः--सृगालः गोमुखः--नलशायी गोपत्रम्‌ २८२ गोमूत्रिका ३६१ गोमेदकः ३७९ गोमेदकः ४३९

गोमेदसंनिभः--दुग्धपाषाणः

गोमेदः- गोमेदकः गोम्भः--गोमृत्रम्‌ गोरक्षकक॑री--चिभटम्‌ गोरक्षतुम्बी ४०

गोरकषदग्पी ३४४ गारक्ष.--ऋषभः

| गोर क्नः---वरीवर्दः गोरक्षं ३५२ मोरक्षी--गोरक्षनुम्बी

| गारक्ता--गारक्षद्ग्धी गारदूः --जसकः मोरट.-मरटः

मारटः- विटृखदिरः गारण्टकर..- गोकण्टकः गोरगम्‌- मधितदधि गोरसः ५२६,५३७ गोराटिकरा २७७ -गोराष्टिका---गोरािका गाराचना ४२६, ४४० गोरोचना ---राचना

| गाख्कः: मुष्ककः माटता दुरधफनी ' गाटफलः-- मदनः | गासाप्रच. - मक्र मन.रिखा गोयिका- --घाण्टा गोठ :---मृष्ककरः

गोरोपिका ३४२ गोलोमी ४३५

गारा |

गोमदिप्योनेवनीतम्‌ ३८४ गोलोमी ग्नम्‌

गोलोमी-- द्वा गोरोमी -- वचा गोवत्सारिः--इहामृगः गोवन्दनी--प्रियङ्कः गोविगटी- - गोराटिका | गोविरेषः ४२१ गोव्िष्ठा--गोमयम्‌ गोशीषंम्‌ ४२३ गोरीषेम्‌-- चन्दनम्‌

गोशङ्गः-- बुर

गोध्रवः- प्रदेश्षायङ्गलिनामानि गासभवा --गोलोमिका

„~~~ --~----- ~ ~~ ~ ~=

गोप्वनी--उत्तरापथिका गोखवः-- गोम॒त्रम्‌ गोला -- बिम्बी गो

गौडिकः-नलदः गतमसंभवा-- गोदावरी गौतमी--गोदावरी

1 (3 1 ( ग[धारः-गाधयः गोपेयः २९४ गाधेरः--गोधा

गीधेरः-- गोधेयः गौरकः--- रावः गौरजीरकः-- राक्र

गौरपापाणक्रः ३१५

गोररम्भा- सुवणंकदरस गौरव्टी- प्रियदः गौरशाचिः--शायिः

गोरमुवर्णशाकम गं(रमुवणम

गोरसुवणेम्‌ ३५५ गौरम्‌ -कृदूमम गौरम्‌---पद्मकेसरम्‌ गोरम्‌ --दरितायम गारः- इद्रदी गं।रः-करन्नः

गारः कपरः

गौरः-- तित्तिरिः गौरः-- धवः

गौराद्वी -- सृक्मल्य गोरादिजीरकः---शुक्तः गीरा--सुवणेकदली गोरास्यः-मकटः गौरिक्राख्यः---जर्दः गौरिका- गोराटिका गोरिजेयम्‌--अश्रकम्‌ गोरी ३९५

गौरी ४३२,४३४ गौरी-आकाशमांसी गोरीजम्‌--अश्रकम्‌

णीनुक्रमणिक वणोनुक्रमणिका गौरी-- दुवा गं।री--भरवः गोरीपापाणः--रौरिपापाणः गौरीवृष्पः- करवीरः

|

| गीरा प्रियगुः

/ गौरी मरिष्र

| गौरी - महिका

गरी रोचना

| गारायदितम्‌----दरिनायम्‌ गोरी त्रावा

गाद गुरा

गारा घा

गायम्‌ - मधुगः गव्या चणिका गा: अवर्नं

'गाः - क्षमः

गौः -. ववदः

वाचा

| ग्र ग्रन्थिकम्‌ मन्म ग्रन्थिकः -विक्रण्यकः ग्रन्थिद्सः - चारकः ग्रन्थिदल{- मालादन्दः ग्रन्थिदूवा- दूर्वा द्रन्विनिका-- -महाधरावणिका ग्रन्थिपत्रः --चोारकरः ग्रन्थिपणः - चारकः

| ग्रन्थिपर्णी ` जन्तुकादा मरन्धिपर्णी टवा ग्रन्थिफलः --कपिन्थः ग्रन्थिफलः - मदनः

[र

[ किं

ग्रन्थिफलः -सागुरुण्टः ग्रन्थिलम्‌ ` गमनम्‌

्रन्थिमृखा-- ट्वा ग्रन्िलम्‌---मृलम्‌ ग्रन्थिकः ४२५. ग्रन्थिटः--कन्दपरन्था

| ग्रन्धियः - कारः

| ग्रन्थिरः--चोरकः ग्रन्थिल: तन्दुखीयकः ग्रन्थिखः-- विकट़रृतः ग्रन्थिकः -हिमावर्टा ग्रन्थिला---दृतरी

ग्रन्थया मुस्ता

ग्रन्थिः -वंशात्रम्‌

ग्रन्थी ---दिमावला

ग्रह्रः - मधप;

ग्रहणम्‌ -द्षिः

ग्रहणां ५०९

प्रहगम. आद्यः ग्रामतनिष्पावी निष्पाव श्रामजादिः निष्पावं ग्रमसुकरः ---सुकः प्रमीण. सवर:

प्रमाणा -प्राटक् ममर्‌ प्राम्यकालः सक्र ग्रम्यकोडार्का --पानागनः ग्राम्यक्रोटः गुकरः प्राम्यवमा - पास्क्यत्‌ ग्राम्यः - मशकः;

ग्राम्या ~ निष्पावा

ग्राम्या --नीयिनी

ग्राम्या -सुरसा

ग्राम्या ८७

ग्रावा ३५४

ग्रावा पवनः

ग्राहकः --चिनिवारः

ग्राहः -मत्स्यः

राह - युकः

ग्राहिणी ---घन्वयागः ग्रादफलः - कपित्थः

प्राह - कषिन्धः ग्रीवा ३५७ ग्रावादृकरुणः---उष्रः प्रीप्मपुष्पी -- कर्णा ग्रीष्मः

-निदाघ. ग्रीष्माद्धवा -- र्म,

५४ धन्वन्तरीयनिषण्डुराजनिषण्टुस्थशब्दानां--

„__.___----~------------ ------ -----~ =-=

्ेप्मी १९८ ग्टानः- रोगी ग्लानिः-- व्याधिः ग्लास्नुः--रोगी

घ, घटाभिधा--गोरक्षतुम्बी घटालाम्बुः--गोरक्षतुम्वी धटिका-- विघटिकादयः घण्टाट्य :--मदनः घण्टा --गाद्ररूकी घण्टा---वरिका घण्टावीजम्‌ रेचकः घण्टालः--मदनः घण्टयाटी-- कोरातकी घण्टिकः-- पादिनः घण्टिका- कण्टादीनि घण्टकरा--मूक्ष्माजिद्रा घण्टुक-- मुनटरुः प्रनच्छदम्‌--तारीसकम्‌ घनद्रुमः-विकण्टकः धनग्रिया-- जम्बुः घनफलः--विकरण्टकः घनमृलः-- मोरटः घनरषः-- पानीयम्‌ घनवट्टी--अमृतस्रवा घनसारकः--कपूरः घनस्कन्धः---क्ुद्राम्रः घनस्वनः--तन्दुलीयकः चघनम्‌--अन्धकारः घनम्‌- त्रपु घनम्‌--लादम्‌ धन: ४२५७,४३० घनः मुस्ता धनः--शरीरम्‌ घना--माप्रपर्णी धघना--स्द्रजनरा चघना-- श्रावणी घ्धरकः---उलुकः घर्मः निदाघः

घमः--स््रदः घरमान्तकामुको --घमान्तः प्मान्तः ४०५ घमौन्तः. -वपाः घमाम्भः- - स्वदः परिणी - क्षीरिणी घ. अ्रहारात्रादयः

पा. पाटा -अवरः घारीः-- मापः

प्र.

पुटिका २९९ पुटकः ५२६ घुमघुमारावीं --्रमरः घरत्मुलारवः-. पारावतः चृ्टृसारवः- पारावतः रणम्‌ -कृदुमम्‌

रू रकः ४२१. घरक: उलकः धुकावामः-- -शायोटः घृधृकृत्‌---पारावतः

घु. घणाफटः--मांसलफ़लः घृतकरभ्ः कर्न घुतपणकः--करप्नः घृतपणः----करन्ः

घृतमण्डलिका--विश्वप्रन्थिः

घुतहेतुः- नवनीतम्‌ व्रतम्‌ रष

घुताची-- भद्रया घृष्समीतनामा--गोभरमः

घो. पाट; २६६ घोरिक्रः ४२८

-------~ -------~-~~ “= ~~----------*~ -"----~----------* ~------ -=---

धोदिका--घोटः घोटिकी ४२८

घोटी-- घोण्टा घाणा---घ्राणम्‌ घोणान्तभेदनः सूकरः प्ोण्टा ३५८ घोण्टा ४५३९ घरोण्टाफलम्‌ --पृगफरम्‌ घोरददनः--- तरक्षः घोरददानः- व्याघ्रः धोरफडा- --गोधा घोरम्‌ - -विषम्‌

घोरा --जामृतकः | घोरा -यवुी धोरिका--वनुर

चारप --मथितदवि घाटा --पोर्खी

प्रोयिक्रा --पोरी

=

प्राया २५४ प्रापपुष्पम्‌ -कास्यम्‌ पापम्‌--कास्यम्‌

घोपा -- शतपुष्पा पापा -राष्ा

त्राणम्‌ ३९६

च्‌.

चकोरः ४०६ चक्रक: -करारः चक्रगजः---चक्रमर्दः चक्रदन्त्यः--रेचकः चक्रनखः---व्याघ्रनखम्‌ चक्रनायकः--व्याघ्रनखम्‌ चक्रमर्दकः-- चक्रमदः चक्रमदः १३४ चक्रमदिनी-अलक्तकः चक्ररथः -- चक्रवाकः चक्रलक्षणा-- गुडूची चक्रटताप्रः--राजाप्रः चक्रवर्तिनी ४२३ चक्र्वा्िनी-भलक्तकः

_ --~-----~

चक्रवरतिनी - जन्तुकारी चक्रव्तिनी-- मांसी चक्रवर्ती - वास्तुकम्‌ चक्रवाकः २७८ चक्रवाक--चक्रवाकः चक्रवेधकम्‌ - सूक्तम्‌

चक्रम्‌ ४३० चक्रः-- चक्रवाकः क्रः णवा;

चक्राद्न:-- दसः चक्राङ्--- मस्ता चक्रा्नौं ८२६ चक्रङ्रा-- कटुका चक्रा---टेसः चक्राठताम्रः-राजाग्रः चक्रा--शद्वी

चक्राहवः-- चक्रमदः चक्राह्‌वः- चक्रवाकः

चक्रिका-- चक्रिका--चक्रमद्‌; चक्रिया---ऊरू चक्री ४३२१

चक्री--चक्रमदः चक्रो-- चक्रवाकः चक्री--तिनिसः चक्रीवान्‌-- गर्दभः चक्री--व्याप्रनखम्‌ चक्षुष्यम्‌--अभ्ननम्‌ चश्ुष्यम्‌--तुत्यम्‌ चक्षुष्यम्‌-- प्रपौण्डरीकम्‌ चक्षष्य-नीलरिग्रः चक्षष्या १२९ चश्रुष्या--अजशूद्री चक्षुष्या--कलत्था चक्षुः---टश्टिः चक्षुश्रवाः-सषः चद्चरीकः-- भ्रमरः चञ॒चुका--एरण्डः चनचपत्रः--चसचुः

वगोनुक्रमणिका

चन॒चुर्‌:-- चत्रचुः चञ्चुः ३३६ चतुचु:-- एरण्डः चत्नचुः - क्षद्रनञचुः चटकः ५९५ चटकः ४२९ चटकः --चदा चटका ८९५ चटका---चृडामणिः चटिका--काटिका | चटी २९७ चणकः ४३६

| चणकः हरिमन्थ चणकाः-- मसूरिका | चणका -- दरिमन्थ चणद्रुमः ~ क्षद्रगाक्षरः | चणपत्रकम्‌ ४२५ चणपत्रक; ४२४ | चणपत्री-- स्दन्ती चणः--द्‌।रमन्धः चणिका ३९२ चण्डकः -करवारः चण्डदहासा--गट््वी चण्डम्‌---मक्तम्‌ चण्डा ४२८ चण्डा-- आखुकर्णी चण्डा --कपिकच्छरु

चण्डा --चोरकः चण्डातकः- करवीरः चण्डा- द्व चण्डा--द्रवन्तीं चण्टालकन्दः २५१ चण्डा---लिर्विनी चण्डाली--विर्रिनी चण्डा कुम॒मः --करवीरः

चतुरङ्गा -भवनीं चतरदखः--आरग्वघ चतुरथा, 9५९

चतरः---पण्डितनामानि

१.

चतुथः दृद्रः चतुधाशम्‌--साधारणकाः चतुविधः---खावः

| चतुष्पत्र --- चण्डालकन्द्‌ः

' चतुप्पत्रा २७

| चतुप्पद्‌ः-- भेण्डा

| चनुष्पर्णी - क्ूद्राम्लिकरिा

| चतुप्पण्टः भेण्डा | चतप्फटा---गाद्गरुकी | चन्द्नगापा- - -करप्णमली

चन्दनपुष्पकम्‌---लवद्गम्‌ चन्दूनपृष्पप्‌ - -लवद्रम्‌ चन्दनमारम्‌ --व त्रकम्‌

चन्द्नमारिवा -कृष्णमूर्ली चन्दनम्‌ ९३ चन्दनम्‌ --गाश्ीषम

| चन्दना कृष्णपुर

| चन्द्रकम्‌ ` ममचम्‌ चन्द्रकः ४३५ चन्द्रकः---अदमन्तकः

| चन्द्रकान्तः -इन्वुकान्तः चन्द्रकान्ता--राव्रिनामानि

चन्द्रका-- मयरः

| चन्द्रचन्दनम्‌-- दरिचन्दनम्‌ चन्द्रजोपटः- --इन्दु कन्तः

चन्द्रपृष्पा---कसप।

| चन्दरपृष्पा--रक्ष्मणा

चन्द्रवाला- -सृक्ष्मला

चन्द्रभागा ३८२

चन्द्रभतिः- राप्यम्‌

चन्द्रभृतिः प्यम्‌

चन्द्रटेखा वाकुची

| चन्द्रलोदहम्‌--राप्यम्‌

| चन्द्रवषुः- -रप्यम्‌

चन्द्रवहभा ४३

चन्द्रव्ी --प्रमारणी

८६ धन्वन्तसीयनिपण्डराजनिपण्ड्थक्षब्दानं-

चन्द्रवष्टी-- माधवी चन्द्रहासम्‌--रौप्यम्‌ चन्द्रहासा-- गुड्ची चन्द्रम्‌ - -सुवणेम्‌ चन्द्रः ४२५ चन्द्ः--कपूरः चन्द्रा ४२९२ चन्द्राणी---शदी चन्द्रातपः--रात्रिनामानि चन्द्राभिधा-- वाकुची चन्द्रा्जम्‌---उत्पलम्‌ चन्द्रान्जम्‌ ` कमृदम्‌ चन्द्रालोकः - -कपूरः चन्द्राविणी- काकमाची चन्द्रा-दूद्री चन्द्रादमा---उन्दुकान्तः चन्द्रास्पदा - दद्गी चद्धिका ४२६,४३३ चद्दिका---कणस्फाटा चद्िकाद्रावः--इन्दुकान्तः चद्धिकापार्या--चकोरः चन्दिका--मेथिका चन्िका--मद्धिका चद्दिकाम्बुनम्‌--कुमृदम्‌ चद्धिकायुक्ता-राव्रिनामानि चन्िका--रात्रिनामानि श्वद्िका- लक्ष्मणा चन्द्रिका --मू््मेला चन्दर्ा--कृमृदम्‌ चपलम्‌ ५९० चपलम्‌-पारदः चपटः-- चोरकः चपलः-- पारदः चपटः- महारसाः चपठः- माषः चपला **२३ चपला-- पिप्पली चपला--सुरा चपिका--दोफालिकरा

=~---- ~= ----*------------~- -

चपेटः --उत्सङ्गादीनि चमरपुच्छः-- कोकडः चमरः--ब्ीवर्दः चमरिकः---कोविरारः चमरी - कृख्चगः

| चमरी-- वटीवदः

| चमरी ---राहिणः चम्पकेकयिकरा ४३५

| चम्पकरम्भा-- मुवणकदल्यै चम्पकः १९९ चम्पकः | चम्पकः - आशा ३२५ | चरकः. -पर्पदः चरणम्‌ मलम्‌ चरशः --पाष्णः चरणायुधः - कुंक चरः -कर्पादका चराचरः-- कपर्दिका चगब्दम्‌ --तापसरप्रिया चमक्रशा- मांसरोहिणी चमेकषा ४२५ चमकषा ८३७ चमक्रषा--मांसरोरिणी चमकप्रा-सातला चमकरमा--मांसरोटिभी चमेकी ४०५ चमगन्धिका--चमकरी चमचिच्रक्रम्‌---धित्रम्‌ चमनम्‌- रक्तम्‌ चमजम्‌-- रोम चतर दृः--- बली

चम-- त्वक्‌

चपेदलः ५२२ चमदुषिक्रा --वुश्वम चमेपक्षी-- चभकी चमेपत्रकम्‌--मरिचम्‌ चभपत्री--चर्मकी चमर ङ्गा--आवतंकी

9१ १?

च्म रसः

४२७,४२७,४२१.४ २८

| चमवादिनी ४२९ | चर्मवृक्षः ४३५ | चमव्रण ---ठृता यमसार्‌ :ः ---रमः | चमं द्री चमेकी ' चमाटुर्‌ ञ्ननम्‌- --दिद्रलम्‌ | चमाम्भः-- रस चर्मी -- चमक च्ेणम्‌ ३११ वणम्‌ --मोजनम्‌ च्र्पत्रः---पिप्पल चरखपिच्छकः -- चरीं चरुः काल्यम्‌ च: नखम्‌ चखाचटः-- काकः चरातद्ः --वातव्यायि- चवर: -- मापः चविकम्‌- - चविका चथिका ८५ चविकारिरः - मखम्‌ चय्यकरम्‌ ४२६ चव्यक्रम्‌ ` चविका चय्यना श्रयसी चव्यफटा-- श्रय चव्यम्‌ ४२६ च्यम कृकरः चव्यम्‌ -- चविका चव्या--कापामी चा,

री ८२९,४२५७,५२९,४

४३५७,४३५७,४६०

चाद्गैरी--भुद्राम्लिका चङ्गेरौ - लोणिका चाङ्करीशाक्म्‌ ३५४ न्वाटृकेरः-- चटकः चाणक्रा ४२५ चाणक्यमृलम्‌--विष्णुगृ्ठम्‌ चाणक्यः ५२९

चाणक्य: --चाणकेो चाणाख्यप्रलकम्‌ १४१ चातकः ४५६

चातकः-- चकोरः चातकाटलाद्नः-- वः चातुजातकसंगता--मनिकरा चातुर्जातकम्‌ ` चातुभद्रकम्‌ चातुभद्रकम्‌ २००

चातुमास्यविदरानः--- खभरीरः

चान्द्री--- अतिविषा चान्द्री--बाकरुची

चान्त्री - रात्रिनामानि चान्द्री - लक्ष्मणा चाप्रख-- दंशः

चापल -- मक्षिका नाप्रवटृः---पियायः चामरा-- वृश्चिकाली चामरिकः --काविदारः चार्माकरम्‌-- सुवणम्‌ चाम्पेयकम्‌ --पद्मकरेसरम्‌ चाम्पयम्‌ ५२७ चाम्पयम्‌ --नागपुष्पम्‌ चाम्पेयः ४३८

चाम्पेय :-- चम्पकः चारकः- --प्रियालः चारटिका-- नीलिनीं चारटी.- प्रद्मचारिणी चारद्रा--तापसप्रिया चारः: -- प्रियालः

चागः-ठटना चारिणी ४३९ चारु-कुङूमम्‌

चास्केसरा--तरणी चाख्टा-- तामलकीं चास्दशनः--प्रक्षः चारुदरनः-- रोहिणः चारुपर्णी-- प्रसारणी चारुफला-- द्राक्षा चारुमादा-- य॒था

चणोनुक्रमणिका

चाररेत्नम्‌ - सुवर्णम्‌ चारषपम्‌ --सुव्णम्‌ चारुलो चनः--मृगः चारुः पद्मकः चापकः--खम्ररीदः

| चाप्रनामा-- सखेत्नरीदः चाप---खम्नरीरः

चापः --प्रसहाः नाह्वः- वित्वः चाटूवः --र्धीविष्रकः

चि. चिक्रित्सकः- व्रद्यः चिकित्सा ४१०,४११ विकगः---केशः चिक्रणम्‌ - ` -प्रगफ़लम्‌ चि करणः --पृगफलम्‌ चिक्रणा ~ पृगफलम्‌ विक्री -- पृगफ़वकम्‌

| विक्रा -पृगफलम्‌ चिघ्रा --आम्ल्का चिश्चातेलम्‌ २३८७ | चिघ्नातैलम्‌ आम्ला | चिश्रासारः- -आभ्विका | चिनिका -आम्लिका | चिडा- -करपटम्‌

| चिडा- -सरलः चित्तरः---म्रगः चित्तम्‌--मन. चित्तोन्मेषः-- तमागुणः चिन्‌-- बुद्धिः चिन्रकन्धरः---सारसः चित्रकम्‌ --4२५ चित्रकम्‌ - चित्रकः चित्रकम्‌- ज्योतिष्कः | चित्रकः ८६

चित्रकः. -४८२५,४२०,४३१,

४७ चित्रकः ---शरभः चित्रकायः---शरभः चित्रकृ्रः-- कच्छपः चित्रगन्धकरम्‌- हरितालम्‌ चित्रगन्धम्‌--न्दरितालम्‌

चित्रघना -मातय (चित्रतण्डटा व्रिडद्गा | चित्रतवक भजः

| चित्रपटः ---खावः

चत्रपक्षः - प्रतुदाः (चचपन्नी -रिदिमी चिव्रप्रच्रक्रा द्रोणपुष्पं चित्रपर्ण। ५२१ चित्रपर्णी ---कणस्फोटा

चित्रपर्णी --प्रषिपर्णा विच्रप्णीं -महाराष्री वित्रपाख पित्रः: चित्रपिच्छकः -मन्ररः | वित्रपृष्पिका - द्रोणपुष्पं चित्रपत्पी --अम्विका

| चित्रकम्‌ - र्वणवृत्तम्‌ | चित्रफल.- -मांमटफलः | चित्रफला- - 4३१ चित्रफला--कण्टकरासा |-चत्रफला- चिम्‌ [रै्रफला- -प्रगाक्षी

| चित्रफला --यिष्निनी

| चित्रफसा-- विशाला चित्रफला---वृन्ताकी चित्रवीजः--एरण्डः

| वित्रभानुः--चित्रकः चित्रमेषजा-- काकोदुम्बरिका वित्रमृखा-- व्री चित्रयोर्धा-भन्नः चित्रलता -मभ्रिण्र चवित्रक--गोरक्षी

| ४३७ | चित्रवटिकः-- मां सरफलः |

चिनच्नरक्रः --काठः | वित्र कः-- वारण.

विम्रवर्--मरगाक्षी चिच्रवष्टी --विशारा

४८ धन्वन्तरीयनिषण्टुराजनिपण्टुस्थशग्दानां-

चित्रध्याध्रः--शरभः

चिव्रः--अशोकः चित्रः--एरण्डः चित्रः--चित्रकः चत्रः- तिलकः चिघ्रः-मांसलफलः

चित्रा ८२३,५३२५७ चित्रा-आखुकर्णी चित्राक्षुपः- -द्रौणपुष्पी चिताङ्गम्‌ ५४२६ चितराद्रम्‌--हरितालम्‌ चित्राङ्गम्‌- दिरङ्गलम्‌ चित्राह्गः -- कालः चिवाङ्गः-- चित्रकः चित्राद्गी --कणजल्का चित्राही - -मभिष्र चित्रा-- दुर्वा चित्रा--द्रवन्ती चिच्रा- विल्वः चिघ्रा-मन्रि् चित्रा--मगक्षा चित्रायसम्‌-- लोहम्‌ चित्रा--- सुतश्र्णी। चिर्त्र--जलदायी चिपिटा--गृण्डासिनी चेपिटा -- निष्पाव चिबुकम्‌ ३९६ चिरजीविका--शात्मटी चिरजीर्वा---काकः चिरजीवी-- जीवकः चिरजीवी --शात्मसा चिरण्टी-- मध्यमा चिरपत्रकः-स्जकः चिरपानिका--चनरचुः चिरपाक-- कपित्थः चिरपुष्प बकुलः चिरबिल्वकः-- करभञ्नः चिरलृः-- मत्स्यः चिरम्‌- मूलम्‌

-----~---~-~ - ---------~- -------~-

चिरः- चीरिः चीरवृक्षः--बिन्वान्तरः चिरायुः- ऋक्षः चीरिपत्रः- करका चिराय: काकः चीरिः २९७

चु. चिरायुः-- ताः चकरफलम्‌--- वृक्षाम्लम्‌ चिरिपत्रिका--- नाकुली चृक्रवास्तूकम्‌-- नकम चिरण्टी --शङ्गपृष्पी चुक्रवास्तृकः--लकुचम्‌ चिरिनिपत्रिका--नाकृटीं चुक्रम्‌ ३५२ चिरिबिल्वकः-- करमन चुक्रम्‌ ४३९,४३९ चिभेयम्‌ ४३ चुक्रम्‌ ` सूक्तम्‌ | चिर्भयम्‌ ५३५ च॒क्रा - आम्लिकरा

चुक्राम्लम्‌---आम्लिका चुक्राम्टपम्‌ ` वृक्षाम्लम्‌ चुक्राहा- क्षुद्राम्लिका चुक्रिका ५३९ चुक्रिका--आम्लिकिा चुक्रिका --पुद्राम्मिकरा नुकि - कतम्‌ चुच॒कः--फान्नेका चचुन्दरी--दीधतुण्डी च॒च्छन्दरा ५३१ चन्हुन्दरी --दीधनुण्डी

चिभिटा ४२९,४३१ चिभ्टा- चिभ॑यम्‌

| चिर्भिटिक्ा--चि्भयम्‌ | चियिचिमः ` - मत्स्यः

| चिद्करः -- लोध्रः

| चिद्रः-- चीरिः चष्ट: ` प्रसहाः चिद्धिका--पटाशरोटिता चिष्टिका --श्रः

| चिद्धिचर्का-- चीरिः चिट्टी ५२४

चिद्धी - -पराश्रलोदहिता चृनः--चतरचुः चीं | चुम्बकम्‌--लोटहम्‌ चीडा -- श्रीवेष्रकः चषकः -- मत्स्यः चीणा ४३० मू चीणाकर्कटिकरा- -चीणाकरफनी | चकः - चन्द्रः

चचुकम्‌--स्तनाग्रम्‌ चटापणिः १४० चूडाम्लम्‌-- वृक्षाम्लम्‌ चुडाला--मृस्ता

चूत : ---अआम्रः

चीणाककटी ४२ चीनकपूरः--चीनकः | चीनक १०१ चीनक्रः--प्रियङ्गः | चीनजम्‌-- लोम्‌

9 चीनपिष्टकम्‌--स।सकम्‌ चृणेपादपः ४२१ चीनपिष्टम्‌ - सीसकम्‌ चृणपारदम्‌ --दिङ्गलम्‌

चीरपच्रकम्‌ ४२७

| चीरपत्री- -पलाश्लोहिता | चीरपद्मकम्‌ ४२५७ चीरप्णः--सजक्रः चीरपिष्टकम्‌- सीसकम्‌

चूणव त्रम्‌ वैकरान्तम्‌

© 8, १9 चणम्‌ १३२ चृणम्‌--आषधम्‌ चणम्‌--कड्कोलकम्‌

~ ~~-~~

००५ --- ~~

चलिकाखवणम्‌-नवसारः नृलिकालवणाभिधः---नवसारः

चृलिनी--शाल्मली चृषणम्‌-- भोजनम्‌ चेतकी - हरीतकी चेतना ४२६ चेतना--वुद्धिः चेतनाः-- मानुषः चतनिकाः - हरीतक चेतनीया--ऋद्धिः चेतः--मनः चेतिका---जानीं चेष्रानाश्चः - प्रयः

क, से)

1 चतन्यम्‌-- प्रकृतिः चलयदरुमः--- पिप्पलः य॒त्र ५१७ यत्रा---विडन्रा चेतिकः-- चत्र चैत्री -चैचः

चा. चाचम्‌ ४३५ पाचम्‌.- त्वक्‌ चोारकम्‌-- चोरकः

9 चारक 9 © चारकः---कितवः चारकः--दुष्पुत्रः चारकः--रिपुः चारकः- सरी चोष्यम्‌ ३११ दै, चा. चारकः-- चोरकः चाहारः-- यवानिका स्यु.

च्युतोपलः--प्रयन्तगिरिः

च.

छगलान्िका -वपमेधा ५४

--"न-~----------------

वणोनुक्रमणिका

-- ~~ --~-------= „~>

त्रगुच्छः -- गुण्डः खत्रधान्यम्‌ -धान्यकम्‌ छत्रपणेः ४२१

| चछत्रपणः - सप्तपणः

| छत्रपुष्पकः - तिलकः छत्रम्‌ ४२५ छः- - भरतृणम्‌ छत्रः---भतुणः छत्राकः -- -नालवधररः छत्राकी --मटासगन्धरा छत्राक्षी-- महागगन्धा द््त्रा दतम्‌ छय्रान्यम्‌ - धान्यम्‌ छत्रा मिघ्रेया

| 1 1 |

छत्रा दतपृष्पा ददनम्‌ तमाटखपत्रम्‌ छदनम्‌ प्रणम्‌ 2द:ः-- प्रभम्‌

छदः मन्रिष्रा

चछद्मा - मिप सद्धिका गृहच द्दनः- -निम्बः छदनः- मदनः रदासनीका ` कक | दिका -- विष्णुक्रान्ता छर्दिघ्रः - किराततिक्तः दिनः - निम्बः छरदिनी ४३२

छाः --वमिः

छयीफणी - त्रपुमम्‌ छयामनी च्रपुमम्‌ छयायनी- - त्रसम्‌ विः. --कान्तिः

| खा.

छ्ागनवनीतम्‌ ३८५

छागलः २६७ | छागटः---मन्स्यः | दछागखान्तः- रास्ता.

छागलान्िका वृद्धदारक: | छागलाच्री -- वृद्धदासुकः छागसारिः ईटाम्रगः छागः ग्राम्याः | छागः - -छागलः | छागी -छागलः | छत्रकम्‌ - मु स्रया ४१६ छाया - आनपादिगृणाः छाया - कान्तिः दाम नक्रम्‌ छि

द्रवद्‌ - श्रयमी दाणि -दारीरास्म्यादानि 1 | धिद्राफटम्‌ -मावाफयम्‌ ्ररप्रन्धिनिष्का -ध्रावणा दि नभरन्थी - तिख्कन्द्रः छित्तपत्रा - अभ्व द्वित्रसटः - लकरः एित्रख्टा ८२८,५२३१ दित्सा कतकाट्यम्‌ दित्सा -ग्ट्ची

दिन्नस्टा स्का द्िनिः-- त्वरघ्ः

ध्रा छन्ना -गुदचा द्त्रा -मुट्चा

छिनाद्र -युटूचा दघ्ना --महाश्रार्वाणक्रा त्रारि. - गुद दित्रोद्धवा -गृट्ची दरिक्रापत्री श्ना ददक्म्‌ ---गटम्‌ ददनाय. ` कतक्रम्‌ ज्‌, जक्षणम्‌--भाजनम्‌ जगती ~ अवनी

1

५० धन्वन्तरीयनिषण्डुराजनिषष्टुस्थश्षब्दानां--

का माभजवयन- भ---------

जगत्प्राणः- वायुः जगदान्मादकः----मुरा जगलः-- सुरा जग्िः--भोजनम्‌ जघनकृपकरौ ---ककुन्दरादीनि जघनम्‌- -कय्यादीनि जङ्गमतरिपाणि २१४ जङ्गमम्‌-- विषभेदः जङ्परा ३९९ जट्घारः--म्रगः जट्घाटखाः; २८९६ जट ३२द्‌

जटा ५२८ जटामासी जटामांसी १२५,४२८ जटामांसी-- नटा जटामांसी---तपस्िर्ना जटामांसी-- मामी जटामृला--रातावरी जरायुः ब्भ गुग्गुः जटा--रद्रजटा जटासट्रा-सुद्जया जटालः--गुग्गलुः जटारः-- मप्कक जटालः वरः जराल---गन्धमांमीं जराल--मांसी जटावती---मांसी जटाव्रष्ट --र्द्रनरा जटिलः क्रम्‌ जटिलः --तिलः जाररः---दमनम्‌ जटिका--मांसा जटिखा--- वचा जटरघ्रः--तुन्दः जटररम्‌-- कुक्षिः जटरामः---तुन्दः जढठरी-ग्माटिका जढता--स्तमिदयम्‌

| जडम्‌--सीसकम्‌

1

जतुका ४३१,४३३

| जतुका -अनिनपत्रिका | जतका- -जन्तुकारी

| जतुद्रमः--शरुदरा्र

जतुपत्रिका ४२६ जतुपादपः--रद्राप्रः

जतु- -लाक्षा ।जन्रु - -रिरादीनि

1

जत्वदमकम्‌--शियाजवु

जत्वरमजम्‌ --शखाजतु

[ जननी ४२६

¦ जननी ` अलक्तकः जननी ` कटुका जननी - -जन्तुकरारी जननी -मनरष्रा जननी मांसी जनपदः -भृमिभेदः

| जनग्रियः-- -ध्रान्यक्रम्‌

जनप्रियः--नीलदिगरः

जनप्रिया ५३४

| जनवहमः -रदितकः

| जना- --कदटक्ा

जनिष्र --दण्धरा

जनी-- ली

जनेष्टः- मुद्रः ननेष्रा- ऋद्धिः

जनेरा -जन्तुकागी जनेश्र - -जाती

जन्तुकम्बुः- कृमिशद्रः जन्तुका ८२६.४२९ जन्तुका चक्रव्तिनी जन्तुका -जन्तुकागी जन्तुका---नाङडदिद्रगुः जन्तुकारा --जन्तुकारी जन्तुकरारीं १५१ जन्तुकारी-- अलक्तकः जन्तुका-- लक्षा जन्तुकृष्णा-- जन्तुक्रारी

जन्तुप्रः - वीजपूर्णः जन्तुप्री--विडद्गा

जन्तजित्‌- जम्बीरः जन्तुनाश्नम्‌ -दहिट्ग्‌ जन्तुनाशनः-- यवानिका जन्तफलः ~ -उदुम्बरः जन्तुमारीं निम्बकः जन्तुरसः-- अलक्तकः नन्तुवायः-तन्तुयायाद्‌यः

जन्तुवायाद्यः -तन्तुत्रायाद्‌यः

जन्तुवक्षः --कुदराम्रः जन्तुर विडद्रा | जपा २७ | जपा २३० | जपा्या---जपा | जम्वरीरकः ४३७ जम्बीरम्‌-- जम्बीरः जम्बीरः १४४१७९१ जम्बीरः ४५२७,५३०,४३ | जम्धीरः - -कटरकः जम्बुकः. --दागालः जम्बृकः- - स्योानाकः जम्बुकरा--उप्तरापथिक्रा जम्वृवृक्षः-- रोहिणी ३२० जम्बुः जम्बूः जम्बुकः ---केतकाद्रयम्‌ जम्बुकः - गुहाशयाः जम्बूकः --स्यानाकः जम्बक्री ८३० जम्ब; १८५१३४२ जम्बः रोहिणी ३२० जम्भलः-- अकरः जम्भलः--नरमम्ीगः | जम्भः ५३० जम्भः - जम्बीरः जम्भा-- जम्भा जम्भिका -जुम्भा जम्भीरः- जम्बीरः

------~~ ~~

जन्तुप्म्‌ --दिक्गु

[1

जयन्तिका ४३२ जयन्तिका---दरिद्रा लयन्ती ४२७,४२८,८३३ जयन्ती --वलामोटा नयन्ती---देरिद्रा नय्पारम्‌. --उपविषम्‌ जयपारः- -रेचकरः

जया ४२८,४३६ जया--अभिमन्थः जया-- कपिक्रच्छः

जया- - दूर्वा

नया- धमी

जयरापुप्पम्‌ ४२९

जया --वखामाटा जयावदा--दन्ती जयावदा- नीलिनी जया इामीं

नया हरीतकी जयाटवा-- अरणी

जरी --गर्माटिका जरईड---गर्मारिका जरणद्रपः; २३६४ नरणम्‌--- टि

जरण; ४२२

जरणः ४२९ जरणः--जारकम्‌ जरणा ४३२

जरणा-- कृष्णः

नरती-- वृद्धा जरन्‌--वृद्धनामानि जरायुः--अभिजारः जरायुः--नाभ्यादीनि जरालक्ष्म-- पितम्‌ जजरः-- वृद्धनामानि जतिलः ४२२ जतिटः. -- तिलः जलकपोतकः--जलपारावतः नलकपोतकः-- पारावतः

वणानुक्रमणिका

जलका; ४०

जटखकाक्रः---काकः जककामः वेतसः

नठक्रामुकरा --कुटम्बिनी जलकुकुट कः ४०५ जरनन्तुः-- मत्स्यः

| जलकजम्बृः ४३९.

जनटजम्‌ ४३०

| जठकजम्‌ - -कमयम्‌ मजम्‌ ~ नटमुष्तम

जरनम्‌ --खवणारम्‌

| जलजः--- श्वः

(जलन. शायिः नलजः - -हिज्नयः

, जलजा ---क्रीतनकम्‌ 'नलजीविनी जद्का जनद्‌; १७७ जलदः पानीयम्‌

| नदद्‌: पृष्ता

| जनट्द्‌ः --शद्भः जलदागपः ४१७ जटउदागमः- -वपाः जटधरः--- तिनिमः जटनी- --मिष्रा जटनीटी ` नलमुस्तम्‌ जलपक्षिमांसम्‌ ३९२ जलपर्षा - -धिकः

| जटपाद्‌ः- हसः ।जलपारावतः ४०४ जटपरारावतः---पाराव्रतः जलपिप्पली १४७ जलपिप्पखी ४३५,४२३७ जरपिप्पी---महाराष्र जलप्राणी-- मत्स्यः जलविन्दुजा --यावनारी नटभूः ~ -जरपिप्परी जलमधृक.- - जयद्‌: तरमीनः -- मत्स्यः

|

-+ - -----+--- -~

जटपरुस्तम्‌ १६

| नख्वद्री -यृद्गाटकः जखवासम्‌ - उशीरम्‌

जख्वास. -- वरिष्णुकन्दः जलवागा. गुण्डामिनी जटविक्रमा ` गक जलवेतसः ५३०,५३५,५४३९ जलवेतसः वानीर: जलवेतसः वतसः नैनम -- -व्याधिघातः

नटन्याठ. मत्स्यः जवशायी ४०६ जटगार्या कुकुटः

जदा नरकुकरुटकः ' नटशा्ा- -टिष्िमी जस. नटनाय जलमपः- -सपः जलसंभवः. - वानीगः

जटमसाघतिवायकः (¢) - टिक जटमार्ा चि जटस्था-- दुवा जठस्थितः -- कुक्रटः जखस्थतः-- जलकुकृट्कः | जलम्‌ -- पानीयम्‌

पं मखम्‌ --प प्रम्‌

जलम्‌ -वाखकम्‌ जयाल्यक्रः- जलद;

| जयादण्डी --व्रह्मदरण्टा जलामादम्‌-- उद्षीरम्‌ जलाट्‌---पानीयादुः

| नयाट्क्रम्‌ --पद्ममलम्‌

' जटावह --- मुस्ता

जलाशया - -गण्डाय जलाध्रयम्‌--लामजकम्‌ | जयाधरयः--ईददाम्रगः

जलाश्रयः - गण्डः जखाश्रया---गर्मोरिका

जलाध्रया--गण्डाय

जटाश्रया--र्मान्त.

| + 1

५२ धन्वन्तरीयनिषण्डुराजनिषण्टुस्थशब्दाना-

जखाध्रया--गृखी जलाध्रया-- शुद्गाटकः जलका ४०४ ४२९२ जयटेरदा---कृटुम्विनी

जटेश्चयमांसगुणाः ३९१

जठेदायः--मस्स्यः जलोदर ः--नुन्दः जल्योद्धवा--क्ुद्रप्रा जलोद्धता-- -गुण्डाल जलैकः-- वेतसः जखोका---जठ्का

जवनः--कोकटः 1 जवनः -- मृगः जवनः ~ वायुः

जवः---वेणजः जवा--नपा जबादि ३०५ जविनः-- काकडः जत्री--घोटः जहनमुता---गङ्गा

जा जागडम्‌-- कृड्करमम्‌ जाङ्गल्देशः २२१ जाद्रख्‌ू--- आमिषम्‌ जाद्रकभिषः- भृमिभेदः जाद्धिक्रः-- मृगः जाटरग्रन्थिः-- गुल्मः जाच्यम्‌--स्तमियम्‌ जाड्यारिः-- जम्बारः जातह्पम्‌- सुवणम्‌ जातिकोशः--जातिपत्री

9१

जातिपनीं १०२

जतिभेदः-किराततिक्तः

जातिः-- सुमना

जातिदृङ्गम्‌--जातीफठम्‌

जातिसस्यम्‌--जार्तफटम्‌ जातिसारम्‌ --जातीफलम्‌

जाती १९८ नाती ५८२८,४३१ जार्तीफटरसम्‌----वयस्था

| जी मृतक ; ४०

| जीमूतः ५२८

| जीमूतः- मस्ता

जीरकद्रयम्‌ ४३८ जीरकम्‌ ८२

जातीफलम्‌ १०५ )। ५२५९ जीरकम्‌ ४३५

जनातीफया वयस्था जाती---दस्तम्‌ ३२७

जात्यादिमादः ३७२

नानु- -ऊरः जाम्बवतीं शः जाम्बवम्‌ -गुवणम्‌ जाम्त्रवी-- जम्बुः जाम्बृनद्म्‌ सुवर्णम्‌ नाया --भाया नायुः-- ओपधम्‌ जारणः-- कासमर्द जारर्णा---उपकुर्बी जारः ४३० जालकम्‌-- कारकः जाटववुरक जाट मुर जालववैर; ३५७ जनाटविन्दुना- -याचना्ी जालिनी---कोशातकीं जाट! ४०९ जाहवी-- गन्गा

जि. जिङ्गिणी १३२ लिङ्गी -मभिषए्रा निञ्द्िरा --सिन्रह्धिीरां

जितेन्दियाहुः--कामवृद्धिः

जिरिका-- वंशपत्री जिह्मगः --सप जिद्यक्षल्यः--खदिरः

जिह्यम्‌--तगरम्‌

निष ३९६ जीं

जीनः--वृद्धनामानि

जारक्रः४२८,४३१ जारकः-- जीरकम्‌ जीरकाष्या---त्रीहिः जीरः- -जीरक्रम्‌ जीरिका- -वंशपत्री जीणदासः १५८५ जीणेनवनीतम्‌ ३८६ जीर्णपन्रः---करमुकः जीणपचिकरा---वशपन्री जीर्णपरणः----कमुक ज(णपुप्पकम्‌ --परिेषठम्‌ जीणवरघ्कम्‌ --परिपदम्‌ जीणवुध्रः- -कमुकः जीणवत्रम्‌ - वक्रान्तम्‌

जीणवाटृकः -ृद्रदादकः जाणम्‌- -शलयम्‌ जणः-- जीरकम्‌ जीणः --वृद्रनामानि जी्णा---उपकुश्ी जाणा--जीणदासः जीवकः ३० जीवकः ४३३,४३६,४३ जीवकः-- जीवा जवक्रः-- मधुरा जीवकादिगणः ३०२ जीवतेनः-- अस्थिसारम्‌ जीवदा--जीवन्ती जीवदात्री-ऋद्धिः जीवदात्री---जीवन्ती जीवनपञचमलम्‌ ३०२ जीवनस्थानानि ४००

„.----~----=----- - ~ -------~

जाविनम्‌--आस्यसारम्‌ जआवनम्‌-- आदारः जवनम्‌ ---दुगध्म्‌ आवनम्‌ --पानायम्‌ -नीवनः-- घोट जीवनः --जीवकः जवनः- - वयः जवनिका ४२५ जीवनिका-- हरीतकी जवनी -अन्यादोढी जीवनी --जीवन्ती जीवनी ---फभ्निका जीवनी मद्रा जीवनीयम्‌ - -घृतम्‌ जीवनीया---रजावन्तीं वनेचरा -पैदरी जीवन्तः ३५५ जीवन्तिका ८३० जीवन्ती ४३२,५३० जीवन्तिका -गृटरची जीवन्ती ₹२. जीवन्ती -भरन्यादोडीं जीवन्ती --गुदूची जीवन्ती बहुला जीवन्ती -- हरीतक जीवप्ृष्रा--नीवन्ती जीवप्रषठा --वृहज्जीवन्ती जावप्रिया --ट्रीतकां जवभद्रा--कद्धिः जीवभद्रा-- जीवन्ती

जीव- सैदटी जीववधनी- जीवन्ती

५१

जीववश्री --रषरकाकरोी जीवदाकम्‌-- जीवन्तः जीवशाक; -जीवन्तः जीवशुक्का- -क्षीरकाकोटी जीवश्रे्ा- ऋद्धः जीवसाधनम्‌--घान्यम्‌ जीवस्थानम्‌--जीवनस्थानानि

जावस्थानम्‌- मम

वणासुक्रमणिका

नावः-- आत्मा

जीवा ४२२ ज(वागारम्‌ जीवनस्थानानि जीवा - जीवन्तीं

जीवार्या-- सैटय

जीविक्रम्‌ ८३५७

जीवितज्ञा नाड

------~-~

जीवितम्‌ दुग्धम्‌ जीविताहयम्‌ - ` जटमुस्तम्‌ जीविनी - काक्र जानव्यः - जीवकः

जीव्या - जीवन्ती

जीव्या दरानका

जु. नर्नकः -वृद्धदास्कः जटिका कवः ननः -त्रणा नर्णकः र्णा जु्णा २२९ वृाहयः नू्णद्वाः-- त्र्णा

जर

नुम्भणम्‌ -नुम्भा

जम्भा ४०९ नुम्निक्रा-- जम्भा ज्‌,

नेपाटः-- उपत्रिपम्‌ नेमनम्‌--माजनत्‌

जे. जत्रम्‌-आधधम्‌ सत्रः---पारदः

जञ.

ज्ञि: -वृद्धिः ज्ञः --प्ण्डितनामानि स्या --अवनी

५३

ज्येषएबरा--मदावयखा उ्ये्रः ४१७

ज्येष्ठा -- ग्र

ज्गरष्रा-- पटी ज्येष्रामाटकः-- निम्बः ज्येष्टा शात्मरी ज्योातिगन्धरपःला-- मेथिका ज्योतिर्ता -ज्योतिष्मती ज्योतिष्कः ४२६ ञ्योतिष्करः--- चित्रकः ज्यातिष्का- मिका ञ्योतिप्काया-- ज्योतिष्मती ञ्य तिप्मतीं ६१

ञ्य (पिष्मतीं -५२६,४२५७,४२७ ८३१,४३२,४३५,८३८ ज्यार्तिप्मरता - काक्रजद्षा उ्योतिप्पर्ता तलम्‌ ३८६ उयोतिष्मवा- - रात्निनामानि ज्ोत्ा- -भातपादिगृणाः ञ्योल्न्ा- रामिनामानि ज्योतीः -परीरः

ज्यो ~- प्रणम

ज्यंत्ली-- -राच्रिनामानि ज्वुरद्रः ४२३

ज्वरत्री -- पटा्चलोहिना ज्वरनगिनी- -गृटुनी

| ज्वर पक्ता - पित्तम्‌

|

ज्वरदनत्री- मज्रिष्ठा

उतब्रर; ४०९

वरात: - ज्वरः ज्वरान्तकः----अररग्वधः ज्वरान्तकः --करिराततिक्तः ज्परान्तकः --ज्वरः

ज्वरारिः --गृडूची ज्वरारिः ४२२ ज्वरितः---रोगिविदोपनामानि ज्वलनाभम्‌--शाचिपर्णीविरेषः ज्वलनादुमा--सुयकान्तः

९५४

= ~ -----------~-----~

ज्वलनी गन्धपलाशः | ज्वटनी-- मवा | ट. ज्वाराखरगदः---ज्वाखागद्‌भकःः,

: © रि पी

(न मरी ४३ ज्वाटारासभकामयः---ज्वाखा- | + उङ्करी - इद्र स. डाद्रारी- द्री डिण्डरमोदकम्‌ - गन्रनम्‌

मण्डूकः ~ टः ण्ट २५४ स्षषः-- मत्स्यः न्मषा--गाद्रेस्की चिञ्क्िणी-- जिद्विणी भ्िञ्ज्िरीग ३३९ ज्िरिण्टिका--कृटूम्विकरा ञेण्डुकः--सण्टुः ्षण्डुकर ; स्भुलपष्पम्‌ टद्रणक्षारः - रद्रूणः रङ्णम्र्‌ रङ्णः ७३ टदूणः ४३१ टदूुःः--गजाम्रः टिट्िक्घ्टी- रा क्‌: रिदटिभिः-- रोकः रिषिमिः--पेचः टिष्िमी ४०५ टिण्डुकः--स्यानाक्रः रित्रीटिभः--टोकः टुण्टुकः-मृनिद्रः टेदुका ४२३ रेणुकः ४२६ टेण्युः--भष्ट्कः टेण्टकः* -स्योनाकः टेरः--भ्न् रक; ५९८ दि.

रिकः ४०५

दिम्भः- वाठसामान्यनामानि डिम्मा--वालिकानामानि टटटः--क्द्रौखकः

उण्टुभः- जलशायी

डा ५३२ उारखा-वदतीं

त्‌ ४५

तक्रजन्म दपि तक्रनम्‌. ~ नव्नातम्‌

' तक्रपयायवाचिका-- -तक्राह् 'तक्रभक्षाः तक्रावा तक्रभेदः ४२५७

तक्रम्‌ २४६

तक्राहया २२७

तक्षकः - सपः

तगरम्‌ १०६,४२१,४२२

| तगरम्‌ ४३ तगर्म्‌---भण्डीं

तगर: ४२९,४२९

तगर: - पिद्नम्‌ तगरः--मदनः

| तज्जयम्‌ --द्धि

| तटः कटक

तरिनी --- पानीयम्‌

| तरिः--एला तण्डुलनामा-- तन्दुछयकः तण्डुलम्‌---विसम्‌

| तण्डुलः --तन्दुीयकः

¦ तण्डला-- विडङ्ग

^ 2 ,४३५,४३८

धन्वन्तरी यनिघण्टराजनिषण्टुस्थशव्दानां--

| तण्डुली ४२८ तण्डुटी--तन्दुलीयकः

तण्डर्काबीजः- -तन्दुटीयकरः

तण्डुरीयकः ४३५ तण्डुरीयकः. ---तन्दुर्छीयक

तण्डुटीयकरा--विडद्ा तण्डुखीयदलम्‌ २५५

तण्डली-- यवतिक्ता

तण्डटीयः ४३५७

तण्डटखायः-- -

तन्वुटीयकरः

| तण्डी-- विद्रा

तण्डली--शशाण्डली

तण्डयेद्धवम्‌--पलशगन्धा

तत्करः रण्डः; तत्ताटटवणम्‌---अक्षम्‌

त(त्वकर)त्सारः---खादिगः

तदासनम्‌ --ककन्दगर्दीनि तद्रप्यम्‌ द्वि

तनक्षारः- - आम्रातकः तनच्छायः --जाख्ववुरः तनुत्वचा --कषद्राप्रमन्धः

तन॒वीजः- -बद्गम

नृ:--रीररम

४५४ तनुरुटम- रोम

नुः ` शरीरम्‌

तन्तुकी--- नाडी

|

तन्दुटीयकः

तन्तत्रायः -तन्तुवाग्रादयः

तन्तुवायाद्‌यः ४०४

तन्िका ~ गुहूची तन्दुखी - तन्दु्ीयकः १५७ तन्द्रा ४१० तन्द्राकृत्‌--व्रिजया

तदिका-- तन्द्रा

तन्वङ्गी--घ्ी तन्वी पृषटिप्णीविशेषः

तन्वी -श्ारिपर्णी तन्वी-- खरी

तन्वी --दिट्गुपत्री तपनतनुनष्टा-- रमौ तपनतनुजा--- यमुना तपनुतिः- आतपादयः तपनमणिः-- सूयक्रान्तः तपनः -क्चद्राभिमन्थः तपनः --भष्टातकरः तपनः - रुक्राकः

तपनः-- सुयकान्तः तपनीयकम्‌ - मुष्णम्‌ तपनायम्‌ सुवणम्‌ तपनेष्रम - ताग्रम्‌ तपस्य: -माघः तपस्िनीं ४२ तपस्विनी मासी तपस्विपत्रः--- दमनम्‌ तपस्वी ५२५ तपस्वी ---करन्नः तपस्वी-- दमनम्‌ तपस्वी- ` व्याघ्रः

तपः -ज्यष्रः

तपः-- निदाघ.

तपाः-- माघः तपोधना--भ्रावणी तप्तरूपकरम्‌- रप्यम्‌ तमलेमशम्‌--कासासम्‌ तबक: --ग] चः

तमकम्‌ -तामल्करा तमस्विनी ---रात्रिनामनि तम:---अन्यक्रारः तमः--आतपादिगणाः तमः--तमोगृणः

तमः त्रिगुणाः तमः--व्याधिः तमः--सच्वादिगुणाः तमा--रात्रिनामानि तमालम्‌ -तमाल्पत्रम्‌

वणानुक्रपणिकरा। | तमालकः--- तमालः | तपार्पत्रम्‌ ८० तमाटपत्रम्‌ अंशकः तमाटपत्रम्‌ --रामा तमालम्‌ -तमारपत्रम्‌ तमाख्म्‌--तामलक् तपाटः ३६५ | तमालः ५४० | तमाटः---तस्णः तमालिक्ा--तमालकां तमालिका ता तमाछिनी ४२१ नमान --तामलका तमार्खा--तामखकौे -नमाटी-- ताला तमिखम्‌---अन्धकरारः तमिखा --राधिनामानि तमी --रात्रिनामानि तमागुणः ४१५ नमोन्विना---राविनामानि तमामणि.--- मामदकः तमार. - आतपादयः तरक्षु; २७६ तगक्षः --गुदाशया तरद्रिणी-- पानीयम्‌ | तरद: मदनः तरं ३५९ तरणः --माणिक्यम्‌ न्रणी १९९ तरणी ४५० |तरलः --माणक्यम्‌ तरप्ट्प्‌- आदरम्‌ -तरवटः - चक्रमदः त्रस्त्री -तरभ्न. तरस्वा- वायुः तरस्वी- व्याघ्रः

नरस्वी -- दयेन |तरुणम्‌--दपरम्‌

५९९

तरुणः - उपकु तरुणः ~. तरूणः---युवेनामानि तस्णीकराक्षकामः- ` -तिनकः तरुणी क्रपटम्‌

तरणी गृहकन्या

तरुणी -- तरणी

तरुणी --दृन्ती

तस्भुक्‌ - वन्द्का

तस्राजः तायः

परण्डः

| नमम्हाः वन्द्का | तर्रा्हिणी ` -वन्द्का | तस्व जन्तुका | तरुम्था --वन्द्का

नरः अश्नोकः

तर्ः---खघ्रः

तदः - वृक्षः

तकारी ४२८, ४२९,८२ ६,५३५९

नग भरभिमन्धः

तकर -जीमृतकः

तकारौ रफ्प्रिका

तजनी अटगुःयादीनि

तर्पणन्‌ - वहणादिना नानि;

तरर; ५२३

तवयकपूगः- कपूर

तलः -- -उत्सद्वा्दानि

तसाहवयम्‌ -ताखीसक्रम्‌

तवक्नारम्‌ ८९

तवक्षागप्‌ प्रटाशगरन््ा

तवक्षारौ - - प्यरगन्धा

तवराजशकंरा ९२

तवाज. --तवराजडाक्रग

तस्करण्नायुः--काकनाा ता.

तःदका-- जीमुतकरः

नाटः तटः

तापनम्‌ - मुवणम्‌

तापनः -- निदाघः

तापसजम्‌-- तमाल्यत्रम्‌

५६ धन्वन्तरीयनिषण्ट्राजनिषण्टुस्थङ्गब्दानां--

| नन =-=

तापसदुमसंनिभा-- पुत्रदा तापसद्रमः--दृट्गुदी तापसपत्रः--दमनम्‌ तापतप्रियः --ग्रियालः

तापसपरिया ८४२५ तापसप्रिया- द्राक्षा तापसवृक्षः ४३५ तापसम्‌ -तमालपत्रम्‌ तापसः- नीवारः तापसः--बकः तापसी--गन्धपराशः तापः-सतापः तापिच्छः तमालः तापिजम्‌- -हेममाक्षिकम ताप्यकम.-टेमपाक्षिकम ताप्यकः ---पद्यवाजम्‌ ताप्यम्‌--माक्षिकम ताप्यम्‌---दैममाक्षिक्म्‌ तामरसम्‌ --कमरम्‌ तामरसम्‌-- सौगन्धिक तामलकी ११२ तामस्ः-- उट तामसी--कीरटिक्रा तामसी-- मांसी ताम्बुलपत्रः--कन्दग्रन्थी ताम्वृलवद्टी --बहुय ताम्बृरी ४३६

ताम्बूली -- बहला ताभ्रकण्टकः; १२ ताभ्रकः--रादिणः ताभ्रगभ॑म्‌ - तुत्थम्‌ ताम्नच॒ड.--कुकुटः तीग्रदुग्धी--गोरक्षवुग्धी ताश्रधातुः--गरिकम्‌ ताम्रपत्रः-- -जीवन्तः ताश्रपात्री-वेश्नग्रन्थिः ताम्रपृष्पः-- कोविदारः ताम्रपुष्पा--पाटला

ताप्रपधिका--दुक्रभाण्ड

ताम्रपुष्पी ४३०, ४३९ ताघ्पुष्पी --धातुकी ताम्रवृषपी-पारखा ताप्रफलः---अद्ीरः ताम्रवीनः--कुलित्थः ताग्रमृखा--रक्तपादी ताप्रमृखी धन्वयासः ताग्रवणेकम्‌ गरिकम्‌ ताग्रवणकरः- -पष्छिवाहः ताम्रव्णीः---कुलित्थः ताम्रव्री ५३० ताम्रव्ष्टी-- तायं ताम्रसारकम्‌- -ग्क्तचन्दनम्‌ ताम्रसारम्‌ रक्तचन्दनम्‌

ताम्रम्‌ †०७ ताम्रम्‌ ५२५,४३६ ताम्राभः--केकरिलः ताप्राक्षी ~ कराकरिलः ताप्रा--तारी ताप्रिका-- चूडामणिः तारका--ण्न्द्री तारका -मीक्तिकम्‌ तारक्रिनी --रात्रिनामानि तारटी-- तरी तारतण्डुलः-- जण तारवृष्पः कुन्द तारमाक्िक्रम्‌- --टेममाक्षिकम्‌ | तारविमलः--व्रिमलम्‌ तारश्द्धिकरम्‌--सीसकम्‌ तारहमाध्रक्रम्‌- -कट्कुष्टम्‌ तारम्‌ ४९9 तारम-माक्तिकम्‌ तारम्‌ --रण्यम्‌ तारा---कपटम्‌ तारा--क्रपयम्‌ ताराभषा- रात्रिनामानि ताराघ्रः--कणूरः तारा-- माक्तिकरम्‌ तारुण्यजनवछछठभा--्रिः

~---~--------- -----न-------~----- ^~ 4 "~--~-~ ~.

तार्क्ष ४२८ तार्क्ष ---वत्सादैनी

ष्य ता्ष्येतंलम्‌ ४२२ ताक्ष्येनायकः--- दयनः ताक्ष्य प्रसवः ---जरणदृमः ताक्ष्यरलम्‌-- -रसान्ननम्‌ ताक्ष्यः---गृध्ः

, | तारकम्‌-- -हरिनालम्‌

ताट्द्रुमः---तालः तालपत्रा--मिक्रेया ताठपत्री --मिश्रेया ताटपर्णी --मिधेया तालमयिकरा- मुम्टाकन्दः तालमूर्टी - -मुस्खीकन्दः ताख्ृक्षः- नारिकेटः ताठ्भतम्‌--प्रयाशगन्धा ताटप्‌ ८३४ तायम्‌--ताखः

तारम्‌ --तार्खागकम्‌ तालम्‌ - जोदम्‌ तालम्‌-हरितालम्‌ तारः १८२

ताः ४५२६, ४२५, ४३० ताकखः -- तृणव्ह्नः तालः--द्रमश्ररः तालः---प्रदिशादयदगुटिनामानि तरः रीम्बरः तालादिनामक्रम ~ प्रखञ्चगन्था तालिका---तार्ा

तारी ३३२९

ताटी ४३१

ताटी --ताम््का तार्दापत्रम--ताटीसक्रम्‌ तार्टा--पाटखा तार्खसपत्रम्‌ ४३८ तालीसकम्‌ ८० ताीसपत्रकम--ताटीसकम्‌ तालीसपत्रम्‌ ४३८ ताटीसपत्रम्‌--तारीसकम्‌

_----- ~-------~ ~~ ---~---- ------ ---~

ताटीसम्‌ ४३२ तार्कीसम्‌ --ताटभेसकम्‌ ताटु २९९ ताटृकम्‌-- तालु ति.

तिष्तकन्द्कः--गन्धपखाश्ः तिक्तकन्दका-गन्धपखशः तिक्तकरोहिणी-- कटका तिक्तकम्‌--- मस्तिष्कम्‌ तिक्तगुणाः ४१ तिक्ततण्डुला-- पिप्पटी तिक्ततुण्डी--चिम्वी तिक्तदुग्धा--अजशु्ी तिक्तदग्धा---क्षीरिणी तिन्त पृष्पा--पाटा तिक्तफलम्‌-- कतकम्‌ तिक्तफला- पडभुना तिक्तव्रीजा-- कटूकासम्बुनी तिक्तमरीचः--कतक्रम्‌ तिक्तयवा--- यवतिक्ता तिक्तरोदिणी--कटूका तिक्तराकः- - वरूण; तिक्तसारः---कन्तृणम्‌ तिक्तम्‌- त्रपुसम्‌ तिक्तम्‌--- पित्तम्‌ तिक्तः ४१२ तिक्तः--किराततिक्तः

99 9 तिक्ता-- कटुका तिक्ताल्या--चिम्बी तिक्ता--पाट तिक्तापृषा-- पाठा तिक्ता--मृवी तिक्ता--यवतिक्ता तिक्ता--षडभुजा तिक्तिका--काकमाची तित्तिडीकम्‌--वृक्षाम्ख्कम्‌ तित्तिडीकः---वरीजाम्यः तित्तिडीका---आम्ठिकरा

(4

वणौनुक्रमणिका तित्तिडीफयम्‌ ~ वृक्षाम्लम्‌ तित्तिरः-- -तित्तिरिः तितत्तरः-- विष्किराः तित्तिरि; २९५ तित्तिरीफलमप्‌-- रेचकः तिथिः ४१६ तिनिशः ४३१ तिनिशः--तिनिसः तिनिदाः--भस्मगमा तिनिसः ३६५ तिरन्तदीकम्‌ ५३५ तिन्दुकः १७६ | तिन्दुकः ४४० | तिन्दुकाभफलम्‌ ` -पायेवतम्‌ | तिन्दुकिनी -- आवतक् | तिमिदिटः -- मत्स्यः | तिमिदि टगिलः-- मत्स्यः तसिमिरम--- अन्धकार. निमिरम्‌ - तमोगुणः तिमिः -- मत्स्यः तिरारकः-- लाघ्रः तिरीटरः--- रोधः तिरीर्टा -शद्धपृषपी तिर्यक्रफत्ग ` जन्तकारं तियग्गामी ---क्कटः तियत: - -परक्षी तिन्कन्द्‌ः २३५१ निख्कत्करम्‌ ५३६ तिटकत्कम्‌ - पटलम्‌ पिखकत्कः ४३६ तिखकरम्‌ -- अक्षम्‌ तिटक्म्‌ मस्तिष्कम्‌ तिलकः २०

| तिखचित्रपत्रकः

| तटकन्द्‌

| तिलनरुणम्‌ --पख्लम्‌ तिलजम्‌ तैलम्‌

| तिलजा व्रीदि तिलत॑लम्‌ २३३

| तिटनी - -त्िः तद्षणक्रम्‌ ---चन्द्नम्‌ तिलपरभम्‌_ --चन्दनम्‌

| तिकपणः-- शविष्टकः

| निल्पर्णिकरा ५२८

[लिला व्रीहिः

(तिसृ

| तिखनाविनी --जानी

| निलनद्‌. --खस्तिखः

तिखवासा -प्रीदिः

तिटसंभवम्‌ --तलम्‌

तिलः २३३

(1 नटङ्वितदकः ` तेखकेन्द्‌ः

तिलिक्छाल्या ---रजनीं

| तिल्यम्‌ -भमिमेदः

| तिल्वकः-- लोध्रः तिव्वकाग््या- -रजनी

| ^

|

| तीक्ष्णक्रण्टक :-- ऋर।र्‌

|

ष्ष्णकण्टकरः -चनुर तीष्षणकण्टका --कन्थागी | तीक्णक्रण्ट. -ददृगृदा | तीक्ष्णकण्ट -- यासः | तीदणकन्द.---पयाण्ठुः तीक्षणकः' -सपपः वीक्ष्णगन्धः-- कन्दुः तीक्ष्णगन्धः--र्नालरिग्रुः

तिक्र: ४२८,८४२९,४२९ ४३१ | तीक्ष्णगन्धः दिग्रुः

| तिलकः--दुग्परादः

| तिटक्रः-- लोध्र तिटक[ --कस्तारका ` तिटक्रिट्रः--- पिण्याक्रम्‌

| तिटकी --रशदुपृष्पी

्तीक्ष्णगन्भा--आमुरी नीक्षणगन्धा - -कन्थाी तृद्णगन्धा - मध्या

| दक्ष्णनण्डटा --पिपपली | तीक्षणदंष्रः-- मङ्ीरः

५८

ताक्ष्णः -व्य्र तीक्ष्णपच्रः --उदुम्नुरः तीक्चापष्पम-- सवर्र वाक््णपुष्पा _ क्रेतकद्रयम्‌ तक्षणफखः तुम्ब तीक्षषफयः _--तेजःफलः रत श्लाफला-- रानक्ष करः तीक्णमन्नरी -बद्स तीक्षषमलः --कृलङरः तीश्षणमूखः ` ग्रः तीक्चावल्कः- --तुम्वुः तीष्णश्षकः- -अक्षता तीक्ाद्षकाः --अक्षिना तक्षषसारः- र्रर दीक्षषमारा-- शशा तीक्ष्णम्‌ ५९ तीष्णम्‌--जदम तष्ष्णः--क्षुवक

तीक्षण _-पण्डितनामानि तीष्षणः-- मृदुदभ तीक्षणा-- अत्य म्टपणी तीक्षणा---कपिकन्छः तीक्षणा--चविक्र। तीक्ष्णा--जल्क तीर्णा --तेर्जास्विना तीर्थवेवी--वक तीत्रकन्द्‌ अग्नः तीत्रगन्धा--यरवाना तीत्रज्वाला--घातुका तीव्रसंतापः--द्यन दीत्रम-- साहम्‌

वीत्रा - तरर

तत्रा -तेजस्तिनी तत्रा-द्रा सीत्रा--यवानी तत्रास).

त्‌.

तृगाकषीगि---वेशरोचना तगा--वशरोचना

य्न्तरीयनिषष्टुरजनिषणडुस

----

| तुद्रक्षारी---व दारोचना

4

तुत पृनागः तुद्रा वंडरोचनां तृद{-- टमा

+ | तूद्धिनी _ स्वाय

तुता --अजगन्धा तुण्डम्‌ मुखम (त्डिका ४२५ ण्डिका - पीटा तण्डिका -विम्त्ा ण्डिकेरफला- विम्य

ण्टिकेरिका- क्रापामा

८.1 = <>

५-

| तुरण्दकरिरी १३ तुण्डी -चिम्वी तूर्थकम्‌ ` तुम्‌ तुत्यकः 4 ३९ तुस्थर्ीलिनी ~ मितिः त्थम्‌ ५४ तुत्थम्‌ ५३८ नीलिनी

५५२

तुल्था- महानस तुव्था--मृक्ष्मल | तन्दम्‌----कुक्षि

तुन्द; ४० ९. | नुन्दिख्फला --त्रपुमम्‌ -- -छागर तुम्बिका -करकालाम्बुना तुम्विनी _कटुकालाम्बनी | तुम्बी _ कटृकालम्बनी | तुम्बी ---मरलः तुम्बुरु; ७८ तुरगप्रिय ---अक्षता

¬ 4 | 4 ५९

तरगार्मकः - घोटः तरमाहूवा--घाण्टा र्गी -अश्रगन्या रहटपिणी -मदिषः

~~ >

2

अ. ^~ ~

नः

--घोटः

> ८-1 44

र^िका--जामुतक

घाण्टा

-- =~~4 ५. ^~

| 4 ५५ द) ~

तुरुष्कः ¢ ३९,५४० तुरुष्कः - करिः तरष्कः---पिष्याक

तर्कः ---यवाना तर्यपादम्‌ साधारण काट

| तुलसी ४५१ तुलमी ५३१५ १,४२४ तली मुरता

तुसा - ओषध प्रमाणम्‌

| तुलिनी ` -रकषमणा

| तुलया -- भदक तन्या सारा तुचरधान्य -जणां |

वरुरयावर्नाखः ~ मणा

९1

त॒वरी ४२३.५३५

| तुवर आढकी तुवरी -- सीरा तुषारः- कपूर तुषार --र्चानक,

| तषोत्यम्‌-- तुषोदकम्‌

| तुषादक्म्‌ २५ तुपोदम्‌--तुपोदकम्‌

त्॒ः--तिन्दुकं तष्टिः-कष्

तुहिन ---कषूरः

त्‌. तृणिकम्‌ ४३८ तुणिकः- तुणिः तणिः ९७ त्णाक्णः--तणि; तृ्णीकम -- तूणिः तृणीकः-.-ताणिः तणा. ` त॒णिः त््णीविशाधनी तुदम्‌- -तृलम्‌ तृलग्रन्थिसमा-ः ` ऋद्धिः तकफल ----भर्कः तुयवृक्षः- -दात्मया तलम्‌ १८१

दर? : ८२८

नटन

त्‌.

वटू-- तादयः

तृणम दमम्‌ ९६ तणकेतुकः - वंशः तणगोारम्‌ तणकुटकुमम्‌ ठणग्रन्थिः---टमा वणग्रादी- नलः तृणधान्यम्‌ करी तुणधान्यम्‌---धान्यम्‌ तृणनिम्वः वृणपश्चमलम्‌ २०९ तृणपात्रैका--दभदभा तणपत्री---गृण्डासिनी दणयु्पपमू --तणकुट़ कमम तृणपृष्पी--सिन्दूरी तृणवत्वजा---बत्वना तेणर्बाजः---दमापाकः

तृणबीजोत्तमः- दयामाकरः

तृणराजकः ४२७ तृणराजः-- तालः तृणराजः--नारिकेः तृणवारकम्‌ - उदश्चरम्‌

किराततिक्तः

वणानुक्रमणिका

_ .-----~ ~~-------------~-~* ~ ~~ "-=~----+------ --

तृणग्रक्षाः ३२८ तुणक्चीता--- -मटाराध्र | तृण वरण्टः-- गुट

तृणम्‌ -कनणम्‌ तणम्‌---तृणपवमृत्मम्‌ 1.2 तुणाग्यम्‌ _ नुणाद्चम्‌ तृणाल््यम्‌ २६१ तृणाधिप.--- मन्धानकः तृणाधिप.---राजवृक्न. तृणान्तरम्‌ ४८२८

, तृणाम्टम्‌ ~ ठवणतुणम्‌ ४. तृणी -- ददा

तक्ष -- -वल्वरजा नृणा्तमः - -उखल- तणोल्थम्‌- तृणकः कुमम्‌ तृणाद्धवम्‌ नीवारः तृतीयाप्रकृति. नपुमक्रम्‌ तष्णाकरता- - पित्तम्‌

| तष्य -वृष्णाद्ध्रः तृप्णादयः ४०९

| तुष्णारि 2 पपर

तेजन. ५३५ तजनाह्यः- -पृभः तजनी ५३५ तेजनी - तेजस्विनी तेजनल.- कपि प्रलः ।तेजवती तेजस्विनी तजस्विनीं ६१ तेजस्विर्नी- - मूर्वा तजन. --भषस्थिसारम्‌ तेजः--आतपादमः

तेजः---पचमृतानि

तेजःफ़खः ३७५

।तजः - शक्रम्‌ | (

तेजिनीं ४२५

तजिनी ४३३

----------

ते जोका-- तेजस्विनी तनोभीरः--छाया तेजोमयम्‌ - पित्तम्‌ तजोवती ४३०७

तावती तेजस्विनी 'तेजावती--ननिनी तन्नोवश्नः --क्द्राभिमन्थः तजाहा - तेजस्विनी

तमनम---व्य प्रनादय. त्रण ~ तरिणी त्र सारणी

तञवरग्र शनावर्ग गलम्‌ ` -यृतम्‌ तनसा -ध्रयमा तैत्तिर. तितिरिः

तरिणी ३३६ तैलकन्द; ३५५ नैलकल्कज.- तैयक्र्िम्‌ तलकिद्रम्‌ २८८ तेलकीरः; ४०६ तर्यनियामम्‌ --जवादि तखपकम ~ चन्दनम्‌ तनपा ४०६ तलपा-- तल्पा तरपिपीटिका ५०४ तलफर. ---दद्गदा तटफटः- विभीतकः तैरफटा-- -यतरीकः तटर्वानः---भद्रातफः तुतूनाविनी - नती तैनव्रिशेषः २३५ तनम्‌ २३३,२३८६ तटागर्---दाहागष् नयिनी -तलक्रटः तर्खानम -भृमिनदः तथः षिः ताककः---खम्नरः तायपिप्पर्टा--नटपिपपरया

५९

~

६० धरन्वन्तरीयनिषण्टुराजनिषण्डुस्थकश्ब्दारना-

कन क्क - ~ ---------

तोयपिप्पली--महारा्री

तोयवष्टरी--महराष्र तोयवष्धिका---अम्रतघवा तायव ४८२९ तोयवद्ी--काण्डीरः तोयम-- प्रशचभृतानि तायम्‌-पार्नायम तोयम्‌- पानीयम्‌ तोयम्‌--वालकम तोषरणम्‌- वृदणादिनामानि तातिकम---मुक्ताशुक्तिः तौतिकम--मोक्तिकम्‌ तौसी ४२८ लयाञ्यमांसम्‌ ३९० नपु ०८

तरपुकरम्‌-- त्रपु त्रपुषरम---त्रपु त्रपुसककटी ---त्रपुसम्‌ तरपुसम्‌ ४८१ त्रपृसम--त्रपु तरपसादितेटम्‌ ३८७ त्रपुसा-- विशाखा

त्रपुसं ४२८,५२८ त्रपुसी---ककटी त्रपुसी-- ककरी त्रपुसी--त्रपुमम्‌ च्रपृसी---विशाला त्राणा-- त्रायमाणा जयन्तिका ४२३४ त्रायन्ती ४२३ त्रायन्ती-- त्रायमाणा त्रायमाणक्रा-- त्रायमाणा जायमाणा ५९ त्रायमाणा .२३,४३०,४३३ ज्रसनः-कटायः जिकटुकम्‌ २९९ तरिकटु-- त्रिकटुकम्‌

त्रिकण्टकम्‌ ४१९ त्रिकरण्टकः-- क्षद्रगोक्षरः त्रिकण्टकः-- -गोक्ुरः चिकण्टम्‌ - त्रिकण्टकम्‌ त्रि कराहुः--करवीरः त्रिकपिकम्‌ ४१९ त्रिकम्‌ २९८ त्रिकृटखणम्‌ -.-द्राणियम्‌ त्रिकोणकरः --गृण्डः त्रिगुणाः ४१४ त्रिदशमभ्ररी-- सुरसा चिदिवाद्धवा--मद्ररा तरिदोपसमम्‌ ४१९ त्रिदोपसंभवः -- मोहः त्रिदोषम्‌ ४१९ त्रिधारकः---गृण्डः त्रिनेत्रा गः

त्रिपत्रः --चण्डालकन्दः त्रिपत्रः- ~-पिःः तरिप्रथगा--गद्रा त्रिपदा विश्र्रन्थिः

त्रिपर्णी शाचपर्णी जिपादिका तरिपादी--विशरग्रन्थिः त्रिपुटा ४२०,४३५ त्रिपुटा--करला त्रिपरा--क्रालः त्रिपुटा --कणस्फोटा त्रिपुटा--मद्रेया त्रिपुरा-- वार्षिकी त्रिपुटा--ुक्रभाण्डी त्रि पृटाः-करटः त्रिपुरोद्धवा--भद्रका त्रिफरा २९९

त्रिफली-- त्रिफला

विश्वग्रन्थिः

--~-- ~ -- =, -"---~---~~~ --~----

त्रिवीजः ४२२

त्रिर्बीजः--द्यामाकः

त्रि भण्डी --दुक्रमाण्डी

निभागमिन्नम्‌- तक्रम्‌

त्रमध्रुरम्‌ ३०९

त्रियामा --रात्रिनामानि

तरिल्वणम्‌ ३०८

त्रिलोहकम्‌ ४२०

निष्टत्‌ ४२९४

त्रिवृत्‌ ८४३६९,.४३५७,४३८,४३९ ४४०

विवृता ५२६,४२४

त्रिवता-- पाश

त्रिवृन्मालविक्रा द्यामा त्रिवरा -दयामा

तरिशकरा ४१९

चिशाक्रपत्रः--चित्वः पिरिखदला--मायकन्द

विशिरा - -पाग 1.8, १, त्रिसमम्‌ -समन्नितयम्‌ (~ „9 पि प्रसाधः; ३७१ त्रिसंष्यकृसूमा- त्रिसंधिः न्रिसिता -चरिशकरा त्रिःखोता - गहरा च्‌, # त्रुटि :-- सृक्ष्मेला ` न्‌. त्रफला--- स्वादुत्रिफटा द्ग. त्यन्ननम्‌- -अम्ननत्रितयम्‌ दयम्बकरफठः--नारकरेटः त्यम्बक्रम्‌-ताम्रम्‌

त्यथीनि ४३८

व्यथा; ४२७ त्यछफला-- सकी तयरखः--व्याघ्रनखम्‌ सय्ा-- वार्षिकीं त्या ---दुक्रभाण्डी त्यादिकाः-- द्रद्नाः प्युपणम्‌--त्रिक्टुकम्‌ त्व. त्वक्‌ ७९,९८५ त्वक ४३७,५४३८ त्वकक्षीरी ठंरारोचना त्वक्तरद्कः--वटी

त्वक्(त्वग्वाट्कापरण :) - -अदम- न्तकः

त्वक--वल्कलम्‌ त्वक्‌ --विषभदः स्वकृरिरोधिजा--- नाडी त्वक्सारभेदिनी -. त्वक्सार : --वंशः त्वक्सारः-- शणः त्वक्सारा--- वदरारोचना सक्सुगन्धः-- नारङ्गः त्वकसुगन्धा-- मद्र त्वगर्मिः-- बी त्वग्गन्धः-- नारद्रः लग्नम्‌ रक्तम्‌ त्वग्जम्‌-- रोम त्वग्दोषम्‌--कष्टम्‌ त्वग्दोष: - दश्वमां त्वग्दोषारिः--हस्तिकन्द्‌ः त्वचम्‌ ४३०,४३० त्वचम्‌-- त्वक्‌

त्वचा ४२८

त्वचिः ४२९

त्वष्र- ब्राह्मी

स्रारम्‌-- ताम्रम्‌ विट्‌ू--आतपादयः

दक्षः (न

्षुद्रचन्नचुः

वणानुक्रमणिका

क्षः--पण्डितनामानि

दक्षिणवातगुणाः १८

दक्षिणवातः ४१ दक्षिणा ४१८

दक्षिणायनम्‌ ९१७ दक्षिणावर्ता - -वृधिकाठी

द्‌ा्षणावतफलटया - कद्ध दृक्षिणावता---अज गर दग्धरष्टः - -तिखकः

| दुग्धरुहा दग्धा दग्धम्‌ गालिप्णी विशेपः दुग्धा ३६६

दुग्धिक्रा----दग्धा द्ण्डकन्द्कः-- धरणीकन्द्‌ः द्ण्डवुक्षक्रः-- शक्‌ द्ण्डटहस्ती ४३५

दृण्डटृस्तवी --तगरम्‌

|

9

दण्ड. ~. आस्कन्धा दृण्डः-- मानम्‌ ५१८ दण्डाटनम्‌--मथितदरि दण्डा ---दमनम्‌

द्दरघ्रः ५३१

दद्रूः चक्रमदः

ददरणः-- -रोगिविशेषनामानि दद्रनारिनी- तैलकाटः

दुवा: गाधरमः हस्तम्‌ ` तगरम्‌

रकाद. सवृ दध २४२ द्धि ४३३५४६५ द्यि --कपित्थः द्धिजम्‌--नवनीतम्‌ दुधित्थः--करपित्थः

५४

दधिपप्पिका ५२९ | दधिपुष्पिका --ग्रश्वशरुरक

दधिपुप्पी ३६

| द्‌धिफटः-- क्रपिन्थः दूधिभवम्‌ --नवनातम्‌ | दधिमैदकः ४६९

६१ | दधिमण्डोद्धवम्‌---नवनीतम्‌ | द्धि--ध्रीवेष्रकः | द्ध्यम्टम--मथितदधि दन्तकाए्टकम्‌ --आदृल्यम्‌ द्न्तकाष्रः---विकद्रूतः दन्तधावनः - खदिरः द्‌न्तपावनः --गुच्छकरभेः | दन्तफ़ट :. -- पिप्पली दन्तफला - -प्रिप्पखां दुन्तव्रीजकः दाडिम |

दन्तयाना -क्षीरतम्बी दुन्तमल्म्‌-- दन्ताबुद्‌ दृन्तवन्रम्‌ --आष्र द्‌न्तव्रासः --अण्रः | दून्तश्टः | दन्तशटः ४५३५७ दन्तशटः- ` ` कपित्ः द्‌न्तद्ट ..- जम्बीरः न्तद्यला ४३७ द्न्तशट।-- क्षुद्राम्सका द्‌न्तश्चोथः- - दन्तावद्‌ दुन्तशोधनी ~ कृष्णः दन्त टृषणः ---जम्वीरः दन्तः ३९६ | दन्तः ४३२ द्न्ताघात. -- निम्बकः द्न्तायधः-- सुकरः दन्तु; ४०८ दुन्तावयः- - दस्ता दन्ताः - दन्तः दुन्तिनी ` - दन्तं द्न्तिनीवानम्‌-- रेचकः द्न्तिमदः --दस्तिमदः दन्ती ५३ दन्ती ४२५, दन्ती --अरणी द्न्ती--करः दन्ती--केदष्दा दन्तीवीजम्‌- रेचकः

४, द)

५५ ~+

५१

५३२,४३ ७,४८०

६२ धन्वन्तरी यनिषण्टुराजनिषण्टरस्थशब्दानां-

दन्ती-दस्तीं

दन्तुरत्वचः--बीजपृणः

दन्त्यान्तरम्‌ दन्द्श्चकक थ] दन्ददूकः--सप

दन्दरोफः- दन्तारबृदः

द्मनकम॒---दमनम्‌ दमनकः ४३७ दमनकः--दमेनम्‌ दमनपर्यायः- दमः

दमनम्र्‌ १०९ दमनः ४३०

दमनः-- कुन्दः दमनः--- दमनम्‌ द्मनः-दमः द्मनी--अम्निद्मनी दमयन्ती - मिका द्मवश्रान्वितः- दमः

दमः; १०९ दम्यः दरदम- हिद्रगृलम्‌ दरदः महारसाः द्रा-- कन्दरः ददरः ४२५

ददुगः २५9

ददुरः ४३२

ददुरः- मण्डकः ददुरः---रसकः द्भपन्नः--कराशः दभर :--खावः दभविरेपः ४३६ दभः ४३१

दभः- वर्दिः

दभः-- वन्नम दभः-- सीरी

दभ ब-यु:- थत्र दर्वीकरः- सपः दरोनम्‌- दृष्टिः दशनी--श्री

दशः--अमावास्या दलपुष्पा-केतकद्रयम दलम्‌--तमाल्पत्रम द्लम्‌- पणम्‌ दलाम्टम-- चुक्रम्‌ द्कितिम्‌--विकसितम्‌

| दुवभ्नः ४३३

दवथुः -दाहाद्ग्रः

दरानाः- दन्तः

+

दशरथः --शरीरम्‌ ^ ) दशाथाः ४३३ दहनम---मक्तम दहनः ८२५ द्हनः-- चित्रक दटनः-- पारावत | दटनः-- भष्ातक्र

4

दटहनागरू-दादहागर्‌ द्ह्नागुहः ४१३ दहनागतिः-- -प्रानीयम्‌

दशमः ४०६ शः --मक्षिक्रा द्दाः-- मशकः --शिग्रुः दंशा- - महिष

दक्षाप्यः - गध्र दाक्षिणायकः-- नारिकेल दाक्षिणात्यः-- नारिकेयः दाडिमकम्‌ ४३० दाडिमपृुष्पकः --रोदितकः

दारिमः; ८१ दाडिमः ५२६

दाडिमपुष्पसंज्ञकरः-- रोदितक्रः

दाडिमः--फलदाउवः | दादिमीसारः-- दाडिमः

दात्यह ---काकः

दात्यृह :- जलकाकः दानवप्निया --बहसा

| दनम -- टस्तिमदं

दान्तः - दमनम्‌ दान्तः--वर्खीवर्दः

दाम्भिकः वकः

दारकम्‌ --देवदारः

दशमुलकम ---महापश्चमख्दशमृटे | दारकः ` सुकरः

| दाराः --भाया

दास्कप्टकः-- गतिच दास्कदर्दीं - काष्रकदटी दार्णः-- चित्रकः

दरु -दवदाष्टः दारुनिशा दारुहरिद्रा दास्पत्रिका---दिड्गुपत्री दास्पर्त्री- -दिद्ृगृपत्री दास्पीता- दार्टरिद्रा दारुमन्स्याहवया --गाधा द्रुदरिद्रा १८

| दारुहरिद्रा ४८० दारुहरिद्रा पजेन्यः दातिकरा-- गोजिहवा दार्वी---४२८,४२९ दार्वक्राथक्षमुद्धवम- -रमाज्ननम्‌ दार्वीक्राथोद्धवम्‌-- -रमान्रनम्‌ दार्वी - दारुहरिद्रा दटिम्‌--मधु

| दाला-- अहिः

दालिः ३८९ दाखी--जीमृतक्र दावः---काननम्‌ दावाप्रिमलः --भप्रिजारः दाडपुरम्‌ -जलमृस्तम्‌ दासनम्‌ -ककृन्द रादीनि दासपुटम--परिप्टम दासपुरम्‌ -परिपेषटम्‌

| |

|

दासी--काकनटघीा दासेरकः---उष्ः दादकका्रम --दाहागर्‌ दाहकः---कालः द्‌ाहनी- - -घातुकां दाहः- -दादहादयः दाहागर ९९ दाहाय; ५१० टि. दिक्‌ ४१८ दिक््रसादा - चश्रुप्या दिग्टक्षणम्‌ ४१८ दिनज्योतिः-- -आतपादयः दिनप्रभा---आतपादयः दिनभागः-- प्रहरः दिन:---अहागत्रादयः दिनादिः-- -प्रातः दिनान्तः -- -आतपादयः दिनांशकः-- प्रहरः दिवरसः-- -अटोरात्रादयः दिवसाय; --आतपादयः दिवा--अटारात्रादयः दिवान्ध दिवान्धः

ध्रः

दिवारात्रः---अहोरात्रादयः

दिविजम्‌--दटरिचन्दनम्‌ दिव्यगन्धः-- गन्धकः दिन्यगन्धः---वृहचननुः दिव्यगन्धा -भ्रैल दिष्यचन्दनम्‌---टवद्गम्‌ दिव्यतुम्बी--मृतम्बी दिव्यतजा- त्राद्मी

दिग्यपन्नाम्रतम्‌ -पतरामृतम्‌

दिव्यपृष्प--- करवीर दित्यपुष्पः-- चम्पकः दिग्ययुष्पा--महद्रोणा दिन्यरसः--पारदः दिभ्यरता मूर्वा

|

वणीनुक्रमणिका

दिव्यमारः- सर्जकः दिव्यम्‌--खद्म दिव्यम्‌ - हरिचन्दनम्‌ दिव्यः --अक्षता दिव्यः ---गृरगलः दिव्या दरवा

दिव्या -त्राद्मी

| दिव्या- वन्ध्यकर्कारिकी | दिव्या-हरतका दिव्यादकम्‌---पानीयम्‌ दिष्ः---कालच्रयम्‌ | नी. दौीनम---तगरम्‌ दीपक. कासमर्द: दौीपक्रः- जीरकम्‌ दपिकः --यवाना दीपनः-- परगरण्टुः दीपनः---पलाण्टुः

दीपनी ~ पाश्र दीपनी - मेथिका

29 #) दापनी- यवानी दीपर्नायः --यवानी दापनीया- - यवानी दापवृक्षः- सरलः दीपिक्रा-- माधका दौपिक्रा- यवानी दुप्तकम्‌- कास्य दीप्तपिद्गलः - सिः दरीप्तजोचनः विडालः दीप्तम्‌-- कांस्यम्‌ दीप्तम --रत्नसामान्यम्‌ दीप्तम्‌ - मुवणम्‌ दीप्तम्‌ - हिदगु ¦ दरीप्तः---चद्‌

|

दीपघ्ा--कलिकारी दीप्रा -- ज्योतिष्मती दीप्ता --सातरा

दीपिक: -दुग्धपाधाणः

६२

-~----------*-- -*

दीपिः आवरपादय दीपिः - लक्षा दोप्रोपलः-- सूर्यकान्त दीप्यकम्‌ ५३६ दीप्यकम्‌- यवानी दीप्यकः ५३१ दीप्यकः --अजमोदा दीप्यकः दाप्यकाः ४३१ दरीप्यम - जीरकम्‌ दीप्य - जीरकम्‌

दत्रः

दाधक्रणा गुखः

दीधकन्दकम - मृखकरम दीपिकन्दः - -मुरःलु दीधकरनिदिका- मृसलहन्दः दीघक्रम्‌ -जीरक्म्‌ दाघक्रधरा बलाका दीघक्रः---रिग्र दीधकः---यक्र दराघक्राण्डः ` गृण्डः

दीघकाण्डा- वत्सादनी दीषक्लः- अदाः दौर्धकाटः -षटूविन्दुकीरः दीघकारकः-- -अ दाचरकारकरः-- -भद्राट दीधकृरकम्‌- त्रि | दाक्षणा व्रीषि दीधकेडाः--- ऋक्षः केशः-- काकः दघक्ररी--कक्षः

1

दीषगतिः---गष्ः

4९ दध्राय: श्रयमी दीध््रीवः-- उष

दाधप्रावः-क्रान

६४ धन्वन्तरीयनिपण्डुराजनषण्टुस्यशन्दानां-

दीधेच्छदः-सागः दीधजरघः- उष दीधजरिकः- ग्ठः दीधेतर--तालः दीधतुण्डनखी --दीधतुण्डी दीघेतुण्डी २७४ दीधतृणः-- पष्टिवादः दीधदण्डकः--एरण्डः दीधदण्डी- गोरक्षा दीषदर्ी-- ऋक्षः दीधदर्शी--काकः दीेदर्शी--पण्डितनामानि द्‌चदरमः--शात्मली दीधनादः-- शद्धः दीधेनाटः -कत्तणम्‌ दीधेनालः-- गण्डः दीधनालः जणा दीघोनिस्वनः-- शद्रः

दीधपटोलिकरा -स्वादुपत्रफला

दाघपत्रकः- जलदः दीधपत्रकः--रसोनः दी्धपत्रकः-- वेतसः दीधपत्रकः--टिज्जलः दीधपत्रः ४३० दीधेपत्रः-जलदः दीघपतव्रः--तालः दीधपन्रः--पुनन्वा दीघपत्रः-मृवुदभः दीघपत्रा--अन्यादोडी दीधपत्रा-- कदली दी्धपत्रा--केतकीटरयम्‌ दीधपच्रा--गन्धपलादः दीधपत्रा--गन्धपलादाः दीधपत्रा-द्रोणपुष्पी दीधेपतरिका ४३० दीघपत्रिका--गृहकन्या दीधप्िकरा- मेध्या दीधेपच्निका--श्ालिपर्णी दाधपत्री- पलरी

मण = >

दीधपत्री---वृहचम्‌चुः दीधपणः--जरणद्रुमः दीधपर्णी --त्रपुम्‌ दीघप्णीं पृष्टिपर्णी

दीघपर्णी--पृष्िपर्णीविरेषः

दीघपष््वः--शणः दीधपाद्प --तारः दीचपादुपः - -पृगफलम्‌ दीधरपादा- वर्वुर दीधपच्छः- सथः दीधपुच्छठिका गोधा द्‌घपुष्प-- श्रतमन्दारः दीषपरे्षी- मानुषः दीर्धफटकः- अगस्यः दीघफटः -- आरग्वधः दीघफला -उत्तरापाधका दौघफला--कोशानक दीधफला--जन्तुकारी दघवाटा--चटीवदः दीधर्वीना --क्ारतुम्बी दीघमागगः-- दषः दीधमृच्छा -काणिकः दीघ्रगलकम्‌- ` मूलकम्‌ दीमृलकः---शरः दीघमुलम्‌ ५३०

दौघमृलम्‌--लमनकरम्‌ दी घमृल ----चित्वान्तरः दीघमृलः- -मोरटः दीधमृलः-- यासः द््विमृखा ४३० दीधमृला ५३५

दी भ्रमला --दारिपर्णी दीषरङ्गा- हरिद्रा दाधरवः-- क्राः द्‌।धरागा--हरिद्रा दीघरोदिषकम्‌--कत्तृणम्‌

#

दीघरूपा- -बन्रुरी

दीधवष्टी-पलाक्गी दाधवर्छौ- त्रतसादनी

~ --~--~-- ~~ -~~~~----- ~~. "~न

| दाधवर्-- विशाला

दीधवाटृकः- वृद्ध दारुकः

दीधवृत्तफकामिधा--क्षीरतुम्बी

दीधवृत्त :---इन्दीवेरी दीधवृत्तः विष्णुकन्द्‌; दीधवृत्ता- इन्दीवरी दीधव्रन्तकः---स्योनाकः द्‌।चनृन्तः-- विष्णुकन्दः दीधशरः --जु्णा द्‌धराखः-- शणः दीधशायिक्रा-- नीलम्ली दीघदिम््बिकः--मापः दीयरककम्‌ - व्रीहिः दीगरूकः ४२२ दीधयुकः व्रीहिः दीपिस्कन्धः--- तालः दीधः--अपरवदण्डः दीघः- उग्रः

दषः. - माडः

दीधः-- व्रीहिः दीर्पाद्कृरी- --याज्ञिकरः दीर्घाल्य्कः -- भ्रेतमन्दारः दीघा प्रष्िपर्णी दीर्घायुः जीवकः दीघरायुः- शात्मली दीर्धिका-दिट्गुपत्री दीर्घोवारः-- उद्गर द्‌/णम्‌--त्रिकसितम्‌

ब्‌

दु. | दुगधरजम्‌-- दधि

दुगधजम्‌--मधथितदभि दुग्धतुम्बी - क्षीर तुम्बीं दुगधदा--चणिकरा दुग्धनिक्ा--रक्तपृष्पः दुगधपाषपाणः २७७ दुरधफनकम्‌ ४३०

दुगधफेर्न =^) दुग्फना ३४. दुगधवीजा---क्षीरतम्बी दुग्धवाजी--पपारादि

3

दुग्धम्‌ २३९ दुग्धम्‌ ४२९ दुग्धाहै \ ४२३ दुग्धादमा-- दुग्धपाषाणः दुग्धिका ४४० दुग्धी ४३० दुग्धी - दुग्धपाष्राणः दुण्डुः ४२९ कदम पलाण्डुः दन्दुभिः-- जलशायी दुरभिग्रहः---अपामाभः दुरभिग्रहा ४२९ दरभिग्रहा--कपिकनल्दः दुरभिग्रहा--न्वयासः दुराधषः- सर्पम्‌ दुराधषः--सषपः दुराधषा- कुटुम्बिनी दुरारुदः---तालः दुरार्टः - नारिकलः दुरारुटः दुरारुहा ४३० दुरारुहा--खजगी दुरारोदा-- खन्‌र्ग दूरारोदा--श्रीवष्ी दुरारोदहा--सरटी दुराटभा ४५५ दुरालभा ४२८,४२५,४३

४३८,४०४० दुरालभा-- धन्वयासः द्राछम्भा ४२८ दुरालम्भा--धन्वयासः दुरितशश्चमनी--शमी दुगन्धा--बाकरची दुगः --गुग्गृदुः दुगा ४०५ दुगा ४२३ ,४३४ दृगोदकादः ~ -भूमिजः ग्रहः --अपामागंः ुग्रह --अपामागः

वणानुक्रमणिका

दुर्घोपः--ऋक्ष

| दर्घापः ` काकः

दु नरा-- ज्योतिष्मती ददन्नः -- हस्ती दान्तः --वलीवद्‌ दुदान्तः --हस्ती दृधरः ` ऋषभ वुधरपा - कन्था दुधर्पो जम्ब

| दनीमानि अशः दृनामारिः अरनिः | दभरा-. ज्योतिष्मती दुर्मरा दर्वा दु्मरा-- शतावरी दृमहि---काकादनी

दुर्भः कच्चरम्‌ दृखुभा-- ज्योतिष्मती | दुल्मा ` धन्व्रासः

दृल्मना -खक््मणा दटमा ---लक्ष्मणा दुर्वा अवनी दर्बपरम्रमरम्‌- एय्वार्कम्‌ दूरवेणम्‌ -षटवालृकम्‌

दुविधया-- शी दुश्वक्रमः- गोक्षुरः टृश्रर 0.1 दुश्वपां ४०८ | कटा -चारयः दुष्ट द्रान 1 दृष्द्विपादिः ४२१

| दृष्मृखः-- दंग. दुष्रमखः- -मक्षिका | दृष्पत्रः- -चारक

दुष्प॒त्रः ४५२ 1 1 दष्प्रधपा -- खग

दध्प्रधषा- -धन्वयासः

| षय्रधर्पिणी -- कण्टकारी दुष्प्रवेशा ` कन्धा दुस्पशः --बद्रम्‌

६५

| दुस्परा ५३८,४३९

पस्पशा -खव्ी दुःखरः- काक द्ःसदटाः-- जम्ब दुःसदी-- रोमी .स्सश्ः- रताकरम्नः तुःस्पशा ५२८ दु.स्पशा- कण्टकारी दुःस्पशा -कपिकच्छरः द्.स्पटा- धन्वयास

गारारिका

< दृग्दशनः--गृध्रः

दरद्‌ पाण्डतनामानि दरमटः---मुप्र

द्रमल नन प्म,

दूवा-- गुणा वा ददा ट्पिक्रा नेत्रमयम्‌ | टर

तक्रा ट. ती गाराटिकरा

[न्द्‌

टक्प्रदम्‌ अभ्ननम्‌ टकप्रयादा- कुलत्था टरकेप्रसादा- ` चक्षुष्या ट्किप्रया कान्तिः मण्डः - कत्तणम्‌ टृटकाण्ड. --वंश्ः दृढ काण्डा- वत्सादनी टदश्रुरा ---वल्वरना द्रदृग्रन्थिः--वराः रृदच्छदम्‌ ` कत्तणम्‌ टृदच्छद्‌ः-- तालः टद तरः---धवः दृढतणः-- मुतनः

६१ धन्वन्तरीयनिषण्टुराजनिधष्टुस्थशब्दानां-

टृढतुणा---बत्वजा ट्‌ठृत्वक्‌-- यावनाल: टदालः--- नारिकेलः ट्दपनच्नः--- वहः टृटुपत्री--वत्वना ट्ृढपादा--- यवतिक्ता टढपादी- तामरका टद प्रराहः-- प्रक्षः

टदफरस्थितिः--नारिकरटः

दटफ़टः--नारेकलः टृदवबीजः - चक्रमदः टृढवीजः--वदरम्‌ टृटवीजः--ववुरः टृदमृलः-- मन्थानकरः ट्ढमूल :-- समुञ्नः टृदरङ्गा-- स्फटिका टृटर जा. मध्यमा टटलता -- वत्सादनी रृढवल्कलः - लकुचः टढव्रल्कः--पृगफलम्‌ ट्दवल्का--अभम्विकरा टृटस्कन्धः-- क्षीरा टृदम्‌--एलवःट्कम्‌ दृढम्‌ -हारकम्‌ टट :---लकृचः टप्नः- [सटः ट्षरत्‌-- ग्रावा टषत्पत्र- सिगृडा टषृत्‌--रत्नसामान्यम्‌ ` दषत्साम्‌-लाहम्‌ ट्षद--पाषराणभेदकः टृष्रजाः--मप्यमा दृष्टिः ३९६

द्‌. ^ द्‌ वकद १; ४० देवक्रण्डा--महद्रोणा दवकाष्म्‌- दवदारुः देवकसुमम्‌--ल्वक्गम्‌

देवताड: --जीमृतकः

देवदण्डकम्‌-- कत्तणम्‌ दूवदण्डा--गाद्रसका

वदारु देवद)रः कोप द्‌वद्‌रः २१

24. आरान्यम्‌- जु्णा

देवपुत्र स्पा 32 99 देवपृवका--मदाद्रोणा [ॐ देवप्रिय; ४२४

देववला---त्रायन्ती देव्रटा-- त्रायमाणा | देवमणिः- मदा देवमातृक

देवशखरः---दमनम्‌ देवभ्रेणिः --मू्वा

देवनारोत्तमः-- महानटः दव

देवप्रिय: --परीतभेद्रराजः

द्वेला्‌ गुलिका --वृधिक्राकी

देवभरेणी--- मरा

| देवसषपकः ३६७ | देवसषृपः ३० देवसहा ५३१

देवसह {--मदटावला

| देवह्या - बहुला पारदः देवाह्‌ --मुरपणम्‌ देवाह - -महावला देविकाङ्गा--महद्राणा देवी ५३२,५३५ देबी--ककाटिक दर्वीक्राण्डा --महाद्रोणा देवी -- पाठ

दवी- - प्रतर्कः देवी ---तम्बी देवी --मूर्वा

दवी. --म्रगाक्षी देवी -खिद्गिनी

श.

वा--स्प्र

त-प देवेष्रः--राला

देवेष -वनब्ीजपरक देशः ५३० दशः--भृमिभेदः देहचर्म-- त्वक

दहदः- पारदः

देहदा --बहुला देदधारणम्‌--आध्थि दटवरत्कल्म्- वल्ल दह सारः--अस्थिसारम्‌ दृटम्‌ - शरीरम्‌

| ~ [8 दटः -रररम्‌

दै.

दयमेदजः- म॒मिनः

देवया--मुरा टैवतकम्‌-पालेवतम्‌ | दैवी--उत्तरा कोर द्‌.

दोगध्री- वरीवदं | दादरी ४२२ दोदनिक्ा---यासः दोमृखम्‌--रिरादीनि दोषन्नः---पण्डितनामानि दोपत्रयस्य मेदनिरूपणम्‌

४१

दोपत्रयम्‌- च्रिदोपम्‌ दोपञ्नितयम्‌ -- त्रिदोषम्‌ दोपहारा--अशाक दोषा--बादुः दाप्रा--रात्रिनामानि | दापोद्कशी- मुम॒खः दोः--बाटः |

दय, हि युतिः--आतपादयः द्रा, दयोगामी---अश्वखरनः

त्र

~ ~ ~ -~--=----- ~=

वणोतुक्रमणिका

"न ~--------------- = ~~ -----

द्रागीः - काकः

द्राधिषएम्‌--कन्तणम्‌

द्राधिष्टः--कऋक्षः द्रावफकन्द्‌. ---तलकन्दः

द्रावक्रम्‌- -टदृणम्‌

द्रावकरम्‌---सिकथक्रम्‌ द्रावणकः र्दृणः द्राव्रणप्‌--विडम्‌

द्राविक्रम्‌ --भक्षम्‌ द्राविटकरम्‌- विदन्‌

द्राविडम्‌---षिडम्‌

द्राविडः करम्‌

र: खा द्राविडी ~ मृक्ष्षट

रावी -टृद्रूणः

दरतादिमांसगुणाः ३९

टर: -- गोधूम द्रपदी -ब्रन्दका व्यापरिः-- साक्षा ` वर्‌; मः--वृक्ष दरमारिः- टस्ता दरमाष्टा कर्वातक्रा दुमेश्वरः ५२२ द्रमश्ररः- -ताखः

९४५ -प

८५५ ५४५

^

५१

द्रवन्तीं ५४

द्रवन्ती ॥.1 \9 | |

द्रवरन्त।--आसुकर्णी द्रवन्ती. सृतश्रेणी द्रवरसा- -खाक्षा द्रवम्‌-मधथितदधरि दरविणम्‌--रत्नसामान्यम्‌

द्रः वृक्षः

| द्रा

द्रोणकाकः---काक्रः

द्रोणपुष्पा ५२६

ब्‌ द्रोणपुष्पं ३४४ द्रोणः -काकः

द्रविणम्‌--रत्नानि दरव्यम्‌--रत्नानि

द्रा. द्राक्षा १७९ द्राक्षा ४२८,५२८,४३२,४४० द्राक्षा--तापसप्रिया द्रक्षान्तरम्‌ ४२९

तरणः - चान्यमानम्‌ द्रोणी --उन्दीवरी द्रोणीजम्‌ - द्रौणेयम्‌

[+

द्र।णयम्‌ ७६

तोणीखणम्‌ --द्राणेयम्‌ [२ त्रीणम द्राणेयम्‌

| दरदरगः---चक्तवाकः द्रद्रचारा-- चक्रवाक

द्रटूदापः--रक्तपित्तम दरद्रदापोन्थाः -द्रुद्रनाः दद्ररसगणाः ४१. (क

ददर. द्विगृणाम्ब ` तक्रम्‌ | द्विजकुत्ित.-- छष्मातकः | जदासः ;

| ।दनन्मा

द्रर्तनाप्रया मामव द्रिनप्रिया--सामवश्र

|

द्रजः तुम्वुरः |द्रिजः-- पक्षी द्विजा- गणका |्िनाः---दन्तः द्विजाः वेणुजः द्विजिह्वः - सपः

द्रिनात्तमः- --व्राह्मणः

¢. ¢ 4

| द्वत [चम्रत्राएकप्‌ २०९. द्वितीया--भनष्द्रा द्विधाटे्यः-- दन्ताः द्विनिद्यः ५२६

(इ

| | द्रपकरपृरजः --चीनकः

विपक्षः --मासः ४५१७ ऋ: ---चण्डालकरनद्‌ः

| द्िपापिप्पखा -ध्रयसी

द्रिपः -श्रमरः

द्विपः दस्त

द्विपादः -- मानपः

| द्विभ: - भ्रमरः

द्विरदनः --दस्ता

रदः - हस्ती

रदान्तकरः- सटः

>

[

[षो

६८ धन्वन्तरीयनिघण्टुराजनिषण्टुस्थशब्दानां--

"०० ०-90-9

द्विरसन -- सपः | धनिक्रम्‌--धान्यकम्‌ द्विरेफगणसंमता--तरणी धनिष्र--शमी द्विरेफः भ्रमरः धनद्रमः-- वंशः

दिविगोड: --जलश्नायी धनुर्बीजः-- भष्टातकःः री. -सोमवद्री

धनुरता----मोमवष्टी

धनुषः ४२६

द्वीपकषृर नः ---चीनकः द्रीपख मुरी ---पाठेवतम्‌

द्रीपजम --पाटेवतम्‌ द्ीपवासी--खप्नरीरः धनुष्यः- वेशः दरीपम -कदोलकरम्‌ धनुः--भद्रतकः द्वपिक्रा रतावरी ॥,. दरीपिनखः- -व्याघ्रनखम्‌ ४. दवीपिमदः- हस्तिमदः धन्यनः; ३६५ द्रीपिरात्रुः---शतावरी धन्वरनागः ४२६ द्वीपी - -गुहादयाः | धन्वयवासक.- धन्वयासः दवीपी ---चित्रकः पन्वयासः १० दरीपी-- व्याघ्रः धन्वा मरः #*४ 4 धर्न्वी - भनुनः देमातकः-- भृमिमेदः धन्वी --वकुल द्य. धमनः - नरः; रथानि धररेषरेदे | वनः धमनी-- नलिका ना. धमना---नाड दवादिकाः--द्रद्रनाः धमनी प्रषिपर्णी ध. धमनी- दिरादीनि धत्तूरफलम्‌ ५३६ धरयनम्‌-- पानम्‌ धत्तुर्वाजम्‌--उपरविपम्‌ ध्रगणिः--अवर्नी धत्तरः *३५ धरणी--अवनी धत्तरः ८२९,४२९ धरर्णकन्दः; ३५५० धत्तुर: --उपविषम्‌ धरणी क्षमा धत्तूरः-- क्रमः ध्ररणीधरणक्षमः-- कच्छपः धत्तूरः कस्तूरी धरणी--घरणीकन्दः धत्तः -- धृतः धरणीधरः-- कच्छपः धत्तरः-मातुलपृष्पम्‌ धरणीध्रः--पवतः धत्तरः--शः धरणी -- नाडी धनदाक्षः--लताकरप्नः धरणीष्टः- वृक्षः धनेजयः--अ्जुनः धरः--पर्वतः धनंजयः-- वायुः धरा--अवनीं धनम्‌--रल्नानि धराधरः-- प्रवतः

------------------

धरा-- नाडी धराभिधः---अम्यः धरा--मेदा धरित्री--अवनी ध्मपत्तनम्‌--मरिचम्‌ धमवृक्षः-- प्रप्यलः धर्मिर्णी---रेणुका धवलपक्षा--हंसः पवरम्रपिका--खटििनी ध्रवरटम्‌ू--मररचम्‌ धवरः- चीनक घवल.--कृणा

धत्रलः --धवः

ध्रवलः प्रतुदाः ववटः-- श्भुः धवल.----दाह्मः ध्वरुः--हसः घवला---काष्रपाटला धवला --सिनपार्थिः धवर्ुक.- दक्षः धवलल्लम्‌ - -कृमुदम्‌ धव्‌; ०५ धस्तुरः-- धत्तः धातक्र ३५ |

धातक ४३. धातकौ---अभ्रिज्वास धातकी---धातुकी धातवः; २३१९,२९४ धातवः-- विषभेदः धातुकरासीसम्‌--कार्सीसम्‌ धातुकं ११३ धातुजम्‌- शिलाजतु धातुफेनम्‌--समृद्रफेनम्‌

धातुमाक्षिकम्‌--हेममाक्षिकम्‌

धातुवहमम्‌-टङणः धातुहा--गन्धकः धातु--देममाक्षिका धातुः- रिकम्‌ धात्रिक्राफलम्‌ ४२६

धात्रिका--वेयस्था

वणोनुक्रमणिका

------------- ---~---~--~ ~~~

धान्याश्रक्म्‌---सोमः

धात्री ४३१,४३२,४३३,४३३ | धान्याग्रकः--पोमः

धात्री--अवनी धा्रीतरुः--भरणी ३२५७ धात्रीपत्रम्‌--तालीसकम्‌ धात्रीफलम्‌ ४२८ धात्रीफलम्‌-- वयस्था धात्रीफला--वयस्था धात्रेयी---वयस्था धानाः--लना धानी--धान्यकम्‌ धानी-- पीट धानेयक्रम्‌--धान्यकम्‌ धानेयम्‌---धान्यकम्‌ धान्यकम्र्‌ ८२ धान्यकम्‌ ४२३६,४३ < धान्यकरम्‌-- छत्रम्‌ घान्यका-धान्यकरम्‌ धान्यजतेलम्‌ ३८६ भरान्यजम्‌--धान्यकरम्‌ धान््बीजः---धान्य्रकम्‌ धान्यभक्षकः-- चटकः धान्यभक्षणः---चटकरः धान्यमानमर्‌ ४१८ धान्यमाकंवम्‌--अगस्तः पान्यमाषः; २२७ पान्यराजः ४२३ धान्यराजः-- अक्षता धान्य विेष्रकः ४२६ धान्यरविदोषः-- त्रिवृत्‌ धान्यवीरः--धान्यमाषः धान्यश्रष्ठम्‌-- ब्रीहिः धान्यम्‌ ३८८ वान्यम्‌ ४२८,४२६ धान्यम्‌--धान्यकम्‌ धान्यम्‌--परिपेहम्‌ धान्या--धान्यकम्‌

४४० | धरान्याम्लम्‌--करा्रिकरम्‌

।धान्यारिः--मुष्रकः

धान्यात्तमाः--व्रहिः

धापागत्रः ४५

धरामार्गवः--फाशातकी

धामिणी-- सपः धारणा - -वुद्धः धारणाया---धरणीङन्दः धारा ४३५ धाराकद्म्बः--कदम्य धारा- गृदटची धाराटः- घाटः धाराफलक्रः--कमीरः श्राराफलः - -मदनः धागफला- कोशातकी भ्रारणी ४२९

श्रातराष्रः--हसः धावनी - कण्टकारी धावता -प्रषिपणी भि. धिषणा -वुद्धिः

धी. धीमता ५३३ धीमान -पण्डितनामानि धीर ः- पण्डितनामानि धीरः ऋषभः धीरा--काकोटी प्रीरा---तेज सिनी धीरा---रिश्चपा धीः-- रुद्धः भनी--पानीयम्‌ धृरन्धरौ. पवः धृीणः --बटीवदः भृयः--कष्रभः

धातराषटरपदी---विश्वप्रान्थिः

धृयः--बरीवैः धूननः- वायुः तरृपभेदः ४२८ घृपवृक्षः---्रीवेष्टकः ध्रपागरू--दादागर्‌ धपा: --ध्रविष्कः प्रपाम्‌ -कटेयकम्‌ मृप्यः---नखम्‌ |परमजम--वश्रकम्‌

|प्रमभदना वञ्जकम्‌ | धरमात्थम्‌ -- वकम्‌ प्रम्रपत्रा ३४० धरम्रपत्रिक्रा ४२३ धप्रमृलिका - -गली भृम्रटाचनः---पारावतः धरप्रवणकः-- कोकड: ०८. धरम्रवणः तुरुष्कः धृम्रग्र्तफला -- दशाण्डुली ध्रः -उष्र ध्रः कोकडः धृप्रः--तरुष्कः ध्रम्राटः ५३२ भृम्राटवा --ध्रष्रपत्राः धत्रिकरा- -शिशपा मृतकः ८३२ धृतरः ---पारदः धतम्‌--विडम्‌ धरते ; ४५५ धतः ४३३ पृतः--चोरक्रः धर्तः--प्रत्तरः पतः- सिवः भरतो--कोफियः धथरः---ऋषभः | धृवहः ---वठी वरदः धृ लेकदम्बः --- कदम्बः धूलिका --मकरन्दः

ना नाना

\99

भूलिजङ्धः-- काकः धरदिपुष्पिकरा--केतकीदयम्‌ धृटीकदम्बः--कदम्बः धृसरतन्‌ः ---ट्‌मः धुमग्पत्रिका--दप्तिरृण्ड धुसर्‌ः---अरण्यचट्‌कः धृमरः-- उष धृसरः-- गर्दभः धूमर : --च7कः धूसरा--पाट्री धृसरी ४०६

कः

ध्‌. धेनुका--दस्ती पेनुगः-- वरटी वदेः धेनुजिद्वा--गोनिहवा धनुदुग्धकरः--मनरः धनुदुग्धम्‌--चिभटम्‌ पेनुः--वरीवदः

धो. धातम्‌-रौप्यम्‌ धारिकः --बलीवर्दः धोरिग्ः - वटीव{; ध्यामकम्‌ --कत्तणम्‌

ध, प्रुवः-- वटः घुवा.---शालिपर्णी 9) 99 ध्व.

ध्वजद्रमः-- तालः

ध्वजवृ्ष :--माडः ध्वजी--मयृरः

ध्वनिः मयरः ध्वाङ्क्षजङ्घा-- काकजङ्घा प्वादृक्षजम्बुः जम्बूः ध्वाटृक्षतृण्डग्ला---काकनास्रा ध्वादृक्षतुण्डा--- काकनासा ध्वाटृक्षदन्ती-- काकादनी ध्वाटृक्रनसी-- काकादनी

-- --- -- ~ -~-~

धन्वन्तरीयनिषण्टुराजनिषण्टस्थशब्दानां-

ध्वाटृक्षनाम्नी-- काकोदुम्बरिका | नखपूर्विका- निष्पावी

'्वाट्क्षनारिनी-- पुषा ध्वादृक्षनासा-- काकनासा ध्वारक्षनासिका-- काकनासा ध्वाटृक्षमाची--काकमा्ची ध्वाटृक्षवष्टी-- काकनासा प्वाटृक्षः- काकः ध्वारक्षादनी-- काकादनी ध्वाटाक्षिका---काकोली ध्वाटृक्षोिका---काकोरी '्वादृक्षाली- कामी ध्वान्तम्‌---अन्धकारः ध्वान्तम्‌--तमोगुणः

न्‌. नकुल; ०३

नकुलः विलदायाः नकृराव्या-- महासुगन्धा नकुल्रा--महासुगन्धा नक्तचारी-- उल्कः नक्तचारौ- वल्गुली नक्तश्रः ४२९ गकरतमादः--करन्नः नक्तचरः-- उक्कः नक्तचरः - गुग्गुलः नक्तम्‌--रात्निनामानि नक्ता- --कचिकारी

नऋ! ४०४ नक्रः-- पादिनः नक :--- मत्स्यः

नत्तत्रहृक्षाः २३२७ नक्षत्रम्‌- नाडीं नक्षत्रम्‌-- मौक्तिकम्‌ नक्षत्राकृतिविस्तारः---जरणा नखगुच्छफला-- निष्पाव नखच्छेया- मेदा नखनिष्पाविका--निष्पावी नखपर्णी ---वृधिका

नखपृष्पी--स्पृक्रा

नसखप्रियः- नीलः नखफयिनी - निष्पावी नखरायुधः-- कुकुरः नसारायुधः--- सिंहः नखराहवः-- करवीरः नखराः -- नखम

| नखवृक्षः--- नीला नखशब्न कः क्षकः नखम्‌ १०७,३९७ नखम्‌ 5:३५ नखम्‌--व्याघ्रनखम्‌ नखः ४३५७ नखः---नखम्‌ नखः---व्याप्रनखम नखः ~ -दाह्रः नखान्तरम्‌ ४३१ नखादुधः--ज्याघ्रः नखाः -- नीरः

नखाः- नखम्‌

नखा-- मुष्कः

न्ख ---[सिदः

नगजा- चतष्पत्री नगजित्‌---पापष्राणमदकः नगमिद्‌- -पाप्राणभदकः नगरत्था -- मुस्ता

नगः ---पवेतः

नगः-- ब्रक्षः नगाध्रयः--हस्तिकन्दः नगेन्द्र: पवतः

नगकाः- पक्षी नभ्रिका- गारी

नरमण्डकम्‌--दूरितालम्‌ नटमण्डनम्‌--दरितालम्‌ नट; ४२२ नटः--अशोकः

नटः नलः

नटीं -- नालिका

नडः- नयः

-------------__

नतम्‌ --तगरम्‌

नतम्‌ - संकरुचितम्‌ नताङ्गा--छी नतादरा--स्री

नदि जः - -यावनालः नदी --आभ्रमन्थः नदीकदम्बः--मटाधावणिक्रा न्दीक्रान्तः-- दहिजलः नदीजः - निष्पावः नदीजः -- टिजलः नदीनाथः-- पानीयम्‌ नदी ---प्राचायम्‌ नदौमाठकः- -भृमिमेदः नदीवरः ---वरः नदीसर्जः अननः नदाग्रः ४३३ नदयाप्रः-समष्टेयः

», ०, नद्याव्तः--मत्स्यः नयुदुम्व्रारिका - उदुम्बरः नन्दनम्‌ -- हरिचन्दनम्‌ नन्दमृखी ४३६

नन्दा- आरामर्ातखा नन्दिकः -तूषिः नन्दिकावतः-- मत्स्यः नन्दितिरूः ---धवः नन्दिनी---रेणुक्रा नन्दनी---हरीतकी नन्दिवक्षः --कवेरकः नन्दिनृक्षः- तथि; नन्दी -अपामागः नन्दीक्रान्ता-काकजटूषा

नन्दा--गृच्छकरम्नः नन्दा --ताणिः नन्दीमृखः ५३६ नन्दामृखी --प्रनाः नन्दीवृक्षः ४२० नन्दीवृक्षः ४३८

वणांनुक्रमणिकरा |

नन्दीवृक्ष नूणिः नपुंसकम्‌ ३९३ नभसगमः-- पक्षी नभमस्यः---भाद्रपदः नभस्वान - वायुः नभम कमटम्‌ नमः--भाद्रपदः नभाः. श्रावणः नमस्काग ` रक्तपादी नमर; -- सुरपुनागः नयनम्‌ - द्रष्िः नयनोपान्तः अपादः नरनामा ` नीलः नर्‌: मानुषः नराः---मानपः नतक. -नलः नर्तकः ` मयरः नत्र नदिका नर्मदा ३८२ नलकम्‌ प्राभ्य नटखकः--कखायः न्दम्‌ - मासा नल्दा-- मया नरम्‌---रक्तपद्म्‌ नलः १६२ नु; 4 9 नयिकाः १०४ नारका ४३८,५३२९ नठिका-- इन्दीवरी नलिनम्‌-- कमलम्‌ नटिनम्‌ --धुद्रमुत्पलम्‌ नलिनम्‌ - गक्तपद्मत्‌ नलिनी- --पद्मिनी

18, 1, नलि्नीरटम्‌- निमम्‌ नटी --नालकरा नवक्षीरम्‌ ५२६ नवग्रहरतनक्रमः ३७९ | नवरः --प्रियालः

नवधान्यम्‌ ३८९

| नवनातजम्‌-- घनम्‌ | नवनीतम्‌ २४८, ३८४ नवर्नातोद्धवम्‌---दपि नवमषटिका सप्तला बररतन ^~ नवरत्नान ३१२ नवसारः ९. नवम्‌ अध्रकरम्‌

नवः -कृर्‌ः

नवाद्िना- दरी नवा -ताला नव्राथाः ५२ नपालाम्वुः-- गोर्न म्बी | नवापध्रम्‌ ५३३ नवापर्री ५३३

नव्यः-- करः नव्म॑ज्ञकः --माहः नष्टम्‌ - द्धि नटिः--चर्दा नहूपम्‌ -- तगरम्‌ नट््राद्यम्‌ -तगर्म्‌

| ना. नाकलायकः- त्रिः

| नाकुली १५४

| नाकुली ४५२७,५३१

| नाकु्ती -यवगिक्ता

| नाकुर्क -- लक्ष्मणा नागकरन्द्‌.- -हस्तिकन्दः नागक्रणः--णरण्डः

नागकि ्नल्कम्‌ ---नागपृष्पम्‌ नागकुमा(र्का--गुटची

| नागकमारिका- मात्रा नागकरुपारी ४२३

| नागकुमारी---गृटूची नागक्रमरम्‌ ५३६,५३८ नागक्रसरम्‌ --नागयुष्पम्‌ नागक्रमरः ४२५,८३२

५७२ नागगन्धा-- नाकुली नागगरभम्‌-- सिन्दूरम्‌ नागचम्पकः- --चम्पकः नागच्छन्रा--नागदन्ती नागजम्‌ - सिन्दूरम्‌ नागभिहवा--मनःरिला नागतुम्बी--मुतुम्बी नागदन्ती ३४२ नागदन्ती--श्रेतपृष्पी नागदमनी --जम्बर नागदमनी ---बलामोरा नागदमनी वन्ध्यककरटिकी नागपली--लक्ष्मणा नागपुरगम्‌--सीसक्म्‌ नागपृष्पकम्‌ ४२९ नागपृष्पफला--कृष्माण्डिकर नागपुष्पम्‌ ( अनुराधा ) ५९ नागपुष्पम्‌--भनुराधा ३२५ नागपृषिक्रा-- यृथिक्रा नागफलः- प्ररोलः नागबला ४३६

नागबला --गाङ्ैर्क नागभूः--चतुष्यत्री नागरहः-- नारदः नागरमृष्ता- मुस्ता नागरम्‌-- ग॒त्ररम्‌ नागरम्‌-- दण्ट

नागरः--- मुस्ता नागरागिरा--जीमृतकरः नागराहम्‌-- ण्ठी नागरी-- वन्ध्यकर्कौटकी नागरेणुः--सिन्दृम्‌ नागरोत्था ४२१ नागवष्टी ४३६ नागवष्टी--बहुला नागदृण्टी--उङ्गरी नागदण्डी -- उदरी नागस्फाता-- दन्ती नागस्फाता-- नागदन्ती

1

-----~--~==-------

नागहनुः- नखम्‌ ' नागहन््री--वन्ध्यकरकटिकी नागम्‌--अम्रतम्‌

नागम्‌ -नागयपुष्पम्‌

नागम्‌ सीसक्रम्‌

नागः ४३२

नागः पृप्यम्‌ ३२७

नागः--वायुः

नमः -- सपः

` नागः--हस्ती

नागारातिः-- वन्ध्यककटिक्री

नागारिः. - -वन्ध्यकर्काटकी

नागाटवः- -चम्पकः

नागाहा--वहूल

नागाइ---रक्ष्मणा

नागिनी-- नागदन्ती नागिनी लक्ष्मणा

नारगीयम्‌ --नागपुष्पम्‌

| नाडिक्रेटः-- नारिकेलः

नाडीं ५०१) ४०९ | ४२३

नाडीतिक्तः-- किराततिक्तः

नादा द्वा

नाडी --प्रलादयः

नाडी--विघटिक्रादयः

नार््रणः- नाडी

| नाडीटिद्ग - नाडीदिङगः

नादीहिङ्कः ७9 नादेयम्‌- अन्ननम्‌ नददेयम्‌--सैन्धवम्‌ नादेयः--काशः

नदेयः- --मृस्ता

नादेयः --वानीरः नदेयी ४२०,४३९

| नादेयी--अभिमन्थः नदियी-- जम्बुः

नादेयी - वेतसः नानाकन्द्‌ः--कन्द्परन्थी

, नानाधरातुमया--वाटुका

धन्वन्तरीयनिघण्डुराजनिषण्टुस्थशब्दानां--

| नापाकः - पद्मबीजम्‌ | नामिका-- कटभी

नाभिः-- नाभ्यादीनि नाभ्यादरीनि ३९८ ना--मानुध्यः नायकः---पश्यवी नम्‌ नायिका-- कस्तुगिका नारह्म्‌ -गन्नरम्‌ नारङ्गम्‌-- नारङ्गः

नारङ्ः *१७९ नारदकन्दकम्‌--गम्ननम्‌ नारायणप्रियम्‌ --कार्टीयकम्‌ | नारायणी ५३६ नारायणी--दातावरी नारायणी ---रतावरी नारिकेरः ४२५७,४२७,४३० नारिकेरः--रोचनी नारिकेलः १८३ नारिकिलः--रसफलः नारीनवनीतम्‌ ३८५ नारी -- मिका नारा--स्री

नार्मतिक्तः---- किराततिक्तः | नाटक: --कखायः नाटवश्चः--नखः

नालिकम्‌ --वोखम्‌

नालिका ४२५,४३५ नायिका-- इन्दीवरी नारिक्रास्यम्‌--कट्कुष्टम्‌ नाचकिरकम्‌-- नारिलः नाच्किरादयाः- -तृणवृक्षाः नासया--नाडी नासा--वासकः नासासंतेदन :-- क्राण्डारः नासिक्रा-- प्राणम्‌

नासिकामनः; ३९६ नि.

निका--तिलक्रन्दः ,

जि = ि

निकुञक ---वेतसः निकुञ्जिका ३५९ निकुम्भः---रंचकः निकुम्भा--दन्ती निकम्भा-- रेचकः निकुम्भी- --दन्ती निकृम्भीबीजम्‌--रेचकः निकूणितम्‌ --संकुचितम्‌

निक्रन्तकः---वटसौगन्धिकरः

निकोचक्रः--अदोटः निगरणम्‌ --भाजनम्‌ निगालः-- -कण्टादीनि निगृण्डी ४३०

निग्रह: ---चिकरिन्मा निघसः---भोननम्‌ निचुलः ४२६,५२५ निनृरः-- वेतसः निचलः-- हिज्जलः निचृलः--उत्तरापाढा निजम्‌---कास्यम्‌

निजातिज्चाणदृल्याः ` - व्रीहिः

नितम्बः --कटकः निनम्बः--कस्यादानि नितम्बः--बुध्ः नितम्बिनी---खी नियः-- पानीयम्‌ निदाघः ४१७ निदानम्‌ ४११ निदिग्धाः-- कण्टकारी निदिग्धिका-- कण्टकारी निदेशिनी- दिक निद्राजननकः- ष्मा निद्राणम्‌- संकुचितम्‌ निद्रारिः - किराततिक्तः निद्राटुः---व॒न्ताकी निद्रालुः ---सुमुखः निपीतकम्‌--सीसकम्‌ निपुणः--पण्डितनामानि १०

..._ -..-------- ---------------------------------- -~-------

वणीनुक्रमणिका ७३ निफेनम्‌--अपफृकम्‌ निभृतम्‌---कालत्रयम्‌ निमित्तक्रत्‌ काकः निन्रगम्‌- - पानीयम्‌ निम्बसम्रिः ४३२ निम्बतसुः पारिभद्रः निम्बतैलम्‌ २३५ निम्बवीजः - क्षीरी निम्बरकः ---मटानिम्बः निम्बवरः -. महानिम्बः निशादनः -दणः निम्बः १३ | नि्ादि --आतपादयः निम्बः ४२५), ४२७,४२०.४ ३०, | निशान्तः - प्रातः

= ~ (

नियौसः. शाल्मली निर्खहम्‌--वोलम्‌ निरा ४२०,४३४ निशाचरः ---उल्कः निशाचरः---चोरकः निशाचरी --रिष्िमी निदयाचरी--वल्गुी | निशाटकः--गुग्गुटुः निशाटः---उक्कं

| ४३२,४३५७,५३८,५४३९ निदयान्धरा -- -नन्तुक्रारी निम्बः-- उत्तराभाद्रपदा ३२८ निशाम. ५२२

मिम्बः किराततिक्तः निशामुखम्‌--आतपादयः निम्बः सीणदलः निरा - राच्निनामानि निम्बकः ८३० निशावनः---शणः

निम्थुः ४३१ निरा--दरिद्रा

निम्बकः १७ निदितम्‌. सोहम्‌ निदीथः- -रानिनामा नियोदधा ककः निरीधिनी रातनिनामानि निध्रखा--अवनी निश्वराटृत्रिः--वक्रः

निरातद्रुः- नीरोगः 8 निश्रटा--द्ार्पपिर्णी

निराखम्बा--आक्राशमांसी | निरूढा -- मकुष्टका निभ्रेणिक्रा २६१ | निगन्धम्‌ - ववारक्रम्‌ निष्कम्‌--सुवणम

| निष्कः---आपधप्रमाणम्‌ निष्कुटम्‌ ३२६ निष्कृटिः- -सुक्ष्मल

| निष्कुट सक्ष्षला

| निगुण्डी ८२९,४३३,,८३७ निगण्डी -रोफाचिकरा निगृण्डी-- सिन्दुवारः

निर्जरसपपः --देवतपेपकः

| निक्षरिणी - पानीयम्‌ नि्टिका- -धान्यमानम्‌

| निर्बीजा-- उत्तगरपाथका | निष्टुरः रीतिका

निभत्सनः --अलक्तकः निष्णातः--पण्डितनामानि | निमभ्या- नलिका निप्पत्रकः-- करीरः | निमठम्‌-- अघ्रकम्‌ | निषपत्रिका ५५६ | निमटम्‌.--विमलम्‌ निष्पावः २९१४२३५ | निर्मटोपलः-- स्फटिकः निष्पावः --प्रलद्रूः निष्पावाः-- निष्पावः

निमा्या-- स्का 1 नियसिः-- विषभेदः निष्पाविः--निष्पावी

-~-----~--*---~

५७४

निष्पा्री ३५६ निष्पेयम्‌ 3११ निष्फलः--अवकशी निष्फला-- -वृद्रा निप्यन्द्नम्‌ -- बृहणाद्विनामानि निसः-- जखशायी निसुतम्‌--कालत्रयम्‌ निस्तुतम्‌ --करालत्रयम्‌ निस्तुपरत्नम्‌ स्फटिकः निस्तुपः--गाधरृमः नित्िशप्रकः-- स्नुक्‌ निर्िरपत्रिका - मुक निखिलाशिम्विक्रा -असिसिम्या नि्णिपुष्पकः -- पत्तूरः निःशव्या- -दन्ती निःदकः-- त्री निःरेषपिषना्िनी--बामाटा निःश्रेणी -सखमुरी निःसारम्‌-- रुष्कलृनम्‌ निःसारः---स्यानाकः निःसारा--कद्टी निः "

|

नाचवन्रम्‌-- वक्रान्तम्‌

99 92 नीचःः- चारकः नीपक्र-- कदम्बः

नापः--कद्‌म्बः नीरजम्‌-मौक्तकम्‌ नीरजः-- काशः नीरजः-- मुदुदरभः नीरदः--मृस्ता नीरसा--निश्रेणिकरा नीरम्‌--- पानीयम्‌ नारुक-- नरागः नीरुजः- नारागः नीरोगनामानि ३१० नीलक्रण्टकरः-- चरकः नालक्ण्ठम्‌-मृलकम्‌

नारखकण्टः ४२९ नाटकण्टरः-मयुरः नीरकण्टः- - सारस ; नीखकण्टाक्नः--- स्दराक्षः

| नीलकर्णा - कृष्णः नीलकन्दम्‌- मलकम्‌ नीटकन्दः---गुभ्रालः

नीट करापत्यकः-- राजान्न

| नीटक्रापित्थः - -राजाग्रः

| नीरकमटम्‌ --सौगन्भिकरम्‌

नीखकः---अशीनं नीटकरः नीख्भुद्रराज

| नीसक.-- रग: नीलकाचोद्धवम्‌ ५५ नीटकारक्रम्‌ - गाक्तम्‌

| नीरकरेगी ~ नीयिनी नलक्रान्ता-- विष्णुक्रान्ता नीटक्रौचः-- करश्च नीखतरः --नारिकरेटः नीटताटः-- तमालः नालदूवा ४३२

| नल्द्रुमः--नीलर्वोजः नीलम्वजः--तमालः |नीटनामा --त्रीहिः

नीटपदूनम्‌-सागान्यक्रम्‌ ग{(दपन्रः-- गृण्ड | नीटपत्रः---दाडिमः नच्पत्रः--नीर्वाज नाख्पत्र- नीणिनीं नारप्रद्मम ४३७,४३९ नालपद्मम-सौगन्धिकम्‌ नीकपणम--परप्रकम्‌ नीखापच्छः--रणमग्रघ्र नीटपिष्ठाटिः--नालाम्लीं नीरपिष्राण्डी --नीखाम्यी

नीलपुननेत्रा ६३ नीलपष्पः--नीलभद्गराजः

नीटनिग्रासकः--मा्वाजः

धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशष्दानां-

नीलपुष्पः--सिन्दुवारः नीलपृष्पा--अश्रक्षरकः नलपुष्पा-- विष्णुक्रान्ता नीलपुष्पिका-- -प्रतर्याकः | नालपुर्प --अश्रक्षुरकः नीलपृष्यी-- नीलिनी नारपूष्प--प्रतरीकः नीलपुष्पी--- विष्णुक्रान्ता नीलप्रसवः-- धत्तूरः नील्फला-- जम्ब नीखवीजः ५९५ नीलमूङ्गराजः १३६ नीखमप्ररीं शेफालिका नीलमण्डल्म्‌-- परूप्रकम्‌ नीलमष्िका-- कपित्थः नाटमाप्रः--माषः

| मलरत्नकः- मालः नीललोदम्‌-- वतलोदम्‌ नलवणम्‌--परूपकरम्‌ रवर्णा- जम्ब | नीखवेणाश्रः -- घाटः नीखवपोमृः--नीलपुननवा | नीखवृक्षः नीलः नीलवृन्तकम्‌--तुलम्‌ नीलशिग्रः १४२ | नठसार:- - तिन्दुकः नीलसारः--नाल्बीजः नीलसिन्दुकः-- शेफालिका नीटसिन्दुका- सिन्दुवारः

| नीठसिन्धुवारः ४३५

नीलस्पन्दा--अश्वक्षुरकः

| नीटम्‌--अम्ननम्‌

नीलम्‌--तार्खसकम्‌

नीलम्‌ - तुत्थम्‌

नीलम्‌-- विषम्‌

नीरः ३६४,३७८ नाटः-- भ्रमरः

' नीटः--रार्हिणः

नीटः---वटः

नीलः- सैरेयकः नीख--भश्वक्षुरकः नाया-- कृष्णः

नीलाङ्ः- करश्च: नखाङ्कः: -- खन्नगीटः नासाद्गः-- पारावतः नीटाद--सारयः नीलाम्ननम्‌---अन्ननम्‌ नीलान्ननम्‌--कृष्णम्‌ नारान्रनम्‌.---चक्षप्या नटाम्रनी--कायाञ्ननी नीखा--नीलपननवा नीरा--नीखिनी नाखान्द्रगः--- रोहिणः नीलान्जम्‌--सौगन्िकम्‌ नीयाभः--कोकडः नीटाम्बरम्‌--ताखासकम्‌ नीरम्खी ३३८ नीराऽरुणा -- मक्षिका नीया-लाक्षा

नीलायिकुलसक्रुला -- कुंरजकः

नीगाटुः ३५० नीखा-- वृन्ताकी नीखादमजम --- तुत्थम्‌ नीरार्मा--नालः नाखादमा-- यजाव्रतः नाखाश्रः-- घोट; नीलिका ४२६,४२६९।,४३५ नीलिका--एला नीलिकाख्या-- रजनी नीरिका-- त्रपु नीटिका-- नीलिनी

99 99 नीलिकरा--वतंलोहम्‌ नालिका--देफायिकां

नीखिनी ५५

नीलिनी ४२६.४ ३०,४३१,४३४

नीलिनी- रोहिणः

} }

| नीिसेभवा--मावििनी नारी ५३१,५३.२ नीर्टा -नाीटनी

नायात्रम्‌ --कुम॒दम

4.2 54 | नालत्पाटनी ` कृमदम्‌ नीयात्परः--नीलः

वणोनुक्रमणिका

[॥

^

नीवृत्‌ ` मृमिभेदः

नीवारः २२५

नीवारः अरण्यद्याटः

नीवारः. ~ मुनिप्रियः नर.

नकन्द्ः ४५३०

ननागरः. ` टिम

| नपकन्द्ः रानपलखण्ड्ः

न॒पद्रमः -क्षाश नपग्रियफटप्मृतिः वृन्ताकी नपग्रियः--अपवदण्डः

| त॒पग्नियः-- आम्रः

नपप्रियः गजपयाण्डुः नपप्रियः-- -दक. नूपप्रिया कतक्रद्रयम्‌

नपप्रिया -- द्रीप्या

| नपप्रियाः ~ त्रिः नुपवद्र. - -वदुरम नपमद्गल्यकम्‌ ~ आदृल्यम्‌ नृपमापः- -मापः नपवहटनः-- राजाप्र नुपवट्मा - विक्रा

नृपमू-- तगरम्‌ नृपः £

नपात्मज. --राजम्र नुपान्नरम्‌ ` नीहि

| नपामयः -- राजयक्ष्मा नृपावतः राजावर्त नपाद्य ;---गजपटयण्डुः नपेष्रः---वद्रम्‌ नुेष्ः--राजपलाण्दुः | नपोचितः- - मापः

नप ः--भल्रय |

नुपोपलः---राजाव५ रे

न. नेता निम्बः ता-- -सिन्द्वार्‌ त्रतारा -कनीनिका नत्रद्रावम्‌ -तहणारिनामानि नत्रनमल्यकरारि- -नुत्थम्‌ नव्रपग्न्तः - अपाः नेत्रपृष्कररा- -स्द्रजदा नत्रमलम्‌ ४०० नजमधा यवतिक्ता -नन्ररागदा - --वृधिक्रारटी नत्रराग नेव्रामथः नेचविकारनित्‌--. कतकम्‌

ने

| 1 | 1 1

ए, = 1 ती # | मः | 9.41 १५ 5 ऋः -

नुत्राप्रय; ०८ त्रःरिः -- मनक

प्रम्‌ ---पृष्पक्रामासम्‌ पाटक्रम्‌-- त्रम्‌

धः 3

ट:----किरातातक्तः

नपालकरा-- मनःनिखा नेपार्खा ५२५

नपार्ट --ग्रप्मी नपारश्नुः --उश् नमिग्र्ष.--सामवन्क नवादा ५२२

नेवार्या प्रष्मी

नपातम्‌ - ताम्रम्‌ रपाल. --क्रिरातनिक्तः

नती ५१८ ना.

| [न

न्यग्राधः ५२९ | न्प्ुग्रधिः ४२८ न्यग्रोधः वटः

७६ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दाना-

न्यग्रोधा- द्रवन्ती

न्यग्रोधिका--आसूकर्णी

न्यग्रोधी- द्रवन्ती न्यग्रोधी न्यु दुः--जद्घालाः न्यादः- भो ननम्‌

पङभरष्मांसे ३९३ पक्म्‌-- कुरी पङक्काण्डः; ३५८ प्ाशयः ३९८ पक्का -कपूरः पक्षतिः-- तिथिः पक्षपानम्‌ ४१६९७ पक्षः ४१५ पक्षः-- पक्षमानम्‌ पक्षादिः--तिधिः पक्षान्तः-- ति: पक्षिकः व्रीहिः पक्षिनाबव्यः- त्रीहि पक्षिभेदः ४२६

पक्षिपृगर्पासगुणाः ३९१

पाक्षिराजः - व्रीहिः पक्षिविरोषरः ४२८,४३० पक्षी २९४

पक्षी ४२६९ पक््मना--पक्षयूका प्पयूक्रा ४०७ पक्ष्म रोम पखौडः-- पक्राण्डः पङूजनम्‌- मुदम्‌ पटूवासः--ककटः पङ्कुजम्‌--कमलम्‌ पदकरुदम्‌--कमलम्‌ पङ्कयः-- व्रीहिः

पड्धिकण्टकः--अपामागः

पङ्किकन्दः--मालकन्दः पङ्किवरः- कौशचः

--------~- ------=--~-. 1

प्िवी जकः पचशरीषम्‌ २०६ पद्धिवीजः-- ववर्‌ | 9\७9 पाङ्कग्रटम्‌ ४०९

पञ्चासद्धापाधकम्‌ ३०७ पक्चमुगन्धिकम्‌- -मुगन्धपश्चकम्‌ पश्चस्रणम्‌ २०७ पञ्चाङ्गम्‌ २०७ पक्वाद्‌गृटः---णरण्डेः पन्नारगर्टा--तक्राद्रा प्रत्राननः---सिहः पश्चाम्रूनम्‌ ३०५ पनाम्नकम्‌ ३०६ पञ्चाथ; ४२१ प्ास्यः ४२९ पचिकरा क्रः पत्रल.-- कोलकन्दः परुतुणम्‌. --लवणतणम्‌ पटु प्रियट्गुः प्ररृभदिनिका कृष्णाः परटरखकि। -वहुला पटः ५३० पट॒ः--- काण्डीरः पटुः--चीनकरः पट: चारकः प्‌ 116 परटोटम्‌ ४३५ परीलम्‌ --पाण्डुफलम्‌ पोटः; १७

ोसः- कुक पटारी ४२९ पटोली स्वादुपत्रफला पटर ्ननकम्‌ ४२८ पटर त्ननकम्‌--कुचन्दनम्‌ पदर प्रनम्‌---कुचन्दनम्‌ पटरागम्‌--कुचन्दनम्‌ पटसौ गन्धिकः --वटसौगन्धिकः प्राहं --राजपत्नीनामानि पषिकारोध्रः--कमुक पटा क्रमुकः परन्ती-गोराटिका

प्दरत्वदारेणी--सिगृडी पचंपचा--दारुदरिद्रा पञ्जः- रद्र

कन्दः -पञ्नसिद्धोपाधेकम्‌ परसरकृत्‌--पक्राण्डः प्र्॒करोलकम्‌ --पचकोलम्‌ पञ्चकराटम्‌ २३०० प्रञ्ञगणः--विदारिगन्धाव्यो गण पञ्चगव्यम्‌ २३०५ पक्वगुप्तिः. ` स्पृकरा पञ्चदशरात्रकः--पक्षमानम्‌ पन्नदशी --तिधिः पञ्चनखराजः- --गोधा पक्चनखः---व्याप्रः

पद्चनखी -गोध्ा पश्चनिम्बम्‌ २०६ पश्चपत्रः -चण्डालकन्दः पद्चर्पाणिका-- गोरक्ष पञ्चमृतगुणाः४०२ पञ्चभूतानि ४०२ पञ्चमङ्गम्‌ २० पञ्चमुखः मिहः पश्चमुखी--वासकः पश्चमुिः--स्प्क्ा परञ्नमृलकम--पन्नमुखम्‌ पञ्चप्रटपञ्चकरप्‌ २०९ पञ्चप्रलम्‌ २०१ पश्चरक्षकः--पक्राण्डः

पञ्च रतनानि ३१३ पश्चराजि(जनी)फलः-- परयोः पश्चलोहकम्‌ ४२० पश्चलाहकं द्ितांयम्‌ ४२० पञ्नलोदहम्‌--वतलादम्‌ पश्चव्रधनः-- पक्वाण्डः पश्चवर्कटम्‌ ३०१ पचुल्ाखः-हस्तः

~~~“

पणधा--पण्यन्वा पणधा--पण्यन्धा पण्डः--नपुसक्म्‌ पण्डितनापमानि ४११ पण्डितः-- पण्डि तनामानि पण्यन्धः ३६२ पण्यन्धा ४५३ पण्यन्धा---पण्यन्धः पण्यविखापिनी - नखम्‌ पतगः-- पक्षी

पतङ्गम्‌ --कार्खयकम्‌ पतद्गम्‌ ` -कुचन्दनम्‌ पतङ्ः ४२८

पतङ्गः ८४० पतद्गः-- जख्दः पत्री- पक्षी पतन्‌ - पक्षी

पतिः--भता पत्नी--भाया

पत्‌- --पाष्णिः पत्रकन्द्का-- गन्धपलशः पत्रकेपू ४३२३९

पत्रकम्‌ --तमारपत्रम्‌ पनचनकः ४२२९ पत्रकः ४३८

पत्रजम -तमाटपत्रम पत्रतण्डली-- यवतिक्ता पत्रतषः- वरिटूखदिरः पत्ररङ्गम्‌--कुचन्दनम्‌ पव्ररथः-- पक्षी पच्रवर्णः--सप्तपणः पत्रवद्री-पलाश्ची पत्रव्र-- सजटा पत्रत्राहः--पक्षी पच्रश्रणी- द्रवन्ती पत्रध्रे्टः- बिल्वः पत्रम॒--तमालपत्रम्‌ पत्रम॒--तारीसकम्‌ पत्रम्‌ू- पणम्‌

वणीनुक्रमणिका

पत्रम्‌ू-- विषभेदः पत्रः - --कपित्थः

| पत्राख्यम्‌--ताटासकम्‌ प्रत्राख्यम्‌ - हरितालम्‌ पत्राहम्‌-- कुचन्दनम्‌ परत्राद्यम्‌ ~ कुचन्दनम्‌ | पत्राव्यम्‌ - तार्खासक्म्‌ पत्राच्यम्‌ तृणाब्यम्‌ प्रत्राल्यम --मृलम्‌ पत्राटुः - दश्रुदभा पत्राटुः--- कासालुः

| प्रत्रन्‌ -खदिरः

पत्री ५२६

पत्री -गद्वापत्री

पत्री --ताटः

|पत्री- -दमनम्‌

पत्री. पक्षी

पुत्री पाची

पथिकः. किराततिक्तः पथिद्रुम: सोमवल्कः प्यक -व्रीरिः पथ्यकरारी- प्रदिः

प्रध्यभदकाः ~ पथ्यभदाः

पथ्यभदाः ४१२

परथ्यश्ञाकः- -तन्वुीयकरः

पथ्यम्‌ ३५० पथ्य -रसः पश्यम्‌ -- -मन्धवम्‌ प्या ५२९,५२२, ५३९ पथ्या -चिभटम्‌

पथ्या -फञ्निका पथ्या--म्रगाक्षी

पथ्या ---वन्ध्यकर्कोटिकी प्रभ्या--हरीतकरी पथ्यला ४३१

पदर त्रनम्‌ --कुचन्दनम्‌ पदम --पार््णिः

पद्म्‌ --भृमिमेदः

पदाही --विभशग्रन्िः

9७9

|

---~- -*~ <==

पदिका विश्वप्रन्िः पद्रकन्दम्‌ -पद्मपृलम्‌ पद्मकन्द्‌ः ४२१ पद्मकन्दः ` -प्र्मृरम पद्यकर्कटी --पद्मवाजम्‌ पद्मकम्‌ ४३० पदमकम्‌- कुषम पद्यकम --प्रद्मकः पद्मकः *१३ |पद्मकाष्रम्‌ --पद्मकः | पद्माकि त्र. ४३८ प्द्मकमरम्‌ १६७ पद्मचगटी -. -प्द्मचारिणी (~) = | पद्मचारेणा १५९ पद्मचारिर्णी ४३०, ८३५७,४३९ ५८३९ पद्रतन्तुः --पिमम प्रद्मतीथम्‌- -दवासारिः "{दनाटम -विसम्‌ प्द्मनायिक्रा ८३९ पद्मपत्रकम्‌ मलम्‌ प्ृद्युपत्रम ५4८ पदर्वानम्‌ १६६ प्रद्मभद्‌ः ८६७ पदममृतयम्‌ १६७ प्रदरागः---माणिक्यम्‌ प्द्मरूपिणी ---वन्दक्रा पद्धती --प्द्मचारिणी पृद्यवता ---पद्िना पदवृक्षम--प्रद्मकः पद्म ५३९ प्रद्मम्‌ --कमलम्‌ पद्यम्‌ -क्षुद्रमुखलम्‌ प्रद्यम्‌ ---श्रासारिः | प्द्मम----सीसकम्‌ पद्मः--सषः पद्मा ४२२ पद्मा ५३५७,४३२ पद्माश्नप्र--पदरवीनम्‌

|

७८

पद्मा-- प्रद्यचारिणी पद्या-फभिका

प्या भार्गी पद्मा-मभ्जिष्रा

पञचिनी १६६,४२६ पद्मिनी--पद्यचारिणी पद्चिनी--हस्ता पञ्मी-दस्वी पश्रोत्तरम-कृसम्भम्‌ पद्यम्‌--मृरम्‌ पनसः ३७२३ पनसः ४३३

पन्नगः ४३१,४३२ पन्नगः--सपः पन्नगी--साषिणी पयस्या ४२१ पयस्या ४३५ पयस्या- कटूम्विनी पयस्या--क्षीरकराकारी पयस्वलः--छागलः पयस्विनी --क्षीरकाकारी पग्रस्विनी-- क्षीरतुम्बी पयाघ्विनी-- क्षारविदारी पय) ध्विन, --छागला पयस्विना-वुग्धफेनी पयाघ्वनी-- बरवद; पयस्विर्ना- महिषः

पयः ४३९

पयःकन्दा-- क्षीरविदारी पयःक्षारम -परखाङरगन्धा पयः---दुगधम्‌ पयः---पानीयम्‌ पयःफेनी--दुगधफेनी प्रक्षि: ४३४७

पयोधरः --स्तनः पयोधिजम्‌ ५२१ पयोधिजम्‌- समुद्र ^्नम्‌ पयोधिः---पानीयम्‌ पयोन्यत्‌- दधि

___ ~~ -------------=---------

पयोलता- क्षरविदारा

पयोविदारिका--क्षीरविदायी पयोप्णिजाता-- सरस्वती पयोप्णी ३८३ परयोदेतुः- दधि परपुष्टः--आम्रः परपुष्टः---काकरिलः प्रपुष्टा--कोशचिलः प्रभृतः-- कोकिलः परभृता---कोक्रिलः प्रमण्िनी-- ब्राह्मी पराक्वुष्पी- -अपामामः प्रागपृष्यः कदम्बः परागम्‌ - प्रद्मकेमरम्‌ प्गागः--मकरन्दः प्रापरम--परूषक्रम्‌ पराधेम्‌ ३०४ प्रावरम्‌-- पररूपम्‌ प्राश्रयः--अतिमुक्तः प्रराह्नः -अद्ोरात्रादयः परिणामजम्‌---पाक्रजम्‌ प्ररिपाखकः-- तित्तिरिः परि पिष्टकम्‌ू--सीसकम्‌

परिपम्‌ १०७ प्ररिप्रवम्‌- परिपद्‌ प्रिमण्डलमध्यास्थि --प्ररूपकरम्‌ प्रिमण्डलम्‌--- परूषकम्‌ परिमलः २३२७ परिमाणम्‌ ४१८ प्रित्रैलवम्‌--जलमुस्तम्‌ प्रित्राजी- -ध्रावणी परिव्याधः ४३५ प्रिव्याधः-- कर्णिकारः परिव्याधः---वानीरः प्ररिसता- सुरा पर--परप्रकम्‌ पर्परम्‌-परप्रकम्‌

धन्वन्तरीयनिषण्टुराजनियण्टुस्थक्षब्दारना-

न~~

परः -अटूगुल्यादीनि पठः- -पर्षरकम्‌ प्ररुः--वराप्रम्‌ परूपकम्‌ १८० पषूपम्‌ --पर्प्रकम्‌ प्रोरष्णी--तेलपा पजैन्यः ४२५ पजन्या--दारूदरिद्रा पणचोरकः-- चोरकः पणमेदिर्न--ग्रियद्गुः पणेमृगाः २८६ प्रणेलता-- बदल परणवृष्टी --परयाशी पणरिरा ३२६ पणम्‌ ३२६ पर्णः -फिदुकः | पणाय: -- कुटेरकरः | परिकरा - - प्र्टिपर्णीविरशेषः पर्णी ---श्रष्टिपर्णी पटक; ४२ पपरकः--पधरः पपरद्रमः--कुम्भीरः पपेटः १६ पदूपादि का---दधिपृष्पा पवततृणम्‌---तृणाव्यम्‌ प्वतमोचा- -गिरिकदरली परवेतवासिनी---आकशिमांसी पेतः १३३ प्वताध्रय:--महागृ्गः प्रवै-- तिथिः पवतेद्ूतम्‌ --अश्रकम्‌ प्मृला --भ्रता पर्ववद्ी दुवा पत वंशाप्रम्‌ पर्वसंभिः---अट्गुल्यादीनि पठकया--- पारक्यम्‌ पटद्ु;ः ४२२ परम्‌ ३८८ प्रख्लम्‌ -- आमिषम्‌

--~---------------=--------------~~~---~---~-------

_„ _--- .--~------~ ~

पखलः ४३६ पलम्‌ ४२८,४८३९ पलम्‌- आमिषम्‌ पटम्‌--्जप्रधपमाणम्‌ पलंक्रषः-- कणगुगगुखुः पलक्रषा ४३९ पलंकषा--क्षद्रगोक्रः पठकष्री--- गृग्गृटुः पटेकप्रा-- निष्पावः पलकपी--मदहाश्रावणिका पलंकषा-- लाक्षा पठम्‌-- पलादयः पटम्‌--विघटिकादयः पलाण्डुः १४८४२९२ पलाण्डुः ४३२ पलाण्ड़ुवन्तगम्‌ ४२९ पलाद्‌ यः; ४२१५ पलाशकः----त्रह्मवृक्षः पटाश्चगन्धा <र पठाशरपर्णी --अश्रगन्धा पलाश्ञलोहिता ३५३ पलाक्शम---तमालपत्रम्‌ पाशम्‌ - पणम्‌ पलाशः ४२७,५३८ पलाशः--किदूकः पला़ाः--पत्रकः पला शः - पुष्करम्‌ प्रलाशञः-- पूवा ३२७ पलादाः---मघा ३२५ पठारशः--- याज्ञिकः पलाशः -वक्रपुष्पम्‌ पलादाः-- विप्रप्रिया पटाङ्ञ.--शर्दी पठाशाग््या--नाङद्रः पलाशा-- नाडि पलाशान्ता--गन्धपलाशः पलाशिकः ४२२ पलादिकः ४२८ पलाशिका पलार

वणांतुक्रमणिकरा

पलाशिका शी

| पसरिर्नी- ~ परडविनी पलाशी ३३१३ परखारी--लाक्षा

| पठितम्‌ ्ट०9

| पितम्‌ ४२७ परठितम्‌. मरिचम्‌

| पलितम्‌ --शययम्‌

| पठवद्रुः- अशोकः प्वम्‌ ` पः पटवः ३५६ पृष्व: -मन्स्यः पदिका - -पष्ी पदिवाहः ३६२ पटी ४०३ पल्वलावासः कच्छपः परचनः---मजर:

पवनः --वायुः पवनी---वनवीजपूरकः पवने; निम्ब. पवमानः ` -वायुः पवित्रकः ~ -उदुम्वर्‌: प्रति्रक्रः- -द्‌मनम

| पवित्रकः- पिप्पलः पनित्रकः -मदृदभः

पवित्रधान्यम्‌ --भक्षता पवित्रम ४२१

| पवित्रम्‌ - धतम्‌

पव्ित्रम्‌- मधु पवित्रः -पृत्रजविः

पविव्राद्यम्‌---कटीयकम्‌

| पयित्रा---पिप्पयः पवित्रा--हसद्रा प्रविः-- हीरकम्‌

| परामोटिनिका-- कटा पदलादितपः--- मशकः

¦ पदा :--- सामय,

पशशः---मडउः

७९.

पिमा ४१८ पा, पाकजम्‌ ४०९

पाकम्‌ -कृष्टम्‌ | पाकः-- -बाटसामान्यनामानि

पाकः त्रीरिः गाक्यजम--नीलक्राचोद्धवम्‌ पाक्यम्‌ ५२३ , पाक्यम्‌ ५३२९ पाक्य.-- यवक्षारः { % पाच ३७५ पाटलम्‌ - कर्तणम्‌ पार्कः ८४३१

पाटरटः- --्पुनागः

पाटला

प्रारला ५२८,४३ ९,४३५,५३ ९, ५३५

पाटरलापुष्पवणकः--- पद्मकः

पाटलापुष्पसनिभम्‌ --प्रद्मकरः

पारखा- व्रीहिः

पारया--- शालिः

पाटय :-- मुष्ककः

पाटली ३४३

पाटी ८२६,५२०,५३०

(पाटी कटभी

पार्ट --का्रपाटला

पाटली ---पाटखा

पाररीपुष्पम्‌ ४३६

| पाटला - सितपाटरलिः

पाटवम्‌ कुशलम्‌

पाटवम्‌ --कु्म

पाटवाना- -ग राटिका

पाठा २०

प्राटा ४३३,१३५

पाटिक्रा- परा

पाटटिका-- पाटा

पथिमवातगुणाः ४१८ ` पार्निः- चित्रकः

८० धन्वन्तरीयनिवण्टुराजनिपण्टुस्थश्ब्दानां-

पाठिः--चित्रकः पाटी --चित्रकः पाटीनः-- मत्स्यः पाटीरः---पित्रकः पाणेजः--नखम्‌ पाणिजाः-- नखम्‌ पाणिमदेकम्‌--करमद्कम्‌ पाणिमर्दः- करमर्दकम्‌ पाणिरदः- नखम्‌ पाणिः-- स्तः पाण्डवः----अर्जुनः पाण्डवी--दराकुनीं पाण्डुक.--प्रटोलः पाण्डुतरः--- धतः पाण्डुपत्नी --रेणुकरा पाण्डुपुत्री---रेणुका + पाण्डुफलम्‌ ४९. पाण्डुफलः- -प्ररोलः पाण्डफला--चिभटम्‌ पाण्डुफली- पाटली पाण्ड्मृमिः--भमिभेदः पाण्डुमृत्‌-खटिनी पाण्डुमृत्तिका---खटिनी पाण्ड्रदुमः--कुटनः पाण्ड्रफरी- प्राटटी पाण्डुरः--जुणा पाण्डुरः--धवः पाण्डुरागः--दमनम्‌ पाण्डुरा-- माषपर्णी पाण्डुरेक्चुः--इक्षः पाण्डुगोगः---पाण्डुः पाण्डु; ४०८ पाण्डुः--परोलः पाण्डुः---पटालः पाण्डुः--प्र्पटः पाण्डुः- पारावत. पाण्डुः-- प्रतुदाः

पात :-कर्‌ः

पातः-- सपः

००५४५. ~>

प्राताटनिलयः-- सपः प्राताखवा मेनी---वहू्खा पाथः ---पानीयम्‌ प्राथोजम्‌--कमलम्‌ पाथोधिः पानीयम्‌ प्ाथोरुहम्‌ -क्मलम्‌ प्रादुपरुटा वन्द्का पादपः. - वृक्षः परादरोटिण. --वटः परादव्रल्मीकम॒---श्रीपदम्‌ पाद्स्फाटः ४०९ पादम्‌ - व्याघ्रनखम्‌ पादे: ---पार्ध्णिः पादः--ग्रयन्तगिरिः पादः--मुलम्‌ पाद्राग्रम्‌---पा्णः पादिनः २८७

| पादिनः--अनृपाः पानम्‌ ४. प्रानाल्ययः ---तृष्णाद्यः पानीयनुणैकम्‌-- वालुका पानीयम्‌ २५५ पानीगराटु; ३४९ | पानीग्राश्रा- - वत्तरना प्रापघ्रः-- तिलः पाप्रचलिक्रा --पाटा प्रापनादिर्नी--शमी पापत्रेलिक्रा -- पार्या प्रामपाम--संचार्यादयः पामा ४०

| पामा--सेचायाद्यः

| पायरी ---उत्तरा

| पायसः--श्रीवेष्रकः पायुः--ककुन्दरादीनि पारद; २१३ पारदः ४२७,४३१ पारदः --मदहारसाः

~“ ^~ ~ “~ ---~~---------- ~~~

पाताटगसुडा- वत्सादनी

पारदः--रसम्‌ पारदः--रसः पारद्रायम्‌---पारदः पारशवम्‌--लोहम्‌ पारसीकः--घोटः प्रारापतः-- पारावतः | पारावतपरदी ४३७ पारावतपदी --काकजष्घा

| पारात्रतपदी--तेजस्विनी पारावतः २९६ पारावतः ४३०

पारावतः ---प्रतुदाः पारावारः - - पानीयम्‌ पारिजातकः - पारिभद्रः पारिजातः ४३९ प्रारिजाता--- तेजस्विनी पारिभिद्रक्रम्‌ कुष्रम्‌ पारिभद्रकः ४३९ परारिभद्रकः---निम्वः पारिभद्रः २५७ पारेवतकरम्‌ -प्राठेवतम्‌ प्रारवतम्‌ --पाटेवतम्‌ पाथः ४२८ पाथ.--अनुनः पाथिवम्‌---तगरम्‌ पार्थिवः-- क्षत्रियः

पिव :--तगरम्‌ पप्रणफलादि ४१५ प्रतितः--क्रिरातनिक्तः पावती ४२२ पावती---चतुष्पत्री पावती---धातुकी

| पावती प्रतरीकः प्रावतीवय.--- आक्षोडः प्रातैतीया--प्द्मकः पावेती-सैदर्ल प्रावतेया--जिद्गिणी पाश्रकम्‌--पाश्रास्थि

पाशवम्‌ ३९७ पाश्वायि ४०१ पार्णिः ३९९

पाठकम्‌--शालिपर्णीविरोपः पाठकः-- चित्रकः पालक्राच्या--- निष्पावः पाटक्यम्‌ २३५. \ पाठिका---प्रतरीर्कीः पाटिनी --त्रायमाणा पाठिन्दः--वुन्दुः पाठटी---चि्रकरः पाटेवतम्‌ १८१ पाटेवतम्‌ ४३५ पावकम-- कुसुम्भम्‌ पावक" --~ कय;

पावकः -- -चित्रक्रः पावनध्वनि.- शद्वु: पावनः प्तभूर्राजः पावनः--- रुद्राक्षः

पावनी ---वर्टीवद्‌,

पावनी. रोचनी पावनी-- युग्या

पारगडः-- रिकः पाशुपतः ~-वुक्रः पाशुपतः वसुकः पापाणकदरी--काषटकदर्टी पाष्ाणगन्धरः ४३६ पापाणगरिकम्‌---गग्किम्‌ पापाणभेदकः ३६ पापाणः--ग्रावा पाषाणान्तकः--अद्मन्तकः पांडुकम्‌-- कासीसम्‌ पोदुलवणम्‌ ४४० पांशुकवणम्‌--उद्विदम्‌ पांडः--पपरः पांसवक्षारम्‌- -उद्धिदम्‌ पांसवम्‌--उद्विदम पांसुलः-- वः

2

यणौनुक्रमणिका

| पमुका--केतकीदरयम्‌

पामुखा- --रजस्वया पि.

पिकबान्धवः--आग्रः

पिक्रभक्ा- जम्ब;

| पिकरागः---आप्रः

| पिकः ८२६

| पिकः - -कटभवछ्रमः

पिक - कोकिलः

, पिकः--प्रतुदाः

पिफानन्दः- वसन्तः

| पिका - काक्रिलः

`, पितरक्षणः-- क्राकिखाक्षः

| प्रमृत. -गप्ररम्‌

पिद्रटनामकरम-- तुश्प्कः

पिद्ररटाटम्‌ - तिका

| पिदम्‌----यीनिका

बयः प्द्राठृकः

पद्रः --लमदाविडाटः

।पिद्टा ५२६

पिद्रयक्षः-- कषर्क

पित्रला- पररा

प्रहस रीतिका

पिद्या--~ रोचना

|पित्रल- टरा

| पिद्रसारम-- टरितायम्‌

पिङ्गम्‌ -वाटकम्‌

पिद्गम्‌---हरितावम्‌

पिद्न:--गामदकः

| | | |

पिह्तः-- -मुप्रकरः

पिद्र--- रीतिका | (~.

पिङ्गा ४९. पिद्गा ४३३

| पिद्गा-- रोचना

| पिद्गाम्‌---मृश्नरम्‌

| पिप्रा--वरारोचना

| पिद्वा- रद्रा

पिचण्डः ~ कक्षः

¦ पिचुमन्दः- किरा ततिक्तः

हि

| पिचुमन्द्‌ :-- निम्बः

|पिचुः---कार्पासी

| पिद्चरम्‌-- तपु

| पिच्छक----चटी ,

| पिच्छवाणः --रणगृध्रः "पिच्छकः -- धन्वनः ।पिच्छर्वीजम्‌ ---मयम्‌ ।पिच्छसमारः - -शान्मयी 'पिन्दरटः ---्रात्मरी

पिन दु मप्मातक्

| पिच्छ -दार

पिच्छा--शआात्मली

पिन्दिट. -ध्रीगन्भम्‌ पिच्छिस-- उपाद्क (पिनिस्य---काक्रियाक्षः | पिच्द्िरखा --वृधिकरा पिच्छा - -द्यात्मणी पि्चगकरम्‌---हरिनालम पिप्ररम्‌---नागपुष्पम्‌ परिमरम्‌ - टग्तालम्‌ पित्रः क्षरः | 8 त्रानम्‌ युवम्‌ [पटक्रा ६०८ ;पिष्यकन्दः- कन्दू्न्वी -छष्डकरवरः - -मुनिप्रियः | पिण्डक्रमर्‌- पिण्डमृलम्‌ विणम्‌ वायम्‌ पिण्डक. ---कन्दग्रन्थः विण्डकः-- -ुरुष्कः , पिण्डखरजुर --मुनिप्रियः पिण्डखज्रिक्ा दीप्या ।पिण्डख्नरी--दाप्या भिण्डतैखक :---नुमृष्कः पिण्ट्फला -कटुकालाम्नुन। | पिण्डमुस्तः---मृस्ता

८२

पिण्डमृखकम्‌ --पिण्डमूलम्‌ पिण्डमरूलम्‌ १४१ पिण्डरोदिणकः--विकडूतः पिण्डसंज्ञकम्‌ --हरितायम्‌ पिण्डदिट्गु--नाडीदिद्गुः पिण्डम्‌--बोलम्‌ पिण्डम्‌-खोहम्‌

पिण्डा ४३८ पिण्डा-कस्तुरिका पिण्डातकः-- मदनः पिण्डामृता--गड्ची पिण्डायसम्‌-- लोहम्‌ पिण्डाटृ--गृडची पिण्डाटः--कन्द्ग्रन्थी पिण्डाहा--नाडीदिद्गुः पिण्डिका--जट्घा पिण्डिका--श्रेताम्ली पिण्डितः-- तुरुष्कः प्रिण्डिनी ४२७ पिण्डीतक्रः--मदनः पिण्डातगरकम्‌--तगरम्‌ पिण्डीपष्पः --अगोकः पिण्डी--मदनः

पिण्याकम्‌ ४२५ पिण्याकम्‌ ४३६ पिण्याकः--तुरुष्कः पिण्याकरः-- तेलकिश्म्‌ पितृजोत्तमः--पान्यमाप्रः पितृतपणपतरित्रः- तिलः पितप्रसूः--आतपाद्यः पितप्नियः ४२७ पिदरप्रियः--ङ्गराजः पित्तुणाः ४१४ पित्तद्रावी--मधुजम्बीरः पित्तद्रमः- तरलः पित्तमेषजम्‌--मुरिका पित्तरक्तम्‌--रक्तपित्तम्‌ पित्तलकम्‌-- रीतिका पित्तलम्‌- रीतिका

पित्तव्रह्भा-अतिविषा पित्तरोणितम्‌--रक्तपित्तम्‌

पित्तम्‌ २६२ पित्तम्‌ - त्रिगुणाः पित्तारिः-- पपर पित्तारिः --ववरिकम्‌ पित्तारि-- लाक्षा पित्ताम्‌--रक्तपित्तम्‌ पित्ता--हरिद्रा पित्रयम्‌-- मधु

पितरयः-- धान्यमापः पिनाकम्‌---अभ्रकम्‌ पिपतिपुः--पक्षी पिप्रासा--तरष्णादयः पिपीरकः---पिपीसिका पिपीलः --पिपीटिका पिपीलिका ४०४ पिप्पल; १८४ पिप्प्ररः-- पुष्यम्‌ २३२५ पिप्पलः--- वोधिनृक्षः पिप्पछिक्रा - - पिप्प; पिप्पलिः-- शौण्डी पिप्पली ८४,४२१

४३८,४ पिप्पखी - कटुका पिप्पठीमूखम्‌ - मूलम्‌ पिप्पखी--वनादिपिप्पली पिम्परिः- प्रः पियाल: ४३६ पिश्चाची--गन्धममांसी पिरितम्‌ --आमिष्रम्‌ पिशिता-मांसी पिङ्रुनम्‌ ४२४ पिदुनम्‌-- कृठकुमम्‌ पिशुना स्प्क्रा | पिष्टकम्‌ -- पललम्‌ परिष्टिकोद्धवम्‌--पलशगन्धा

परिपरी ४२८,४३०,४३१,५३५

धन्वन्तरीयनिषण्डुराजनिषण्डुस्थश्न्दानां--

_---~--~ ~~~ --------------~ -~ ~~~

भ्य ----*

पिष्रेण्डिः--शेताम्खी पिष्टोडिः- श्रताम्खी पिष्रैण्डिः---श्रेताम्दी

पा. पीरकरम्‌ू--अभ्रकम्‌ पीडम्‌ -शरीरम्‌ परीडिका- -जट्‌घा पीतकदुमः--दरिरः पीतक्रवीरकः--करवीरः पीतकम्‌ -अभ्रकम्‌ पतकम्‌--कारायकम्‌ परीतकम्‌--काष्ागर परीतकम्‌--कृद्रमम्‌ पीतकम्‌ ~ ग्नम्‌ पातकम ---गृप्नरम पातकम्‌ --दारुदरिद्रा प्रीतिकम पद्मकः प्रीतकम्‌---रीतिका पतकम--मुवर्णम पातकम ---हरितालम्‌ प्ीतक्रम--रेममाक्षिकम्‌ पतिकः -किद्वरातः पीतक्रः-- तुषिः पीतकः-- स्योनाकः प्तकः--टरिद्रुः परीतक्राष्टम्‌--कारीयकम्‌ पीतकाष्रः--हरिद्रुः पातकल्करा- आवतेकी पीतर्काला--आवतेकी पीतगन्धम्‌--कार्खयकम्‌ प्रीतचन्दनम्‌--कालीयकम्‌ परातचन्दनम्‌-- दारुहरिद्रा पततण्डुला--सपेतनुः पीततण्डुलः--प्रियर््ः परीततुणिक्रः--तूणिः | पीततैला-- तेजस्विनी पीतदार-- दारुहरिद्रा पातदारुः ४४० पीतदारुः--दरिदुः

वणौनुक्रमणिका ८३

व~ ~

पीतयुथिकरा--य॒थिका पीतयुथी---य॒थिका

== ----- -------~ ~. ----~-----~~~-~-------~- ~. ~~~ --~ ----*

| पाताहम्‌--दारुदरिद्र पतिका कृष्माण्डिका

पीतदुग्धा क्षीरिणी पीतद्रुः दारुदरिा

पीतव्रुः--सरलः पातरक्तः- -प्द्यकः पातिका-- य्रथिका पतपरा-- व्ल पातरक्त-- पुष्परागः पतिक] -- शतपुष्पा पीतनकः ४२२ धातरम्भा- मुवर्णकद्ली पातिका-- हरिदा 2 परातरागम्‌. - सिक्थकम्‌ पीतिः- ~ प्रानम्‌

पीतवणकम-- रीर्णवृत्तम्‌

¢ पनत्वदम्‌ --वृहणादिनामानि पातवणम-- काटेयक्रम्‌

पनसः --प्रतिदयायः

पातनकःः--भाम्रातकः पीतनिगुण्डी ४३२

पीतपादकः--स्योनाकः पीतपादः--टिद्िभी पातपादा--गोरारिका पीतपुप्पम्‌ - आल्यम्‌ पीतपृष्पः-- कोविदारः पीतपुष्पः--चम्प्रकः पीतपुष्पा--आढकी पीतपृष्पा--आवतैकी पातपुष्पा---करका पीतपुष्पा-- कोशातकी पीतपुष्पा-- ज्ञिञ्द्षिरीरा पीतपृष्पा--धामा्मवः पीतपृष्पा--महावला पीतपुष्पी-रेन्द्री पीतपुष्पीका-- वालुकम्‌ पीतपृष्पी-- चपुसम्‌ पीतपुष्पी- मदावसा पीतपृष्पी---शणपृष्पी पीतप्रसवः--करवीरः पीतग्रसवः--धत्तरः पतफलः- कर्मारः पीतबीजा- मेथिका पतभद्रकः--किड्किरावः पीतभृङ्गराजः १३६ पीतमणिः-- पुष्परागः पीतमण्डुकः- मण्डूकः पीतमाक्षिकम्‌--हेममाक्षिकम्‌ पीतमुद्रः ४२३६

` पातमुद्राः--कुलित्थः पीतमुलकम्‌- गृम्ररम्‌ पीतयूयिका ४३९

पीतवृक्ष.---स्यानाकः

पातसा-- ककय

(~ परीतमारकः- निम्बः

प्रातसारः-- अङ्ञोरः पीतसार:---तरप्कः

|पातम्‌--काठीयकम्‌ पातम्‌ ---कुमुम्भम्‌ प्तम्‌ - -परद्यकः पतम्‌--- प्रद्मकसरम पातम्‌ - - दरितारम्‌ प्रीतः -अङ्ाटः पत्‌ः-- गरिपापाणः पतः---पुष्परागः परीतः--मत्स्यपित्तः पीतः-- दराखोटः पीतः--सरेयकः

पीता ४२१ पीताङ्कः--मण्ड्कः पीताद्ग :-- स्योनाकरः पता-- तेजस्विनीं पता -दार्दरिद्रा पता--ग्रियङ्ग पीताभम---जीरकम्‌ पीता-- रोचना

पीता--वननीजपुरकःः

पीता---रिशपा पीतादमा-- पुष्परागः पता---सुवणकदी पीता --हरिद्रा

पतस्फाटकः-- -पष्परागः पातस्फोटः-- -संचार्यादयः

पानस्कन्ध ` - महिषः पनस्कन्धः मुकर; पादपम्‌ दुरधम्‌ पाटकः टुः पाट्ना म्वा पट्पत्रः मोरटः पीटुपणीं ४२१ परटुपर्णी ४३७ पीचपर्णी-- बिम्बी पाटुपर्णी-- मुवा पटुपृष्यः-- मोरटः पीलुः १७८ पदुः--करमवष्टभः परीटृकः-- तिन्दुकः पीतरा-- अश्वगन्धा परीवरर--शतावरीं पृरगलः--- मत्स्यः पद्रवः--कपभः

पद वः--- वलीवदः पृच्छविपाणिक्रा ४३५ पृटकन्द्‌ः--कोलकन्द्‌ः पुटम्‌ जातीफलम्‌ पुरम्‌--व्याघ्रनखम्‌ पुटा---मद्रय पुटाटः--कोालकन्द्‌ः पुण्डरीककः ४३० १६४ पुण्डरीकः-- कृष्टम्‌ पृण्डरीकः-- दमनम्‌ पुण्डरकिः--ज्याघ्र पण्डरीकम्‌--प्रपौण्डरीकम्‌

८४ भन्वन्तरीयनिषण्डुराजनिषण्टुस्थश्चब्दाना--

पुण्डयम्‌--ग्रपौण्डरीकम्‌ पुण्डयः-- प्रपौण्डरकिम पुण्ट्कः ४२९ पुण्डुकः---अपिमृक्तः पण्डकः इशः पुण्ट्कः--निलक्ः

पुण्डः---क्षः पृण्डः---तिटकः पण्डः -ग्रक्षः

पुण्डेक्ष : ४२८ पुण्यतृणः-- श्रुदुदभः पुण्यदशनः---खम्नरीरः पृण्या---अश्चगन्धा पुष्या--गङ्गा पुत्तिरसा--राष्णा पुत्रकन्दा--रक्ष्मणा पुत्रजीवकः ४३१ पत्रजीवः ३६१६ पुत्रदा २२७

पुत्रदा ४३०

पुत्रदात्री २३३३ पृत्रदात्री ८२९ पुत्रदात्री---वन्ध्यकर्काटकी पुत्रदा--रक्ष्मणा पृत्रदा--सपतनुः पुत्रभद्रा --ृहनीवन्ती पुत्रदङ्गी-- द्रवन्ती पुत्रश्रणी--अजगरह्वी पत्रभ्रणी--आखुकर्णी पुश्रश्रेणी-- द्रवन्ती

पुत्रम्‌ ४२९

पुद्रटः-- आत्मा

पुनव: --कूरः पुननवः--शालिपर्णी पुननेवा ६२

पुननेवा ४२७,४२९,४३० पुननवा--करुरः पुननेवा-नीरपुननैवा पनननाः-- नखम्‌

--~---~--~-~--~-- +~ =-~-----------~ ~

पुनभवाः-- नखम्‌ पुनवसू---वशः

| पूभ्नागः---तुङ्गम्‌ पम्नाटः--चक्रमदः पुश्राउः- चक्रमदः पुपारादि ३८९ पुमान्‌--आत्मा

| पुमान्‌ पुंनागः प्रमान्‌--मानपः पुरमथनवलरभम्‌---दादागष् | एर ४२६

परम्‌ दाहा पुरप्र--ल्नी

[पुरम ` दारीरम्‌ प्रः पुरः---पृवा दिक पुराणघरतप्र्‌ ५२८ पुरासिर्ना-- मदावला प्रीतत-- अच्रम प्राप्रम्‌-- मयम्‌ पृरुपदन्तिका--मदा पुरपः-- पुंनागः पुरषः--मानपः पृर्पः-- मोरटः

पल ्म्‌--कट्कृ्टम्‌ का~ -योधा पृखका--कदम्बः

पल :--मत्स्यः पष्करजगर--मृलम्‌ पुष्कर नयु

| पष्करनाडी--प्द्मचारिणी पष्करपाणका--पद्मचारिणी ११११५.

|

-~+

पुष्करसागरम्‌--दवासारिः पुष्करम्‌ ४२५ पुष्करम्‌ ४२८,४३७ पृष्करम्‌- कमलम्‌

--------->-

पष्करम्‌--पानीयम्‌

9 कर -यलम्‌

पुष्करम्‌ --रक्तपद्म्‌ पुष्कर :-- पुष्करम्‌ पृष्करादवय्रम्‌---मृलम पुष्करिणी --पश्मचारिणी पुष्करी--टस्ती

पषटिदम्‌ वृदणादिनामानि पष्टिदा- --अश्रगन्धा पिदा-- ऋद्धिः

पुष्पक ---तिख्कः पष्पक्रासीसम्‌ ११९ पुष्पकरासीमम्‌ ४२२ पुष्पकरतु: पुष्पा प्रनम्‌ पृप्पगन्धः--त्नर्णा पृष्पगन्धा --य्रधिका पष्पजः--पुष्पद्रवः पुप्पजातती--वारान्ती पुष्पदूवम - कासीसम्‌ पुप्पद्रवरः २३७२ पुष्पनियासकरः- पुष्पद्रवः पुप्पन्धरयः---भ्रमरः पुष्पफ़रलम्‌ ४३८ पुप्पभेद्कः ५२८ पू्पमन्नरिक्रा- -- इन्दीवरी पुप्परमामः--- वसन्तः पुष्परमम्‌- मधू

पृष्परसः ४३८

पुष्परसः-- मकरन्दः पुष्परसाटवयम्‌--मकरन्द्‌ः पृष्परसादृव्रयम्‌- मधु पुष्परागः ३७८ पृष्परलोटृपः-- भ्रमरः पुष्पविरेषः ४२६ पष्परन्थः--उदुम्वरः पष्पसार --पुष्पद्रवः पृष्पसोरभा--कलिकारी पष्यस्वेद्‌.-- पुष्पद्रवः पुष्पम्‌--कुसुमस्‌

कमय जक

पुष्पम्‌--विषभेदः पुप्पाञ्चनम्‌ ९९५७ पुष्पाप्ननम ८४० पुष्पा म्ननम्‌-- रीतिः पृष्पान्तरम्‌-- राजकन्या पुष्पाम्बुजः---पुष्यद्रवः पुष्पासवम्‌--- मधु पप्पासवः ४९२ पुष्पाहवा --शतपृष्पा पुष्पिता - रजस्वला पष्पी--अकंः पुष्पी---केतकीट्रयम्‌ पुष्यम्‌-- पिप्पल; पनागः २३६८ पुनामा- - पुंनागः पुस्कन्दा----खक्ष्मणा पुस्त्वविग्रहः- -भूतृणम्‌ पुस्त्वविग्रह- -मुतृणः पुस्त्वम्‌ - शुक्रम्‌

पृ. पगफटम्‌ १०२३ पृगवृक्ष :--पृगफलम्‌ पुगम्‌- पगफलम्‌ पृगः ४३६९.४२३९ पूगः. पूगफलम्‌ पुगीफलम्‌ ४२८ पूजितः-- मेथिका पुज्यमानक्रम्‌ -जीरकम्‌ पृतगन्धः---वरः पूतद्रुः--किशुकः पुतधान्यः--तिलः पृतना ४२६ पूतना--गन्धर्मांसी पूतना--हरातक्री पूतपत्री--सुरसा पूतफल :-- पनसः पूत द्‌ पूतः -- विकङ्कत पृता-- दवा

णोनुक्रमणिका

~~ ------= ---------=-=- >,

पृतिकरश्नः- उदकीर्यः पूपिकर्णिकः--उदकीर्यः पूतिक्र्णी---वाकुची पृतिकमु--मटम्‌ पृतिकः----करब्रः पुतिकः--- लोमशविष्टलः पूतिका---मक्षिका पृतिका्टम -दैवदाखः पुनिकाष्रम---सरलः

पूतिगन्धम्‌ ` तपु पृतिगन्धः- ददी पृतिगन्धः गनः पृतिप्रकः --उद्‌ कर्य पृतिपच्रः --स्यानाक्रः पृरतिपणंः - -करन्नः प्रतिपूरकः--प्रतरीर्कः प्तिमयूरिक्रा अजगन्धा पृतिफला- वाकुची पतिम ्रमर्‌ पृतिमाहतः - -ककन्धू पृतिमास्तः-- ग्िल्वः पृतिमेद्‌ः इरिमेदः

-------~--~-~_-_~_-~- ~~~. -.~_-~-- ~~~ ~~~ ----~-~-~~ ~~~ ~~~ ~~~ ~~ -- ~~~ ~~

| पूतिः कत्तृणम्‌

|

| पृतिः-- मक्षिका पूरकः ४३०

| पूरक वीजपृणः पूरकः - मातुलुङ्गः पूराम्लम्‌- वृक्षाम्लम्‌ पृणकः-- तिलकः पूणवीजः-- वीजः

[१.3 ॥) प्णमा ४१६ पूवैवातगुणाः ४१८

¢ पूवेवातः ४१८ पुवो-- किदुकः

¢ (~

पत्रा दक्‌ पूवाभिद्रपदा--आच्रः पूर्वाषाढा वेतसः

पृतिकरेसर:-- लमशविडालः

८५

~~ ~~ 0 ~

| पृथक्पर्णी -- पृष्टिपर्णी पृथक्पर्णी - मूर्वा

प्रधग्बीजः --भद्टातकः प्रयाजः अर्जुनः

प्थिवी- --अवनी

थक्न्द्क "--- -गृण्ट

प्रधुकः- - वाटसामान्यनामानि प्रधृ ५२६

पृथुकाः ३८८ प्रशृच्छदः आक्षोडः परथृच्छदः -मदृपत्रः परभुपलाशिका--शदी पृथुक" ---बद्रम्‌ परथुवीजकः---मसूरि.न पृथुरोमा - मत्स्य, प्रधुटः---मृदुलः

¦ परुला --गुण्डासिनी

| परथुला हि प्रत्री

| परथुशिम्वः- -स्योनाक्रः ्रथुरिम्बी ५२६ प्रुस्कन्यः --मृकरः पृशः---अवनी

प्रभुः -उपकरुञी

| ठथुः --मसुरिका प्रषु. दिद्ुपत्री प्रथ्वी ४२९

पृथ्वी - अवनी

| परथ्वा--उपकुश्ची

| पृथ्वीका ४२८

| प्थ्मीका ४२३८ पृथ्वीका--उपकृश्ची प्रथ्वीका--भद्रैला प्रथ्वीका--हिद्कपत्री परभ्नरी --बीजम्‌

पृथ्वी पञ्चभूतानि

| पृथ्वी --पुननवा परष्बी-मदैला

पृथ्वी--श्वेतमन्दारः पश्चिपर्णिका--कलशी पृश्चिपर्णी ४४० पृश्चिपर्णी--प्र्टिपर्णी पश्चिपर्णी --त्रह्मपर्णी पृषतः-जट्घालाः पृषरतः--मृगः प्रषदश्रः--वायुः पृष्टिपणीं २३ पृष्टिपर्णी ४४० पप्रग्रन्थिः ४०९ परष्टष्टिः-ऋक्षः पृष्रटष्टिः--काकः पृष्टशष्कः --भेडः पृष्ठम्‌ ३९७ पष्ठास्थि ४०१ पे. पेडः ३४८ पेचः २९८ पेयम्‌ २११ पेयम्‌ ४२९५ पेयम्‌-पथ्यभेदाः परोजम्‌ ३८१ पेरशी- मासी

पै.

पतिकः-साधारणव्याधिः पो.

पोटगलः ४३५

पोरगलः- नलः

पोटा ३९३

पोतकः--बालसामान्यनामानि

पोतका-पोतकी

पोतकी १६८ पोतकी--रावु.नी पोतराणिः- व्रीहिः पोतासः --कपूर 4 पोतिका- मुलपोती पोतिका--शतपुष्पा

पोत्रायुधः--सूकरः पोत्री सूकरः पोधर्वतिका-- वर्तकः पोष्यम्‌---वंहणादिनामानि पौ. पौण्डयम्‌-- प्रपोण्डरीकम्‌ पाण्ड्क -- ईक्षः पौण्डुकः--लावः पौतिकम्‌-- मधु पत्तिकम्‌--मभु पीतिका -दातपुष्पा पौमतम्‌ -बोलम्‌ पीरम्‌- कन्तणम्‌ परम्‌ बोलम्‌ पोरुपम्‌---व्यामः पौरुषम - क्रम पोणमासी -- पूर्णिमा पौषः ४१७ पौष्रिकिः पोषः पौष्करम्‌ ४३० पौष्करम्‌- मूलम्‌ पाष्यम्‌-- मकरन्दः पौप्पिकम्‌ - पुष्पान्ननम्‌ प्र. प्रकाण्डरहितमहीजः३२७ प्रकाण्डः---आस्कन्धा प्रकाशम्‌--कस्यम्‌ प्रकीयकः--कर स्नः प्रकीयेकः- रीय प्रकीयैः--उद्कीर्यः प्रकीय:--करन्नः प्रकीर्यं:-- तपस्वी प्रकीयः--रीराकरन्नः प्रकृतयः २६३ परकृतिः ४०१ प्रकोष्ठ -दस्तमृलादीनि प्रगण्डकः--दस्तमृलादीनि परगेतनम्‌--कालत्रयम्‌ प्रगे--प्राप्तः

धन्वन्तरीयनिषण्टुराजनिषणष्टुस्थशब्दानां--

प्रग्रह ः---कर्णिकारः प्र्रहः--व्यापिधातः प्रचण्डः--करवीरः प्रचण्डा-- दुवा प्रचलाकः- मयुर प्रचलाक मयूरः प्रचीव्रय--क्राकजद्घा प्रजादा-- पुत्रदा

प्रज्ञा बुद्धिः प्रतरीकंतमा --प्रतरीरकः प्तरीकैः २३१ प्रतना-- गोजिह्वा प्रतलः---उत्सङ्गादीनि प्रतानिका - प्रसारणी प्रतानिका-- सारिवा प्रतानिनी --खता प्रतापनः---राजाकः प्रतापः--अकः

प्रतापः- शुष्काः प्रतिगन्धा---वाकुची प्रतिजिट्वा ~ उपतिटूवा प्रतिदिनस्थमृतुषटूकम्‌ १.७५

प्रतिपत्‌--तिधिः प्रतिपत्तिः--बुद्धिः प्रतिपत्‌--बद्धिः प्रतिपत्नरफला--कुडुटूवी प्रतिपर्णी-- द्रवन्ती प्रतिभा--बुद्धिः प्रतिमृषिका--दीधेतुण्डी प्रतिविषम्‌-- मसूरः प्रतिविषा ४२८ प्रतिविष्ा--अतिविषा प्रतिविषा--मसुरः | ४३०

प्रतिश्यायः ४०८

प्रतिटा--अवनी प्रतिष्ितः--कच्छपः

ग्रतिसूर्यः-- सरटः प्रतिसोमा-- सीम्या ग्रतिहासः--करवीरः ग्रतीक अवयवः प्रतीची ४३२

प्रतीची --प्रधिमा प्रतीपदरिनी--स्नी प्रतुदाः २८६ प्रतुद्‌; प्रतुदा : ग्रयकृ--पश्चिमा प्रत्यक्पुष्पी --अपामामः प्रत्यक्ध्रेणिः--सुपर्णी प्रत्यक्प्रेणी ४३५ प्रकश्रेणी---आखुकर्णी प्रत्यक्श्रेणी -- द्रवन्ती प्रत्यक्रेणी--सुतध्रणी प्रयन्तगिरिः ३२४ प्रयरिमदकः--दरिमदः प्रत्यवसानम्‌---भो ननम्‌ प्रत्युष्रः ---प्रातः

परत्युपः- प्रातः प्रथमा- - तिधिः ग्रदापनः---विपभदः पर्दी पस्वरूपम्‌ ३१४५ प्रदेशः---भमिभेदः ग्रदेहिनी-अट्गुट्यादीनि प्रदोषरः--आतपादयः प्र्योतः- आतपाद्यः प्रधानम्‌ प्रकृतिः प्रधावनः--वायुः प्रप्रथ्या-- हरीतक प्रपदम्‌- पार््णिः प्रप्रटव:--अराकः प्रपाणिः-- करतलम्‌ प्रपातः--कटकः ्रपु्नाटः-- चक्रमदः प्रपन्नाडः चकम ¦ प्पोण्डरीकम्‌ ११४ परफुल्लम्‌-- विकसितम्‌ प्ररल- प्रसारणी

पणोनुक्रमणिका

----- - ~~

प्रवाधनी-- धन्वयासः श्ूभङ्रनः-- वायुः प्रभद्रः-- निम्बः ग्रभद्रा --प्रसारणी प्रभा--आतपादयः

प्रभाकर :ः---आतपाद्यः

प्रभाकीटः--खयोतः प्रभातकम-- प्रातः प्रभायुक्ता --वाक्रर्च प्रभिन्नः-- हस्ती

प्रम्‌ --पारद्‌; प्रमद्वनम्‌ उद्यानम्‌ | प्रमदा स्री प्रमारा-- तन्द्रा प्रमेहः ५०९ प्रमादिनी - - मछिकरा ग्रराहः-- उद्रेदः प्ररम्ब.- भूतृण: प्रटयः ४१० ग्रानता प्रलयः प्रवयाः --वृद्रनामानि प्रवरम्‌ अगस

प्रतररा ८१ प्रवालकम्‌ -प्रवायम्‌ प्रवाटमर्‌ <*८ ग्रवालः-- पठतः प्रतराटः -प्रवारम्‌ ग्रवासिनी व्रीहिः ग्रवाहिका- - ग्रहणी प्रवादोन्था- - वालुका

प्रनष्टः --वादुः ग्रव्रजिता-- श्रावणो ग्रशचस्ता-- मृत्तिक्रा प्रसन्ना सुरा प्रसरम्‌; -एलवाुकम्‌ प्रसववन्धनम्‌ -- वृन्तम्‌ प्रसवः--कुसमम्‌ प्रसवः- -मरेयक्रः प्रसहाः २८७ प्रसाधिका-त्रीदिः

८७9

प्रसारणी ६६ प्रसारिणी--रक्तपादी ग्रसारिर्णा---राजबखा प्रसाररिणी--प्रसारणी परमुक्रा--घोटः ननम्‌ कुसुम रसः - पोटः प्रसृतः - --उत्सद्ग दीनि प्रसृता---जद्ूषा

ग्रस्तरः -प्रतविा प्रम्तरिणी गोठामिका प्रस्तावना ३१९ प्रस्थकनमः-- जम्बीरः पस्थवान --प्रवतः प्रस्धः---3रकः

प्रस्थः - ध्रान्यमा-म्‌ ्रवणम---दुग्धम्‌

| घावः---मृत्रम परहरकृटम्वी--कृटभ्विनी प्रहरजाया-- कृटम्विनी प्रहर्‌‡ ४१५

ग्रहर.--- पटादयः ग्रहमनी ---व्रासन्तीं ग्रहस्तकरः - -उत्सद्तादीनि

|

परदटादा--विश्ग्रन्थिः प्रा पाग्रम्‌ ३२६

ग्राचाना --पाटा प्राचीनामलकम्‌ ५२ मचानारङ्म--प्राचीनामलकम्‌ प्राची --पवा दिक

प्राज्ञः --प्रण्डितनामानि ग्राज्ञः--- यु.

प्राणदम --रक्तम प्राणदः = मात प्राणदा - ऋद्धिः प्राणदा-- महारा प्राणदा--दट्रातक्रा प्राणप्रदः--रसः

८८ धन्वन्तरौयनिषण्टुराजनिषणुस्थश्षब्दानां--

~~ ~~~ -------"--- ~ ~~~-- ---------~ ~ ---------------=--

+-- ----~--~-~----*-~-"~--~---------- ~

प्राणदारकम्‌--अमरतम प्रियशालः- किराततिक्तः प्रक्षः-राद्गी ग्राणः- आत्मा प्रिय्ंकरी--कासघ्री | प्रवकः- प्रक्ष: प्राणः- वायुः ्रियंकरी- बृहज्जीवन्ती शरत्रगः-मकटः प्राणिमाता-- पृत्रदा प्रियंकरी- -लक्ष्मणा प्रवगाः--शरुद्रसारसाः प्रातः ४१५ ि्यवदा जाती प्रवहमः-- मर्कटः ति प्रियः उद्कीयः वह प्रक्ष प्रदिशः परदशायङ्लिनामानि | प्रियः ` जीवृकरः (अ ह्लिन नि प्रियः-- भता प्रवम्‌ --परिपेत्रम प्रदेशा +“ मिया ५२१,५२५ परव; ४२४ ` ^ | प्रा ४३०.४३३.४२४ प्रवरः --प्रक्षः व्रावृदरू--वपाः प्रिया--प्रियद्गुः पवः -मण्डकः > | प्रिया-- भार्या प्रः - मकरः परवृषायणा ५३५ प्रिया- मिका पवः - दसः ग्रा ृषेण्यः- कदम्बः | प्रियाम्बुः--आम्रः प्रता २८७ प्रियाटकः-- प्रियाल प्रवा: --अनृपाः परावृषण्या--कपिकच्छू प्रियालम्‌ - प्रियाल; परी धः; प्रियालः १८३ [0 अ. प्रियाा--्राक्षा + | प्रिया वार्षिकीं "अ. फ़ प्रावृष्यः--कुटजः प्रिया--मुरा _ प्रावृष्यः--विकण्टकः 0 फञ्ादशाक्रम्‌ २५५ प्रह्म्‌ - प्रातः | प्री. फाज्ञिका ३५५ व. प्रीणनम्‌--नरंहणादिनामानि फञ्जी ४२४ )४ ९५ प्रादाः--कपुरः फ़ प्री ४२६ | प्रीणसः-- खड्गः ्रद--तालः | फ्री ~ जीणदारः मि. | क्षा वृद्धिः 1 | प्रवान्‌ -पण्डितनामानि प्रियकः--अशनः | फटिक्रा---सीरष्री प्रियङ्गकः- ङ्गः | ता फणिचम्पकः--चम्पकः

| ग्रोदः --पण्डितनामानि फणिनजटूव --सहश्च या प्रयङ्गकः- प्रिया [-- सह खर्व

परोढा--मध्यमा फणिजिदिवका ८२९

प्रियङ्ख * ९७ ? प्रा्रपदः --- भाद्रपद्‌ फ़णिजक ;- जम्बीर प्रिय ¦ ४३३,४३५८२९,४३६, प्र फणिरता--बहुला

४२००४२००४२ ८०४३९ | परक्षवृक्षः-- पायरी फणिवद्धा--बहया प्रियजीवः--स्योनाकः | ्र्षसमृद्धवा -- सग्स्वती फणिटन्री--महासुगन्धा ्रियदरांनः--शीरी पृक्षः १८५ फणिहूत्‌--घन्वयासः प्रियदशनः --दकः |प्रक्षः ४२ ७, ८४३०, ४३२, ४३५ फर्णा- -जम्बीर प्रियवछ्ठी--प्रियङ्गः | ४३९ फणी--सपैः प्रियवादिनी-- गोराटिका प्रक्त:---पृवा फणी -- सर्पिणी

प्रियश्चाककरः--अदानः प्क्षः-- प्रव फलक्राण्डवः-- दाडिमः

फलकान्तारी--- काकोदुम्बरिका

फटचोरकः-- चोरकः फलनत्रयम्‌-- त्रिफला फटतरिकम-- त्रिफला फठदरुमः---श्रीवेष्टकः फलपुप्पा-- दीप्या फलपृरकः-वीजपृणंः फटप्रियः--काक्रः फलप्रिया--ग्रि्रट्गुः फ़लमुख्या - अजमोदा फलवान्‌ -फलितवृक्षः फलवृक्षकः-- पनसः फटशाडवः ४९. फलराडवः---दाडिमः फलदाण्डवः---फलदयाटवः फरदौरिर :---वदरम्‌ फलसंभारी ---काकोदुम्बरिका फलक्नेहः-- आक्षोडः फरस्वादुः--- जल्द; फलम्‌ २९७

फटम्‌ ४२९,४३२५ फलम्‌- -अ दकम्‌ फलम्‌- -जार्त[फलम्‌ फ़लम्‌----वरिप्रभद. फलः-- मदनः फलाद्या---काष्रकदलयी फला- धामागवः फलाम्लकम्‌ --ृक्षाम्यम्‌ फल्प्रम्कः-अम्टः

फत्प - तृन्ताक्र फलिका--निप्पावीं

फलितरक्षः ३२५ फकिनः-- पनसः फलिनः--फलितवृक्षः फलिनी ४३० फलिनी. निष्पावी फलिनी--प्रियट्गुः फली- फठितवृक्षः फलेप्रहिः--फलितवक्षः १२

वणोनुक्रमणिका

| पुटा ` काष्रपारल , फटष्टा --सितपाटलिः फयोत्तमा- उत्तरापथिकरा फल्गुना काकादुम्बरिकरा

| फट्गुनन्ताकः --स्यानाकः फल्गुः --कराक्रोदुम्बरिक्ना

| फा. फास्ी-- भार्गी फाल्गुनः ४२७

| फाव्गुनः. - अननः

फु. 1. 21

फुटटम - विक्रमितम

प. फनदुगधा - दुग्धपफरनी | एनम्‌ -- रामुद्रफनम्‌ फनः समुद्रफनम्‌

| फना- -सातला फेनिटम्‌ -- वदग्म करनिल. वदरम्‌ फनिट. -रौटाक्रर म्र फररण्डः---दुगाटः कैरवः दागालः फरूः-- रुगाटः

पा. फो दार -- फोण्डालु; फोण्डाटुः २४९ | व. | वकमस्ररी-- अदाक्रः वकः ४०५ | वकः प्राः

| वक्रः बुक:

वकुल; ९० ग्‌.

वकुल. ४२२,८३०.८३० वकुलः-- सिन्धरपुप्पम वकुला- कटुका

बकोटः-- बकः

पफल्गुवारिका ---काकोदृम्बरिक्रा

यट:-- -बाटसामान्यनामानि

्रदरफ्ठा--वद्रम्‌

वद्र. कन्धरः

वद्र: वदरम्‌ वदरा ४३९ 'वद्ारिका पाण्ट

' वद [रव वदरम्‌ वदरा ४३९

वदरी कपिकरच्छः वद कार्पासी ¡ वद्‌ रीपत्रम्‌ नयम्‌ | वरद्‌ व्रदरम्‌ {वद्वुमृष्टिः रत्निः :वद्धरसालः --रानाघ्रः

1. ~

चाधरः मृ्वृणप्‌

व्राधिरः-- भृनृणः

| चध्राणगः- खट्ग -

वन्भुजीवः ` बन्धकाः

| बन्धृरः ऋषभः

वनुः हमः

^ कपु. -- अशनः वन्ध्रकः ३७०

| वव्वु्--विदाखा ३२५ वधरुधातुः - - मुवधरिकम्‌ वधर. गृहाय

| वभ्रुः ---यितिवारः

| वतर :--छागयः

| ववरकम॒---ववरिकम्‌

| ववरनदी -गोणजलगृणाः | यवरम्‌ कटीयम्‌ चत्ररम चारम्‌

| ववरम्‌--टिद्गृलम्‌ वरः ३७२

वरः ४३१ बवबरः--भागीं

११

९० धन्वन्तरीयनिषण्टुराजनिषष्टुस्थश्षब्दानां--

ववरः-- मत्स्यः बव॑र्‌ा- अजगन्धा बवेरिकम्‌ ९५ ववस्कः-- भार्गी बर्वरोत्थम्‌--पबरिकम्‌ ववरोद्धवेम्‌ - -वबेरिकम वयु :--भटः

वषर; ३५७ ववुरः--तरटी

वधुरी ४०३ बट॑णम्‌-- तगरम्‌ वर्णम विपरयेन्दियम्‌ बहनेत्राणि- मयरः बहभारः-- मयरः वहम॒--पणम बर्िचडम-- स्थोणेयकम वाहिचडा ३४१ बहिजट्‌घः-- स्योानाकः बहिणः-- बलाका बहिणः-- मयूरः बहिपुष्पः--रिरीपः ्वाहिशिखम्‌-- स्थाणयक्रम्‌ बहिः ४२४

वादः ` ग्दुदभः बर्हा--मयुरः वलकरम्‌--अस्थि वल्दः-- जीवकः वल्दा--अश्वगन्धा वट्देवा- त्रायमाणा वलनस.-- व्याघ्रनखः यलग्रदम्‌-कुरी वलभद्रसज्ञकः--कदम्वः बलभद्रः ४२२ वटमभद्रः--वरीवदः वलभद्रा- त्राणा वलवती-- सृक्ष्मला यल्वान्‌-- ष्मा वलसभवेः-~- ब्रीहिः वरम्‌ ५२८

| वलम्‌ केल्यम्‌ वलम्‌ शुकम्‌ वटः---नखम्‌

वंच ६५,६६

वला ४२५७, ४२८, ४२२), ४४०,

वला---भवनी वखा---ओदनी वखाक्ः-- प्रवा वटाकरा ४०५,४२३ वरखादस्यः--पान्यमापः वलादल्या---चला वका - - वर्खीवर्दः वरा --- बहुला वटापाग १६८ वल्वह : --मुस्ता वरटासः---श्रेष्मा वला --मुग वलाट्या -- वला वलिका ६५ वलिृष्टः-- काकः वलिभृकर काकः वलिवत्सा-- गन्धकः वलिवासा---गन्भकः वलिष्ः-- यगः चलिः ३५ वटी १०० यली--उष्रः | वरटा कन्दुः वली ` गन्धकः ब्रली--वरीवदः चवरा--भडः वरल -- मदिषरः वर्ला--सधः वखा--सहः वर्टा-- सुकर ° | व्ीवत्सा--गन्धक्रः बलीवदंः २७१ बटावद; ४८२५

वलोत्तरा--बला वल्यरसा--हमवती वलया ---अश्रगन्धा

| वल्या -्रसारणी बल्या---वला वल्या--वलिका

| बल्या --सिगृडी वेरवजा ३६० वस्तक्रण्र :--समजकः वस्तक्णीं ४२२ वस्तगन्धा---अजगन्धा वस्तमादः -यवानी वस्तमोदा---अजमोदा ्रस्तः--छागटः वस्तान्नरिः- वृषमेधाः वस्ताच््री -- वृषमधा वस्तिरोधनः---मद्‌नः वस्तिः--नाभ्यादीनि वरस्तिः--मूत्राशयः वहटगन्धकरृत्‌ _ व्रीहिः वदरत्वचः-- क्रमुकः विवारः --शष्मातकः वदूकण्टक्रः--क्षद्रगाक्षुरः वदुकण्टकः---यासः वहु रण्टकः---दिन्तालः बहकण्टका--अभिदमनी वरहुकण्टः--बद्रम्‌ वदुकण्टा---कण्टकारीं वटुकण्टा--ककेटी वदटुकन्दः --अर्शोघ्रिः वहुक्णिका--भाखुकर्णी वहुकुचः-- नारिकेलः वदहूक्षार:---सवक्षारः वट्गन्यदा--कस्तृरिका वदहृगन्धम्‌--त्वक्‌ वहुगन्धः--ङन्दुषः बह्गन्धा---कृष्णः वहुगन्धा --चम्पङकः वहुगन्धा--यथिक्रा

= न~ 2

यदच्छिनना-- गृट्ची बहतिक्ता-- काकमाची वहुदलकणिशः-- रागी वदुदुग्धः गोधूमः बदधारम्‌- हीरकम्‌ वहूनादः---राद्नुः वदुपत्रम्‌--अश्रकम्‌ वहृपत्रः--पठाण्डुः वपत्र :----मुचकुन्द्‌ः वहपत्रा--गृहकन्या वहृपत्रा--गोरक्षदुग्धी वहुप्रा--जन्तुक्रारी वदुपत्रा--तग्णी वदुपत्रिका-- तामलकी वहपन्निका---मेथिका

दुपत्री--चिर्घिनी चहुपत्री--युरसा वदरुपर्णः-- सप्तपणः हुपर्णी ---जन्या दोडी हुपर्णी--मधथिका बहूपाद्‌ः- वद: बदुपादिक्रा--आस्रक्णी वहुपात्रैका ४२९ वहुपत्रिका-- मेथिका वहुपत्री- वृहती बटुपुष्पः-- पारिभद्रः वहुपुष्पिकरा---धातुकी वहुपृष्पी ४३२ वदूुषरजः ४३० बदुप्रजः-मुम्नः वदुप्रजः--मुपषूक्रः वहुप्रजः--सुकरः वदुप्रजा--रीटिका बहुफलः--तेजःफलः वहुफल-ः--विकडूतः बहुफला ४३२ बहुफला-- काकमाचीं वहुफय - कुष

वदुफला -त्रपुसम्‌

पणोनुक्रमणिका

वहुफला --मापपर्णीं

| वहृफला मगाश्च वहृफर व्हफटा दाण्टला

वदुफसा-- सपतनु वहुफलिका -- वदरम्‌ वहृफना---मातला वद्वलः-- मिहः वहवीजा-- गिरिक्रदली वहूमन्नरी ५३१ वहृमभ्ररी- - तुखसी वदूमन्नरी- सुरसा

| वद्ृमृट; ` सर:

| वटमटः- -रिग्रः वदुमृला - माकन्द वदमृसा --शतातर वद्ररन्धिका---मदा वहुरमा-- तेजस्विनी वदरूपकः- - जाहकः वदृरूपः--राला

वदरुटा - -गृदची वहरगन्धा---मृक्ष्मला वहुलच्छदः -रक्तदिगरुः वदखवणम्‌--भंपरकम्‌ वहृलवस्कल : - -प्रियालः बहुलम्‌ --मगीचम्‌ बहुल. -- कृष्णपक्ष: वहा १३ वहख-- शतपुष्पा वहुखा-मृक््मस वद्वणा---वाङ्का वहुवल्कलः --प्रियालः वदुवत्कः-- प्रियाल: बहुवष्टी--अन्यादाईा बहुवादिनी -- विजया बहूवादा -कोसघ्री बहुवीर्यः--जम्बीरः बहुवीर्यः-- तन्दुलीयकः

- ----------- = मे ~~ ~

बदूवीयः--शात्मली वहुवीया--तामलकी वदृशल्यः --ताग्रकण्टकः वहुदाखः-- -खुक वदुशिसा ---महारप्री वदुशका- प्रदिः

| वदृश्चया ४३५ वद्ृष्करा-- वाटृका वदुसंपुटः-- विष्णुकन्दः (वदुमार -खदिरः |वहूसागः---विटषदिर्‌ यद्खवा ५३५

वटमया - अवनी वहेडकः - विभीतकः बरह्मपत्यः - सुकरः बही दवौ

वा. वाकरचिकरा ४३१,५४३२,४३८ वाकुची ३८,४२१ वाकुची ४३३,५३८ वाकुची--सिनावरी वाणपुद्रा- -शरपुद्चा वाणः -रारः वाणाः मृन्नः वाद्रः --कापरसी | व्रारया --हंसः वाटकाव्रेया- पेन्द्र वारक्रप्रिया--कद्टी | वालकम्‌---मरीचम्‌ | वः खकः -- वारपत्रः | वायकः मत्स्यः चालकरः- -हीवेरम्‌ | बालक्री इनक्रः कपर्दिका | वालतणम्‌-- शष्पम्‌ बालधिपरियः--वलीवदः; ब्राखपत्रः ४२४ वाटपन्रः ४३७ बालपत्रः--खदिरः चाटपत्रः--याषः

९२ धन्वन्तरीयनिपण्टुराजनिषण्टुस्थकग्दानां-

~~~

वालपृष्पा---यूथिकरा वालपुष्पिका- -यूथिक्रा वालपुष्पी ४२. वालमैषज्यम्‌ -रयाज्ननम्‌ वाटभोज्यः - हरिमन्थः पराखवीयजम्‌ --वडुयम्‌

वाटखसामान्यनामानि ३९४

वारः ४३१

वालः-- वरीवदः

वारखः-- -वारसामान्यनामानि वाटः--टस्नी

वालानां रागनारिनी--अतिविधा

वाख--वारिकरानामानि वाला---रृक्ष्मला वालिकानामानि ३९५

वाटिशः-- वाटसामान्यनामानि

बाटेयः-- गर्दभः बाले्टम्‌-- वदरम्‌ वाचेष्ट:-बद्रम्‌

विडालकम्‌ --हरितालम्‌

वटारकः विडालः; विडालम्‌ -- हरितालम्‌ (क्र

विडालः २७६

विडारः--लोमशब्रिंडालः विडायिक्रा --विदारिक्रा विन्दुकीट -ष्रडविन्दुकौरः

बिन्दुपत्रः - भ॒र्जः

विन्दुफलम्‌ --मोक्तिकम्‌

विन्दुस

सातल

वभीतक्रः- --विभीतक्रः

वरिम्वदाटिकः-- वीरिः विभ्विक्रा ४३५७ वरिम्विनी- कनीनिका विम्बी ४८

विम्ब ४२३५,५३९ विम्बी - त्रिः विकारी - मूषकः विलम्‌-- गृहा

वारयाद्यत्रस्थाचतुषएरयपरि- विटाशयी ` -कािकरः

माणम्र्‌ २९४ वावनम्‌--चन्दनम्‌ वाधिका --हिट्गुपत्री वाष्पी--दिद्गुपत्री वादा--वाहुः बाहुटः--कातिकः वाहृली-- तवरः वाहुवीर :-- श%ष्मातकः बाहु; २९७ वाट्लिकः-- घोटः वाह्लिः; ४२४ बाद्लीकम्‌--- कुड्‌कुमम्‌ बादर्कीकम्‌---दहिट्गु वाली -दुवा विडलवणम्‌ बिडम्‌ ७४ बिडः-- कृत्रिमकम्‌ विडः भृते बिडः--पाक्यम्‌

विलेदायः--कोकडः

1, 92

विटे्रायः-- शल्यकः

(विटेशयानां मांसम्‌ ३९२

(विटेशयाः; २८६ व्िव्वकः --चित्रा विल्वकः--शलानुः

वित्वगन्धकः--- कुटेरकः

विल्वतरूः ५२८ वित्ववृक्षः --सदाफलम्‌ (केप #

[इलटब्‌ 3 (त

विव्वः ४२८,४३८ चित्वः- कटुका वित्वः-- स्तम्‌ ३२५ विल्वान्तर; ३५९ विच्विका--दि्गपन्री विल्वी--हिङ्गपत्री विसकुमुमम्‌--कमलम्‌

विसम्‌ १६२

--------*"-- ˆ~~-------~~---- -~- ~~~

विसिनी - बिसम्‌

वी. वीजकरकटिका---चीणाकर्करी वरीनफकरः - अरानः

वीजकः तरीजपुरकः वीजगभः- प्ररो; वाजगृप्तिः-- शिम्बीधान्यकम्‌

चीनद्रमः ५३२ वाजघरान्यम्‌ घान्यम्‌ बजपादपः- मष्टातकरः वाजमुष्पकः-- जण) वीजपूरकम्‌---वीजपृणः वीजपूरकः- वीजपृणः वीजपृरः- वीजपूरणः वीजपूणेः १७३ वीजपृणः मधरुकर्कटी वाजयदिका--अण्डकरोराः वीजप्रमृः-. अवनी बाजफल्कः--वीजूणः बीजरेचकः---रेचकः वीजरचनी रेचकः वाजवरः-- माषः वीजद्रक्षः ४२१

वीजवृक्षः --अशनः

वीजक्नेहः ` -पिुकः वीजम्‌--अस्थिसारम्‌ बीजम्‌--मरीचम्‌ वाजम्‌-- मलम्‌

बरीजम्‌--- रेचकः वीजम्‌-- दुक्‌ वाजादध्रैकः--पष्र वाजान्ता--इन्द्रयवः वीजान्ताल्यम्‌--रेचकः पीजाम्लम्‌-वृक्षाम्चम्‌

बी जाम्टः ४२२

बीदरः-- कटी नु

बुकः १३८

वुक्रः--छागलः वद्धिमती--गोराटिका बुद्धिः ४११ नुधरत्नम्‌-- गारुत्मतम्‌ वुधः--पण्डितनामानि वुध्र ३९५५ चूक्डकः--छागलः व.

वृहच्च; २९९ वहच्छदः --आक्षाडः वटच्छिम्बी--असिशिम्वी वृटच्चकः---प्रतुदाः वहज्जीवन्तीं ३३ वृहज्जीवा---वृदञ्जीवन्ती वहती २४८ वृहती ४३०,४३५,५४३६ वृहती-- वातार चृदहती-- शाल्मली वृदत्कन्द--विष्णुकरन्दः व॒टत्कोशातक --धामागवः वृहत्ताठः--दिन्तालः वृहत्तिक्ता-- पाय वृहत्वक्‌ ४३५ वृहत्वक्‌--सप्तपणः

वृहत्पत्रः--दस्तिपत्रः वदत्पत्री-- तिलक्रन्दः वुहत्पणं :-- क्रमुकः बृहत्पारेवतम्‌-प्राखेवतम्‌ वृहत्पाटी ८३ बहत्पीटुः-- पीलुः व॒हतपुष्प--कुव्जकः बृहत्पृष्पा--कुव्जकः वृहत्पुष्पी--दशणपुष्पी वृहत्फटा--कटुकालाम्बुनी बृहत्फला--कृष्माण्डिकां वृहत्फला--जम्वृः

वणानुकरमणिकरा

वहत्फला--मटाषटा

वृहत्फल --विक्ञाल वृहदेख ४३८ बृहदेर--भद्रख

बृहन्तौ ४३७

वृृदुल.- क्रमुकः वृहद्लः--हिन्तालः वृदृटलावरा ४३१ वृहद्रावः-- क्द्रोठ्कः वृह्क-- कमुकः वृहद्रारणी-- व्रिंशाय वृहणम्‌ --वृहणादिनामानि चि (5, व्रहणादनामाने ४१३

व. वेरम्‌ ~ चन्दनम्‌

त्रा. वोकडी-- फ्री वोकर्ा--वृपमधा

वोकरम्‌ ५३१ वोटम्‌---दालिपर्णाविशेपः वोदारगङ्गकम्‌ २९२ बोद्धा- -पण्डितनामानि वोधना- ककर बोधः. - वृद्धिः घोधि्रक्षः ४२१ बोभिवृ्तः-. पिप्पलः वालम्‌ १०८ वाटः--वाखम्‌ चोरखः--रसम्‌

व्र. व्रह्मकरण्टक ;- प्रपद्‌: त्रह्मकन्यका-- राह्मी त्रद्मकाष्टकम्‌ -- तयम्‌ ब्रहमकराष्टम्‌ -- तूलम्‌ त्रहमकुंशा ४३५ ब्रह्मको ज्ली---अजमोदा ब्रह्मगभा--अजगन्धा ्रहमप्नी-- कुमारी

|

ब्रह्मघ्री-- गृहकन्या

| ब्रह्मचारिणम्‌--तृलम्‌ बरह्मचारिणी-- करणी वरह्मजटा दमनम्‌ ब्रह्मजा ४२३ व्रद्मजा ५३. ब्रह्मण्यम्‌ --तलम्‌ ब्रहमण्यः--माभः वद्मतीयम्‌ -मृलम्‌ ब्रह्मदण्डी ३४४ व्रद्मदरण्दा ५३३ वरद्मदभा ५३५ ब्रद्यद्‌ा\ --तृलम्‌ ब्रह्मदारु ४२३ ब्रह्मपत्री--गृष्टिः व्रह्मपणीं ४२१ ्ह्मपवित्रः-- मदृदभः व्रसयपरादपः---विकरदूतः व्रह्मपुत्रस्वरूपम्‌ २१४ व्रद्मपुत्रः---विपभद्‌. वरह्मपत्री ४२३ ब्रद्मभमिजा--गदली ्र्ममण्डकिक्रा ५२९ ब्रह्ममेखल: ~ मुतनः ब्रह्मरातिः -- रीतिक्रा 1

्रह्यवृक्षक.- किकः व्रह्मत्रक्षः ४२५५ बरह्मसती -- सरस्वती ्द्ममुवचया ~ बाह्म व्रदासुवचसा --भार्मी ब्रह्माणी -- रीतिका व्रह्मादनी--विश्वग्रन्थिः ब्र्माद्रिजाता-- गोदावरी तरद्मा-- ब्राह्मणः ब्रद्मोपनता--किदुकः

ब्रा. ब्राह्मकन्द--ग्िः ब्राह्मणयष्िक्रा- भार्गी 1, 99

९.

व्राह्मणः ९९ ब्राह्मणः ४३२ ब्राद्मणिका- स्प्रका ब्राह्मणी ४०२ ब्राह्मणी ४३६ ब्राह्मणी-- रातिका ब्राह्मणी--स्प्रक्ा ब्रह्मणेष्टम्‌- - तलम्‌ बराह्मम्‌-- क्षत्रभेदः

ब्राह्मी १५४-- ३४२३

ब्राह्मी ४२५७,४३०,४३०,४३३,

४३८,४४० ब्राह्मी--अजगन्धा ब्राह्मी -क्षुदरपत्रा व्राह्मी-- चरी ब्राह्मी- तेजस्विनी ब्राह्मी-- ब्रह्मजा ब्राह्मी--वाचा

भ, भक्षकः--गोक्षुरः भक्षटकः--भू्रगोक्षुरः भक्षटकः-- गोक्षुरः भक्षणम्‌-- भोजनम्‌ भक्षवीजः -- प्रियाल: भक्ष्यपत्री--वदुला भल्यम्र्‌ २११ भगवती- दुगा भगत्रणः-भगंदरः भगंदरः ४१० भगः ३९९ भगः- उपस्थम्‌ भङ्ः- व्याधिः भद्री- विजया भङ्ररा--अतिविषा भङगरा- प्रिय भङ्ग्यम्‌ भूमिभेद भत्रनः- अकरः भष्िन्य--राजपत्नीनामानि भणितारवः-- सारसः

धन्वन्तरीयनिषण्ुराजनिषण्टुस्थश्ञब्दानां--

---------~------ ---~--- ~ ~~~ > ~ ~

वृहती भण्टिका-- वृन्ताकी भण्डकः-- शिरीषः भण्डिकः-शिरीपः भण्डी ४२५ भण्डी मिषा मण्डीरखतिका-मतनिप्रा | भण्डीरः-- तन्दुलीयकः | भण्डीरः--समणष्टिलः भण्डीरिका ४३५,४३५ भण्डीरी ४३५ भण्डीरी-- मनिष्रा भद्रकण्टकः-- गोश्रुरः | भद्रकापासी ४३५

| भद्रकाष्रम्‌--देवद्‌ारंः

| भद्रकासी-- मुस्ता भद्रजा-- -इन्द्रयवः भद्रतरणी--कुव्जकः

| भद्रदन्तिका--अरणी

1

भद्रदार--देवदाः | मद्रपर्णी- काम्यः भद्रपर्णी---प्रसारणी भद्रप्रियम्‌-- चन्दनम्‌ भद्रवरा--प्रसारमी भद्रवला--वखा

भद्रमुस्तकः ४२१ भद्रमुस्तः- मुस्ता भद्रमुस्ता---मुस्ता भद्रयवा --इन्द्रयवः भद्रयवाः---उन्द्रयवः भद्रलता--माधव्री भदरल्ता-- दरिद्रा भद्रवेती--कटूफलः भद्रव्टी --मदिका भद्रश्रीः- चन्दनम्‌ भद्रम्‌-सौगन्धिकम्‌ भद्रः-- बलीवर्दः भद्र.-- लक भद्रः--हस्ती

| ` ----~~----------~----- ~ ---

भद्रा ४३२

भ्रा कट्फलः

भद्रा---कादमयः | भद्रा--कृष्णमूरी भद्रा--जीवेन्ती भद्राणी--दन्ती भ्रा दन्तीं भद्रा--दुा भद्रा-- नीलिनी

भद्रा--वला भद्रा--वरीवरदः भद्रा- बहला भद्रा-- मुस्ता भद्रा वचा

भद्रा शमी भदेश ७८ भद्रादनी---गादरेरकी भद्रादनी-- वला भमृलक्रः----गुण्टः भयदा--तामलकीं भयनारिनी- त्रायमाण भयंकरः क्षुद्रोट्कः भयकरः---रणगृध्रः भयम्‌--व्यापिः भयावदहा--बवुरी भरणी-- वयस्था भरद्राजः-खन्नरीरः भतो ३९३ भम-- सुवणम्‌

भली ४३३ भकः-- ऋक्षः

| भटकः-- काकः

भष्ठकः---स्योनाकः म्राल्यः-- काकः भटः---ऋक्षः भटटः-- काकः भटटातकम्‌ २१७ भ्टातकः १२३ भ्रातकः ४२७,४२८

भष्रातकी ४३४७ भट्रातः ४२६,४३७ भष्टातः-- भछातकः भटरकः- ऋक्षः भटटुकः---काकः भलकः ४२४,४२५ भढकः- - कक्षः मटक £ =कक्ुर मूकः ` शुगालः भटक: - स्योनाकः भवत्‌ `~ काठत्रयम्‌ भव्दार्‌ ` दवेदारुः भवम १७६ भवामीष्रः---गुग्गयेः भविष्यन्‌ काटत्रयम्‌ मतिष्यम्‌-- भवम्‌ भविघ्यः -क्राच्चयम्‌ भव्यम्‌-- भवम्‌ भपक.-- कुकुरः भरर. ~ ` भ्रमरः भमटानन्दः - सैरेयः भस्मगन्धा- रेणुका भस्मगभः ५२६ भस्मगभः-- तिनिमः भस्मगभा ४२२ भस्मगभा-- शिंशपा भस्मरादा-- दग्धा भस्माद्गम्‌- - -पेरोजम्‌ भस्मा --- प्रारावतः भा. भा---आतपादयः भागीरथी -- गद्भा भाद्गीनम्‌ --मूमिभेदः भण्टाकी --वृन्ताका माण्डारखतिकरा--मरभिष्रा भण्दी--मभिष्ठा भातिः- कान्तिः भाद्रपदः ४१७ अद्र: भाद्रपद;

षणोनुक्रमणिक्रा |

भानङ्कू-- कान्तिः

भानम्‌-- वृद्धः भानुफखा - क्रदं भामिनी - स्री भारङ्र ५३१ भारङ्गा भार्गी भारती ताद्य भारती-- वाचा

भारती ---सरस्वती ।भारद्राजः ५२६ भारद्रानः चटा भारद्राना ५३५ भारद्राजी -अरण्यकरापीसीं भारवाहः -- गदभः

भारवाही ---नीरय्न

भारद्वईः मगः

| भारः आपिधप्रमाणम्‌ माराटः-- चटकः भागवक्म्‌ - हीरकम्‌

| भागवम्‌ - रदीरक्म्‌

भा्मवाग्रणीः -भामी

| भागता -- भर्ग भागर्वा--दूवी

भागी २०

भार्गीं ५४२६,५३३ भागी--पद्या

भार्गी ब्रह्मपुत्र भाद्र ५२३९.,४३.५,१२८.०३० भाई -भागी

भायां २९३ भायावृक्षः-- ` कुचन्दनम्‌ मालविभृषणमज्ञः तिलकः भाटम्‌---टखकट्म्‌ भावनम्‌ ---भवम्‌ भावाराना- खया भावि --काडत्रयम्‌ भाव्यम्‌ --मवम्‌ भाप्ा-वा्चा

भाम. -- ऋऋ.

९५९

भास.-- प्रसहाः भासुरपुप्पा- वृधिक्राखी भास्करम्‌ -- सुवर्णम्‌ भास्कर. -अरके मास्वरेष्रा - गुव्रचला भास्वरः अहोरात्रादुयः | भि. भिश्षः-- श्रावणी भिण्डकः भण्डा निष्ठः भण्ड निण्डातिकरा मेण्टा सिण्डा भण्ड नमिण्डीतक.---भण्डा भितिपातनः---महामृपकः

भिदुरम्‌ -टीरकम्‌

सिदरः - -प्रकनः

भिन्नदला मुवा

भिन्नम्‌ -विकमितम्‌ भिराटिका --शरतक्रम्भाजी | भिरीरिक्रा- --श्रतकाम्भान। जिद्रगर्वा---वरावदः निशनरः - लोघ्र भिद्धमपणी - चडामाभणिः भिद ---लाप्रः

| भिपक्रप्रया गुरटूची निपक्‌ - वयः भिपग्निता- गुदटूची

| मप्रवरा --टर्मतक्रा भिपरिविधः---वद्यः भिपड्माता ४२२३

| निपदमाना- (वामकः

| भिस्मा---आदारः

| भी. भीपरथीमनरापहा्रगाः

| २८३ | नीममनः-- कपरः

| भीमः---अम्नः भीरुः-- उदकः

,भार्ः- चटकः

९६ धन्वन्तरी यनिषण्टुराजनिषण्टुस्थशब्दानां -

-~-----~--~- ~~^-- ~~~

भीरुः --छागलः भीरः -मत्स्यः भीरुः-- व्याघ्रः भीरः--सदघवीया भीरी भीपणः-- कन्दरः भीप्रणः- पारावतः भप्रणः--हिन्ताठः मीष्मजनर्न --गङ्गा भु. भृ्ता-- दीप्या भृक्तिप्रदः--वासन्ताः भुजगक्ता- बहुला सूजगम्‌--अश्रकम्‌ भुजगः-- सपः भुजगान्तकः- ग्र भृजगी- सर्पिणी भुजङ्गनिटवा---वया भुजङ्गभोजी--मयुरः भुजद्गमम्‌--सीराकम्‌ भुजद्गमः--सीसकम्‌ भजेगमः--सपः भजगः--विचेदायाः भुजंगः--सपः भृजः-- वाहुः भजान्तरम्‌--वक्षः भजा-- वादः मृवनम्‌--पानायम्‌ श्र. शकद्म्बकः यवानी भकदम्बः-मटाध्रावणिका भृकवृदारकः--भृकदारः मूकवंदारः १८८ भूकृम्भी--भृपारी भूकृष्माण्डी--निलारिका मृक्षारम्‌--मृलकरम्‌ भूखजुर--दीप्या भूगरम्‌ - विषम्‌ भूप्री- सौरा

भरछायम्‌ -अन्धकारः भूजन्तु--भूनागः मूृजम्बूः-- म्बुः भतकेरी---गन्धममांसी भतक्रशी-- रुक्राङ्गी भतकरी --रोफाटिका भतक्रान्तिः- अवरैः भरतघ्रः-- भजः भतघ्रः--रमोनः भृतघ्री --मुरया मृतजटा--गन्पर्मागी भृतजटा-- मांसी भ॒तद्रावरी --करवीरः भृतद्रावी -- क्षवकः भतद्रम.---दिप्मातकरः भृतधात्री--अवनी मृतनाङ्ननम्‌--दिट्गु भृतनाशनः-- दद्राक्षः मृलनाशनः- स्पपः मतपर्णी- मिका भूतमाना ~ अवनी भतलिका -स्प्रका भरतवासः--विभीतक्रः भतावक्रिया-अपस्मारः ग्रूतत्रक्षकः ४२९२ भतवृक्न.--शखोटः भृतसचारः---आवेशः भृतरारः--स्योनाकः मरतदच्री - दर्वा भूत्‌ र्‌ ---गुरगृट भतदहारि -देवदारः शतम्‌ -अषफ़कम्‌ भृतम्‌ --पारदः

भरतः ४२३ भृतः--कालत्रयम्‌ भृताट्करराः ४३० भुताद्कुशः-- क्षवकः भृतारिः--दिद्ग्‌

- ~~--~------~-------- ~

भूताी--भुपाटली भृताली --मुसलीकन्द्‌: मृतिकम्‌ ४३९ भृतिकम्‌-- कत्तेणम्‌ म्रतिक. --मृतुणम्‌ मृतिदम्‌--कत्तणम्‌ मृति.- ऋद्धिः भृतिः. --कत्तुणम्‌ भृतिः-- भृतुणम्‌ भूतिः - मृनृणः ग्रतुम्बीं ८०

भृतणम्‌ ३६०

भृतृणम्‌ ५३९ भतृणम्‌- छत्रम्‌ भूतणः {4 भरतान्मादार्तिदा-- गोजिदा भृदारः-- सुकरः भृधात्री ५२८ भधार्रा---अरुटा मृधात्री -तमासिनी भधा्ा--तामटका भधराच्री -वितुन्नकम्‌ भूनागः ३७६

मृनि म्बः ४३९ भनिम्बः---कदम्बः मनिम्बः --क्रिरातत्तिक्तः भपतिः---कपभः

मृपद - --मद्िका भपठः--महामृपकः मृपाटला ३४२ मपाठा---महामृष फः मफलः ` महामृपकः मृवदरी---वद्रम्‌ भवलः---वासन्ताः भृमृत्‌-- पर्व॑तः भूमिक्रदम्बः--कदम्वः भूमिक्रा - -अवनी

भूमिखङ़री -दीप्या मूमिगन्धिकम्‌--रालिपणौविकेषः

भूमिचरी--आस्रकणीं भूमिजम्बु---जम्बः भूमिजम्‌--गारमुवर्णम्‌ भूमिजः १२१ भूमिजः-- कदम्बः भूमिजः---भृनागः मृमिजाः- मानुप भूमिभदाः ३२४ भूमिमण्डपमृपणी- माधवी भमिरजः-- वक्रान्तम्‌ भूमिलप्रा-- त्रिष्णुक्रान्ता भ॒मिलः-- महामृपकः भमिरायी--चटर कः भूमिस ---सागः भमिः---अवनी र्मा अवन भम्य्रामर्खी तामलकी मम्याहृरी ४३६ भूम्यादुलयम्‌ ३३५८ भूरवकाशः--भूमिभदः भुरिगन्धा---मुरा भूरिगमः---- गर्दभः भूरितेजः - रुवणम्‌ भूरिदुग्धा-- वृधिकराटी मूरिपक्षः--शषद्रोट्कः भूरिपत्रः---उखलः भूरिपुष्पा--दातपृष्पा भूरिप्रेमा--चक्रवाकः भरिफखी--पारी भूरिवला--वलिका भरिमतिः--वर्खावदः भूरिमष्टा--अम्विक्रा भ॒रिमायुः-- तरुः ष्टः ग्रक्षः भूजपत्रकः- भृः भूनेपत्रम्‌ ५२५ भूजपत्रः-शाखोटः २६५

भूजे ---चमदल

वणानुक्रमणिका

भूगन्द्रा श्रवणा भृठप्ना --शद्खपुप्पी मृशदुः --मूकर्मुदारः भृपणाटतमम्‌ _ मौक्तिकम्‌ भृपणादम्‌ -- प्रवाटम्‌ भूपराटम्‌--सवरणम्‌ भसारिका--गोाराटिका 1 भृस्थाः -मानपः भृस्प्रशः --मानपः भूः --अवनी भू भृङ्रजा भागीं | प्रयवः. ~-कद्म्वः प्रवा माध्वी मह्गमार - करेविका ।भमारी --ध्रमरारि | मर मलिका-- मुद्रा ममो. - चम्पक भृ्नेरजः---मृदहरामः | भरङ्गराजः राजः ५२५,८३८ | मृद्रराजः ~ श्रमरः भद्ररेणःः-भद्रराजः | मृद्रव्टभमः- -कद्म्वः मद्गवद्भूं ~ जम्बू भूद्रवहमा--- तरणी भूत गुहत्‌--- नदः शम्‌ अभ्रक मम्‌ - त्वक म॒हः ५२८,८३० भृद्रः -भृद्रगजः महगः भ्रमरः मुरद्र--सवदम | [नन्दा---य्राधक्रा नारः --आप्र दरक: भदरग्न |

~~~ =-=

भृट्रारिः--केविका भृद्रारिः-- भ्रमरारि भृदद्रः--भृद्रराजः

भरङ्गाहा ३४८

भना ५३२

म॒ ---गहकन्या

भूरा जम्बुः

भृष्रा- -तगणी

मृिक्रः- -भतणः

| भरापात्रक्रा म्टनोटी

भृषमांसम्‌ ३९

म.

भक्म्‌---अध्रकम्‌

भकः-- मण्डुक

भदः {६८

| भद्रा द्मवीजम्‌

भेण्डा ३३७

मदक्रः अम्य

भदनम- गुक्तम्‌

भदनम्‌---हिद्रगु

भदनः- अम्टः

भदिनी --क्रष्ण

भदी --अग्यय

भरिणी ५२

-आपरधम्‌

भरवी-- "दयगी

भपरज्यम - ओषम्‌

भागम्‌ धान्यम्‌

भा. | भागिगन्धिका ` नकटा

|

१,

| | | |

भगिन्य :--- रानपत्नानामान

¦ भागिवह्टमम्‌---चन्दनम्‌

भागी --सषः

भागी - सपः

| मागी---मर्पिणी भाग्यम्‌-- धान्यम्‌

¦ भोग्यम्‌ - रत्नानि

९८ धन्वन्तरी यनिषण्टुराजनिषण्टुस्थश्ञब्दानां--

भोग्या-- वरदया भोजनम्‌ ४१२ भोज्यम्‌ २३११ भोज्यम्‌--आहारः

भा. भोप्रटाशः(%) ४३०

भो. भौतिकम्‌ मौक्तिकम्‌ भौमरतनम्‌ _ प्रवायम्‌ भौमः- कुरः

भ्र. भ्रमरच्छष्री---मुद्राद्वा ्रमरवान्धवा - वामन्ती श्रमरम्‌-- साहम्‌ भरपरः ७७ भ्रमरातिथः-- चम्पक्रः; श्रमरानन्दा---अतिमृक्तः भ्रमरानन्द---वकुखः ध्रमरा -भद्राटवा ्रमरारिः ३७! श्रमरा ४२९ भ्रमरी--जन्तुकार्रा भ्रमरी पुत्रदार भ्रमरी भ्रमरारिः श्रमरष्टः--स्व्रोनाफः भ्रमर्ा-- जम्बुः भ्रमरा -- भार्गी भ्रमरोत्सवः- -अतिमुक्तः श्रमरात्सवा -माधवी

भ्रा भ्रान्तः -- -धत्तरः भ्रान्तः -- हस्ती श्रामकम्‌ ---टस्म्‌ भ्रामरम्‌ -- मभु श्रामरम्‌--काहम्‌

श्रू,

त. श्रपध्यम्‌ ३९

भ्रूः ३९६

| भ्वा. भ्वामलका-- तामट्का प्र.

| मकररन्द्वायः क्द्म्वः मकगन्द्रम -- पद्मकेसरम्‌ मकरन्दः ३५६ मकरन्दः ४५५ मकरन्द. - वृन्दः

मक्र. --पादिनः

| मकरः मत्स्य. 1८4 पकृका ५६ पकृ: ४.

(मकु ` कृूमीखकः

| मतृखकः-- दन्ती म्षकरा ५९४ साक्षा दशः मक्षिक्रामलम्‌- --सिक्थकम्‌ म्लिक्रा- - रक्ष्मणा

मक्षा - मक्षिका

| मगभाद्धवा ~- पिप्प मघारावः-- मयूरः $ ५.10.

मघोनी पवादिक्‌

मट:---मट्ारः

मारः ४०७

| मट्‌ रच्छायः-- प्रक्ष

मट्‌ यप्रदः-- श्ल:

| मद्रल्म्‌ ऋद्धिः

| मङलछाचरणन्रू २१९. मप्या-- दवा

मद्गल्यका ५३४ मङगल्यम्‌ - चनृदनम्‌

- | मटर व्यः--क्रपित्थः

मानिका-- रक््मणा

द्रत्यः-जलद्‌ः मदहव्यः --जीवकः द्रल्यः-- नारिकेलः मद्रल्यः---पिप्पटः मदल्यः--मरारिका दव्य, --रीटाकर्नः मद्गद्या ९९ मदल्या--कद्धिः दरव्या-- जीवन्ती मेव्या--प्रियटृगुः मद्रल्यरा- -मापपर्णा मङ्व्या मध्या मत्या रोचना मद्या चचा मदत्प्रा- -रमी मदरल्या --द्र मद्व्याहवा -- प्रायमापरा मनरगाः-- गुक्रम्‌

पज्नरः ३६१ |

पजा ३२६९ मजा-- अस्थिसारम्‌ मताज.-- भमिनः मजागारम्‌-- जातीफलम्‌ मतिका--मनजिका

मत्तक्राश्रयी - मत्कुणः मसिपत्रम्‌--सुरप्रणम्‌ मन्नरीनम्रः--वेतसः मप्र वष्टरी मत्ररा-- सुरसा

> माज्ञदटा -9

मभिष्रा ५२६,४२७,४२८,४३२्‌ 4 ५४ 4 न॑ ५७८४ २८ ०)

म्मा --नागकुमारी मत्रिषएा-- भण्डी

नमक

श्रामः ४३० श्रामरा ८२६,१२९

मदरल्यम्‌ सिन्दरम्‌

मनेव्यम्‌ -सुचणम्‌

|

मभिष्रायुक्ता ४३० माव्िष्रा-रक्ता

मन्रुका--मभिषए्रा म्ुपाठकः-- शुकः मघ्रः-- हंसः मन्रपा--मभिष्रा मणिच्दिद्रा-- मेदा

= ~ ~ ~

1

मणिवन्धः - -हस्तमृलादनि

मणिवीजनः-- दाडिमः मगिमन्थम्‌-- सैन्धवम्‌

मणिरागकरम्‌---दिट्गयम्‌

मणिरागम्‌-- टहिद्गयम्‌ मणिः-- रत्नसामान्यम्‌ मण्डकः - माचिपा मण्डकः --व्रीरिः मण्डनः---अनिमृक्तः मण्यपारोदः.- मुखाटुः मण्डपी--- ुद्रोपादक। मण्डप --निप्पावीं मण्डटपत्रकरः- करर: मण्डटपधधैका-- रुरः मण्डलम्‌ ५१६ मण्डयम्‌ - -दुश्वमा मण्डटो--गुट्ची मण्डला - -जाहकः मण्डलीनः-- जलशायी मण्डली---वरः

मण्डली - सपं:

मण्डली मण्टव्यः- मण्डकः मण्डः ४३३

मण्डः-- पथ्यभदाः मण्ड. मण्डूकः मण्डा- सुर मण्डूकपणंः ४३५ मण्ड्कपणेः-- स्योनाकः मण्डु कपर्णी ४२५७ मण्डूकपर्णी ४३५ मण्डूकपर्णी ४४० मण्ड्कपर्णा--मनिष्रा मण्डूकपर्णी -- सुवचला

स्वादुपत्रफ़टा

|

वणानुक्रमणिका |

---- ~~~

मध्ट्कमाता - ब्रा मण्ट्क २८१

| मण्डर पृ. 4

मण्टकरिकरा ८३१ मण्ट्का ८२४ मण्ड ५३२ मण्टरकां प्राह्ली मण्टृकी --गुवचया

मण्टृका गुवचस मण्टगम्‌ रोटारिद््म्‌ मतद्रनः दृस्ती

मतम्‌ नागप्षपप

मनिदरा-- -ल्यानिमनी मनिदा गिगृडा मिश्रः - माः मातमान्‌ मिधिध्रमः -रनोगुण,

मिविश्रंराः उन्मादः मतिविभ्रानिनि.- उन्मादः

मतिः - वृद्धि मन्करुणः ५०४ मः षर ~ जटा मत्तकारिनी चरी मन्तः--क्राक्रियः मत्तः--रमादपः मत्तः---हृस्ती

पर्ता क्रकरः

मत्ता --मुरा मत्स्यकाटा ४३५

मत्स्यगन्धा -जल।पप्पर्टा

मत्स्यगन्धा --मटाराष्र परत्स्यण्डिका ४२९५ मत्स्यण्डिका--शकरा मःस्यपित्तः ४८५ मल्स्यपित्ता - कटका मत्स्यभदिनी कटुका मत्स्यराक्रया कटुका पस्य: ~७^. मन्म्याक्षिका दूर्वा

प्रण्टितनामानि

मत्स्याक्षी ४२९,५३२ मत्स्याक्षा ~ काकमाचीं मल्यन्नी दूर्वा

मस्स्याक्षा त्राय मत्स्याक्षा- व्रह्म मत्स्यादनं ५३२ मत्स्यादना - नटपिप्पर्यं मत्स्यादनी मदाराध्रा मत्या पौतकरी मत्स्या नृपाः

1

| पथितदपि २५३

| मनितम्‌ -- तक्रम्‌

यिलम--मथितदमि | मूर्‌कगः -- व्र मदक गुरा मटरकटः--टस्वी मदकारिणा-- यवाना मदगन्धः - सप्तपणः

1

मद्गन्धा प्रतर्कः | मद्‌गन्ध्रा = 1.11

| मद्रा जम्बरः म; माः

मदनवम्‌ - -सिक्धक्रम्‌

मदनकः - -घन्तरः मदनकाकुरवः पारावतः मदनपायकः--काफरिलः

| मदनफ़टम्‌ ५३५

| सदनम तरी निर्णी

मदेन मीटनवाग्विसयी-पागवतः मदनम्‌ ८२६ मदनम्‌---सिक्धकप्‌

मदनः ३९

१०० धन्वन्तरी यनिषण्टुराजनिपण्टुस्थशन्दानां--

मदनाग्रनः-- कोद्रव मदनायुधः--कामवृद्धिः

मदनाहः- मदनः मदनीं ४२१ मद्नी-आतिमृक्तः मद्नी-- कस्तूरिका मदनी-- मुरा मदनेच्छाफटः-राजाभ्रः

मदपुच्छः---भेडः मदमत्तः --अद्रारवदिक्रा मदमादिनी--गणिक्रारी मदयर्नाया---म्टिकां मद्यन्ती--मदिकरा मदव्याधिः-- तुष्णाद्यः मदश्षाकः--उपोदकीं मदशेोण्डम्‌--ना्ताफलम्‌ मदटस्तिनिका--उदर्काय॑ः मददस्तिनी--अद्गारवटिका मद्‌ः--कस्तुरिका

मद्‌ :---तुष्णादयः मद्ः--दस्तिपदः मदाव्यः--आम्रः

कदम्बः भमदद्यः- तारः

मदात द्रुः -तृष्णादयः मदात्ययः-- तुष्णाद्यः मदावरः-टस्ती

मदिरा ५३२ मदिरासखः-भाग्रः मदिरगसखा--आप्रः मदिरा-- सुगा मदोत्कटा-- प्रतर्कः मदोत्क्य-- सुगा मदोत्सवः--अ, त्रः मदोद्धवः-आग्रः मदोद्रकः--महानिम्बः मद्यगन्धः-- वकलः मयद्रुमः- माडः

मदपुष्पा---घातुकी मद्यवासिनी- -धातुकी

मवम्‌ 1 1 41 9 १,

| मयम्‌ --चपरा मदम्‌ -ग्निया मदम्‌ -युरा

, मदान्तरम्‌ ५८२९ मद्यामीद्‌; - वकः परध ८९८

| मधु ४३९,५२३८,

| मभुकदरुमः रवती | मधुक्रपुष्पम्‌ - करः मधृकरः-- मरः मभुककटिका- दीप्या मथुककटी १७४ मधुककटी--मभृरी मधुकरम्‌ ५२० मभुकम्‌-- क्कातनकम्‌ | मधुकम्‌ - मधुकः

| मधृक्रम्‌- - मधुयष्टी मधुकरम्‌ सिक्थकम्‌ पधरुकरः १५७ मध्र: --जलद्‌ः मधुका --मधुयष्र मधुकरृत्‌---ध्रमरः मधुटरत-- मक्षिका

) मध्रुखनृगी--दीप्या मधुगन्धः-- -वकरटः मधृगायनः- - कोकिलः

मघरुजम्बीरफठः --मधुजम्वरीरः

परधजम्बीरः १७२

मधुजम्भः-- मधुजम्बीरः

धरुनम्‌-- सिक्थक्रम्‌ मधुजा--मधु मधुजा-- माध्वीसिता मघृताटः--श्रीतालः मवुत्ृणः-- दधुः मधुदला- मवी मधुधातु-दैममाक्षिक्म्‌

(त मधुधातुः ५४३५

मभुप्रातुः- देममाकषिकरम्‌ मभुनारिकरैरकः-- नारिकेखः मधुपार्णका--गृटची मधुपर्णी ५३९ मभूपर्णी - कादमयः मधृपर्णी --क्रातनकम्‌ मधुपर्णी -गृट्ची मधुपर्णी --मधरुककटी मधुपर्णी - स्यानाकर; मधुपः - भ्रमरः मघुपाक्रा- प्रभुना मधृपीटृः- प्रीटुः मदुपुप्पम्र्‌ ४५४ मधुपुप्पम्‌ ८२४,४३० मधुपृष्पः---असोकः मघुपप्पः -- जठदः मधुपुष्पः---वकुलः मधुपुप्पः-- शिरीषः मधरप्रप्पा---दन्ती मधुपुप्पा --नागदन्ती मधुपुषिक्रः- ~ जलदः ्रधुफलम्‌- - पराखतम्‌

मधृफलः-- आम्रः

मधुफलः-- क्षीरी मधुफलः-- नारिकेलः मधृफला---उत्तरापथिका

मधुव्हला-- वासन्ती मधविम्बी -- बिम्बी परुबीजः-- दाडिम मधुभवा--मधुशकरा मधु--मकरन्दः मधुमक्षिकरा-- मक्षिका मधमज्जा-आक्षोडः पधुमती ३८२ मधुमती-- कारम सधुमती--मूवा

मधुयशका ४३५,४३९,४२७ मधुय्िका---मधुयष्टी मधुयष्टी २२

मधुरा ४२९ मभुरककंरी -- मधुकर्करी मघुरखर्जुरी-दीप्या मधुरगुणाः ४१२ मवुरनम्भलः --मधूजम्वीर 4.८. त्रिमधुरम्‌ मधुरत्वचः --धरवः मधुरनाम - -क्रीतनकम्‌ मुरलः ----वद्रम्‌ मधुरफलः--मांालफटः; मधुरफला- मधुका मधुरफला -वाटुकरम्‌ मधुरविम्बी --तिम्ची मुरवीजपृरः -मधुकश्या मघररटता-- ङ्कातिनकम्‌ मभूरवृत्तः --कौकरडः मधुरसः-- तालः

मधुरसा ४४०

मधुरसा -उत्तरापथिकरा मधुरसा -्ीतनकम्‌ मधरुरमा- मुवा मुरस्वरः---भ्रमरः सुरम्‌ ४२४ मधुरम्‌--कृरी मधुरम्‌--गृत्रनम्‌ मधुरम्‌--त्रपु

मधुरम्‌ मधुरः मध्ुरम्‌--वादटुक्रम्‌ मधुरः; ४१२ मधुरः--इभुः मुरः--गडः मवुर:ः---चटकः मधुरः--जीवकः मधुरः-- जीवन्तः

मधुरः-- निष्पावः मधुरः--बदरम्‌

वणानुक्रमणिका

--------~~-------- प्व ------ -ज ००००७

| मधुरः - मञ्जरः मुरः--मधुक्की मध्रुरः--मापः मपुरः--रक्तदिगरः मधुरः रानाम्रः मधुरा रै मवृरा ५३५ मधरुरा-- काकी मधृरा.-- सक्नरी मपुराग्रना--खत्ररी

|

मध्ररा --दीप्या | मुरा--पाठक्यम

मधुरा---वृदटञजीवन्ता मधुरा -ममुरिका मधुरा --मदा मघरुराखापा----कोक्िलः मदुरष्छपा -गाराटिकरा मवग प्रहिः

मधुरा व्रीदिः | मधरग -- शतावरी मधुरिका आसुरा

मधुरिका -मिध्रया मदुरेणुः कटभी मधुलिका प्रवा मधुलिट्‌ --प्रमरः मधरलोदृपः- -भ्रमरः मधुवरट¶ उत्तरपिथिका मधुवद्र--ऋतनकम्‌ सभुव्ट ---मधूकरकरयी मधरुवद्री मधुयष्टी मघुवासिनी---घातुका मनुव्रक्षः- मधुकः

मधुशकंरा ९१ मधुशकरा- -निप्पावः मधदाकरा- मधु मघृशर्वीग -माध्वीनिता मघरशिग्रक-- रिगरः मृदिग्रुकः- श्रतशिग्रुः मधुशपम्‌ ---सिकधकम्‌

----- ~ +“ --~---- ~~~- ----~- ~ = = - ---- ------------

मुप्रेणी मूवी | मधृष्रालः मभूकः

| मनरुसत्ता--अद्गारवदिका मधृगन्नः उदुम्बरः मधृममवम्‌ ~ सिक्थकम्‌ | मधुभिता -निण्पावः मधु गुरा

पुवः - मधृखवः

मधखवः - मागटः भनुपवा दीप्या

मवुप्वा -मधुयष्र सपूवा मूवी |मवुयया विश्नप्रन्थिः | मध्र ८२९

मधुः -- आम्रः

मवु -चत्रः मधुः---वसन्तः मधककम्‌ ५३३

| मध्रकः ४२८ मघृच्िष्टम्‌ -भिक्थकरम्‌ | मनृन्धम्‌ ` निक्थक्रम मघ्रत्थितम - गिक्रथकम्‌

|मध्रत्पत्ना- ` माध्वीमिता मपूत्मवः ` गरेयकः |मघ्रदया-- -कोक्रिकः | मधरलः-- क्रातनक्रम्‌ (मधरकिकिम्‌ मुंग

| मधृटिकः --जलदः मणिका ५३ मध्रटिका---क्कीतनकम्‌ | मनरलिका--जव्द्‌ः मध्रिक्रा --सुरा धूलौ ५२२ मधर्ल---आग्रः मधृली-- उत्तरापथिकरा मधृरखी--मकरन्दः

| मपरपितम्‌ सिक्थकम्‌ मध्यकपुरः- कपुर;

१०२

मध्यकरेसरः--वीजपृणः मघ्यदेशममुद्रवा- हिः मध्यपपज्पटम्‌ २३०१ पध्यपा ३९५ मध्यमा---अटृगुल्यादीनि मध्यरात्रः--रात्रिनामानि मध्येदिनः---वन्धूकः मध्या--त्राद्यी

मध्याद :---अटोरात्ादयः मध्वाप्रः--राजाघ्रः

मध्वाप्रः राजाघ्रः मधत्रावासः---भाम्रः मननम्‌--वुद्धिः मनस्विनी---करकाटकर मनस्वी--महादृद्ः

प्रन; ४०१

मनः- वुद्धि

मनःरिला ११५,४२१ मनःरिला ४३८

मरनीपा-- वद्र

मनीपी- प्रण्डितनामानि मनुजाः-- मानुषः

मनुष्यः-- मानुपः मनुप्या---मानुपः मनुः--स्प्रका

मनोगुप्ता -मनःसिखा मनोजब्रद्धिः--कमनवृद्धिः मनोजम्‌ -जीरकम्‌ ` मनेोन्ञः-- कन्दः

मनोज्ञा आवर्तक मनोज्ञा--उपकृघ्री मनोन्ञा--करकरटिकी मनोज्ञा-- जाती मनोज्ञा-मनःरिला मनोज्ञा-- वन <-परकोटिकी मनोज्ञा---सुरा मनोरमः--ट॑सः मनारमा --रोचना मनोविकाशः--सचवगुणः

| = ~ मनोविक्रासः- - संच्वगुणः

| मनोदरम्‌ --गुवणम्‌

| मनोहरः- कन्दः

मनादरा---जा्ती

| मनोहरा -यथिका

| मनोहा मनःशिला

मन्निः ---सचिवः

मन्थनः-- सअभिमन्थः मन्थनोाद्धवम----नवर्नातम्‌ मन्थः २३०५,४२०

मन्थानकरः ३९६२ मन्थानकः- - दाकृखादनीं मन्थानः -- आरग्वधः

मन्था- - -मेधिक्रा

मन्द्गमना ~ महिषः

मन्दगमना--टंगः

मन्दगः--जटशायी

| मन्दता -भालस्यम्‌ मन्दः-- रोगी

मन्दः --श्प्मा

मन्दः दृस्ती मन्दाश्न---गद्रा मन्द्रः -- पारिभद्रः मन्दारः--राजाकः मन्दुराभृपणम्‌ --मकरटः

| मनमधानन्द्ः---राजाम्र

मन्मधारयः---आम्रः मन्मथावासः--राजाम्रः मन्मधाद्धवनः --राजाप्रः मन्या --नाईडा मयटः--मकुध्रक्र

मयः- उष

मयूरकः ४२७

मयरकः ४२९

मयूरकः ---अपामागः मयूरकः रिखण्डी मय॒रकेतुः ८३३

| मयुर््ावक्रम्‌ -- तुत्थम्‌ ' मयर न्रडम्‌-स्थाणयक्रम्‌

धन्वन्तरीयनिषण्टुराजनिपण्टुस्थक्ञव्दानां--

~ „~ ~ --------------. ~ "--~---

मनूरजट्घः---स्योनाकः

मनरतुत्धम्‌ - तुत्थम्‌ मूरशिखा-- वर्हिचृढा

परगूरः ^७६ मद्रः ४२३१

यगः ५८३९

मयूरः --वर्हिः मयुराटसकः-- वपाः मगुग्कि -अम्विक्रा मयरोासकः-- वपः मरकतप्री -- पाची

मरकतम्‌ -गारुत्मतम | परट; ४५१ मरणम्‌ -अम्रतम्‌

| मरन्द्‌. - सकरन्दः मरम्‌ -विप्रम्‌ मराल्कः--हसः

| मराथ्करि-- गातय मराठी हसः मरिचम्‌ ८७ मारचम्‌ ५३२ मरीँचम्‌ ८८

| मरीचः ५३० मराच.-- -जम्वीरः मरकः ८३५७

| मरुनः. विट्खदिरः मरुजा--मरगाक्षी मरत्तकः--जम्वीरः मस्त्‌ -त्रायुः मरुदैद्यः-- - गुग्गुलुः गरद्द्ः ४२६ मरूद्रवः- - पद्मकः मरुद्धवः-- यासः मरूद्रवा ४२५७ मरुद्रवा-- करापौसी मर्वक्र; ४३० मस्वक्रः-- जम्बीरः मरूव.-- जम्बीरः मरुसंभवम्‌--चाणाद्यमृलकम्‌

|

मस्सभवा-- धन्वयासः मरुस्था- -धन्वयासः पररः ३२५५

मरुः--- जम्बीरः करटकः तन्तुवायादयः मक्टतिन्दुकः-- तिन्दुकः मक्टपिप्पर्टा--अपामामः पकेट; २७ मरः ८२. मल: ४२९ मकटः- प्रव: मर्कर्दा ४२६ क्री ८३२ मर्कटी -- अजमोदा

मर्कटी -अपामाग.

मरा -कपिकच्दः मनिकरा २५५

मर्यः -मानुपः

म्या: मानुषः मल्यन्द्रमाता---अभिदमरना मदनक्म्‌ तैलम्‌

पप ३९८

मम- -जीवनस्थानानि मर्मव्रणः- -ट्ना मर्मस्थानम. - जीवनस्थानानि मसगण्ड्‌;----गटगण्डः

मलघ्रः --यात्मर्टाकन्द्‌ः मटद्रावि-- रचकः

मटद्रायीं -- रेचकः मटनारिनी- जातिपरत्र मख्यजम्‌-- चन्दनम्‌

मख्य :--प्रद्यक्रः मलनरः---काकोदुम्यासकरा मल4जम्‌-- चन्दनम्‌ मटसात्थप्‌ --कराटीयकम्‌ मलयोद्धवम्‌- चन्दनम्‌ मटर।धरनम्‌ _ -चिष्रम्भः मल्वगः-- अतीसारः मरृटन्ता--शात्मयकरन्दः

„१1 [५ 92 2

[थ

पणोनुक्रमणिक्रा | म्म्‌ मयम्‌

~ चाणाक्यमटकम्‌ ` ममुद्रफनम्‌ म्णा चक्त्या

मसर :-- मवक्नारः

- मारनम्‌ य्ना--कामपघ्नी

| माद्नादा --कायघ्र मिना रजस्व्रया मटामरयू- पुष्पकागीमम्‌ मलोद्धवय - व्यानि 1 ~

सट 7 -- पात्‌] पाटवम्‌ १५५७३६९ मदः. प्राय

( “4. =-=

मा प्रस्य. ५२

1 1 1

मादकापुष्पः -- कतः मङ्कि मन्या

मद्धिका ~ मरधिका मर्द मिका पाकर =^ म्वच्यन्गदल्य; मभुग

मर 1र.:

श्रीनाट;

ममार मारिका

मर्पय द्यामा

मसूरः +

मुरा ५२६

मग्राभा -मगारिक्रा

मगुरा -मगारका

मरा -्यामा

मसूरिका २६,९०८ मम -- युक्रभाण्डा

| सगुणमं गुणर्गारवम्‌

| मस्करः-- वश्ः

| मस्तकम्‌ ५८

मस्तकम्‌ ` सिरः मस्विद्रवम्‌ -मारमण्कम्‌

मरार्निप्कम्‌ ४०० मस्तु -द्पि

महता तरणी महता = -वृतीं महती - वन्ता मधनी कणिकल्द्ः मदटाक्ट्मा कटभी गदेकन्दुम चाग्रा्यमटकम्‌ पटान्टिम मुखकम 1;

1 १२१. 1 १गवाट. -“

५९ 6.9.

म.क्रन्भमः रमानः पमदान्द राजपलाण्डः

सदाकर :- -आदिरव्िका गहव.[वकारः -आरग्वधः मटाकुयुदा ऋआम: मा कगदितण 4३५ मटाकुम्ना कटरृफलः महाक्रालातक्ा ५३८ माक्लानफी धामाव; मटाकननतरष ८३५

मटाध्रारः म्ुक्षारः महा्रीगया मदि मटागदः- ज्वरः

मटागन्ध्कम --वोयप्‌ मटागन्धरम---टहरिचन्दनम्‌

मटागन्धः -कृथटनः यलामन्धा क्रविक्रा

महागवः --वरलावदः मन न्मा---सामवक् 1९, 9) मागा त्रिपर्णी

माग्रावः -उधर.

पटराघूनम्‌ ३८

भरात्रा ` यना महा ~~ उषः

वादः = ऋः महा. --मान्ुरः मारः -- महमवक्र.

१०५४

महाचनुः---ब्हचध्रुः महाचतः- राजाभ्रः महाछायः--वटः मदाजद्घः--उष महाजटा---सद्रनटा महाजम्ब्‌ः-- जम्बूः मटाजवः--प्रगः मदहाजातिः---वायन्ती मटाजा्टी- -आवतक्री मटाजार्ा-- धामार्गवः मटाटवी---मटहावनम्‌ महातिक्तः-- क्रिराततिक्तः मदटातिक्तः- महानिम्वः महातिक्ता--य्रवातक्ता मदातेजाः-- पारदः मटादण्डा--गाः स्व) मदादार्--दवदारः महादिल्लः ५१८ महादुग्धा ५८२२ महादवी-- मृगाक्षी महाद्रोणा ३४४ महाद्रोणी- महप्रोणा महाध्वगः--उष्रः मदानन्दा मटनन्दा-- मुरा ( नरावशपः ) महानट; १९५ महानाडी ४०५ मटानादः--उष्रः महानेम्बः १३ मानिम्बः ४२९,८५० महानालः--नाटभृप्तरानः मटार्म(ल.-- नाल महानीरा--अश्वक्षरकः मदटानाला--- -जम्नू महानीटी ^^ महटान्‌--उश्रः

महन्‌--युक्रः महापक्षा-- यिकः

मापश्चप्ररद्‌ शमं २३०५ ' मटापध्रादट्गस्म।<कः--- स्थृटरण्ड मट्‌ पत्रा--गाररस्क मटापद्चः--सपष महापारवतम---पाटवतम्‌ मटाप्राखवतम्‌ पाटेवतम्‌ मटापाशुपतः -- वकः महापिण्डौ ३६६ मटापिण्डातक--मटापिष्डरी मटापिरण्डातक्रः -वादाहमदनः महापिण्ड।तर. महापिण्डा मद्रापीलः--पयः

महा दृरपदन्ता- ` गष्टसर्वीया मदपुरपदन्तिका -महस्वीया महाप्पः - कोविदारः

| मटाष्रष्र. --उ

| मटाप्राणः--क्राक.

महाफरट.- ~ पील -

महाफलः --प्रक्ष

मटाफलः. --चित्वः

मह्यफ़खा --कटृकाटाम्बुनी

महाफला ---क्षीरतुम्वी महाफखा मदाफ़या-- -जम्बरुः

` गाद्रर्का

मटाफटा--घामागवः मटाफटा-- नीलिनी

| मटाफटा---मधुक्करी महाफला - वरनवीजपूरकः

फखा---व्रिशारा महावल्वला-- वला मटावरटः -तमालः महावखः--धन्वनः मटावठः-- नक्र

मटाव्रखः---प्रक्षः

| मदहावः-- मत्स्यः मटावरः-- वश्नः गहटाव्रटः ` वारु परावर ६५

महावा ८९०, ८३१,४३५, ४४६०

धन्वन्तरीयनिपण्टुराजनिपण्टुस्थश्ब्दानां-

"ग्र --------~ ---~--------

महावला--कारक्रा मटावला- नीयिनी

महावल-- वत्सादनी मटाभद्रा--करारमर्य॑ः महाम्‌ नीटमभद्गराजः

महामण्डुकः-- मण्डकः मटामल्स्यः-- कच्छपः महामनाः मदागह्ः मटामांसा-- रुदन्ती महमुण्डतिका --महाध्ावणिक्रा मटामण्डा- - महाश्रावाणिक्रा महामुनि ः- --ुम्बुसः

| महाप्रपक्रः ^७

| महामद्‌ा ५३१

महामेदा मद्‌ महामाद्‌ः कु मटावमटपचत्रक.. ` काविदारः मटारक्तम्‌ --प्रवाटम्‌

महार नतम्‌ -- सुवणम्‌ महारण्यम्‌-- मटात्रनम्‌

न्दः

महारत्नानि ३८० मटारम्भम्‌ गाढटवणम्‌ मटाग्वः मण्डकः महटारसम्‌ ` -कातनिकम्‌ महाररगम्‌ पारदः मटारसः--पारदः महारसाः {+८८,४५०

मटाराजचृतः- राजाम्रः महाराजद्रुमः-- -आरग्वधः महाराजफलः--राजाम्रः मटाराजाप्रकः--राजाप्रः पहारा्री २३५ महारा्री ५२९,४३२ महारिष्ट. -- कडय महाहम-- चन्दनम मटाखाखः---काकः गरखाहम्‌ लाहम मदात्रूनम्‌ २९५ मटावरोटः-- प्रक्ष

~~ --~--~--+ ~~ =-= ~-*~------ ~ ~ (० [र ------ === >

महावषाभूः - कूरः मटावद्टी---कट्वीं महावष्टी- क्षीर तुमं महावसुः -रोप्यम्‌ महावितः---मण्डुकः महाविषः- गोधा महावीरः- एकवीरः महावीरः-- करवीरः महावीयः- -गृष्टिः महवीया-- सटहखवी्या महावृक्षः पटुः महावृक्षः- ---स्नुकर महटाव्रीहिः-- त्रीहि; मदाराटः - - घत्तर मह[शणः - शणपुष्पी महारतावरर--सदसवीया महादानः---रणपूरप्पी महाशना---सहवीय। मटाशरः-- तरार: महारयाखा --गादै स्कं महाशािः--व्रीरि महाशारिः- शालिः मदाशेम्बी -असिरिम्बी महाशुक्तिः- मृक्तादक्िः महारुण्डी देस्तिदण्डी महाशुभम्‌ -रंप्यम्‌ महादुध्रम्‌--रीप्यम्‌ महाशृङ्गः २९२ महागरङ्ः-- स्रगः महाौण्टी--कटभी महाद्यामा--शिदापा

महाश्रावणिका ३८ महाश्रावणिका--ध्रावणी महाश्रावणी ५३९ मदाध्रष्टमू- दधि महाकष्ष्णा--वालका महाश्रेता-- मअश्रक्ुरकः मटाश्रता-- कटभी मटासमट्ना ४२९.४३१

वरणोनुक्रमणिका

महारमद्रा--- बला

9, | प्रहास्मपप्‌ ४४ | महागजः अदनः महामजः मदासटहः- महासहा -कृव्जकरः महासहा रणीं मटासहा --मापरपर्णा महासारः विटृखदिर

कुन ॥।

| | मटा्मिटः -मटादट्र पहास्गन्धा *~ | महानधा रोप्यम्‌

सुरा ~ मुरा

स्कन्धाः जम्बुः

9) २, मरानायुः---मटानाईडी महादिगन्धा -मदासुगन्धरा माला -रेणक्रा मद्लि-- री महिपवद्री --माम्या

प्राहष., ७9 मिषः मत्स्यः मदिपाक्षकः गुग्गुः मह्िपाक्षः -गुग्गदः महिपरासुरगंमव.-- भृमिनः मटिर्पाकन्दः --युध्रादः महिपीध्रनम्‌ २३६ प्रिपीदाधि २४४ महिपीपयः २४० महिषाीप्रेया- दृर्खा महिषी - मिप परहिपीप्त्रम्‌ २८२ मटिप्री- राजपत्नीनामानि | महिषीव ८५

| माहि --अवना

मही -- अवनी

१०५

| महाजल्वणम्‌ ८२७ | म्टाजम्‌ ---आरद्रकम्‌ मटीजः ब्रक्षः मीनः ` सागः मदेन्द्रवासुणा- विशाला मटरणा- - मद्रा मटेला चर मटेश्ररा रौतिक्रा | महरण्ट. - प्थटर्ण्ड मा शरेय महाशन. वर्खावद्‌. मादिका वहती | माः प्रता | | मटोःपटम कमन्टम | मटान्यवः - आब्र. मह दया ` गामत्र | मदाजसा तमस्विनी मह्मदर्ना दतावग मापधम्‌ महापधम्‌ अमरनम्‌ महापथम भम्यादल्यम मदयपधम्‌ रगोनः महापध्रम- यण मटाप्रथिः - गरि मटापघा ८३३ मापी आतिविपा महापथ कटका | म्हपपरी - दा महाप व्राद्यी म्रः प्रधा --लदममा

मा. माकरन्दः. आम्रः माकरन्द ३४८ माकाट्‌. --मदरारः माक्षिकरनम --मिक्धक्रम्‌ माक्षिकरथानुः --टममा्षिफ़म्‌

माध्िकफलः - नारक्रन ~ +

माक्षिकम्‌ 4

माध्विक्म ८३९

१०६ माक्षिकम्‌--मधु माक्षिकम---महारसाः माक्षिकम्‌. - - टममाक्षिकम्‌ मा्षिका-- मक्षिका माश्निकाश्रयम्‌ -- सिक्थकम्‌ माश्नीकरकरा--मधु माक्षाकशकरा -मधरशकरा माक्षाकशकग--माध्वासिता माक्षाक्रम्‌ --मप माक्षीकम्‌ -टममाक्षिकरम्‌ मागधम्‌----जीरक्म्‌ मागधः---जारक्रम्‌ मागध्रा-- जीवन्ती मागधी--चपखा

मागधी - पिप्पली

मागधी ~ युधिकरा मागधी - -रतपृष्पा माचवर्ता--पृवा दिक्‌

पारः *५७

मा ल्यदशन.--मन्स्यः माद्रस्यनामधया ---जीवन्ती माल्यम्‌ ५२३ माद्रल्यम्‌-- दार मारव्या--जीवनन्पी माङ्कल््रा -राचना मा(चक्रा --अम्विक्रा माचिषा ५२२ मात्तरिक.--अपामागः माटव्रुमः-- माडः माडः १८२ माडः--वितानकः मादि: -पणदिग माणवक्रम्‌ _ पाटवतम्‌

¦ माता--भवनी

| माता--आयुक्र्णीं माता-णेन्द्री

| माता --धृसरी

माता- वर्दावदः माता ---मदाश्रावणिका माता-- मासी मानुलकः- धत्तूरः

1 पातुलपुष्यप्‌ ५५२ ` मातुटकटम्‌ ५३९

¦ मातुलम्‌ ५३६ मातुलानीं ५३६ माकिङम्‌ --मुवयलम्‌ मातलिद्गः -बीजषृणः

मातसिर्निकरा -वनर्वाजपूरकः

प्रातुटुङ्गः ४५१ मातरः बीजवृ:

¦ मात्रकरः -ऋषभः मातनन्दी ` मृच्छकर माठवाहिनी --वत्गली मात्सय. - मद्रः

` माद्‌नः-- मदनः मादनी माकन्दी

¦ मादि - विजया मादिनी -विजया मादुः विजया

| माध्रतद्रमः आनः

| माधवपरियम्‌ -काायक्रम्‌ माधवः. मधुकः माधव.---वसन्त. माधवः वासन्ताः माधवः -वशाखः पाधत्रीं ३७०

माणवकः--वाटमामान्यनामानि माधी ५२५

माणिक्यम्‌ ३७७ मातद्रमकरः-मक्ररः मान --हृस्ती मानहा - हस्ता मातरिश्रा--त्रायुः

माध्वी ४२८ माधवी --अतिमृक्तः माधवी गिः माधवी मनुशकरा साधरवी-- वासन्ती

----------------------~--~-न ~ > =

धन्वन्तरीयनिषण्टुराजनिपण्टुस्थशन्दानां--

~~~ -~-~ -*~------

माधवी---शतयपुष्पा माधवी मुरा माधे्रा--गृषिः

माधव्रोचितम्‌--कद्ोलकम्‌ | माधवोद्धवः-- क्षीरी

माध्वीकफ़रः--नारिकरेखः

माध्वीकम्‌ ---सुरा

| माध्वीक्रा--निष्पावः

| माध्वी -- दीप्या

माप्वी- मप

पारी सिता ९२ ' प्रानव: --- मानुप

मानवाः - -मानपः

¦ मानसम्‌-- मनः

| मानसाल्यः-- हंसः मानिनी स्री

मानी-- सदः मानुपप्रत्रम्‌ २८१ मानुषः २६१ मानुपा.-- मानुप्र. पानुपीपयः २४१

, मान्यम्‌ -भ्रारप्यम्‌ मान्द्रम---व्यापिः

माया- प्रक्रत पायाफयम्‌

| माया्वा -- विडालः

मायिक्रा- -मायाफलम मायिफलम्‌ --माययाफ़लम्‌ मायि माय्ाफलम्‌

| मायुरी ~. -अजमोदा मारक्रम्‌---हिट्गलम्‌ मारजातक्रः--लोमशबिढालः मासि: ४३५ मारिचपत्रकः--सरलः

| मारिचम- -कट्रौलकम्‌

| मारुनः---वायुः मारुताप्रटः- वरस्णः

माक्ण्डायम्‌ -- भम्पाहल्यम्‌ मारवः ४३०

[क्षि वणौनुक्रमणिकरा माक्वः- --भृद्रराजः मू मागशीषः «४१७ मागेः-- मा्मर्शीषरः मार्जनः - फरमुकः

| मांसम्‌ ४२८,४३६

मांसम्‌ आमिषम्‌ मरनिनी मांसा पासी १०९,१५३

माषपर्णी --शपुच्छकम्‌ | मापपर्णी - - स्वायभुवम्‌ पापः {२४

माप.- --आअपिधरप्रमाणम्‌

माजीरगन्धिक्रा -मद्पर्णी |मपः व्रान्यमापः मांसा ५२३ माजारः--कालः माधाणम्‌ - भृमिभदः | मि.

माजारः-गृदाशयाः पागदरयद्धिवः - व्रीहिः सिितम्‌ --गकृिनम्‌ मानारः--विडालः 7तत्रमाणमू प्रिजिः ५२४

माजोरी ५२९ मासः ५१५ मिः ४२८

०4 ® माजनारी कस्तूरिका पासानां नामानि ४१७ मि माध माजरी --करस्तुरिकरा आयाथः पर्मानम्‌ ¦ भिः ~ मिघ्रया मातण्डवमा-सुवयला | बहिपनवरनीतम्‌ ३८४ मानः गरष मा्।क्रम्‌ ४५३६ | मा - विशाला मिः | मामी मालती ४२५७ | 6 १९९ | मिप शापरकम्‌ मालती --जाती ५. मिथक्रः शारदः माकतीतारसमवम--टद्कणम्‌ | पा | मिना |

| श्नः - अध्खयरमः

।मांमजम मद्‌. प्रासद्रात्री- अम्नः

माटतापत्रिफा---नातिषत्री मालती--पाश मारुतीफलम्‌ ---नानीफलम माठतीरससमभवः -2ड्कणः माल्यम्‌ --पद्यक्रः

मारी - पाटा

माटाक्रण्टः --अपामागः माखकन्दः ३५ मालाग्रन्थिः - दूर्व मालातृणम्‌ -मृनृणम्‌

-मिश्रपृष्या ` मेतिक्रा

¢ नांसवमिक्रा- अमरारि: मिश्ररसगुणाः ५३ | भांसमासा - मापपर्णीा मववणफला - वृन्ताकरण भामरुद्रा - मांसरोहिणी 0 मांसरोदा--- गं २।६०॥ 1

मराटा- मायं म्रम्‌ --काणाम्यमृखक्रम्‌ (म [मिध बाणा | मांसरािका मासरा्णी = `

“~ प, ~ भाट. नासरोटिका - माना

(मधयक ---वानपन्रः

पांमरादिर्णा १५२

मालखवृण :--- नृण

मालादूतरा- दवा माटिका-- स्प्रक्त मारखरी- स्प्रक्ा

माट्कः--शाटुकः माल्रः-- करप्ित्थः मल्यपृष्पः --शणः माल्यपुष्पिका--उणपुष्पी माल्यपुष्पी -शणपूप्प मप्रपनिका---माषपर्णी मापपणीं ३२

साप्रपणीं ८२३,४२८,४३३.५३९ < ८०

मांभरराि्मा 4३५,५३५ भांमराटिणी गृणा मांसरोहिणी- चमक्रपा भासरही- --मासराहिणी प्रसिटफनरः ४५

| मांसलफला ~ वन्ता | मांसम्‌ ४२६

मासटः ५३२ मांगटः-- धान्यमाषः मांसः --मामदटफट' मांसाटप्तम्‌ -- भार्य मांसमारः- मद्‌. मसक्नहः मद

भित्रेया ६९ ।-म्रेया ८३०.५३८ | सि. --दरतपृष्पा |मिदिकिा कवग,

()

| प्रा. मानघा्ती --वकरः मीननेत्रा - दवा

मीनपिन्तम्‌ - मन्स्यपित्तः मीन. --मन्स्यप्िननः

| मानः ---मत्स्यः

मीनाक्ना--- वा

| मीनाप्या ४२९.

पिनाण्डा ८५८

१०८ धन्वन्तरीयनिवण्टुराजनिषण्टुस्थश्गब्दानां-

मानाण्डी--दाकरा मृखशोधनम्‌-- लक्‌ य॒ ;

मीठद्‌ः ५३३ मृखशोधरी---जम्वीरः

मीठः ५३३ मत्ररोध्यम्‌ --त्वक मद्रः -सप्तच्छदम्‌

मीलितम्‌ --सकृवितम्‌ मुखमंशोधरकः --रिग्रः मूद्रलम्‌--कत्तणम्‌ गर. मुखघ्ठावः -- -लला मदः -वासन्ताः

मकृल--कोरकः पलम्‌ ३९६ मद्राः --वासन्ताः

मृखामयः-- मृुखरागः मृखामोदः --नीटिगुः

| मुद्रणा--खाक्ना

मुकृ्रकः -मकृट्रका | द्वितम्‌-- संकुचितम्‌ मुक्तवन्धरना - वार्षिका गृ्वामाद्य ` सष्रका मुलिखजुरिका --दीप्या मृक्तवन्धा- -वारपिरका मृखाजकः कृदटेरकः मनिच्छदः --सप्तपण

मुक्तसारम्‌ -सृक्तम्‌ पृषवालुः २८४९ मानद्रमः. - अगस्त्यः

मुक्ता तारम्‌ ५९ पनिद ४२१९५

मु कापृप्पः ---कन्द्‌ः ४. मुनिधान्यम्‌ - -नीवारः मुक्ताप्रमः- मुक्तादुक्तेः पुचकुन्द्‌; ३७० गुनिपियः ४९५

मुक्तफयम्‌ - माक्तिकरम्‌ मुच दन्दः ४८२९,४३० मुनिप्रियः - व्रीहिः

मुमा ---पमष्िपरा मु्करः--मृष्कक. | मानाप्रया त्राह म॒त्रकः ` मुञ्नः मृनिभक्त प्रसादकः नीवार

| मुक्त[माता मक्तायुकिः मुनक. प्न | मृनिभक्तप्रमादितः-- नीवारः मक्ता. -मंकतिकम्‌ पुञ्ञ; १६० | मुनिभक््य. ---दयामाकः युक्त गराद्धः ३७६ मृण्डचणक्रः --कलायः मुनिदवय --समग्रिलः मृक्तास्फट' -मृक्तादाक्तिः मुण्डनम्‌ जाहम्‌ मृनिः ५३२ माक्त क--मोक्तिकम्‌ | मुनिः--खत्ररीरः मुतयन्वक्रः---पलण्डः ०८२ ल.--त्रीहिः मुनि :---एमतम्‌ मुखटूपक.-प्रकाण्ुः मृण्डम्‌ ` वालम्‌ मृपरवि्रज्विप्रिय (१) -्रीदिः मृखदुधगः --प्रलणण्डुः मृण्डम्‌ --लद्म्‌ (1 = मुवप्रियः-- नारदः मृण्डम्‌---शिरः मुरा १०९ मुघ्र्ियाः ---निष्पावः मुण्डार्त्यरः --मदटाश्रावणिक्रा मृरा ४२३८ मुभ: -रिभ ृण्यायसम्‌ ` सहम्‌ मुष्ककः १९६ मृखभद्र---श्रतरिग्रुः मृण्टनका धावा मृष्कः---अण्डकाशः मृखमभृदः--रिगुः मृष्टा --जट्घाला मुष्क ; मुष्कवा; मुमण्डनक्रः--तिलकरः श्ावणी म॒ष्टिकः--शालिः मुखमत्स्य:--मत्स्यः मृष्टिः -उत्सद्गादीनि मखर्‌:---कराकेः मुदतम्‌ + मुष्टिः - मुष्ककः मरः ला मदिरफलः---विक्रण्टकः मुमली ४३० मुखरागः ४०८ पद्पर्ण। ३२ पुसलीकन्द; ३५२ मृवाचिका --अभ्विकरा मदपर्णी ५३६,४४० मुमरी--गोधापदी मुखासः--पुगन्धतुणम्‌ | मद्रभा्जं मुसटी -पर्री मृखवासः--मुगन्धभूतृणः मुद्रकः मुमला-- मुसलीकन्द्‌

मुखमुद्रः--सट्गः मुद्रफलः---कमारः मुस्तकम्‌--अब्दः

णोनुक्रमणिका १०९

अनन == = = = -----~-~---~~- ~

यृत्तम्‌ ` मुस्ता | मृठपुष्करम्‌ --मलम्‌ | 4 0 म्रगमास्गमणाः; २९१

मुस्ता १५ पपात २५.३१४२२ (मगरसा. दन

मुस्ता ४२७ मृटफलद्‌ : - पनसः | भृगरसा-- महप्ररा

मृस्ता--उभा

| मृगराज सिह =

१९ ३८ मुस्ता-- भृतः धम्‌ १५१८१३९५ = मुगरि- मिहः कि लम्‌ 4 | मगरीप्र. - खदिरः मृटूतकम्‌--विघरिकादयः | मृगर बादर: 1 भ्रम्‌ प्रग; {७० मू. | मृरम्‌ पद्यमसम्‌ मगः-- खदिरः

मृढता- तमोगुणः मलम्‌ ` विषभेदः मृगः हस्ती मृटिः---तृष्णादयः मला अवनी |

म्रगाक्षी ४२ म॒त्रञृच्छम्‌- कृच मृराहवम्‌ - मृटक्रम्‌ (न

| मपर - विडालः मृगाक्षी ८२६, ८०१ प्रत्रद्‌ क्रम्‌ ह. ४९, ~ ८९ मृगाक्षा श्रतपुर्पी म॒त्रदाषः---प्रमहः मरपक्रनामकर्णाों भासाकर्णा | < { | क्वा = मृगाण्डज्ा-- करस्तुरिका

कमार - मुतश्र्ण |

8 6 |" | मगादूनी ४२८२,४३१ मूत्रफला- कक्टा प्रपकरः «७4 मगारर्ना न्द्री

मत्परा --त्रपुसक्रम्‌ पसक सपक ४२० मगादनी- - महाबा

| (>~ (ए

मूतर ४०९ म॒पकः विटय; मगादनी-- मृगाक्षी मूत्रला ककरी

मपकः-- मष्ककः

| मृगा दनी --श्व तपुर््प

मत्रम्‌ २८२ मृधकराटवारिका - द्रवन्ती | मगाद्‌ः - तरक्षः प्रक्र: -मपक्रः पगान्नकः. टरभः मूत्राय ३९८ (अ तकः भभ:

मपिक्रा- दीचघतण्डी मत्राषएकम्‌ ३०८ [८ | म॒षिक्राटवया द्रवन्ता

मदखा-- ष्णादगुः मति मुपिक्राह या--सुतश्र्णा मुधजाः --क्ररः | म्र. मधा --रिरः म्रक्षणम्‌---तटखम ^ + [बा (~ प्रब्ा मृगगामिनी ~ विदद

मूर्वा ४३२,४३१५,४२९,४३५, जवा ८२०,४३०,४४० मृगविर्मिटा ` गक्ष मृगध्रतक-- तरक्षः मृगधरतकरः -- भद्रकः म॒गप्र: ---दगालः म्रगनाभिजम्‌ ४३० मगनाभिजा--माजारी गनाभिः - -कस्तुगिका मृगनाभिः -कस्त्री मृगपतिः- मिहः मगाप् यम्‌--तुणान्यम्‌ मृगभक्षः.- -तरक्षः म॒गभक्षा-- मामी मृगमद्‌ः-- कस्तूरिका

मूर्वा -तेजिनी म॒लक्पर्णी- दिः मूलकम्‌ १४० मलकम्‌ ४२५ मृलकम्‌--उगीरम्‌ ४. मूलकम्‌--गृत्नरम्‌ मृलकः---चाणका मृखकाह्वया-- द्रवन्ती मृलग्रन्थिः- नवा मृलजम्‌--आद्रकम्‌ मूलजिहवा--उपजिद्धवा

.मृगा---मदावला

मृगारिः ` गक्तशिग्रुः

| मृगक्षणा - मृगाक्षी म॒न्द्रः -मिद'

| मृगेन्द्रार्णी-- वासकः म॒गेर्वाः-- -मृगारक्षा मृगवारः --श्रतपृष्यी मृगष्रः मृद्ररः मणाटकम्‌- वियम्‌ मृणायम- - उरशरम्‌

| मृणालम्‌ -विसम्‌ मृणा: ५३६ मणायिका---विसम्‌ मृणायिनी -- विसम्‌ मृणारी --विसम्‌ मृतरजीर्वा --तिलकः मृतसंजीवनी -- गोगक्षदुग्धी | मृताजीवी-- गोरक्षदुगध मतालकरम्‌ -सारा्र

मृतोद्र का~ मदानिम्बः

| ॥१

9५.

मृत्तिका १३३ मृत्तिकाक्षारम्‌ ` मूकम्‌ मृत्तिका--गृड्ची मृत्तिका- सौग

मृत्‌. मृत्तिका मृत्युनाशनः--प्रारदः मृत्युमूयः--ग्याधिः मरत्सा-- मृत्तिका मृत्सा--सौर्री

मत्‌-- सरार

मृत्तः --प्मा

मृत्ल्ञा-- मृत्तिका

मन्त्रा सीराष्ी म॒दुङ्गफलिका-- कोशातकी मृदङ्गफालिनी--कोशातकौ मरटृगामिरनी-हंसः मृदुग्रन्थि.--मजरः मदुच्छद्‌ः--- नलः खरदुच्छद्‌ः--फोण्डालुः मृदृच्छदः--ध्रीतालः मृदुच्छदा - दिन्पिका

मृदुदरभः १६१ म्नुदुपत्रः-- नलः मद्पत्रः-- भूजः मुदुपत्रा---पलद्योदिता मुदुपवकः- तत्रः म॒दुपृष्पकः-- दिरीषः म्रदुपृष्पः--रिरीषः मदुफलः-- करीरः म्रदुफलः-----नारिकेखः सद्फलः- विकद्रूतः मरुदुफलः-- विक टतः मृदुफलः--विकरण्टकः खदुलता--ठी मरदृ--लोहम्‌ ग्नदुसारम्‌- तृलम्‌ मुदु--र्ासकम्‌

शदः ४२२,४२२,४३२ मृदुः- गृहकन्या

धन्वन्तरीयनिपण्टुराजनिषण्टुस्थक्नब्दानां-

म्रहारदृङ्कम्‌--बोदारदुङ्गकम्‌

म॒ी--उत्तरापथिका मद्रका ४४८० प्रद्र का-उत्तरापाधेिका

मृषाध्यानी-- बकः मक्रलकन्या--नमदा

मेखला-- कटकः

मखा -- प्ृ्िपर्णी मघजीवनः--खभ्नररीरः मघजावनः-- चकारः मेघनादः --तन्वुलीयकः मेषनादा-- मान्तः मघनादानुखसकः-- मयूरः पक्षम्‌ ५५२ मेषपृष्पः-- वेतसः मेघप्रसवम्‌- पानीयम्‌ मेघफलः-- विकण्टकः मघमोदिनी-- जम्बूः मघमारः--चीनक्रः मघस्कन्दः-- महारङ्ग: मघस्तनिताद्धवः मघः ५२५७ मधः- मुस्ता मघागमप्रियः- कदम्बः मघधानन्दः---बराका मघानन्दा -प्रमान्तः मघानन्दी- मयूरः मघान्तः---ररत्‌ मचक्रम्‌--अग्रनम्‌ मचकः--पेचः मचकामिधा- वत्मादनी महृम्‌-- शिश्चम्‌

मेणः ४३२

मेण्टः--भेडः मथा--मथिका

प्रथिक्रा २३१,२३१ मयिक्रा ४२५७,४२९ मथिकावी नम्‌-- ज्योतिष्कः मेथिका--वष्री

विकण्ट्कः

मथिनी--मथिका मेथी--मथिका

मेदकः ---सुरा मदजः- भूमिज मेदः २८५ मदः---दरिमेदः मेदःसारा--मदा मेदा ३०

मदा ४३२,४२९

मदा- मधुरा भदिनी--अवनी मेदिनी--कादमर्यः मदिनी -मेदा

मदिनी रत्नगर्भा मेदग --काकार्यी मेदोद्रवा--मदा मदोमांससमृद्रवा--वक्ना मधाकृत्‌---शितिवारः मधरा-- बुद्धिः मधाविनी--गोरारिक्रा मधराविर्ना- तेजस्विनी मेघावी --पण्डितनामानि मधरावी--- दकः

मधात्री - मुरा

मेध्यः - -अक्षता

मध्यः --खदिरः मव्यः--छागटः मेध्या ७०

मध्या ४३२ मेध्या--केतकरीद्रयम्‌ मेध्या--छागलः मेध्या ल्योतिष्मती मध्या-- तेजस्विनी मध्या--रोचना मध्या--वचा मध्या--राद्गपष्पी मेध्या--शमी मलकखणम्‌--भौपर क्म्‌ मला--नीटिनी

भमला-- महानीली मेलिका --चमकी मपरकः- --जीवन्नः मपशङ्गा-- -अजगुद्गी मेषः-- ग्राम्याः मपः---भडः मपाक्षः--चक्रमदः मेपाक्षिकृमुमः--चक्रमदः मपाच्िः. --वृषमेधा मपानप्री --वरपमेघा मेपादवयः-- चक्रमदः मप्री--तिनिसयः मपी - मासी मपीमूत्रम्‌ २८३ महनम्‌ - शश्चम्‌ महनः-- मुष्ककः महः-- प्रमदः

म. भरेयी---गुरा

मा. मोक्षकः----मुष्ककः माघपुष्पा---वन्ध्या माघा --काष्रपाटरखा माघा --मिनपाटायिः मे(चकः-- जीवन्तः मोचकः - मुष्ककः मोचनियामक्रः---शान्मली मोचरसः - -शात्मरी माचसारः- -शाल्मका माचलावः---शात्मली मोचः---दाव्मलं मोचा ४२३ माचा ५३१,४३४,५४३८,४३ मोचा---कदली मोचाल्यः --शान्मर्ख माचा --ज्गरष्रा ३२७ मोचा- नाखिनी माचा---शात्म्ती माचिका ५४२८९

मोटनः--- वायुः

वणीनुक्रमणिका

मोटा ४२७ | मोटा वला मादकमोदकः- तवराजश्करा मोदकी - जिर्रिणी मादना--य॒धिका

मोदा ८३१,४३१

मोदा --अनमोादा मोद्ाव्या- अजमोदा

मादिनी --अनमोदा मोदिनी- प्रप्मी

मोदिनी - -मदिका

११ 99

` (मोदिनी -गृरा

मारटकम्‌ इभ्नमृलम्‌

| मोग्टरम्‌ ` -दृ्ुम॒लम्‌ मारः ९.

मोरटा मवा

मोपकरः स्वन्तः मापी --मामृपकः मागः - मन्स्यः

माटकारी -माड.

मोटनः धत्तूरः

| मादवृक्ष.-- रेवता ३२१ मोदम्‌ = मोहः

मोहः २६२

मोदः तुप्णादयः मटिनी---उपोद्क्

| मा. मीक्तिकतण्दुलः - नुर्णा मंौकिकप्रसवा - मक्तादृतिः मोक्तिकथुक्तिः - ` मुक्तारुक्तिः | मोक्तिकमुः ` मृक्तागुक्तिः माक्तिकरम्‌ २१८ माक्तिकम्‌ ५३० मोक्तिकेयम्‌- -माक्तिकम्‌ मोज्नीनणागम्यः -मृ्रः माप्नीपत्रा-- वत्वा मद्वानम्‌--भृमिमदः

|

मोलिः---शिरः म्टाना--रजस्वला म्लच्छकन्दः - रसोनः म्लेच्छभोजनः-- गोधूमः म्टच्छमुखम्‌ - ताभ्रम्‌ म्लच्छम्‌ --ताम्रम्‌

|

| ग्टन्दछः ८२६ | य. यक्रत्‌ --शरीरास्थ्यादीनि यक्षकर्म॑मः ३०४ यक्षतष्ः वरः (यक्षघ्रपः -राखा

| यक्षधृप --सर्मकः

| यक्षावामः-- वरः गरकष्मा-- राजयक्ष्मा

| यज्नेत्री-- सामवष्रा | यज्ञयोग्य: ` उदुम्बरः

गन्धी - सामवद्र यज्ञवर मामव यज्ञवृक्ष - वृक्षः

|

यन्ञध्रष्रा --मामवद्री प्रजधष्रा- मामव

यज्ञात: -उवुम्बरः

यज्नाप्र.- खदिरः

यजाङ्गा--सामवष्ट

यजा्गा--सामवष्टी

` यक्ञियपत्र करः मृदृदभ

| य्ञिय :--उदुम्बरः

यनियः--विकदरूतः यमद्रमः -शान्मखी

1 |

99 3)

~

' यमटच्छद्‌ः--क्रावरदागः

| यमटपव्रक.--भटमन्त्‌कः

यमस्वसा -- यमुना

यमुना ३८ यय ५३१ ययुः--घाटः यवक्रः ८३६

११२ धन्वन्तसयनिवण्डुराजनिषण्टुस्थक्षब्दानां-- यवृकरः --गोधरमः | यवागूः --पथ्यमेदाः यष्िः--मागीं यवकः - व्रीहिः यवाग्रजम्‌ - सी्वीरम्‌ यणष्टीकम्‌-मधृयष्टी

यतवक्षारम्‌ ४९४ यवक्षारम्‌ ४३९ यव्क्षारः यवक्षारः ४३७ यवचित्रा--क्षीरिणी यवजम्‌ पखादागन्धा यवजः- पाक्यम्‌ यवेजः--यकक्षारः यवजा--वंशरोचना यवतिकष्तः ४८२७

यवतिक्ता ५९ यवतिक्ता ४२८ यवनद्रिष्टः--गुग्गलुः यवनः-- गोधूमः यवनादः.- जृणा यवनेष्टम्‌- त्नम्‌ यवनेष्टम्‌-- मरिचम्‌ यवनेष्टम्‌ --सीयक्रम्‌ यवनेष्टः--पलाण्डुः यवनेष्टः-राजपलाण्डुः यवनेष्रा--खनूरी यवफलम्‌ ४३७५ य्रफलः ४२५४ यवफलः--र्वटजः यतवरफल;ः- वंदाः यवफलादूकुरः---वंशाग्रम्‌ यवमान्‌--गोधूमः यवशरकजः-- व्रीहिः यवशकः---यवक्षारः यवसंभवम्‌--सावीरम्‌ यवसंभवा---वेरारोचना यवसाहुः- यवानीं यवमूचक्रः यवक्षारः यवर; ४२२

यवः ४२३६,४२६ यवः--- अक्षता यवः--धान्यराजः

यवाप्रनः-- यवक्षारः यवाग्रजः - यवानी यवानिक्रा ८८ यवानिका- यवानी यवानी ८८,८९

| यवानी यवानिकरा यवप्रयम्‌- - यवक्षारः यवाम्लजम्‌- सौवीरम्‌ | यवागक्रः ४२६, ४२७, ४२८ ४३५,४३५७,५३९, ८२९,४.४० यवासकः-- अनन्ता | यवासकः-- यासः

यव्ासशर्करा ९१ यवासशरकरा- -तवराजशर्करा यवासः ८२७,४३५ यवासः--दुरालमा

| यवासः---वालपत्रः

यवासः--यासः यवासिकरा ४२४ गरवरासिवा-- यवासिका यवाहवः-- -यवक्षारम्‌ यवाह्वः---यवक्षारः यत्राः---अक्षता यवोत्थम्‌ --सावीरम्‌

| यव्यम्‌--मुमिभेदः रव्य: -- यवक्षारः यशस्करी-- जीवन्ती

| यशस्करी--- वृह नीवन्ती | यशस्करी यवतिक्ता यस्या--कद्धिः

| यस्या-- जीवन्ती यशस्विनी -- तेजस्विनी यशस्विनी --यवतिक्ता यज्ञोदः-- पारदः

| यष्टिठता--भ्रमरारिः

यवानी ८२५,४३१,५३१,५३ ६, \

यष्टीमध-- मधुयष्टी यषटटा- मधुयष्टी यष्टीमधुः--मधरुयष्टी यष्टया्रम्‌ --मभुयणष्ी या. याचनकः -- रण्डः याज॒परः--- तित्तिरिः याज्ञिकः ४२४ या्चिक.- - फिश॒कः याज्ञिक ः---ताम्रकण्टकःः याचि कः- -परिप्पः यातयामः--वृद्धनामानि वश ~. याद्‌ः-- मत्स्यः यादोनाथः-- पानीयम्‌ यामवतती--रा्िनामानि यामः- प्रहरः यामी-- दक्षिणा यामुनम्‌--अम्ननम्‌ यामुनेयम्‌--अभ्ननम्‌ याम्योदतः---रध्रतालः यावनः --तुरुष्कः यात्रनालनिभः---यावनालः यानाः रत्‌ 9 यात्रनालः---जृणां याव्रनालाः-- जूर्णा यावनाखी ९१ यावनी --दक्षुः यावनीप्रिया--- बहरा यावना-- यवानीं यावशकेरा-- यवासद्ाकंगा यावशृकजः-- यवक्षारः यावरशुकः---यवक्षारः यावी -यवनिक्ता यासः ११ | यासः ४३० यासः- दरारमा

यासः--धनवरयासः

यु. युक्तरसा- राष्णा युक्तियुक्तः-- तुरुष्कः चुगलाक्ष 4 ववुर य॒गम्‌- ऋद्धिः युगंधराः -- जणा युग्मपत्रः --कोविदारः युग्मफला --इन्दीवरी युग्मफला- -वृधिक्रारी य॒ता-- मेदा युवती-- मध्यमा यवती घ्नी युवतीष्रा --य॒थिकरा युवनामानि ३९९ युवा -- -युवनामानि

ग, ग्रका ४०७ यकाः श्रैतयुका

यूधिक्रा २०० यूथिका ४२८ वालपुष्पी यथी--युथिका य॒पकम्‌--- तुरम्‌ यृपद्रुमः-- ताप्रकण्टकः युवम्‌ ` --तृलम्‌

<

य्‌. यल्वासः--जादकः

या. योगजम्‌--भगस् योगरब्रः---नारब्रः योगिदण्डः--वे्ः योगिनी. धसरी योगी--नारद्रः यागीशधररी -- वन्यक्क( यागी्रम्‌--- मीसक्रम्‌ योग्या ऋद्धिः योग्यम्‌ -ऋदिः

१५

| यापरित्‌ ५३० | | | |

परणानुक्रपणिका या जनवर्ट। ५२६ ग्ाजनवष्धिका ८६३ याजनवद्र माप्निष्रा याजनम्‌ - मानम्‌ +१८ यज्यम्‌ - पृष्पक्रार्मीसम्‌ ग्रानयाः ` जणा यानि. ---उपस्थम्‌ ्रापा-- ष्ठी

यापित्‌--घ्री

रक्तक्रन्द्‌ रक्तपिण्टान रक्तकन्द्‌.---राजपरलाण्ड रत्तकरवीरक.- करवीर रक्तकम्‌ ताम्रम्‌ रक्तकम्‌ प्राचानामरकम्‌ | रक्तकः --अगराकः

रक्तकः - -वृचन्द्नम्‌ रत्तकः-- रक्ता रक्तंक.- सिग रक्तकाण्डा- क्रः रक्तकाखप्‌ ` करद्कृ्रम्‌ | रक्तकाष्रम्‌ -कृचन्दनम्‌ ।रक्तकुमुमः - धन्येन.

| रक्तकुसुमः- पारिभद्रः रक्तकसर.- पारिभद्रः | रक्त गन्धक्रम्‌ --वारम्‌ रक्तगन्ध, ५२९ रक्तचपरः---गारटिफा रक्तचन्दनम्‌ ९४ रक्तचन्दनम्‌ ५५० रक्तचित्रक: ४३१ रक्ताविव्रः--क्राटः रक्तचर्णकः---कम्मि्टकः

ररत्त जन्तुक --भनाग, तता मगा्मानि। गक्ततृण्टकः--भनाम, रक वुण्ड. --- शुकः रक्ततण्डः--मारसः

रकद्रखा---नलिका रक्तभरातुकतौ --रमः रक्तवातक्रम्‌ --ताम्रम्‌

रक्तधातः - रिकम्‌ रक्तधातुः --ताप्रम्‌ रक्तनाटः--र्जावन्तः रकत्तनत्रः पारावतः रक्तनत्रः-- सारसः

गक्रपत्रः- फ़ेण्डादः

रक्पनिक्रा- क्रः रक्तर्पाजक् - नाकृंटी रर्तपद्मम््‌ ५९६५४ फपदट्वकरः- अराकरः ग्कपा नल्का रक्तपाद्‌.--सारसः (2

ररतप्राद्‌[ †५५

रक्तपाद ४२८

रकत्तप्रादा-- -विध्रग्रन्थिः रक्तवायिनी - जलका रततोप्रात्रा --मकुण

रक्पाटव्रतम्‌ -पाटवतम्‌ रक्तपिण्ट्कः रक्तपिण्टालुः ३४९ रक्तपित्तम्‌ ४०९ रक्तपिता -रेम रक्तपुल्टिक्रा --व्राद्मण। रत्तवुष्पकः---पवरदः

रक्त पुष्पक. ~ गात्मखी रक्तपुष्प ६०

रक्तपुष्प करवीरः

र्तदृषपरः - क्ियुकरः रक्त पुष्पः --पृनागः

क्तं पुर्व ~ - वन्प्रकः रक्तषुष्पा-- गशान्म्टा

रक्तपुष्पिकरा क्रूरः रत्तपुषप्पिकरा - पाद्मं रक्तवृपक्रा-- भपाश्यी रक्त पुष्पिका - विष्णुक्रान्ता रनपुप--भावर्तकी

-रक्तपिण दादू

१९४ रक्तप्ष्पी --उषटकाण्डी रक्तपुष्पी--करु रक्तपृष्पी--जपा रक्तपरकरम्‌. - वृक्षाम्लम्‌ रक्तपुश्रकः---रक्तपुष्पः रक्तप्रलवः- -करवीरः रक्तप्रसव. - --मुचकुन्दः रक्तप्रसवः-- मैरेयः गक्तफलः--- वटः रक्तफलः---शाल्मयी

क्तफला--विम्वी रक्तफ़ला --नृन्ताक्रा

क्तबिन्दुः --.रक्तपुष्पः रक्तवीजका--तरदी रक्तबाजः-- दाडिमः रक्तमत्स्यः -मन्स्यः ररक्तमुखः- शरकरः रक्तम॒लकः---देवसपरपकः रततमृला रक्तपाद रक्तयष्टिका--ममिष्रा रक्तया --मात्रष्र रक्तयावनालः - नृणा रत्तरजः- -गुव्रणगेरिक्म्‌ रक्तरेणुः-पनागः रक्तरणुः-- सिन्दूरम्‌ रक्तरवतकम्‌ - प्रठवतम्‌ रक्तला--काकाद्नी गक्तरा-- मवा रक्तव्गेः ३०७ रक्तव्रणः---इन्द्रगोपः रक्तवणः-पिन्दूरम्‌ रक्तवषाभूः-- करः रकतत्रातम्‌--रक्तपित्तम्‌

रक्तवारिजम्‌--रक्तपश्रम्‌

रक्तशारिः--त्रीहिः रक्शालिः--रालिः रकराल्यः-- त्री।र: रक्तशिग्रः १४२ रक्तरीदङ्गकम्‌- विषम्‌

-र--

` धन्वन्तरीयनिषण्डुराजनिषण्टुस्थकब्दानां--

रक्तसपः- आसरी रक्त सटाप्यः- -सरेयकं रक्तसंदौहिका---जक्का

रक्तसारमुखः--- वीहः

।रक्तसार्‌: ८4० र्र्तपर्‌ः- -अम्ल. 'रक्तमारः खदिरः |रक्तसारः - -ताप्रकण्यकः | रक्तसुः-- रसः रक्तसावी--अम्लः रक्तहारी नीलिनी रक्तम्‌ ५९६४ रक्तम्‌ ४२९,४३० रक्तम्‌ -कृड्कंमम्‌ रक्तम्‌ ताम्रम्‌ रक्तम्‌ पद्मक. रक्तम्‌ --- प्रवालम्‌

| रक्तम्‌ --निन्दरम्‌ रक्तम्‌ -दहिद्गसम्‌ रक्तः----7रण्डः रक्तः--रक्तुष्पः रक्तः --सरेयकः रक्तः हिनलः

रक्ता ४२३ रक्ता. --उष्रकाण्डी रक्ताक्षः--महिषः | रक्ताल्या-- करः रक्तागर्त्यः बरहमवृक्षः |रक्ताद्गः- अभिमन्थः | रक्ताद्ग: -कम्पिष्टकःः

रक्ताईः-- प्रनालम्‌

रकतद्कुः --मत्कुणः

| क्ताङ्कृर : --भवातम्‌ | रक्ताद्री-मसिष्रा गक्ताटृगलम्‌-व्रीहिः रक्ता--तृडामणिः | रक्ताधारः-- सक रक्तापरहम्‌ -- बलम्‌

रक्तगारम्‌ -रक्तचन्दनम्‌

क्तापहा-- नीलिनी रक्ता--मभिषठा रक्तापयः ४१9 रक्तामलान्तकः---सैरेयकः | रक्ता- मांसरोहिणी | रक्ताम्भोजम्‌--रक्तपद्म्‌ रक्ताम्रः - शुदराम्रः रक्ताम्लानः- सैरेयकः रक्तार्निः---रक्तामयः रक्ता--कक्षा रक्ताटृः--रक्तपिण्डालुः [रक्ता -गुक्रभाण्डी | रक्ताश्रः- -घाटः रक्तिका ४२४ रक्तिका--आमुर | रक्तिका--- काकादनी | रक्तिक्ा--चदामणिः रक्तेक्षणः-- पारावतः रक्तक्नुः- दश्वः रक्तर्वारः - -रेनद् रक्तरण्डः एरण्डः रक्तात्टम्‌---क्तपद्यम्‌ गक्षः---राहिणः रक्षणी-- त्रायमाणा रक्चापत्रः- मर्जः रक्षोप्तः - -सपः रक्षरघ्र--वचा रक्षोहा- गुगगृलुः रट्कुः ४२६ | रद्कुः--मृगः र३कः--मभुरङराजः रद्रकाष्रम्‌ --कुंचन्दनम्‌ द्कृष्रकः--हिमावली रद्क्षारः-खदूणः सरदः-खादिरः रङ्दः--रद्णः गङ्गदायक्म्‌--कर्कृषम्‌ रद्रदा--स्फटिका रद्रदढा-स्फटिक्रा

| 1

-ङनायकम्‌-कट्‌कुष्ठम्‌ द्गपन्री--नीलिनी [ङपुष्पी-- नीलिनी [कमाणिक्यम्‌-- माणिक्यम्‌ (ङ्पाता ४२. एदमाता--खाक्षा एद्रलता--भव्तकी रप्रम्‌- त्रपु

रङ्कः -- खदिरः रङ्गः--नारद्ः रद्ा--मेदा

रङ्गब्गा-- स्फटिक रङ्गिणी--सदस्तवीयां रद्विर्णा--टरिद्रा रजतम्‌ रोौप्यम्‌ रजनी ४२३

रजनी ४२५,४३०,४३२ रजनीनाम्री---दरिद्रा रजनी पीता रजनीयुष्पः ---उदरकीरयः रजनी---दरिद्रा रजस्वलः-- महिषः रजस्वखा २३९५ रजः--तरिगुणाः रजः--पपेटः रजःपभः- ककः रजः-- मकरन्दः

रजः-- रजोगुणः रजः--सत्वादिगुणाः रज्जकम्‌--हिर्गृलम्‌ रजनकः-- कम्रः रम्रकम्‌--लोष्म्‌ रञ्जनकः--कदपठः रम्ननम्‌--दिट्गल्म्‌ रज्ननः--- करस्पि्धकः रमनः--मुत्रः ञ्ननी --जन्तुकारी रञ्ननी--नीलिनी रन्ननी-- बहुला

वृणौनुक्रमणिका

रञ्जिक्रा-- विजया रभिना--टरिद्रा रजोगुणः ४१४ रनाद्धवः--मजेकरः रणग्रध्रः २९७ रणपक्ना - रणगृध्रः रणप्रियम्‌- -उदीरम्‌ रणप्रियः--- रणगृध्रः रणालक्रणः -- कषः रत्नगभे; ४२२ | रतट्नगमा २३ रनगभा-- भवना उत्ननायकरः माणिक्यम्‌ रत्नराद्‌ --माणक्यम्‌ रन्लव्रिगपः १३५ रत्नसापान्यप्‌ ३७७ ग्त्नम्‌ - माणिक्यम्‌ रत्नम्‌ --रत्नमामान्ध्रम्‌ रत्नम्‌ दारकम्‌ रन्नाकरः पानीयम्‌ रत्नानि ३७७ रत्निः ५४०० रथः-तिनिमः रथाङ्गनामा चक्रवाकः रथाद्गम्‌ -- क्रिः रथाङ्ग: - -चक्रताकः रथा: --तिनिमः रथाप्राल्यः चक्रवाकः रथाङ्ग - ऋद्धः रथामर्खा--भरणी रथिकः---चक्रवाकः रथिक्रा --तिनिसः

| रथी --चक्रवाफः रद्च्छदः- - भाप; , रदनाः- ~ दन्तः

| रदनी- हस्ती रदायुधः --नुकररः रदाः-- दन्तः

रन्ध्रण्डः - नाटवर्बुरः

न्प्पत्र नयः. 'रन्ध्रवेशः--- वेशः (बन्ध्री- - नरः | रमणः -कडयः ;ग्मणी-- क्री रमा कान्ति. रम्भा कदली रम्यकः --महानिम्बः रम्यपप्पः - -शान्मरी | रम्यफरुः - किस्त: रम्या पद्मचारिणी गम्या विप्रास गनः -- निन्दकः पिरान: सर्यकान्तः रविद्रुपः ४२१ ।रविप्रकराशः -आनपादयः रविप्रियम्‌ -ताम्रम ¦ रव्िप्रियम्‌-- -रक्तपश्रम्‌ ।रतित्रिय ~ - करवीरः | रविरत्नकम्‌- माणिक्यम्‌ रविलौदम्‌ -- ताम्रम्‌ | रविः- अर्कः

रविः ~ सुय. 'रवीष्रः- नारः

रीष - -मुवचला

¦ रदिमजालम्‌- -रीप्यम्‌ रसकः २१ वयकः - महाग्ाः

| सगन्धः गन्त: रमगन्घ्रम्‌ ---बोलम्‌ रगगभम्‌ ---रसाम्ननम्‌ रमगभम्‌ ----हिद्गृखम्‌ रमप्रः--- चकरृणः रमजः--गुदधः रमजातम्‌---रसाश्रनमः रमज्ञा जिद रमदालिक्रा -दक्षुः रमधातुः - पारदः रसनम्‌--भोतनम्‌

११६ धन्वन्तरीयनिपण्टुराजनिषण्ुस्थक्ञब्दानां-

नो +.

रसना--जिह्ा रसनाथः--पारदः रसनापदम्‌---क्स्यादीनि रसनाभम्‌--रमान्ननम्‌ रमना --राष्णा रसना---शक्रभाण्डी रसपाक्रजः--- गुदः रसपुष्पः. --जलदः रसफट; ४२२ रसफलः- नारके: रसभेदाः ५१३ रस्यम्‌-- आमिषम्‌ रस्या---राष्णा रसगजः ४२६ रसराजः--- पारदः रसखोहम्‌--- पारदः रसादः --पारदः रससभवम्‌- रक्तम्‌

रसम्‌ ४२५ ररम्‌-वोटम्‌

रसः २६५

रसः ४२५,४३२१५ रसः--आपषरधम्‌ रसः-प्रनीयम्‌ रस:ः--पारद्‌ः रसः--विप्रयाः

रसा ४३९ रसा--अव्रनी रसा--खन्नरी रसाग्रजम्‌-रसाश्ननम्‌ रसारस्यम्‌- रसान्ननम्‌ रसाद्कः--धीवेष्टकः रसाञ्जनम्‌ १२६ रसान्ननम्‌ ४२७,४४० रसाभ्ननम्‌ -ताक्यतसम्‌ रसाघ्यः---आग्रातकै. रसाद्या---राप्णा रसाधिकः--टद्णः रसाम्लम्‌-- वृक्षाम्लम्‌

रसाम्लम्‌ --मृक्तम्‌

| रसाम्खः - अम्लः

|

|

रसाम्ला--प्रखारी रसायनवरा- काकमाची रसायनश्रष्रः---पारदः रसायनसमाश्रयम्‌ --द्गधम्‌ रसायनी- काकमाची रसायनी -गुडची रसायनी --गोरक्षदग्धी रगायनी --मांसी रमा--राण्णा

ग्सारखः ५२८ रसाटः----आग्रः

ग्सारः --दृश्ः रसालः--गोधुमः रसाखा ४२८ | रसाखा--द्राक्षा रसाला--मनिका रसाला- श्नः रसा---वाचा

रसावष्टः - --्ध्रविष्रकः ररा--मुरा रसा--स्वादुपत्रफला रसेकः--गोपरमः रसिक्रः- नीवारः रासिकः- सारसः रसिका---रसः रमक्षः--रकुः

रसन्द्रम्‌ पारदः रभन्द्रः--पारदः रसोत्तमम्‌ -पारदः रगोत्तमः- प्रारदः रसात्तमः- वासन्ताः ्सात्तमाः- वासन्ताः रसीद्धवम्‌-रसाप्रनम्‌ रस॑द्धवम्‌ --दिदट्गलम्‌ रगोद्‌ तम्‌--रसान्ननम्‌

रसान; १४७४२२२

रसोनः ४३५.४३ ८.४३

रा. राकरा--पूणिमा राक्षसभोजनम--आमिपम्‌ गागकराष्म्‌--कृचन्द्‌नम्‌ गगदायिः -मरुरिका रागटक्‌--माणिक्यम्‌ रागपृष्पः --वन्धुकः रागप्रपवः-मरेयकः रागः---अलक्तकः रागाद्रा---मनिष्रा रागाद्या - - म्नि रागी २३० रागी--अदोकरः राजकन्या ४२३ राजकन्या-- कविका राजककटिका ८३६ राजक्रसर्कः- मुस्ता गजकरमेर~-- मुप्ता रान: ८२९ राजक्ररः ५२८ र्‌{जङ्रृष्णा -नन न्तुकारौ राजकरालः- --वदरम्‌ गजक्राश्ातकी ५३८ गनक्रङातका--धामार्गवः राजक्षवकः †४३ राजखज्नरी- -दीप्या राजगिरिः -राजाद्रिः राजजम्ब्‌ः- जम्बुः राजतरणी --तरणी राजतरुः--आरग्वधः राजतः कर्णिकारः राजधक्तूरकः--धत्तरः राजधान्यम्‌- त्रीहि राजघान्यम्‌--दयामाकः र।जघुृतः--पत्तरः राजनामा--परोखः राजर्नसिका-- महानीली राजन्यः- क्षीरी रानन्याव्तकः-- राजानः

----.-~ ---*----------------- ~

राजपत्नीनामानि ३०४

राजपत्नी-- रीति राजपत्री-- रीतिका राजपत्री- -रेणका राजपर्णी-- प्रसारणी राजपलाण्डु; १४८ राजपिण्डा--दीप्या राजर्पीटुः--प्रीुः राजपुत्रः---राजाग्रः राजपुत्री--कटुकाटाम्नुनी

राजपूर््री - जानती राजपुत्री --दाधतुण्डी

राजपूत्री--रीतिक्रा राजपुत्री ---रेणुका राजपृष्पी- कर्णी राजप्रस्तर---राजाव्वः राजप्रियः -राजपलाण्वृः राजप्रिया -कररुणीं राजप्रिया-- त्रीहि राजफटः ~ क्वारी राजफटः---राजाप्रः राजफला जम्बू; राजवदरः- वदरम्‌

राजव्रखा ४२३ राजवल---प्रसारणी राजवला--वला राजभद्रकः ५२५ राजभावा--र्रहिः राजमण्डूकः-मण्डृकः राजमापक्रः--माषः र(नमापः---माषः राजमृद्रः-- वासन्ताः राजय ४०८ राजराजिका- राजक्षवकः राजरीतिः--रीतिका राजवछटमः-- क्षीरौ राजवष्टभः-- वदरम्‌

राजवह्भा-राजपत्नानामानि

राजहक्ष; ४९४

वणौनुक्रमणिका

राजवृक्षः कर्णिक्रारः | राजवृक्षा -- नन्तुकारी ।राजशाक. -वास्ुकम राजजाश्िनी -राजाद्रिः राजाशाम्वी ५३५ | राजयुक्रः -युकः

राजसपपः - रानक्षवकः राजस्वर्णः - भत्तरः

| राजदपणम्‌--- तगरम्‌

राजहंमः---दंमः राजा - क्षत्रियः

रातद्नम 4३६

राजादनः क्षीरी राजादनी -त्रीदि राजा

गाजाद्रिः राजावर्त राजान्नम्‌ - -त्रीहिः राजान्नः--दघरुकः (रानान्नः -दरस्वतण्टृटः राजाग्रः १७० , र[नाम्टः -आम्यः रान -राजावनः रामाक्रः १३७ राजकः ८३०

| रानादहम- -वरीदि राजादहा-- ज्वर

' राजावतः {१७

राजिका ४६३ राजिका -आगरी | राजिक्रा --काकरोटम्बरिक राजकतिलमर्‌ २८७ राजिक्रापत्रम्‌ ३५४५ | राजिकाफटः---सपपः राजिक्रा- रक्तिका राजिक्रा--राजक्षवष | रानफटमु राजिमन्तः--जख्कया राजिमान्‌-नटङ्ायी राजिलफला--चीणाक्क्टा

- -मपः आमुरी रा्नाफटः -- प्ररो: गाजी --वाकची

गजावम्‌ -कमलप्‌

| गजावम्‌ ---रक्तपद्मम्‌ गर्जावः--जद्घरालः

जीव: - मत्स्यः रानध्रम्‌ - व्री गनेष्रः रानपलाण्डुः रानेप्रा कदी राष्ट द्या

| राजद्रमनः - क्षुवः | ग्ज --नीयनी गर्जा - रानक्षवक गङ्गा राजपन्नानामानि रर्जा रीतिका

| राजिः

राट्‌ मदनः रात्रिनागरदः --फोकडः |

रात्रिजागरः -. कृष्टः

रानिमागरः -्रगषः रात्रिनामानि ४५६ | राचिवियार्मा चक्रवाकः

रा्रिविश्धपगामा--- चक्रवाकः

रािः-- -रात्रिनामानि गर्त्री -- रातिनामानि |राधः- शाख

| रानक्दर्टा --कष्रकदली | राम काण्डः --अपवदण्डः | राम्म्‌--वां (च

| रामटम--सदखवे मदम्‌ -दिद्रगु

रामटः ५२९

रामी --नागदिदृगुः रामणः-- कड

रामनरणा--तरग्णीं ' रामवाणः--अपवदण्डटः ` रामव्रहमम्‌---त्वक्‌ः

११८

"~---- ~~~ ~-- --~ ~

गमश्षरः--अपवदण्डः

गमसेनकः--क्रिराततिक्तः 9) 1.8,

रामम्‌--कुष्म्‌

रामम्‌- तमालपत्रम्‌

रामा ४२२

रामा ४३०

रामा -आरामशीतला

रामा--गृदकन्या

रामा-रोचना

रामा--लक्ष्मणा

रामालिङह्नकामः--सेरेयकः

रामविक्ोजोपमः--- चक्रवाकः

रामावामाद्प्रिघातकः-अशतोकः

रामास्तनोपमः-- चक्रवाकः रामा-त्नी रमिषुः--अपवदण्डः राखवृक्षकः- मूलम्‌ रालः-राय

गलः-- समकः राखा १५९ राष्णा ६२ र्ट-बृःती राष्री ४३०

रासभः-- गर्दभः

रान्ना ४३२, ४३२, ४२५,४३९, ४२९,४४०

रश्ञा--राप्णा

रक्ला--टक्मणा

राहच्छत्रम्‌-- आकम्‌ रुरत्नम्‌--गमेदकः

राहुः--मदनः

राः- रत्नानि (न {8

रिङ्कणी - कैवतिका रिङगिणी--कैवतिका रिद्गिणी- मुद्रपर्णी रितिपन्रिका-- नाकुली

रिपुः ४२२

रिपुः--चोरकः रिष्टः उत्तराभाद्रपदा ३२७

री. रीठा ४२२ राय ४२८ रीग---रीगक्रमः रीटाकरन्नकः-- रीटाकसप्रः रीठकरञ्जः १९२ रातिकम-- पुष्पान्ननम्‌ रीतिक्रा २०८ रीतिकृमुमम्‌ --पृष्पाभ्ननम्‌ रातिजम्‌-- पृष्पा्ननम्‌ रातिपृष्पम्‌-- पुष्पा ब्रनम्‌ रीतिः ४२५ रातिः-- रीतिका गतीः--पृष्पाम्रनम्‌ रालयन्तरम्‌ ४३१

रु. रक्‌ --आतपादयः रुक्‌ --ग्रहणी सकप्रतिक्रिया--चिश्ित्ा रुक्मम्‌-- सुवणम्‌ रुक्मम्‌ -नागपृष्पम्‌ रक-- व्याधिः रुकिमिणी--सवक्षीरी रक्षः --भष्रातकः रुटूनिवतनम्‌--भारोग्यम्‌ रग्णः---रगी सग्भदः ४३० र्चकम्‌-- भक्षम्‌ स्वकम्‌ - कृष्णलवणन्‌ सचकम्‌--युवचलम्‌ स्चर्कः ४३० रुचक --अाजपृः सचिक्रारिणी--उत्तरापथिक्रा रुचिदः--घधानम्‌ रचिदा--राचन। रुचिर फरा-- निम्बी

धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दानां-

पचिरब्रनः--नीलरिगरः रुचिरम्‌-मृलकम्‌ रुचिरम्‌--रप्यम्‌ स्चिरम्‌--व्वद्रम्‌ रुचिरा रोचन। रचिप्यम्‌- मलकम्‌ रुचि ---भानपादयः रचि: -. -रोचनप्र स्च्यक्रन्द:- - अर्दा र्य्यकम्‌---अक्षम्‌ रुच्यम्‌- अक्षम्‌ ख्च्यम-- जीरकम्‌ स्यः - कतकम्‌ रच्या---कृष्णः सच्याः-- त्रिः स्ना-- कृष्ठम्‌ रुजापहः - धन्वनः स्ा--व्यापः

| सरनासहः- ` धन्वनः रुणद्ायि. - - त्रिः | हणाल।.- व्रीहिः

| रदन्ता २४

सद्न्ता ४२५ ष्दन्ती---चणपव्रकः | रुद्रनटा २३१

|

स्द्रनः--पारदः सद्रप्रली---प्रतरीकः सदररेतः- पाग्दः सद्रलता--रुद्रजया सद्रवत्‌-देवदारुः सुदरसख्यका--सोमवष्टी रुद्राक्षः ३७५ षद्राणी---रदनरा रुद्रा---सद्रनटा रुधिरम्‌- -कृस्करमम्‌ रुधिरम्‌- रक्तम्‌ स्वुकः--ए्रण्डः स्बुः-णरण्डः

सरर्मासम्‌ ३९२

ररः ्रगः

स्रुः- रोहिणः

रुहा ५३५७

सुष्म- दुवा

श्हा-- मांसरोहिणी र.

रुक्षगन्धकः - गुग्गुलः

रुक्षणात्मकाः--क्ररटः

रुक्षणात्मिका-- करदः

रूक्षदभः- मदृदभः

रूक्षम-- मारनम्‌

रुध्म्‌ --शुष्कट्नम्‌

खूक्षः--क्राक्रः र्क्षः ध्रन्वनः रूक्षा-- दन्ती

रुक्ना-. यवामध्करा रूपम -- विषयाः रूप्रणम्‌--रजागृणः

रि

३. रखा ३९८ रेचकम --क्ट्कुप्रम्‌ रेचक्रः ५५ रेचकः-- तिलकः रेवनकः---कम्पि्टकः रेचनः- आरग्वधः रेचनी ---कालाम्नना रेचा--अङ्गोटः रेची --कम्पिष्टकः रेची--तिलकः रेणुकदम्बकः-- कदम्बः रेणकम्‌-- कट्‌ कृष्रम्‌ रेणुका १०६ रेणुका ४३१ रेणुभूषितः - गदभः रेणरसा ४३१ रेणुः-- पर्पटः रणुः- रेणुका रेतः--गुक्रम्‌ रवती-- मधुकः

वणौनुक्रमणिका १९

रेवा--नमदा | रोचनी ४४०

| रे. ` रोचनी --दन्ती रैवतकम्‌ - पाठेवतम्‌ | रोचनी- रचना | रतरतम्‌--पारवतम्‌ रोचनी-- वयस्था

रोनिष्यम्‌ - मुलकम्‌ राचिः--आतपादयः रोधोवक्रा --पानीयम्‌ रोधः -- लोध्रः

रोम २८५ रामकन्दः --कन्दप्रन्थी रामक्रम्‌ ४२५७ गमक्म--. उद्धिदम्‌ रोमक्म --लाहम्‌ रोमकान्तम्‌--रोदम्‌ रोमफटम्‌ ~ भवम्‌ रोमभृमिः--त्वक्‌

| रो. रोगन्ञः--. वद्य: रोगप्रतीकारः - चिकित्मा रोगराजः -- राजयक्ष्मा रागलक्षणम्‌ निदानम्‌ रोगरिला मनःश्िया रोगध्र्रः- ज्वरः रोगदारी - तरः रोगहनः - -आदानम्‌ रोगः- कुष्रम्‌ रोगाधशः --राजयक्ष्मा रोगिनामानि २११ रोव कपि 9 6 9 रामवद्रा --कपकच्ट्ुः | रा गवृतनम्‌ ४.९ रामर ----कन्दग्रन्भा रोगिव्रिशेपनापानि ४१० रोमशः -कुम्भीरः रोचकः -राजपलाण्डः रोमशः ~ कौकडः रोचनकः--- जम्बीरः रोमदाः--भदः रोचनफलः- तीजपूर्णः गोमदाः ~ गूकरः रोचनफला -चि्भयम्‌ रोमा --दग्धा रोचनम्‌ ५४२६,५३०.,४२४ रोमायिका---सदन्ती रोचनः ४३५ रोमाट्विरपी--कुम्भीरः | रोचनः ` अडुटः रामाय ---कन्दम्र्न्थ

रचन. -आरग्वधः रामाट्‌ कपिक्रच्छः रोचनः-- करभः रोहन्पवा--दृवा

रोचनः. -जम्बीरः रोचनः - दाडिमः रोचनः - -निम्ृक्रः रोचनः--प्रलण्डुः रचन.--- मत्स्यः रोचन. - रोरितकः रोचनः --श्रतसिरुः रोदिणी--कादमयः रोचना ९९.४२५ ` रोदिणी--जम्तृः ' रोचना ५२६, २,५२ ५,५३ गोदिर्णी --वटीव्रदः रोचनिका --वंश्षरोचना राहिणी--ममिष्रा राचनी ४२? रोहिणा- माता

रोहिणः २९६ रहिणः---न्यग्र।धः रार्दिणः--मृठणम्‌ रोदिणः---वटः र।हिणी ४२६,४३२ रोहिणी कटुका

११०

ररिणीरमणः-- ववदः रोदिणी--हूरीतकी रोहितक; १९६ रोषितः मत्स्यः रादटितः- रोहिणः रोहितः---रोटितकः रोदिषम्‌--कत्तुणम्‌ रोहिपः--मृतृणः रोरिषः-- मत्स्यः रोदी---उदकीयः रादीतकः---रोहितकः राही --प्रगः रार्ही-रोरिणः रोदी-- रोहितक

भै,

र्‌. रद्र ४३१ राप्री--रद्रजटा रोप्यम्‌ २०३ रौप्यम्‌ ४२८ रौप्यम्‌ ---तारम्‌ राटिणकम्‌ ---रत्नसामान्यम्‌ रौहिणेयम्‌ -- गारत्मतम्‌ रािपः--म्रगः

ट. टकुचम्‌ ४५५ लकुचः ३६७ लकडः-- करवीरः लक्षीः- कान्तिः लक्ष्मणक्रः--मुचकृन्दः लक्षणा २५,३५२ लक्ष्मणा ४३०,४३० लक्ष्मणा---सारसी लक्ष्मीतालः- श्रीतालः लक्ष्मीफलम्‌ ४२१ लक्ष्मीफलः--- विल्वः लक्ष्मवान्‌ रोहितकः लक्ष्मीवेष्टः--श्रीवेष्टः

लक्ष्मीः ४३०,४८४९.

"~ ~~-----------~-~----~--------~--~----~-~_

चकषमीः --कद्धिः रक्ष्मीः-प्र्चारणी लक्ष्मीः रत्नानि

लक्ष्मीः ---रार्मा

लक्ष्मीः --दखततुलमी

लगुडः करवीरः लघुक्रादमरी ५२९ लघुकाद्मर्यः कटूफलः ठपर्चिभिटा --म्रगाक्षी

` खघुद्राक्ना---उत्तरापथिक्रा लघुपत्रकः-- शिग्र खपुपत्रफला-- उदुम्बरः लषुपत्री- -पिप्पटः घृपाणिका मवा टघु्पाणकरा --दतावरी लपरुपापाणभेद्‌कः ५२९ लनरुषिच्छलः--मुकवृदारः टघुपुष्पः --- कदम्बः लघपृष्पा--करेतकद्रयम्‌ लघरुवद्री- -बदरम्‌ ठघुत्राद्मी --क्षद्रपत्रा छघृभतद्रमः- -भृकवुदारः लघुमन्धः---कुदरातिमन्धः लभृमांसी --गन्धमांसी लघु--लामनकम्‌ लघृङातावरी ५३५ लघुरीतः--भुक्वंदारः लधृशेलुः-- भूर्वृदारः लघरुसदाफला---उदुम्वरः रचुदेमदुघा - उवुम्बररः ठघरदुम्बरा --उदुम्बरः

टघ्वजानवरनीतम्‌ ३८९५

खन्वी-- स्परक्रा लदा ४३० लड़ा-- करर;

रलिका--प्रषिपणी

खजा ४२५

लक्ता-रक्तपादा लत्ताटुः-- रक्तपाद

धन्वन्तरीयनिघण्ुराननिषण्टस्थशन्दानां--

| टजिका- -रक्तपादी रट्वा-- कुसुम्भम्‌ ठता ३९७

ठता 4३८ लताकरञ्जः ३५८ खछताक्ररत्रः ४३३ (लताद्रा- --श्गी

| टताजातः-- ऋद्धिः

| लतातालः-- हिन्तालः लता-- -त्रपुराम्‌

लता --दृवा टतामणिः ~ प्रवासम्‌ ठतार्कः - पलाण्ुः लताव्टा--कर्वातिका रता-- सारिवा

| लता-- स्कन्धः सताहयम्‌- -तार्खीसकम्‌ ठपनम्‌-- मुखम्‌ लन्भवण---प्ण्डितनामानि | ठम्वरकणः --अदृारः टम्वक्रणः-- छागल लम्बकरणः----रणगृघ्रः

| लम्वदन्ता-- सकी सम्बवीजा -संह्ी लम्बा ---कटुकासाम्वुनी ठम्विका-- सूक्ष्मजिहया लम्बजा--मदाश्रावणिका | ठम्बराष्टः----उण्ः

लखन: - प्रियाल: खलनः- -राला

ठलनः- -सर्जकरः ललना ४२३

| ललनाप्रियम्‌--वालकम्‌ | टलनाप्रियः--- कदम्बः ललना --स्री ललाटम्‌ ३९६

लखिता- -कस्तरिका टचिता-- घ्री

खव द्रकयिका--खवङ्गम्‌

~` ~---------------~-~~-----------~

खवरङ्गकम्‌ ४३०

खवङ्कम्‌ १०४,४९४ टखवङ्गम्‌ ८४२५७।,४३९ खवदम्‌-- श्रीपुष्पम्‌ लवङ्गः ४३८ लवणरकिशुका-- तेजस्विनी लवणक्षारम्‌--ख्वणारम्‌ टखवणगुणाः ४१२ खवणतुणम्‌ ३६१ लवणपञ्चकम्‌ ३०६ खव्रणभेदः--- ल्रणारम्‌ टखवणपटकम्‌ ३०८ खवणम्‌ ४३० खवणम्‌-पयोधिनम्‌ लवणम्‌---लवणारम्‌ रवणम्‌ -- सामद्रम्‌ टब्रणः ४१२ टवणः-- उष्ट्रः

रखवेणा-- ज्योतिष्मती खवणा---त जस्वि> रखवणाच्धिजम्‌ --सामृद्रखवणम्‌ लखवणारम्‌ ७६ लवणासुरजम्‌-- खणारम्‌ लवणोत्थम्‌--खवणारम्‌ लवणोदधिसंभवम्‌ -सामुद्रटव- णम्‌

लवम्‌--खव्रम्‌ खवम्‌ - लामजक्रम्‌ लवः--खावः लान: ४२५,४२९ लदानः--- गृञ्जनम्‌ लदुनः--रसोनः 9) >) लशुन ४३२ लसत्फलः--खस्तिलः ठा. लाक्षा ११२ साक्षा ४८२८.,४३९ खाक्षा--पलादिकः १६

वघणोनुक्रमणिका

लाक्चाप्रसादनः- -कमृक खक्षाप्रसादः--फमुकः ठाक्षा---रङ्गमाता काक्षावृक्षः---धुद्राप्रः लाघवम्‌ --कृशसम्‌ खाद्रलिनी- कलिकारी लाङ्ीं ४२५

| राप ली - उप्रतिषम्‌

| साङ्गीका ४३६

ही जटपिप्परीं ला्गकी-- नारिके

| लाद्गठी---मटारा्र लाब्नली- व्रहिरिखा

खादी - सीरा

| व्या - कलिकारी (लाङ्री---कप्रभ

| खाली -केपिकरच्छः लाजा ३८८

| लाज॒छनः. रागीं

| लाटरपणम्‌ - ~ कर

| त्ापजक्म्‌ {१३ लामन्नकमर्‌ ८३९.३३ रामनकः ४५३० लामजकः-- अम्नणाकम्‌ खारा ४००

| रारान्धः ` -अपस्मारः | खावः -ाव

| खावः २७९

| लावः. विष्किरा

| लावा लाव

| दय

| लिकरचम्‌- चक्रम्‌

| ल्कुचम्‌-- ककुच्‌

यिरकचः - खकुचः

| लिक्ना--धतयका 'लिद्रना---जिद्विनी (लिद्संमृना-लिदविनी

लाङ्गर्टी ८२७,४२५,४३९,४८०

१५१ | लिद्रम्‌--शिश्रम्‌ ` लिङ्गिनी ३३० लिद्निनी ४३१,८३१,४३३

लु.

लृलायकन्दः -- द्राः टलायकः - मिष ल्लायकान्ता-- -महिष सखायः ~ कृटेचराः लाय -मर्हिषरः | मण्डूकः व्य. त्ता १०९ खना -- रिषि दृता -नन्तुवायादय टनारिः- - दुगधपेर्न,

दलकः. - मण्डुकः

| | रङ्गः--बीजपूर्णः | | |

सपक. ` ~ ~

| ५,

| ल्क. 'टेखनी --कराद्रः

।खसाट कम्‌ -- शरेप्मातक्रः टखसारक ---शरप्पातक्र ¦ रसाह्‌ ;---श्रताटः लस्यपत्रः - तालः

दयपनः- तुरुष्कः क्तत. वदटनौगन्विकः टर्खनः--- गन्धकः | टलीनः - -वट सौगन्धिकः लः ~ भाजनम्‌ नेद्यम्‌ ३१? ल. ठद्गी-सिङ्गिनी

रो.

लककान्ता --ऋष्िः टोफप्रक्राशः--भआतपादयः लकरेशः - पारदः सोचनदिता -कुंखन्धा

¦ ठाचनह्िता- चक्षुष्या

' लोचनम्‌--दष्टिः

१९२

लचनी--महाधावणिका

लोचमर्कर:--अजमेदा लोटिका---क्ुद्राभ्लिकरा लोडा--श्रद्राम्सिका लोणक्षारः ५३० लोणत्रणम्‌--ल्वणत्रणम्‌ लोणन्लाकम्‌--सीणिका लोणा--क्ुदराम्लिका लाणाम्लिका--क्षदराम्ठिका लोणिका ४२८५ लोणिका--क्षद्राम्लिका लोणिध्थः ४३५ लोणिशाकम्‌ ४३५७ लोध्कः- लोध्रः लोघ्रपुष्पः-- मधुकः लोध्रपुध्पिणी--धातुक्री लोध्रम्‌-लोध्रः

लोध्रः १२९

लोधः ४२८ लोपध्रः--चिद्ध लोभनम्‌--आमिष्रम्‌ लोभर्नी--महाश्रावाणेक्रा लोभनीया-प्रावणी लोमकरणी-- मांसी लोम- मस्तिष्कम्‌ लेम-रोम लोमशकण्टा--ककरी लोमशपत्निका--जीमृतकरः लोमशपुष्पकरः-- शिरीषः लोमशफला--शशाण्डुली लोपशबिडालः २७५

लोमशमाजारः- लोमरशविडालः

लोमराः-करोकडः लोमशः-लेोमराबिडालः लोम्ना ४२४ लमा ४२८ लोमशा--उर्वारः लोमशा--काक्रजङ्घा रोमशा--गन्धमांसी

लोमशा-- वचा

लोमा --शणपृष्परी

| लोखा ुद्राम्छिका |लाखाङ्गः--अपस्मारः लाहकः- गीतिका लहकान्तिकम्‌--लाहम्‌ लोदक्िटरम्‌- खोहोच््थ्म्‌ टोदखडगम्‌-- लोहम्‌

| लोदचणम्‌ -लोदाच्छि्टम्‌ लोहजम्‌ ५३० लोदनम्‌--लहोच्छि्रम्‌ लोह जम्‌--वर्तलोहम्‌ लादद्रावी--टद़णः लोहनियासम्‌- लेदोच्च्छिष्म्‌ लोदप्रष्ः-कद्रः लोदमलम्‌ -लोटोचछि्रम्‌ लोहमाता-- वाटकः लोददुद्धिकरम्‌ द्रुणम्‌ लोददद्धिकारकः--रद्रणः लोहसंकरम्‌ वत॑लोदम्‌ लोहम्‌ २१०

| लोहम्‌ ४३० लोहम्‌---अगर लाहम्‌--काष्ागर्‌ लोहम्‌---कांस्यम्‌ लोहम्‌ - रक्तम्‌ ोदम्‌--वतलोदम्‌ लाहः ३२४

लादः ४२९,४२९ लोदितकम्‌-- माणिक्यम्‌ लाहितपृष्पी--उष्टरकाण्डी लोहितप्रसवेः--धत्तुरः लोहितम्‌--कुचन्दनम्‌ लोहितम्‌ तृणकुस्कुमम्‌ | रोदितम्‌--रक्तचन्दनम्‌ लोदितम्‌--रक्तम्‌ लोहितम्‌--हरिचन्दनम्‌ लाहितः--क्षः लादितः--रक्तपिण्डालः

धन्वन्तरीयनिषण्टुराजनिषण्टुस्यशब्दानां--

लोहितः-- प्रीहिः लादिता--कृरः लोदिताक्ः--कम्पिष्ठकरः लोदिताननः-- नकलः लोहितालुः---फोण्डालुः लदितालृः--रक्तपिण्डादुः लादितुः--दुः लोदोच्छ्ष्म्‌ २१२ लोदोत्थम्‌--लोहोचिष्रम्‌ लीदितक्रम्‌- रीतिका

व्‌. वष्तकः-- त्रीहि; वक्तशारिः-- व्रीहिः वक्ता --मानुषः वक्त्रव्रासः-- नारङ्गः वक्त्रविषटराविनिगमी---वल्गुली वक्त्रशल्या--काकादनीं वक्त्रराल्या--श्रेतकाम्भोजी वेकत्ररोधनम्‌--भवम्‌ वक्त्रशोषी---जम्वीरः वक्त्रम्‌ --मुखम्‌ वक्त्राधिवासनः--नारङ्कः वक्रकण्टकः---दरम्‌

वक्रकण्टः- खदिरः नक्रगः-- सर्पः वक्रम्रीवः--उषटः

वरक्रतुण्डः--गुध्रः वक्रदन्ता-- दन्ती वक्रपुष्पम्र्‌ ४९४

वफ पुष्पः--अगस्त्यः

वक्र पुष्प:--1कडुकः 4. वक्रशाली ४२६ वक्रशल्या--कृटुम्िनी वक्रशल्या--श्रेतकाम्भोजी

| वक्रम्‌--तगरम्‌

वक्रिय:---ऊकू

वक्ष; ३९८

वक्षो जः--स्तनः

वेणोनुक्रमणिका

वृश्चकः--- शरणाः

वदुक्षणः---ऊ वम्र: ५३}

व्रम्‌ त्रपु व्रुलद्रुमः-- अशोकः वङ्गम्‌--सीसकम्‌ वभ्नठः ४२६,४२०,४२०, ४३ वचना---वाचा ववुः -- मरम्‌

वचा ७० वक्रलः-- - वेतसः

क्वा ४९८,४३०, ४३१, ४३२, | वरकः वदः

८३३,४३१५,४३५७,४३५७,६४० वचा-देवग्रियः वचा--रोमश्ा वचोग्रटः--ध्रवणम्‌ वज्जरम्‌--लाहम्‌ वभ्रकक्षारम्‌--वज्रकम्‌ वञ्रकण्टकः--कोक्रिलाक्षः ्रकण्टकम्‌-- छक चेजक्रम्‌ ७६ घघ्रकम्‌- वैक्रान्तम्‌ वञ्जकारकम्‌---व्याघ्रनखम्‌ वभ्रचमा---खडगः वघ्रतुण्टः---गृधः वघ्रतुण्डः--मशक्रः वश्रदष्रू---गुकेरः वत्रदष्रा--कीरटिकरा वप्रपृष्पा--शतपृष्पा वत्रवीजकः--ल्ताकेरश्रः वप्रमखी ---माषपर्णी वन्रवृत्तः-- शुक्‌ वे त्रहात्की---शल्यरकः वञ्जशत्या---करटुम्बिनी वञ्जदुक्ति--शत्यकरः वजम्‌ ४९४ वज्रम्‌ू--अभ्रकम्‌ वञ्जम्‌--वालकम्‌ वज्रम्‌-- हीरकम्‌ वश्रः--कोकिखाक्षः वज्रः--म्रदुदभः वञ्जः--वेक्रान्तम्‌ वज्ाभः--दुग्धपाषाणः व्त्रास्थि--कोकियक्षः

वटपत्र: ---कुटेरकः वटपन्ना-- मिका वररप्री ३७ वटसोगन्िकः ११८ वटसौगान्कः---गन्धकः वटः; १८४

| वर; ४२८

वटः--आङ्रेषा ३२५७ वट :---प्रक्षः

वट :---मघा

वटरः--शद्री वटिकारिरः--मुलम्‌ चुरा वेनः

व्ररोहकम्‌ - वनटोहम्‌ वद्ररोहम्‌--वतसखोटम्‌ वडवाप्निमलः--अभ्निनारः वडवा---घाटः

वणिक -- वश्यः

वत्सकवी जानि --इन्द्रयवः वत्सकम्‌ ५२९ वत्सकम्‌--- -पुष्पकासीसम्‌ वत्सकः-दन्द्रयव

वत्सक्ः-- कुटजः वत्सकः--यवफलः वत्यतरः--बीवर्दः वत्सनाभस्वरूपम्‌ २१४ वत्सनाभः ४२८ वत्सनाभः--अम्रतम्‌ वत्सनाभः---विषभेदः वत्सरः सवत्सरः वन्मतन्तकः-- फाल्गुनः

१२३

~ -+ ~ ~ ---~ ~~~ ~~

वत्सम्‌-- वक्षः

{ | वत्सवत्सकः--कुट जः | वत्सादनः- -इटामगः

बरत्सादनी ३३२१४२२३ वत्सादनी ४२८,८३१,४१ वःसादना - गृहूचा

५, 1, वः्ा--वन्ना वदद्रधक्रम्‌ - -कत्तणम्‌ | वदनम्‌ मुखम्‌

| वदि ` कृष्णपक्ष

| वरः ५२८ वधः -शर्दी ववुः क्री

| वेधृः--स्प्रका

वनकद्खी - काष्क.ठी वनकन्द:--अर्शाध्र | वनकन्द ---धरणीकन्द्‌ | कटी ४२८ वनक्रद्रवः-- कोद्रव | वनखण्डा-- -प्रद्धिनीं चनगोक्षीरम--प्रलादागन्धा वनगौ:---वठीवदः वनचद्धिका--मष्टिका वनजमयना--श्री वनज:--अर्योच् वनजः-- चम्पकः वनजः--तुम्बुरुः वनजः--वन्बीजपूरकः चनन: ---अरण्यकापामी चन जा---अश्रगन्थां तनजा --क्रासघ्री वनजा--श्रद्रोपोदकी वनज{--गन्धपलाशः वनज[--पेऊ वनजा--- मिश्रेया वनजा--मुद्रपर्णी वनजा--सलेफालिका वनजाद्या --घुदरोपो दक,

१२४

वनत्रपुसी ४३५ वनदमनः---दमः वनदीपः-- चम्पकः वनघेनुः- -बर्खावददः घनपिप्पली--वनादिपिप्पटी वनपुष्पा--रातपृप्पा वनपुष्पोत्सवः--आम्रः चनपुरकः---वनवीजपूरकः वनप्रियम्‌-- त्वक वनप्रियः--म्रगः

वनबवेरः- शाटकः वनवनरिका-- सुमुखः

घनबषींजपूरकः १७४ वनबीजः--वनवी जपुरकः चनभूषणः- कोकिलः वनभूष्रणी-- कौकिलः वनमक्िका--- दंशः वनमस्िका--मक्षिका वनमदिका--र्रैष्मी वनमालिका--मष्मी वनमालिनी--- गृष्टिः वनमालिनी-- ग्रष्मी वनमाली --ग्रष्मी वनमृद्रः---मकृषएटका वनसमुद्ः---मकृष्रः वनसुद्रा-- मुद्रपर्णी वनम्‌धजा--दृद्गी वनमेथिका-- मेथिका वनमोचा--काष्टकदली वनरम्भा ४२९ वनरम्भा-गिरिकदली वनलक्ष्मीः- कदलीं यनवटटभा-- निश्रोणिक्रा वनवछरी- निःश्रेणिका

वनवासकः---शाल्मर्खाकन्दः

वनवासी--कपभः वनवासी--काकः वनवासी- गृष्टिः वनवासी -- मुष्ककः

वनवासी--शाल्मखीकन्दः वनवासी--दुप्रालः वनविलासिनी शङ्खपुष्पी वनवृन्ताकी-- बृहती वनगालिः---ीदहिः वनदृद्गारकः--क्ुद्रगोक्षरः वनदीद्गारः ४३२५ वनराद्रारिका ४३५ वनसुरिका--कपिकच्छः वनस्था-अययम्च्पर्णी वनस्था--- पिप्पली वनस्पतिः वटः वनस्पती--- वृक्षः वनद्रिद्रा---शोली वनहासः-- कुन्दः

वनम्‌-- काननम्‌ वनम्‌-- कान्तारः वनम्‌-- पानीयम्‌ वनादिपिप्पखी ८६ वनाभिधापूरवा--नादिपिप्पली वनाम्रः--क्षद्राम्रः वनायुजः--घोटः वनाद्रका--पेऊ

वनिता--घछरी वनेज्यः---राजाग्रः वनष्टः--राजाघ्रः वनोद्धवः- निरः

वनोद्धवा--अरण्यकापासी वनोद्धवा--मुद्रपर्णी वनोद्धवा --वनवीजषुरकः वनौकाः-- मकरः

वन्दका १५३

वन्दनीयम्‌ --द्धि वन्दनीयः. - पीतदृ्गराज्जः वन्द्नीया- रोचना

वन्दाकदव ३४ वन्दाकः--वन्दका वन्दाका ४३१

धन्वन्तरीयनिपण्टुराजनिषण्टुस्थश्चब्दानां--

कन ~ ~-------------- ---

वन्दाङ्कः ४३२ वन्ध्यकरकटकी ४४ वन्ध्यककरी- -कर्कोरकी वन्ध्यः---अवकेशी वन्ध्या २९५ वन्ध्याकरकोटिकी ४८३०,४३१,४३२ वन्ध्याकर्करी ४२९ वन्प्यापृत्रप्रदा--वन्ध्यकर्कोटकी वन्ध्या--वन्ध्यकर्कोटकी वन्यकापासः ४२६ | वन्यकार्पासी ४३५ वन्यजीरः-- ब॒हत्पाखी |वन्यदमनः-- दमः | वन्यददाः--मदयकरः वन्यवृक्षः-- पिप्पलः वन्यम्‌- त्वक्‌ वन्यम्‌--परिपरेछम्‌ वन्य:---अर्शोघ्नः चन्यः- -गष्ट वन्यः---वटीवर्दः वन्य.--महानलः वन्या- -गन्धपराशः वन्या - मोपालकर्क्टी वन्या--चडामणिः वन्या- ~ दीप्या | वन्या--मिश्रेया वन्या--मुद्रपर्णी वन्या-- पुरस्ता वन्यारिष्रा--शोी | वपा-- मेदः | वधुः-- शरीरम्‌ | वपःसखवः- रसः

| वमथुः वमिः वमनः-- दाणः वमनी ---जक्करा वमनी-- दंशः वमनी--मक्षिका

वमनी--शणपष्पी षमायिनी-अदारवषिका

वपिः ४०९ वयस्थः-- युवनामानि वयस्था ५१

वदरस्था ४२९,८४० वयस्था--- काकोली वयस्था--क्षीरकाकोली वयस्था-- गुडूची वयस्था---त्राह्मी वयस्था---मध्यमा वयस्था- हरीतक वरकः--ग्रियद्गुः वरकः---वामन्ताः वरटा-हमः

वरणी -अरणी व्रतरश्ः-भष्रातकः वरतिक्तका पाया वरतिक्तः --कुटजः वर्तिक्तः- निम्बः वरतिक्त:- -परपटः वरतिक्ता--पाटा वरत्वचः-- किराततिक्तः वरदा - सुवचला वरला---हसः

वर्वाणनी खी वरवागनी ---ट्रिद्रा वरम्‌--आद्रक्म्‌

वरम्‌-- कुट कृमम्‌

वरम्‌-- त्वक्‌ वरः--भतां वृर:ः-टवृणः वरा---अवनी वरा- काकमाची वरा--गद्गा

वरा-- गुडुची वरा- गुडची वराङ्गम्‌ ४२८ वराद्रम्‌ू--उपस्थम्‌ वराङ्गम्‌--त्वक्‌ वराङ्गम्‌- हिरः

-------~---------

वणानुक्रमणिका

वराद्वी--द्रिद्रा वराटरः-- कपर्दिका

| वरारिक्ा--कपर्दिका वरा---पासा

वरा---पाट

वरा--- ब्राह्मी वरा---मदा वराम्लः---वीजपृणः वरारुटः- - विल्वः

वरारोहघुधरागः - प्रारावतः

वरारोदा- री वरा--वन्भ्यककराटिकी वरा---विड्रा वरा--मुरा

वरादकन्दः - गिः वराहकणां --अश्रगन्धां वराह :-- मत्स्यः वराहकः -- शिकः वराहपत्री-- -अश्रगन्धा वेरा--हरिद्रा वरादम---दरकम्‌ वराटः -५८२०

वराहः मुस्ता वराटः--मूकरः

| वरारिक्ा--अश्रगन्धा वराहिका--क्पिक्रच्छुः वराद ४३२,४३३, ५३९ वराटी--गृष्िः

वराही -- मुस्ता वरिष्र.--नारङ्कः वररीयसी- रतावरी वरा---शतावरी वरुणम्‌--जीरक्रम्‌

व्रणः; १९३ वरुणात्मजा-- मुरा वरेण्यम्‌. कुङ्कुमम्‌ वरोदटशास--ग्रक्षः वचः-- भार्गी

वर्ज्य्िपाणि ३१४ वर्णदात्री---हरिद्रा वणपुष्पी--उषट्काण्डी वणपूरकः--शाणिः वणप्रमादनम्‌---काण्रागर््‌ वणमेदिनी- प्रियद्ग

वणवती-- हरिद्रा वणविलासिनी-- हरिद्रा व्णशाकाद्रः - गीरसुवणम्‌ वर्णाः ---वायन्ताः रवणिरना--हरिद्रा

वण्यपुष्पकः-- तरणी वतकम्‌ ~ व्तलादम्‌ वतक; २९८ वर्वका-- विष्किराः | वर्तक ४२६ वर्ततीक्ष्णम्‌ --वर्तलोहम्‌ वर्तमानः--कालत्रयम्‌ ¢ = वतलाहम्‌ २११ वतवर्तिका - वतकेः वातिकः वर्तकः वनिका --अनशुद्गा वतिः - -वतक्रः वतिष्यमाणम्‌--ऋरत्रयम्‌ वर्तीरः---विष्किरः | वतुरम्‌- द्रुणः | कलायः वर्नलः---गुण्टः वतृटी -- धरयसीं वतुलाहम्‌ - वर्तलोदम्‌ वत्त्यत्‌--क्रासच्रयम्‌ वधमानः--एरण्डः वधमाना--मथुककटी वमक्रण्यकः-- पटः वर्य --कपर्दिका वर्याञ्जनम्‌-रसाज्ननम्‌ वधकाटः-- वषाः

२८९

07,

१२६

वरषकेतुः--कररः वधपुष्पा--मटावटा वर्षपुष्पी-महावला वषौ- कृष्णः वषौघोषः-- मण्डूकः वर्षाभवः--कररः वषौ- भार्गी वषामः ३५८५ वषाभूः ४३० वषीभूः-- इन्द्रगोपः वषरोभृः-- मण्डुकः वषावसायः--ररत्‌ वर्षाः १७ वलक्षम्‌- मोक्तिकम्‌ वल्कतरूः-- पृगफलम्‌ वल्कदरुम --भूनः वल्कपत्रः--हिन्तालः वत्कफकः-- दाडिमः वल्कलम्‌ ३२६ वल्कलः-- क्रमुकः वतल्करला- तजस्विनीं वल्कला--प्रतरीरकः वल्कला --श्रेतशिला वल्कम्‌-- वल्कलम्‌ वल्गुजा--वाकरुवी वटगृटः २० वर्गुली २९६ वस्भनम्‌--भाजनम्‌ वल्मीकशीषम्‌-- सखोतोज्ञनम्‌ वल्मीकसंभवा--भृतुम्वी वठठकी--सछटकीव्रक्षः वष्टकी ---सद्की वष्टजम्‌- -इन्द्रयवः वट्टरम्‌--काठेयकम्‌ वल्लरी ३२६,४२६ व्री-- चित्रकः वषटरी-- द्वा वष्टरी- मधिका

9? 6, वध्मू--लादम्‌

| वहः ओषधप्रमाणम्‌

वद्धिकण्टारिका -अभ्रिदमनी

व्धिटू्वा दवा वद्िशाकटपोतिका-- मृखपोती

वद्धिसूरणा-अखम्खपर्णी वलिः -अजमोंदा वदि मृलपोती

वद्टी --अलयम्च्पर्णी वष्टी--अश्वक्षरकः वद्रीकरन्नः ४२०७,४३९ वह्टी- चविका वष्टीजम्‌---मारेचम्‌ वर्ट्पाषाणसभवम्‌--प्रतालम्‌ व्टीवद्री-- वदरम्‌ वष्टी--वली वद्ीमुद्रः--मकुष्का वी ---खता वद्टीवृक्षः--सजकः वष्टूरम्‌ ५३६

शा--दस्तीं

वरिरः ४४० वदिरः---चविका

वदी जाता ---पुत्रदात्री वशीरः--अपामागः वशीरः--रक्तपुष्पः वद्यकररम्‌---मरीचम्‌ वसनम्‌--तमाख्पत्रम्‌ वसन्तकः--स्योनाकः वसन्तजा--वासन्ती वसन्तदृूतः --आम्रः वसन्तदूतः---कोक्रिलः वसन्तदृती ५३१ वसन्तदूती--कोकिलः वसन्तदूती-- गणिकारी वसन्तदूती--प्राटल वसन्तदूती--वासन्ती वसन्तपादषः-आम्नरः वसन्तपुष्पः--कदम्बः

वसन्तादिकतवः ४१७

धन्वन्तरीयनिघण्टुराजनिषण्टुस्थश्चब्दानां--

-- - ~--- -~~

वसन्तीत्सवभृषणम्‌-सिन्दूरम्‌ वसन्तोत्सवमण्डनम्‌-- सिन्दुरम्‌

वसरा ४२९

वसन्तः ४१७

वसः ---वसुक्‌ $ वसादनी-- वासकः वसादनी--रईिशपा वसा---मेदः

वसा- मेदा वसा---वलला

वसुः ३० वसु--उद्धिदम्‌ वसु--क्रद्धिः

वसुकम्‌ --उद्धिदम्‌ वसुकम्‌--काठेयक्रम्‌ बसुकः ३४३ वसुकः ४८० वसुकरः---बुकः

वमुकः ---राजाकः वसुतकरंसुका --प्रतरीकः वसुधा--अवनीं वसुधाखङरिकरा-- -दीप्या वसुच्छिद्रा---मेदा वसुमती---अवनी

वमु --रत्नसामान्यम्‌ वमु-रत्नानि वमुत्रे्ठम्‌ -रप्यम्‌ वसुधरा---अवनी वसुः--वसुकः

वसूृपमः-- सजिक्षारः वस्तुकम्‌ ४३० वस्तुकपू- वास्तुकम्‌ वस्तु--रत्नानि वस्रपञ्नलकः--कोककन्दः वल्लमृषणः--साकुरुण्डः वच्रभूषणा--मतरिष्ठा वृद्लरङ्गा-कवतिका वछ्ररञ्नकम्‌ू--कुस्म्मम्‌ व्लरम्ननम्‌--कृसुम्भम्‌

न----------“--- --

वस्रम्‌--अशुकः वच्रम्‌--तमालपत्रम्‌ वश्नसा--वल्ना

वसा ९६४ वदिकाष्टम्‌-दाहागसं वरिदमनी--अभिदमनी वहिदीपिका--अजमेदा वद्विपृष्पा--धातुकी

2) 9

वह्विपूृतः-मृदुदभः वदिवीजः-- निम्बकः वरिमण्डलम्‌ ४५२९ वद्विमथनः--आमिमन्थः वदि मन्थः --अप्रिमन्थः वदिलादकम्‌- - कांस्यम्‌ वद्विवधनम्‌- -भरोगयम्‌ वरिराद्गः- -जीरक्म्‌ वहिरिखम्‌--कुङ्कमम्‌ व्हिरिखम्‌ कुसुम्भम्‌ वहिशिखा ४२५ चवदिश्चिखा- कलिक्रारी चदिरिखा- धातुक चदिः-- चित्रकः चिः - निम्बकः

वदि :---भद्रातकः

४4

व. वशकपूररोचना---वंडारोचना वेराक्षीरी--वंश्षरोचना वंरागा-- तवंदारोचना वंशजः-वेणुजः वंशजा--वंशरोचना वंरातण्डलः--वेणुजः वेरादटा- वंशपत्री वंशटृर्वाः ४२७ वंशधान्यम्‌-वेणुनः वेशनेत्रम्‌--दकषुमुलम्‌ वंरापत्रकः-- इकः वंदापत्रीं ३६१ वंशपत्री -नाडीदिरः

वणोनुक्रमणिका वंशपीतः --कणगुग्गुटुः वशपृरकम्‌--दृक्षमुलम्‌ वशबाजः---यवफलः शमलम्‌ कषुमृलम्‌ वंशरोचना ८० वंशरोचना ४२९ वंदाशकरा --वंशरोचना वशः १६१

वंशः ४२७, ४२७, ४२८, ४३०

}

४३५७, ४८० वंः-- इषः चदाः--कन्तार्‌ः

~ वंशः--वेणुजः

वरा.---सजकरः

वेदयाट कुरपरः ---वंशाप्रम्‌ वंशाट्करः- वंराम्रम्‌ वंशाद्‌ कूबः-- वशम्रम्‌ वशाग्रम्‌ १६२ वशाप्रम्‌ ५२६ नशान्तरः--नटः

वेदाहः- -वेणजः वशिरम्‌ --मामुद्रलवणम्‌ वरया --दधिपुष्पी वंद्या---वंशगाचना

वा.

वाक्प्रदा---सरस्वतीं वाक्यलम्‌ -रौप्यम्‌

| वाक््यवद्रा--अङ्ारवदिकरा | वाक्‌--व्राचा

वागुसः-- मत्स्यः वागृश्चः--- मत्स्यः वाचना -वाचा

व्राचा २६९२

| वराजिकमी --अश्वगन्धा

वाजिगन्धा--- अश्वगन्धा वाजिदन्ता--वासकः

वाजिनासः---मथिक्रा

| वाजिनौी--अश्रगन्धा वाजिनी--घोरः

|

१२७

---~-*~ ~~~“

वराजिपृष्टिदायक्रम्‌---कुरी वाजिभक्षः--दटरिमन्थः वाजिभोजनः--वासन्ताः वाजाकरणबीजष़त्‌ -- बंदणादि- नामानि वाजी --प्रीटः वाटी ---वला बाय्यपुष्पक्रम्‌ ३०४ वाय्यपुष्पिका--वलिक्रा वाय्यपुप्पी बलिका वाय्यवृष्पी--महावला वाटयायनी--मदाव्रला वाणिजः-- वदयः वाणी---वाचा वाणी ` सरस्वती वातकः-- रोगिविदोपनामानि वातगुणः ४१४ वातप्री--अश्रगन्धा वातप्री---शायिपर्णी वातघ्री--सिगृ्ी व्रातपन्रः ४२५ वातपित्तनिवर्दिणी --व्रीरिः वातपाथः ५४२१ वातपोथः--किशुक वातभतनिवारिणी-- -कपटम्‌ वातभृतविनाशनी ---कपटम्‌ वातरोगः. --वातव्याधिः वातलः---पियन्नः वातवेधी--अम्लः बातन्याधिः ४०९ वातद्चीषम्‌-- नाभ्यादीनि वातसारः- विल्वः त्रातः ४२६

वातः-- क्रकरः वातः-- वायुः वातातरुः --खरगः

वातारिः ५३३ वातारिः--अर्शाघ्रः वातारिः--एरण्डः

, १२८ वातारिः- नीयः वातारिः--पुत्रदा्री वातारिः-भष्रातकः वातारिः-- भार्गो वातारिः- यवानी वातारिः-- विडङ्ग वातारिः- दृ्काङ्गी वातारिः--लुक्‌ वातारिः--स्योनाकः वातिकः-- साधारणन्यायिः

वादनीयः- वंशः वानप्रस्थः- मधुकः वानरः- मरकटः

वानम्‌--द्यष्कफलप्‌ वानीरनम्‌-- क्रम्‌ वानीरजः--मृब्रः

वानीरः ३६५ वानेयम्‌--जलमुस्तम्‌ वान्तश्ोधनी -- ष्णः वान्तिः-- वमिः वाप्यम्‌--कुष्टम्‌ वामटक-छ्री वामलोचना--्री वामावतफला--कद्धिः वामावतां--आवक्तकी वामी--घोरः वायवालम्‌--गारुत्मतम्‌ वायव्या ४१८ वायव्या--अङ्गारवध्िका वायसः-- काकः वायसादनी-- काकादनी वायसादनी-- तेजस्विनी वायसाहा-काक्रनासा वायसाहा-- काकमाची वायसी ४३१ वतायसी--काकनट्धा वायसी-- काकनासा वायसा-- काकमाची वायसी--काकादनी

= ~-

वायसी---तजस्विनी वायसेभुकः-- काराः वायसालिका-काकोखी वायसो्टी--काकोटी वायुभक्षः - सः वायु; २६२

वागरुः ४२९ वारणः--कुठेचराः वारणः- हस्ती वारपत्नी--धरणीकन्दः वारक्री-तरेदया वाराहकर्णी---अश्रगन्धा

वाराहमदनः ३५९ वराहः ४३० वाराहः--क्ठेवराः वासहटः---वाराहमदनः | वाराटी ५२६,४२९,४३० वाराही - ग्रः वारानित्रिः --पानीयम्‌ वारि १.८

वारि नम्‌---गौरगुवणम्‌ नारिनम्‌--द्रौणियम्‌ वारिजः ४३९ वरारितरम्‌--उशीरम्‌ः वारिदः --मुस्ता वारिभिः --परानीयम्‌ वारे--पार्नीयम्‌ वारिभवम्‌--खोतो त्रनम्‌ वाग्भिवः ४२६

वारिभवः- श्नः वारिरुटम्‌--कमलम्‌ वारिव्रह्रभा-- विदारिका वारि--वाटकम्‌ वाग्सिंभव्रम्‌ --अस्ननम्‌ | वारिसमवम्‌--खवद्रम्‌ वारिसंभवः ४२५७ | वारिसमवः-- यवनाः वारि सान्म्यम्‌- दुग्धम्‌ वारुणम्‌-- पानीयम्‌

~ --~--~ =-= ~~------

धन्वन्तरीयनिषण्टुराजनिषण्टस्थशब्दानां-

= ~~ ~ 4 =-=, न>

वारुणः ४२२ पारणिकोत्तमः-अभिमन्थः वारुणी ४२९,४२९,४३२ वारुणी- इन्दीवरी वारुणी--षन्द्री वारुणी ---करुणीं वारुणी ---दूरवा

वास्णी -परथिमा वारुणी--श्रेतपुष्पी वारुणी मुरा वाजम्‌-- कमलम्‌ वातम्‌ -कृशलनामानि | कासर वातोकरी ४२५ त्रातक्रा -वृहती वाताकी -- वृन्ताकी वार्विकः-- वैद्यः वातिका-- वृन्ताकी वाधकम्‌---कुरी वार्धफेनम्‌--समुद्रफेनम्‌ वार्धिमवम्‌- द्रौणेयम्‌ वाधिः- पानीयम्‌ वार्धयम्‌-- द्रौणेयम्‌ वापिक्रम्‌---त्रायमाणा वापिकः- त्रायमाणा वार्पिक्रा ४३० वापिका १९७ वार्षिका-- त्रायमाणा वाटकम्‌ १६ वालम्‌ ४३६९,४३८ वालकम्‌-- उदीरम्‌ वाटम्‌- वालकम्‌ वालाः-- केदः वाट्कककटी--वाट्कम्‌ वालूक्रम्‌ ४१ वाट्कम्‌ ५२५

वः ठ्क्म्‌-- एल्वाठ्कम्‌ वाट्कम्‌--कासीसम्‌

वाट्का २९१

£ वणानुक्रमणिका वाट्कापत्रः (त्वग्वाटुकापन्नः)--- वास्तुका --पलाशरलोहिता अमन्तक्रः ¦ वास्तु - वास्तुकम्‌ वाठ्कापणः (त्वग्वालुकापणः)-- वास्तुशाकटम्‌--भृमिमेदः अदमन्तकः वास्तृकम्‌ --वास्तुकम्‌

चाटकी ४३२ वादुकं--- वाट्करम्‌ वाल्-वाटकम्‌ तासकः तामसक: ४२०,४३८ वासनी---वत्सादनीं वासन्तः ४३०,५३६ वासन्तः---काकिलः वासन्त :-- तिलकः वासन्तः -- वासन्ताः वासन्तः---विभीतकः वासन्ताः २२३ वासन्तिका ५३१ वासन्ती १९८ वासन्ती ५२३,४२७ तासन्ती-- -को्चिलः वासन्ती --गणिक्राररा वासरः--अहारात्रादयः वासः---तमालपत्रम्‌ वासा ४२५७,४३ वासा--तरासक्रः

99 /

वासा----रात्मटीं वासिता- ल्ली वासिता--दस्ती वासिखा---स्री वासिवा--घ्नी वासुक्रिः- सैः वासुदेवी---शतावरी वास्तिका-- मेथिका वास्तुकम्‌ २५२ वास्तुकम्‌ ५३५ वास्तुकः-- ज्वरघ्रः वास्तृकः-- भश्रतचिष्टी वास्तुकः--हिलमोची ४1

वास्तृक. - चक्रवातनी वास्त्र --पलाशखोदहिता व्रास्तकी--पलाङटोहिता | वाहनध्रष्रः -प्रोटः वादः - घटः वाहिनी --पानीयम्‌ | वा्ी- वेशगेचना चाः--पाायम्‌ | वि. | विक्रदूतम्‌ ~ विकर्तः विकरङूतः १७७,४२२ विकृतः ५३५,५३६ विकड़तः-- स्वाती विकदूृतः---स्वादकण्टकम्‌ ` विक्रदूता-- व्क , विकरचम्‌- --विकमितम्‌ विकचा - -महाश्रावणिकरा विकटः माकुरण्डः पिकरण्टकृः ३७४ विकर्णसतकम- - स्थौगेयकम्‌ विक्रणम्‌-- स्थाणयक्रम्‌ विकरसा-- मग्र विक्रा मांसरोहिणी

विकरसितनामानि ३२७ ' विक्रस्वरम्‌ --विक्सितम्‌ विक्रस्वराः करः

, विकारः- व्याधेः विक्रीरणः---अकरः विकीणरोम --स्थौगेयकम्‌

' विकरृतः-- रोगी

| विक्रमः--पाण्णिः

विक्रमी सिः

पिक्रान्तम वक्रान्तम्‌

1

99 9

' विक्रान्ता-- द्रवन्ती

| विक्रान्ता--वलामोटा विक्रान्ता - वनसाद्नी विक्रान्ता -विश्वमन्थिः विक्रान्ता -- विष्णुक्रान्ता विक्रान्तः ---सिहः विक्रान्ता - -सुवर्यल विक्षीमः-- अर्काः विगन्धकः- -इद्गृदी विगन्धिका -अनगन्धा विगन्धिकरा-- हुषा विग्रहः --शरगीरम्‌ विरिकादयः ?५

| विघश्का विधरिकादयः विधण्टिकामिधः -गच्छाहुकन्दः विप्रदावाहनः -महामपकः वित्रेशानकान्ता- कन्म विचक्षणः--पण्डितनामाति विन्लणा-- नागदन्ती विचा्चक्रा--पामा तरिचाचक्रा- - -सचार्यादयः व्रिचिच्रकः भजः

विचित्रम्‌ --शं्णवृत्तम्‌ विचित्रः--अशाकः विचित्रा--म्रगाक्षा विच्छाद्कां- -वमिः विजयन्तिका-- भभिमन्धः विजया ३१

विनया ८२८,५३३

विजया - -अग्रिमन्थः विजया--उपविषम्‌ विजया---क्द्रामिमन्धः विजया --दृवा

विजया- नीरिनी

विजया वखामोटरा

विजया --मन्रिष्ा

विजया-- मेध्या

[वनया ~ - वचा

विजया --खमी विनया--युष्काद्री

१३० विजया---दरातकौ त्रिजला--चन्रुः

विजुम्भितम्‌

शाल्मटीकन्दः विजुल---चतरुः विज्जुखम- त्वक विञ्जाल्का -जन्तुक्रारा विज्ञः - प्रण्डितनामानि विज्ञानतैटगभः --अङ्गाटः विटकः---गरिपापाणः विटका---पिटका

विटपः --विस्तारः

विटपी --वृक्षः विरध्रियः- --मुदररः पिटवह्भमा---पार्या विटूखदिरम्‌ ५३९

विटरखादैरः १२ विटूखाद्रः- मरः विट़--मयम्‌

विट्‌ चदय विडद्रकः ४२७ विडदङ्गकः--गृटची

विदङ्गम्‌ ४२५७,५३७ विडर्नेम्‌ विडङ्ग विदत्त [व्ड्ङ्गा %

विडा-- कपटम्‌ विडाटीो---विदारिक्रा विडवरादः- सुकरः वितस्ता ३८३ वितस्तिः--प्रादशाद्यटगदलिना-

< ९) 4

वितन्ना---तामल वितुन्निका- -तामलकीं विदग्धः--परण्डितनामानि पिदन---पण्डितनामानि विदरणम्‌ विद्रधिः विदला ~ इयामा विदारकम---चवप्रकम्‌ विदारिका ३४,४२४

विदारिगन्धाल््यो गणः

2)

ययाः

4

रिगन्धरा--दालिपर्णी

विद

दारिर्णी---काद्‌मय विदारी ४५४० |

> =

2

विदिशः 9१८

विदुरम्‌ वद्यम्‌ विदरः --रप्ण्डितनामानि विदु

विदुरा --सातला विदापम्‌ - चरिदोषम्‌

विदरुज्ज्वाखा- कलिकारी (कनेः

विद्रधिः ५४१०

विद्रावेणी काकमाची

विद्रुमम्‌ -- प्रवारम्‌

विद्रमः --प्रवारम

व्िदमरता---र्नाख्का विद्रमर्पिक्रा--नणिक विद्रान - पण्डितनामानि विद्रान्‌ -वद्यः विद्रेष्यम्‌ -कङ्ाखकम्‌

| विनम्रम्‌-तगरम्‌

विनिद्रम्‌ विकसितम्‌

मानि विनीतः दमनम्‌

परितानकः ४२२ वितानक्रः-- माडः वितुन्नकम्‌ ८२४ वितुन्नकम्‌ ५३८ वितुन्नकम्‌--धान्यकम्‌ विनुत्नभूता-- तामलकी

[विनाति:ः--वटखावृद्‌

विपथ्वित्‌ --पण्डितनःमानि विपाण्ुः---त्रपुतम्‌ विपादिका ---पादस्फाटः विपादी ---विश्रग्रिथिः विपना-- मुरा

३०६ विफलः

धन्वन्तरांयनिषण्टुराजनिषण्ुस्थश्ञब्दानां--

विपुलखवा-- गृहकन्या विपृधा-- हपुषा विप्रकारम्‌ - तृलम्‌ विप्रभिया ४२२ विप्रटम्भी- किङड्िरातः विप्रः. - पिप्पलः

| विप्रः--तब्राह्मणः

विप्राद्री---कटुका

| विफला---केतकीद्रयम्‌ विवन्धः---विष्रम्भः वरिवृधः परण्डितनामानि

विभा---आतपादयः विभा--कान्तिः विभा्डी ५२६,४३२ विभाण्डी---आवसकी विभानुगा---छाया विभावरी -- रा्िनामानि [क | (& ,

| विभातकर ५9 विभीतकः -कलिन्दः | विभीपणः-. नलः विभुः आत्मा

| विमदकः- चक्रमर्दः विमलम्‌ २८९ विमलम्‌ --अश्रक्रम्‌ विमरम्‌--मटारसाः विमलः-- विमलम्‌ विमला ---सातला विमहा ४४०

विमादहनम्‌ -तमोगुणः विरद्गम्‌-कट्नकुष्टम्‌

| विग्लम्‌--दधि

वेर जपान्निका ---नाकुर्टी विरलः ---रप स्पम्‌--मलम्‌

| विर पा--अतिविषा

विशटूमा--घन्वयास

विरूपषी-- जाहकः वि्वनफलः-- पीलुः ` विर्चनः-- स्योनाकः विरोचनः- क्ररन्नः विरोचनः--रोदहितकरः वतुलम्‌--गज्ननम्‌ विलासिनी-- घ्री

99 ¢ विरपी--परथ्यभदाः विलोचनम्‌ ---दष्िः व्रिटोडितम्‌-मथितदापि विविधाभिमतम्‌ - सुक्तम्‌ विविष्किरः--पक्षी विशदमृला-- माकन्दी विशदः दृक्रपक्षः विशर्खी-- साहसी विशल्या ४८० विदट्या-- कलिकारी विशल्या-गुटृची विशाव्या - दन्ती विदाः मानुषः विशाखः---पृननवा विशाखा- क्दविरातः

विश्चारदः- प्रण्डितनामानि विशारद: वकुल; विदरारदा-- घरन्वय्रासः विराटपन्रः--कासालुः विदारपच्रः---श्रीतालः विद्यारुफलिका-निष्पावीं विशाला ५८ विद्याखाक्षी-- नागदन्ती विशाला--सरस्वती विशाटी--अनजमोदा विरादटुकः--मङ़ोरः विशालोपोदकी --उपोदकी विरदिखः- शरः विशिष्टम्‌ सीसक्रम्‌ विज्ीणपर्णीौ-- निम्बः

वणौनुक्रमणिक्रा

, विशुद्ध म्‌--रा दिपर्णी विशेष विराषकरः--तरक्रः | विप्रम्‌ -साधरारणकालः विदापः--साधारणकरालः विशोकः ` अलोकः विशौधरनी-- दन्ती विशोघनी -- नागदन्ती विश्रगन्धा - पपा -विश्रा पुषा विश्रगन्धम्‌ -वोम्‌ विश्रगन्ः-- पयाण्डः वश्वग्रान्यः १५६ विश्वद्वा--गाद्रर्की -विश्वध्रपक्रम्‌ ---अगर्‌ विश्वपर्णी --वामलक विश्रमपनम्‌ दण्डी विश्र्पकम्‌ --अगम विश्न्पकरम्‌ --क्राटयकप्‌ विश्रू्पा---भतिविपा विश्वम्‌ --वायम्‌ विश्रम -- अवनी विध्वम्‌--युण्डा विश्रा ४५८,४३३ | विश्रा--अनिविषा विश्वाया -दानावरी विश्रा-ममरः

विश्वा-- दपुपा

वेश्रापधम्‌-- युण्टा विपकण्टकः- यागः

विपकण्टाक्रनी-- वन्ध्यकरकोटकी 'विपमदमिका --

विपकण्टः--इट्गुदी व्िपफ्ण्ठी --वखाका विपकन्दः -शृधरादुः विपघ्र.--कदम्वः विपन्नः---यासः

| विषरधरः--मुमुखः विषरतिका---करटभी

| विपरत्री --अद्गारवराष्टिका

विपनी- चन्द्री

4.4.

--काण्रकदरी विप्र - करः विप्र जीमृनक्रः विषघ्नी -- तामलकी विप्री--प्रषटिपणीविदीपः विपत्र - वृधिकाली विपध्रा हुषा विप्र --टरद्रा विपतुण्डी ४२९ विधतिन्दफम्‌ - उर्पावपम्‌

(क (कज त्रिपतिन्दुः ४२२ -विपरानिन्दु. ` कारस्करः

विपदम्‌ --पृष्पक्रामासम्‌ विपदा --आनिविपा विपदा -- वृ्ती विपदो ५२९ विषद्रुमः कारस्करः विषदः - -विपतिन्दः विपद्रः--आधरनी ३२७ विपधरः- -सपः

विप्रपत्री --पक्नी

विपपर्णा ४२८

विपपप्पक्रः~-- मदनः वरपपुप्पम्‌ ४२२ विपप्रदाम्ना - कर्कटी विपभद्रका --अरणी विपभद्रा --अरणी विपभदाः ३२५३ विपमन्वरः--्रद्रनाः मह्‌[सगन्ध्रा वेपर्मादनी --मटागगन्धा

--मदन

विपमुष्का---उपविषम्‌ वरिषपष्टिः ३३८ वपमष्निः--अधिनी विषमाहप्रशमनी- बलामोटा

१२९

विषरयः---मूमिभेदः विषरयान्ञानम्‌---तन्द्रा विषयाः ४०२

विषर्यान्दियम--विषयेन्दियम्‌ विषयेन्दियम्‌ ४०२

विपरता--पन्द्री विषवद्ी-- पेन्द्र विपटन्ता---रिरीष्रः

विपटन्त्री--वन्ध्यकर्काटकी

विषदा --र्जामतकरः

विषम्‌ ३१३

विषम्‌ ४२८,४३०,४३२,४३३ ५३५ विषप्णक्रान्ता १५७

२२.५३२. | वीरपव्रिका---चकर ४३६ वीरपत्रा--धरणाकरन्दः

विषम्‌ --अम्रतम्‌ विषम्‌--पानीयम्‌ विपम्‌-- वालम्‌ विपा--अतिविषा विषाणिक्रा ---रोददिणः विषाणिक्रा ४३५,४३५ व्रिपाणिका --भनश्ा विपाणिक्रा--आवतकरी विपाणिका---दृद्ा विषाणिका--सातला विषाणी ४३२ विषाणी---ऋषम विषाणी -- मिषः विषाणी--वृधिक्राली विपाणी---शुङ्गाटुकः विप्राणी- शुद्री विष्राणी---दस्ती विषादनी--प्ररारी विपा- द्रवन्ती विषापह :-- मुष्ककः विषापदा--पेन्द्री विषापदा--तिखकन्दः विधारातिः--पत्तूरः विषारिः-कररम्नः पिषारिः--ब्रहजचन्रुः विषुवती विषुवे

---------------

._.---- ~~

धन्वन्तरी यनिषण्टुराजनिषण्टुस्थरब्दाना--

-------------~

विषवायनादीनि ४१७ | वीतिः-- घोर

पिषुत्र ४७

विप्किरः---कुकुट्‌ विष्किराः २८६ विष्टम्भः ४०९ वरिष्टरः-- वृक्ष

| विष्टर्टा-- केतक्रद्रयम्‌ विष्टिका-- -मृक्ष्मपुप्पा विषएरा--मलम्‌ विष्रक्षी--सकर विप्णकन्दः ३५०

| विष्णुक्रान्ता ५२५

विष्णगप्तममम्‌---चाणास्यम्‌-

विषापविपप्रशपनम्‌ २१७

वातुषः -- मत्स्य वीरेकः-- करवीरः वीरणम॒लक्रम्‌-- उशीरम्‌ वीरणम्‌ ४३५ चीरणम्‌--उक्षीरम वीरणीमलम्‌---उश्ीरम्‌ वारतरम्‌ ५४३५ वीरतरम्‌ -- उशीरम्‌ वौरतरूः ८२८ वारतर्ः--भष्टातकः वीरदरः-- अजनः वरिपच्रकः-- सजकः

चारपणम्रू---सरपणम

कम्‌ वीरपिष्टकः- -सीसकम्‌

विष्णगुप्तकम्‌--चाणाव्यमूलकम्‌

तिष्णुगप्तम्‌---चाणाप्यसमृलक्रम्‌ विप्णुगुप्रम्‌ ४२१

| 7) विष्णुपदी -- गङ्गा

| विष्णवहभा-- -मुरसा विष्वक्सेनकान्ता गृष्टि विसपैः ४०८ विसर्पिणी --गरत्रतिक्ता

' विसारः-- मत्स्यः विसारिणी -मापपर्णी विस्तारः; ३२६ विस्फोट; ५०८ व्रिस्चगन्धिकः ४२९ विस्रम्‌--रक्तम्‌ विस्ा--वल्ला

| विहगः-- पक्षी विदहेगमः--पक्षी

| विः-- पक्षी

{--खाक

| :-- सिन्दूरः वीर पुष्पी - - निन्दररी वीररजः--सिन्दररम वीरवृक्षः---वित्वान्तरः वीरवेतसः--- अम्बः वारसेनम --आरकम्‌ वीरम्‌--भारुकम्‌ वरीरम्‌--उश्ीरम्‌ वारम्‌ --काश्िकम्‌ वीरम--मरिचम्‌ वीरम्‌- मखम्‌ वीरम्‌--रीहम वीरः-- गिः वीरः-- तन्दुटायकः वीरा ४३२१ वीरा---अतिविषा वीरा -काकोला वीरा- क्षीरकाकोली वीरा--गृहकन्या वीरा--तामरुकी वीरानखम्‌--आरुकरम्‌ वीरान्तकः--अज्तुनः

वीरा---त्राह्मी वीराम्लः---अम्लः वीरा--सदृसखवीया वीरा--सुरा वीरास्यः--खताक्ररभ्नः वीरुत्‌--लता वीरयवृद्धिकरम-- वृहणादिनामानि वीर्यम्‌-रत्नसामान्यम्‌ वीयम्‌- दक्रम्‌

छ. वृकः--ददाम्रगः वृकः गुहाङखाः वृकरारिः-- कुकुरः वुकी- पार वृक्रम्‌ू-ट्ता वृक्षकन्दा ` विदारिका वुक्षकः----करनः दक्षध्रषः ४२९५ वृक्षपृपः--रश्रविष्टकः वृक्षमरकटिकः- पर्णमृगाः वृक्षमाजारः--पणमृगाः वृक्षरुहः ८३९ नृक्षरा ४२३१ वृक्षरुदा- कष्णपिपीलिक्रा वृक्षषटटा--नन्तुकारीं वक्षरुटा---वन्द्‌का वृक्षवान्‌--पवतः वृक्षवष्टी-- विदारिका रक्षः २२५ वृक्षः--लोधः वृक्षादनी--वन्द्का दक्षाम्टम्‌ ८९ वृक्षाम्लम्‌ ४३६ वक्षारुहाल्या-अमृतखवा वृक्षारुहा-- बला वक्षाध्रयी --कषुदरोलृकः

युत्तककंटी--षडभुजा वृत्तकोशः--जीमूृतकः वृत्तकोशा--जीमूृतकः

वणनुक्रमणिका

वृत्तसुण ---- --गृण्टः चृत्तगण्डः-- गण्डः

वृत्ततण्डुलः-- -जृणा

वृत्तनष्पाकिकरा- -निप्पावी

वृत्तपत्रा-- पुत्रदात्री वृत्तपत्रिका -- वृपमेधा वृत्तपर्णी- पाटा वृत्तपुप्पकः ५२० वृत्तपुष्पक ः--वहदम्बः वृत्तपुष्प --- कदम्बः वततपुष्पः-- कुव्जकः वृत्तपुप्पः- मुद्रः

` | वृत्तपृष्पः-- वानीर;

वृत्तपृष्पः-- शिरापः वृत्तपृष्पा जम्बुः वृत्तपुष्पा --र्मा्टिका वृत्तपृष्पा --मष्टिका वुत्तफलम्‌-- मरिचम्‌ वृत्तफलः-- -दादिमः वृत्तफल---- बदरम्‌

वृत्तफयः ---मासटखफटः

वृत्तफलटा ` वयस्था वृत्तफ़ला- वृन्ताकी वत्तवीजका- पाटली वत्त्व नः-- भेण्डा वृत्तवीजः--- मापः वत्तबीजा --आढकां वृत्तमद्िका ४३० वृत्तमष्टिका मिका

२, वृत्तमदटिका--युक्काकः वृत्तमृलकः-- गृ ननम्‌ वृत्तम्‌---कालत्रयम्‌ वृत्तम्‌- स्तनाग्रम्‌ वृत्तः--कन्छपः

वृत्तः-- गण्डः

वृत्तः- र्णा वृत्ता---जम्तरः

वृत्ता --क्षिञ्ज्षरीटा

वत्ता-- धामार्गवः वृत्ता ---निष्पावः वृत्ता प्रिग्रद्गुः वृत्ता -- मांसरोहिणी वत्ता--रेणुक्रा वरत्तवारः--श्रडमुजा वत्मादनः- -ईदामृगः वुथातवा--- वन्ध्या

द्दारूकः १५५ घरद्धनामानि ३९८ नृद्षल.-- करभः

वृद्रम्‌ - दीलियम्‌ वद्रः--- वृद्रदास्कः

वृद्ध: -वद्धनामानि बद्धा २९५ वद्धिकरम्‌ - गकम वृद्धिकणिक्रा --पाय वद्धिद गृष्टिः

वद्धिदः-- जीवकः वद्धिदा््री-- ऋद्धिः वुद्धिवला -- वया

वृद्धिः ४३० वद्धिः---ऋद्धिः

वद्धि-- रतनानि

वृन्तकः- शालि; वृन्तमृलकरम्‌ ४३२ न्तम्‌ २३२६ वृन्ताकम्‌ ४२६,४२६,४२१ वन्ताकम्‌-वातौकर वृन्ताकः- दाक्श्ष्रः हन्ताकी २६ वुन्ता--वृन्ताक्रा वृन्दारकः--शालिः वृश्चिकर्णी--आसुकर्णी वृश्चिकः ४२९,४३० वृश्िक्रः--तन्तुवायाद्यः वृश्िकः--पुननवा

वरिका ३४३ टृधिकाटी ३६४

१३४ धन्वन्तरीयनिषण्टुराजनिषण्टुस्थशब्दानां--

वृश्चिकाली ४२७ वृध्िकाली--अजशुङ्गी वृश्वीरः--पुननैवा वृषरगन्धारः तृषणः--अण्डकोशः वृषदंशः-- बिडालः वृषःवाङ्क्षी--मृस्ता तृषभः---क्छषभः वृषभः-- बलीवर्दः वृषभाक्षी- न्द्री वृषभी-दधिपुष्पी हषमेधा ६८

तुब्रः ४२७

वृष्रः-- ऋषभः वृषः--प्राम्याः वृपः-व्रखीवदः वृषः---वासकः वृष्ा--भाखुकर्णी वृषराकरः--पान्यमापः वुप्राणी-- ऋषभः

वृषा-- द्रवन्ती वृष्टिः --पजन्यः वृष्णिः-भेडः

वृष्यकन्दा---तिदारिका वृष्यगन्धा--वलिका वृष्यगन्धिका---बकलिका वृष्यवष्िका-- विदारिका वृष्यवष्टी-- विदारिका वृष्यम्‌---बहृणादिनामानि वृष्यम्‌---वयस्था

(1 वुष्यः---मत्स्यः वृष्या---तामलकी वृष्या- बलिका वृष्या--वयस्था

व्‌. वेगपृजितः---अश्चलरजः वेमी-मृगः वेगी--दयेनः

वेणीगम्‌- उशीरम्‌ वेणी-- जीमतक वणुज; ८३ वेण॒निस्वनः- ईक्ष वेणुपत्री--नाङीदिर्गुः वेणबीजः-- वेणजः वेणुः ४२८,४३५७ वेणुः -पुनवस॒ ३२७ वेणः---वेणुजः वेणुः-- वंशः

वेतसः १९३ वततसाम्लः--अम्लः

के

वेदनानिष्रा-चिकित्मा वेदाग्रणीः--सरस्वती वेधक्म्‌---घान्यकम्‌

वेपथुः-- कम्पः वेपनम्‌-- कम्पः वृप्रः-केम्प्‌ः वेख---अवनी वेला--कालच्रयम्‌ वेष्टन्तरम्‌ ४३० वेतरः ४३० वेदिका ४२२ व्रहया ३९४ वे्टकः--दाल्मरी ए्कः--श्रीवेषटकः वेष्टमार---श्रीवेष्टकः

#

| वे |वे

~ ----- “~ ~-~~~--------- *------~-- = ~~~ ~~~ ~~~ ~~

वेणागमृलकम्‌-उज्ीरम्‌

वे्टः--श्रीवेष्टकः वेसरः-अश्चखरजः

वेसवारम्‌ २०३

वैकुण्ठम्‌ ४२१

वकृण्टः--कृटेरक

क्रान्तम्‌ २१५१३८०

वक्रान्तम्‌--मदटारसाः

वेजयन्तिका--अभनिमन्धः

वक्ञानिकः--प्ण्डितनामानि

वद्यरत्नम्‌--वैड्यम्‌

वद्यम्‌ ३७९

वणवी - वंडारोचना

वेदेदी पिप्पली

वयक्रमरागः- यदय

व्रः ३१

वैधात्री-- बाह्मी

वेरान्तकः--अर्जन

ववस्वती---द्क्षिणा

वरशाखः; ४७

वराखी-- कूर

वरी जाता---पृतच्रदाघ्री

वरय; ३९४ वेदयः | वेध्रवणावासः- वटः वेश्रानरः-- प्रत्तम्‌ वेष्णवी-रातावरी वसारिणः-- मत्स्यः वा. वोढा-- ऋषभः वोढा--वटीवर्दः व्य्‌. व्यक्तगन्धा--अश्वक्षरकः व्यक्त गन्धा---याधिका वयजनः-बटीवद्‌

व्यजनीवत्सः--बली वरदः

व्यञ्ननकेञ्ी- नीलिनी

----------------------~

व्यन्ननम्‌-- व्यत्रनादयः व्यञ्चनादयः; ४१२ य्यडम्बः ४३६ व्यथान्तकः-- कर्णिकारः व्यन्तरः-- सपः व्यवहती--पदयः व्यवदायम्‌---रत्नानि व्याकोशम्‌--- विकसितम्‌ व्याघ्रतलम्‌ --व्याप्रनखम्‌ व्याघ्रदखः-एरण्डः व्याप्रनखम्‌ १०८७ व्याघ्रनखः---व्याघ्रनखम्‌ व्याघ्रनखः -मनुक्‌

य्याघ्रपादप्रजा-बन्धयककाटकरीं

व्याघ्रपादः---विकदट्रतः च्याघ्रपादः-- विकण्टरकः व्याघ्रसेवकः--रगालः व्याघ्रः २६९

व्याघ्रः ८३०,५३१ व्याघ्रः----णग्ण्डः व्याप्रः-- गृहाश्चयाः व्याघ्रारः--खन्नरीटः व्याघ्रायुधम्‌--व्याप्रनखम्‌ व्याघ्री--कण्टक्रारीं व्याधिघातः ४२४ य्याधिघातः--काणक्रारः व्याधिघातः-- वानरः व्याधिघ्रः--आरग्वधः य्याधितः- रागी व्याधिरिपुः--काणक्रारः व्याधिहन्ता-- गृष्टिः व्यापिदा-आरग्वधः व्यापि; ४०८ व्याधिः- कृषटरम्‌ व्यानः--वायुः

व्याप ४५०० व्यामोदकम्‌--पानीयम्‌ व्यालखडइगः--व्याघ्रनखम्‌ व्यालगन्धा-- नाकुली

वणीनुक्रमणिका व्याठजिहः-- बला व्यालदष्रकः- गोक्षुरः व्यालदेष्रः-- गोक्षुरः

व्ाटनखः--व्याघ्रनखम्‌ व्यालपत्रा--उर्वारः व्यालपाणिजः -- व्याघ्रनखम्‌

व्याच्वलः--व्याघ्रनसखम्‌ व्यराठः ४२८,४३१ च्यालः-क्ाटः व्याटः--- चित्रकः

व्यालः सपः

व्यालः हस्ती

` | व्यालायुघः ---व्याघ्रनखम्‌

व्यावर्तकः-- चक्रमर्दः व्यष्रम्‌ - प्रातः व्याम---अग्रकरम्‌ व्यामवदिका--खवष्टी व्यापम्‌--त्रिकटुकम्‌ प्रणक्रतुः--दुगधफनी व्रणप्रियम्‌-- उशीरम्‌ त्रण्हार्‌क : --- कदम्बः ्रणहन्‌---कलिक्रारी त्रणारिः--अगस्यः व्रणारिः---वोलम्‌ त्रततिः-- र्ता व्रतती---खता व्रीहिकः-- बीहिः व्रािषान्यरकः--तव्रीहिः व्रीहिपर्णिका--शालिपर्णी व्रीदिष्रे्ाः- त्रिः व्रहिसंधान्यम्‌--्रहिः व्रीहिः २१९ त्रीहिः--लालिः व्रीह्यादिकम्‌ ५२८ व्रीह्यादिकम्‌ ४३६ त्रहेयम्‌-- मृमिभेदः ता. रकटम्‌---रशरारम्‌ राकटः--तनिसः

९१३५

राकटराक्षः--धवः दाकलम्‌- त्वक्‌ राकुनम्‌-- दधि राकृनः --पक्षी

राकुनिः-- पक्षी रकुनी ४०५ रकुनी-- पक्षी

रा कनी -- मत्स्यः दाकृन्तः---पक्षी रकुन्दः- करवीरः दाकुलः -- मत्स्यः राकुलाक्षिका- द्वा दाकुलाक्षी दवा शकुलादनी ४२४ राकुलादनी ४३५ दाकुखादनी --कटुका दाकुखादनी--जख्पिप्पली सकुःगरदनी--महाराष्र राक -- मत्स्यः रक्तिः---प्रकरतिः शक्रगोपः -- उन्द्रगोपः दक्रचापसमुद्धवा-- भृनुम्वी दाक्रपादपः--कुटजः दाक्रवीजानि--दृन्द्रयवः राक्रमाता-- भार्गी राक्रव्टी- णनद्री राक्रः- कुटजः राक्राहा--इन्द्रयवम्‌ दाक्रह्वा--इन्द्रयवः राक्राटवाः---इन्द्रवः दादराकः- द्धारः दाष्टितः-- चारकः शट्कुकणः ---गदभः राट्कुफला--शमी रादूकुफलिका---शमीं शद्धकृसमा---शद्रपुष्पा राद्रद्रावी--अम्लः दाह्दरावी--मधुजम्बीरः दाद्वधवला-- यूथिका

१३६

दाद्नखः-- कोशस्थाः शाह्ुपुष्पिका ४३८

राद्ध पुप्पिका-- विष्णुक्रान्ता दाद्भपुप्पी १५६ ` रा्पृष्पी ४३२ शद्नुमाटिनी--शहपुष्पी राद्नमृलम्‌--मृटकम्‌ रा्धयुधिका--युथिक्ा शख; १२३०३९६ राः ४२६९ ,४३०,४३९ दादः-दास्थाः राद्ः- नखम्‌

राङ्गः-- सपः दाद्गास्थि--प्रष्रास्थि राद्वाद्रा-- शद्धपुष्पी वाद्धिनी ४३२ शरद्धिनीफलः- -दिररीपः शद्धिनी---यवतिक्ता दराङ्रः ४२९१

शट ५४२३ रारिका---शदी दाटम्‌--कड्कुमम्‌ दराटम्‌---तगरम्‌

दारम्‌ --लाटम्‌

दाठः ४२९,४३०,४३१ दाटः--कितवः

शटः-- चित्रकः राटः-- पत्तूरः राटाम्बा---अगम्विका राटी ४३९

रदी १८

रदी ४२८ राणघण्टिका--राणपष्पी शणपुष्पी ४७ राणी जा--शणपुष्पा शणः २३५ राणिका-- शणपुष्पी राण्डाकी ४३९

शतकुन्दः ५४२१

धन्वन्तरीयनिषण्टुराजनिषण्टुस्थज्ञब्दानां--

| शतम्रान्थिः ~ दवा दराततारका---कदम्बः दरातदर्तिका नागदन्ती रातदला--- शतपत्री शतदवादिनदी जटानां गणाः ३८२ दात रातपत्नम्‌ ४२७ दातपच्रम्‌-- कमलम्‌ दरातपत्रम्‌-रक्तपद्यम्‌ शतपत्रः ४५२८ शतपत्रः-- शुकः दरातपत्रा--रातपत्री | शतपत्रिका -नीस्नीं | श॒तपत्रिका --शतपत्री | |

| | | | | | | | | |

रातपपतिक---रतपृष्पा

शतपत्री ८०१ शतपदी. -क्रणजल्का शतपदी-- रतावरी दातपवा ५२७,४४० दरातपवां कटुका

शतपर्वा --दूवा | रतपवा- -वंशः

शतपादा-- कटभी शतपुष्पा ६९ दातपुष्पा ४३५,४३६९,४३६ शतप॒ष्पादटम्‌ २५४ रातपृष्पा---म्रगाक्षा

| दातप्रसना ४३५

| तप्रसुना- शतपुष्पा | रातमृला -- दुवा | |

| रातपविका--दना |

रातमूखा - शतावरीं

रातमलिका-- द्रवन्तीं रातम॒खा ४३३ शतवर्ट

शतवीया ४२८ ,४३७ रातवीया-- उत्तरापयिक्छा रातवीयां-- शतावरी रातवीया--सटखवीर्या श॒तवेधीं ४२१ रातवेधी---अम्यः राताद्कः-- तिनिसः दातायुः - -शुदरोटकः रातायुः-- मानुषः

---~-~--~~-~-~--~-~-~--~~ ~~ ~-----~-~----------------------~-------_

]

रातावरी --मरात्मशव्या दरातावरी -सदस्रवीयां दातावरा---सूक्ष्मपत्री शताह्या ~ -दशतावरी शताद्वा ४२८,४३६ दरातादवा-- नीलिनी दराताहवा ` -रतपुष्पी रताटव्रा--शतावरीं

दावरुकण्टकः --घोण्टा रातुमङ्गः-- मुः

दाफर ` - -मत्स्यः शफरी ४३५

दरफरी -- मत्स्यः सराफः ४२८ दराफ़ः--नखम्‌ दावरकरन्दः-- गृष्टिः दावरादारः-षदरम्‌ दावटलघ्ष्रऋः---श्वगः

| दावल: चिचक्रः

=.

रा।न्द्ता---पानतुक्रा रामनः--- कटय

| रमी ४२१,४३०,४३९ दरामी--पनिषएा ३२७

2

शतावरी ६६,४२२,४२५४ दातावरी*२८,४२८,४२८,४२५ ८२९,४३६,४२५, ४३०,४५०,

रमी--धनिष्ठा ३२८ शमीपत्रा--रक्तपादी हाम्बरपादपः- -लोध्रः हम्बरम्‌--पानीयम्‌ शम्बर; ४२२ रम्बरः-- अनुराधा ३२८ दाम्बरः--अमुनः दाम्बरः-जद्घालाः दरम्बरः- मगः रम्बरः- लाध्रः शम्बरी--आसुकर्णी शम्बरी द्रवन्ती शम्बरी--सृतधरेणी शम्बुकः ~ कास्थाः दाम्बकः-- क्षकः राम्याकः-- काणकारः द्यनी---राच्रिनामानि शयः-- हस्तः रायानकः--सरदटः शरत्‌ ४१७ श्रत्पश्मम्‌--पुण्डरीकम्‌ रारत्पुष्पम्‌-आहुल्यम्‌ दारत्‌-सतवरत्सरः शारदनः-- हेमन्तः शरपत्रः - प्दुदभः रारणृङ्खा २२५ शरपृद्ा-- नीलिनी रारभः २६९ दारभः-महादृद्रः शरद्यङ्गपांसम्‌ ३९२ शरः १६१

कार्‌: ४३५७

रारः- काशः शरारेकः-- प्वाः

शरीरम्‌ २६२

शरीरावरणम्‌-- सरक

रारीरास्थि-शरीरास्थ्यादीनि

शरीरास्थ्यादीनि ४०१

दारीरी--आत्मा १८

वणौनुक्रमणिका

| दारकः -. -मधुजम्बीरः रारजा- मधुकरा | शकरा ९१ राकरा--बटीवदः दकरा-- मत्स्यण्डिका शकंरा-- मधुशकरा राकरिलः --भमिभदः दावरी - रात्रिनामानि राक्ष: - सद्राक्षः रालम्‌ _ -राल्यलोमः रखलम्‌- दाल्यखाम राल्टी -शटृटः दाखली---रशव्यरोम रालटीं --दात्यः शलाटुः; ४२२ शखद्धः ४३१ शलाटुः---आमफलम्‌ | दलादुः --नित्वः दराखा--रव्यः शटूट; २९ राल्की---मत्स्यः रार्त्पा-- जलशायी हसयकरः ४०३ दाट्यकः--मदनः राल्यक्रडग्रः--मदनः राल्यदा -मेदा राव्यरपणिका-- मेदा राल्यपर्णा-- मेदा शल्यमांसम्‌ ३९२ शल्यमृगः---दाल्यकः शल्यम ४०३ हल्य; ४०३ राल्यः ४३२ रल्यः-- विलेदायाः शस्यः-- बिल्वः राल्यः-- मत्स्यः दारकः -- -बिलेरायाः

गद्टकः--दाटलः

दराटकी ४२८ ४३१

राका --सहकीव्रक्षः शशघातकः -- प्रसहाः शशमांसम्‌ ३९२ दारारिम्बिक्रा--जीवन्ती शशः-----यिलेशयाः दाशा्रुः --कपृरः दशाण्डुलिः ४२८ शशाण्डुलिः ३५६ | शराण्दुला ४३२ राज्ञादः- -इयेनः रायिक्रान्तम्‌ | कुमुदम्‌ राशिक्रान्तः - -इन्दुकान्तः उरि यम्‌ - मौक्तिकम्‌ दरदिरेखा----वाकृची | रादिवारका--पुननवा | शशी कपरः शष्पम्‌ ४२९२ रष्णम्‌- --दूवौं ˆ | दासपिखः--- खस्तिकिः | रास्रम्‌ खाहम्‌ | शख्रम्‌--लोदम्‌ शघ्लकोशत.---महापिण्डी रस्राद्वा--श्द्राम्टक्रा राच्रायसम्‌- - सोहम्‌ दाकर -- -रङ्घरः दांकरावासः ~ कग दाकर -- शमी शवरी--आसुकाणका दांभूवद्रमम्‌-- पुण्डरीकम्‌ राभृः--भत्मा

था दाकचुक्रिका--आम्लिका राकटपोतिका--मुरपोतीा दाकटः---श्रेष्मातकः राकनाखिका ४३५ राकपत्रः-- धिमः दाकरपृष्पः --करीरः दाक्रचागयः- -धान्यकम्‌ राकराजः--वास्तुकम्‌

१३८

= -=-----9 -- ----~--

शाकविदीपः ४३९ शाकवीरः-- जीवन्तः राकशाकटम्‌--भमिभेदः

शाक्दाकरिनम्‌-- भमिभेदः

शाक्रश्रएठः ४२१ शाकश्र्रः ८२६ शाकश्रष्य-- -अन्यादोदी काकश्रष्टा---जीवन्ती दाकश्रष्टा-- वृन्ताकी दाकः-- चिर

शाकः - -सागः राकादरम्‌---मरिचम्‌ शाक्राम्लम्‌ --आलिका राकाम्लम्‌-- वृक्षाम्लम्‌ राकुनयः--क्षुद्रोखकः शाखाक्रण्टः-- सक्‌ दराखा--जटा शाखापित्तम्‌- -दौदादयः राखाम्रगः-- मरकः साखाम्लभेदनम्‌- सुक्तम्‌ राखालः---वानीरः राखा-- स्कन्धः शाखिरृद्गाः-- सगः राखी-- पाटः शाखा--ग्रक्षः

शाखोटः ३६६ शासखोटः--मृतवृक्षकः शादूर.--वलोवर्दः शाइवलम्‌- दवा राण्डिल्यः---वित्वः रातक्रम्भम्‌-- सुवणम्‌ राद्रलम्‌ दुवा रान्तः-दमः मान्ता--दर्वा शान्ता--रेणुका रान्ता-- वयस्था रान्ता-- शमा शापपरामनी--शमी रापितः -- कछेष्मातक्रः

--* ~ ----------- == ~

दरावरकः--खोध्रः दावरः--कमुकः

शरावरः-लोध्रः

शावरः - शालिः लावरः---सकसगः ३२८ दरामनी-- दक्षिणा

, दामाम्खी - नीरा | राम्वरः-- दायि:

| दाम्बरा---द्रवन्ती राम्वण्रा-अद्नारवाट्िका शाम्भवः - -वुक्रः शारदम्‌ --पृण्टरीक्रम्‌

| रारदः ५३०,४३१

|

| राग्दः--आाश्रनः शारदः-- काराः शारदा --सारवा शाग्द्‌ः -वासन्ताः रारदिक्रः-- वकलः शारदिक्रा--वाटुक्रम्‌ शारदी ४३२३७ रारदी--जलपिषप्प्की

| गाग्दी-- ब्राह्मी

| सारदी--मदाराष्री रागा मुतनः शारी---मृदुदभः राकरः -भृमिभेदः दार्गम्‌--आद्रकम्‌ रार्हष्ा--अद्गारवटिकां शार्दुलः --चिच्रकःः ददुः --व्याघ्रः रालनियासः-- राला रालनियासः-- राजकः शाट्य; ४५ राल्यः-- त्रिः गालरसः---गला

रालः: ---राला

| रालः -लकृचः राटठः--सजेकः

| शालामकटकरम्‌ -चाणाख्यमुल- कम्‌

|

1

1 }

धन्वन्तरौ यनिषण्डुराजनिषण्टुस्थशब्दानां--

~~ ---- ~ --------~----~--------^=-~+

| राखावृकः---बिडालः | दाखावृकः--डशुगालः राला- स्कन्धः सालिका ४३८ रालिजाहक्रः---लोमच्विडालः रालिदलक--शाकिपर्णी शालिनम्‌- -प्रद्ममलम्‌ शालिपर्णका ५२६ रालिपणीं २३,४२४ | शाचिपर्णी ८२६, ४३०, ४३५.

४३७ रालिपर्णी --माषपर्णी राखिपर्णी-- स्थिरा | रायिप्रवरः---शायिः रालिदटोत्रः-- घोरः | रालिः २१९१४२२ | शालिः-तरीदिः | शालीनम्‌ -- पद्ममृलम्‌ | शार्छानः-- मिश्रयः राराना-- मिश्रेया | शार्की-- शालिः

| शाटकः १५४५ राक्कम्‌ - जातीफलम्‌ | दाठ्कम्‌ ---पद्मकन्दः दाट्कम्‌--प्रद्रम्मलम्‌ दाल्रः--मण्डूरः राल्यम्‌ - चाणाप््यमृखकम्‌ दरालेयम्‌-समिभेदः लगटेयः-- मिश्रेया राठय.---शाल्यः राटलया-- मिश्रेया | रात्मखः ---दाल्मट दसाल्माञकः- रादितकःः ' शाल्मयिपर्कः--सप्पणः

| + | राल्मचित्र्रः--शात्मखी

रात्मकिः- रात्म्खा

शात्पन्टी १९५ रामी ४२३,४२४,४३२३१,

| | ०३६०८२८.४३८

वरणोनुक्रमणिकरा

श्ाल्मटीकन्दकः कन्दः दाटपलीकन्दः २५१ श्राव्म्लीफल.--तेजःफटः दाल्मलीस्थः- गृध्रः क्ाल्योदनोपमः- क्रन्दः राव:ः--वालपामान्यनामानि शांभवम्‌- देवदार रांभवः--कपूरः दांभवः- - गुग्गुलुः दांभवी---टूवा

चि. शिक्षित: पण्डितनामानि रिक्षितः--वटीवर्दः शिखण्डी ४२६ रिखण्डा ४२१ रिखण्डी---चडामणि; शिखण्डी--मयुरः शिखण्डी ग्रथिका रिखरम्‌- प्राग्रम्‌ शिखरम्‌- ख्वत्रम्‌ शिखरम्‌ --दादम्‌ रिखरम्‌-- -दृाद्गी रिखरिणी ४२९ शिखरि्ण। २३०३ शिखरिणी--ग्रष्मी रिखरिणी--मर्भिक्रा शिखरी ५२९ रिखरी--भपामागंः शिखरी--कन्दरः शिखरी जणा शिखरी - पवतः रशिखरी-- मृगः शिखरीमांसम्‌ ३९२ रिखरी--तन्दका रिखरी--ग्रक्षः रिखाकन्दम्‌--गृत्रनम्‌ रिखा--जटा शिखा-- बर्दित्रडा

दास्मटा-

|

| |

| |

1

|

|

|

|

| |

रिखा--मयररः रिखाटः--- वर्दिचदा

दाखावला - ्वाहुचहा रिसा ~ स्तनाग्रम्‌ दिसिक्रण्टम्‌ -- तुत्थम्‌ चिथिनी ५८० रिखिनी--र्वादिचदा रिखिप्रियः वदरम्‌ शिसिम॒लम्‌ -गृत्रनम्‌ रिखिमोादा- अनमोदा

| दिस्ियुह.- --मगः

` [शिखी ४०८

शिखी ४२५

शिखी--- चित्रकः शिखी ---पित्तम्‌

रिखी --मयरः

दि खी----रदितिवारः दिपक शिग्रुः रिग्रन्म्‌--मरीचम्‌ शिगुतैनयम्‌ ३८६९ शिग्रुपत्रजम्‌ ३५३ राग्रमलक्रम्‌ --मृरुकम्‌ शिग्रुः १५२

दिग (-4१< शितक्टर्मा- कटभी शितकरः -करपूरः रितक्षारम्‌--टदृणम्‌ ितजाश्रकः ---राजाम्रः रितपर्णी -मासकरः रातपूर्वकः-- रसानः शितवरः--- दितिवारः हिता- दूना रितावरर--रितिवारः

^~ शता--शक्ररा

रितिकण्टम्‌ - तुन्थम्‌ दितिमर्कम्‌-- उशीरम्‌ दितिवरः--रिविवारः

दितिवारकरः --दिनिवारः

4.

~~ 8

रितिवारः ३६ शिफा ८२९ रिफा--जटा शिफा-- द्रवन्ती रिफाष्टः ---- वट दिफा-- शतपुष्पा धिमिराचना ५३५

[दामिः ४३४

मिः - सादरः

रिर्म्वा - असिशिम्बी (सम्ब करपिकच्छः रिम्बीधान्यम्‌ ३८८ | शिम्वीधरन्यम्‌ धान्यम्‌ (सिम्बी- निष्पावी राम्वीफलम्‌---आहृल्यम्‌ शिम्बी ---मद्रपणीं

रिम्त्री - ` रिम्वीधान्यम्‌ रिगगिजाः- कशः {शिरख्राणम्‌ - लरारास्थ्परादीनि रिरस्थम्‌ - -यृक्छम्‌ निरः, ३९५ , दिरःकपृरः ` क्रः शिर: प्राग्रम्‌

रिरगरलः शलः रिरादांनि ३९७ दिरापत्रः---हिन्तायः दिरापणम्‌-- वटर दिराटपत्रकः---श्रतालः दारा---धिरादीनि िराधपत्रा - -करर्भा शिरीपः ५५२

1... 34 ५, , नि

४३८,५३९ शिरोधरा प्रवा | शिरोधि.- रीवा शिरोवृत्तम्‌ - -मरिचम्‌

दिरोस्थि- -दारीरास्थ्यादीनि | दिटगणभना -पाप्राणभेद्‌ कः प्रिलनम्‌ -- शल्यम्‌

१४० धन्वन्तरीयनिषण्टुराजनिपण्टुस्थश्ब्दानां--

[

रिलजा--श्वतारला रिला ४३२ रिखा--कपूरः

दिला-- ग्रावा शिखाजतु १२८ शिखाजतु ४२६९,४३८ रिलाजनु--शिखाधातु शिलाजतुः ४२८ दिलानम्‌--रिटाधातु रिलात्मक्रम्‌--मन्धक्म्‌ रिलात्वक्‌--श्रतरिखा शिलादद्रुः ---दटेयम्‌ शिखाधातु; २९३ रिखाधातुः-- सृवणगैरिकम्‌ रिखान्तः --अस्मन्तकः श्िखापृष्पम्‌--शेटेयम्‌ शिलाप्रसनम्‌ --शेेयम्‌ दिलखाभदः-- पापाणमेदकः रिखा--मनःरिला रिखारम्भा--क्ाषए्रकदरीं शिखाटकम्‌ --सेन्धवम्‌ रिकात्मजम्‌ ---रोहम्‌ रिरखावत्का ---श्वेताशिल्प शिलासौधिः-- गहा रिखाद्वा ५२८,४३८ रिलीमुखः-- भ्रमरः रिलोचयः--पवंतः रिलोत्थम्‌--दाटेयम्‌ रिखेद्धवम्‌--दलेयम्‌ शिरस्पिका ३६१ रित्पिनी-- दिल्पिका रिव्पी--नखम्‌ रिट्कः--स्योनाकः रशिवजा- लिभिनी रिवदार- देवदासः रेवद्रुम :-- बिल्वः रिवद्धिटा-- केतकी शिवपिण्डः--बुक्रः शिवपुष्पकः-- अकः

~ - ˆ ~“ ` ~---~------~-- ~~~ ~, _--_-_-

रिवप्रियम्‌---स्फरिकः

| िवश्रियः--ददाक्षः | रितव्रबीजम्‌--पारदः क्षिवमतः ---वमुकः शिवमष्टकः--अ फनः शिवमदिका -- युकः

दिवमष्टिका--वसुकः शिवमह्ी--चुकः

शिववह्टभा--शतपन्नी रिववदिका--सिक्िनी शिववद्टी--यिङ्गिनी रिवव्ष्टी--श्रीवश्री शिवशेखरः---धन्तरः शिवदोखर :---बकःः शिवशखर--वसुकः शिवम्‌ ४३१ दिवम्‌--टङदूणम्‌ शिवम्‌-- लोहम्‌ रिवम्‌-- वयस्था शिवम्‌--सामुद्रल्वणम्‌ शिवम्‌ -- सेन्धवम्‌

शिवः-- काकः शिवः गुग्गुलुः रिवः ---धत्तरः

दिवः- पारदः शिवः--दगालः रिवाक्षः-- रुद्राक्षः दिवाद्रु--वुकः रदिवारिका

रिवा-तरक्षः

रिवात्मजम्‌ -वैन्धवम्‌

शिवा--दूवौ रिवाफला- दामी दिवा -- रोचना शिवाङ्ः--दागालः रिवा--वयस्था दिवा--हरिद्रा रिवा--हगीतकी

काकोदुम्बरिका शिवारिका---नाडीदि ङ्गुः

शिवाहखाद---वुकः शिवाद्वः--बुकः रिवादह्ा--खजनया | रिवेशा--शमी | रिवेष्टः- चिल्वः शिवेष्टः---वुकः शिवेष्टा-- दवा शिशिरम्‌--उश्चीरम्‌ दिरिरम्‌--खवङ्गम्‌ शिरिरम्‌--सामुद्रलवणम्‌ शिशिरः ४१७ रिरिरा--मप्ता रिरिरा-- रेणुका शिशुकः ४०४ शिशुकः --मस्यः | शिदात्रयम्‌ - नवनीतम्‌ रिषाप्रियः--गुडः रिद्ामारः ४३० रिशमारः-- पादिनः शिशुमारः--मन्स्यः शिदामारः-- शिशुकः | दिद्यमारी ४२९ रिरुविशेपनामानि ३९४ | शिशुः शिश्नम्‌ ३९९ रिरपः---श्ाल्मली शिश्षपा १९४

शिरशपा ४२६,४३१,४३१,४३६

दी. रीखी- मेथिका रीतगन्धः-- चन्दनम्‌ रीघ्रगः--अश्वखरजः दीप्र पुष्प :--अगस्त्यः दीघ्रम्‌--लामजकम्‌ रीप्रा--दन्ती दीतकर्णी ४३२ | शीतगन्धः--बकुलः इीतदन्तिका-- नागदन्ती | शीतपाक्रिनी--बला

वारसामान्यनामानि

द्ीतपाकी--चडामाणिः शरीतपाकी-- बला

दी तपुष्पम्‌-- प्रपौण्डरीकम्‌ क्षीतपुष्पः--रिरीषः

कीत पुष्पा---बलिका दीतपू्वकः-- रसोनः श्ीतप्रभः-- कुरः ह्रीतप्रियः-- पपेटः श्रीतफलः---उदुम्बरः रीतफलः--छष्मातकरः रीतभीरः-- मटका शातमम्नरी--द्रक्राद्री हीतमर्दकः---रमोनः रीतलकरम्‌ --कृमदम्‌ रीतलक्रः-- जम्बीरः दी तटच्छद--- चम्पकः श्रीतकत्वम्‌-- स्तमियम्‌ शीतलरतः---कर्ृरः

ङी तखशिवम्‌ ४३५४ शीतलम्‌ चन्दनम्‌ इीतलम्‌. --पद्मकः शीतलम्‌ -माक्तिकम्‌ शीतलः कपरः शीतलः चम्पकः शीतलः-राखा द्ीतस--आरामङ्गीतयखा शीतला-- कुटुम्बिनी शीतला--दुवौ

शीतला वाल्का रीतला--प्रीवर्री दातवरा--बला श्ीतवत्कलः--उदुम्बरः हीतवल्कः--उदुम्रः रीतवछभा--जम्ब्‌ शीतवीयकः--प्रक्षः दीतवीगरः-- पद्मकः

शी तवीय -दुवा द्ातवीय्- मेथिका रीतरिवम्‌ ५४३८

वणौलुक्रमणिका

शीतरिवम्‌-- सन्धवम्‌ रीतरिवः- मिश्रेया दीतरिवा- मिश्रग्ा शीतसदटः--सिन्दुवारः शीतसदहा----वासन्ती दीतसदा- दाफालिका दीतसंवासा- वासन्ती ‰।।तम्‌-- त्वक्‌

दीतम्‌- --वषरिकम्‌ रातम्‌-- वाट्करम्‌ शातः- करः | दतः-- निम्बः

| रीतः-- परपटः |

दीतः- पादुः

रीत: - िश्चरः दीतः ---श््मा सीतः---दछप्मातकः दता --कटृम्विनीं शानाप्री ---विश्रम्रन्थिः शाता - तेजस्विनी रीतायाः- द्रद्रनाः दीता--प्रतरीकः रीता --बला शीता--र्वायका दीताश्रः- कपरः दाता-राचरनामानि रीता--- वयस्था दरीता- रित्पिका दीतद्मा--इन्दु कान्तः शीता--युरा रीतांदाः- कपरः दरीरी--मृदुदभः शीणेदलः ४२३ | रीणैरोमकम्‌-- स्थाणेयकम्‌ सीणष्रत्तम्‌ ८२

दीषक्रम्‌-- दरः दीषकेसरकः---वकुलः शीपम्‌-काटेयकम्‌

द्रीपकम--शरीरास्थ्यादीनि

शीरषः- श्रीविष्टकः दीसम्‌-- कार्सासिम्‌

श॒. दाकच्छदम्‌-- स्थाणेयम्‌ दुकतहः-- रिरीषः दकतुण्डः-- गन्धकः दुकनारनः- चक्रमदः दाकनासः--स्यानाकः दाकपृच्छकम्‌-- स्थौणेयकम्‌ दाकपृच्छम्‌ - स्थाणेयक्रम्‌ दाकपृच्छः---गन्धष्ः दकथियः-रिरीषः दाकप्रया --जम्बः यकृफलः---अकः दकरवहम्‌- स्थौणियकम्‌ दा कवष्टभः- दाडिमः शुक्र ९७७ दकः ४३८ शुकः दिग दकेष्टः-- क्षीरी दूकेष्ः शिरीषः क्रोदरम्‌ -ताखीसकरम्‌ दाक्ता--आम्ल्करि रुक्तिका --भाम्लिका दक्तिकण- मृक्तादक्तिः दुक्तिजम्‌--माक्तकम्‌ दुक्तिपणः--सप्तपणः दाक्तिशद्रः--नखः वुक्तिषंमवम्‌-माक्तिकम्‌ दुक्तिः-- कोशस्थाः दुक्तिः---नखम्‌ शुक्तिः--मृक्तादक्तिः दुक्रभाण्डा ५७ दुक्रमाता- भाग गुक्रम्‌ ६४ दाक्र.--जयष्ः दाक्रा- वंशारोचना सुक्रकन्द्‌ः ४३३ दुक्ककन्दः- गु्रायुः

यादा ना याणा ०-०-0० _ _____ ~~~

१४२

द्ककन्दा--अतिविषा शुङ्कपक्षः ४१६ शठ प्रष्पा-- विष्णुक्रान्ता रङ्कपुष्पी--नागदन्ती रक्रफेनम्‌--समृद्रफनम्‌ शुक्र भण्डी- दृक्रभाण्डी रक्रमणिः-माक्तिकम्‌ शुक्र रोदितः--रोदितकः शुक्कवगेः ३०७ रुङ्कवृक्षः-- धवः रङ्कशाटः- कयः शुकः ८२

रुद्ध --एरण्डः दुक्कः--कृन्दः

शुः दृङ्रपक्षः शुक्ा--काकाली शुक्ठाङ्गी १५० शुक्राजाजी-- दृङ्कः दुक्कापाङ्ः- मयरः शुक्ठाकैः १३७ दक्रा-- विदारिका शुकः दोेफालिका दाचिचीरः--मदृदभः दाचिद्रुमः--पिप्पलः दाचिवरः- मृदुदभः दाचिः-आप्राढः इचिः--दुक्कपक्षः दाडिकास्फिः- संचायाद्यः दाण्ठम्‌--गुण्टः दण्टः--गुण्टः शण्ठिकाष्फोरः- संचायादयः

` जण्ठी ८६ शुण्ठी -४२८,४३०,४६३३,४३ ४३८

दुण्डमृषिका--दीर्घतुण्डी रण्डा--गलदण्डी शण्डिक ः-- त्रीहि: शुण्डिका--कणा

दण्डिनी--दीचतुण्डी दण्डी- व्रीहिः

शुण्डी- दस्तिशुण्डी दुद्रम्‌--सन्धवम्‌

शृ --कुतम्भम्‌ गद्रा--रकरा रुनककस्क्रा---क्चुद्रच्रः दुनक्रचिष्टी --पलशयेदटिता सनकः भष;

सूनः-- कृकरः

शुभक्री-- र्मा शुभगन्धकम्‌ --वोरम्‌ दाभदः---पिप्पयः दाभपत्रिका-- -दािपर्भी दुाभा-- कारितः

दुभा- दवा

दुभा---पाा

दुभा -्रियङ्गः

(1 "मवस्वा

दाभा-- रोचना

दाभा--वंशरोचना गुभा--दामी रुश्रकेशः ४२८ दाश्रगोरः- -यप्रपः

| दुभ्रपृद्भा--ररपुद्ा ्रपृष्पः--खस्तिलः भ्रमसिविम्‌-मरीचम्‌ शुश्रवी--कृडुटरनरी दश्रम्‌--अध्रकम्‌ दाभ्रम्‌--उशागम्‌ दुश्रम्‌--रसौीमम्‌ दाश्रम---गादख्वणम्‌ दाध्रम्‌-- पद्मकः दभ्रम्‌-- मेदः

दभ्रम्‌ -रौप्यम्‌ दाध्रा-गद्गा शश्र; २५० दाश्रा--वेदारोचना रुभ्रा---शकरा

दुध्रा - स्फटिक

धन्वन्तरीयनिषण्टुराजनिषणटुस्थश्ब्दानां-

~> -~-~---------~ ~ ----- ~----- ¬ ---~----------~-------- ~~ ~ -----

~ ~---*~ + ---- ---

दुध्रादाः--कपूरः दात्वम्‌--ताम्रम्‌ गरुष्कफलम्‌ ३२७ | दुष्कमांसम्‌ ५३६ शुष्कलनम्‌ २८९. दाण्काद्व---वलाका दाप्कादुष्कम्‌--समुद्रफेनम्‌ ५९ दाककीटः- -तन्तुवायादयः |

#

| | दाकशिम्ी--कथिक्रच्ः | |

दान्या--नयिक्रा

९७

शन्या --वन्ध्या दृद्राप्रयः-- प्रलाण्दुः ग्ररविग्रहः--भूतणम्‌ दारः---चित्रकः

दारः तित्तिरिः

दूरः मसुरिकां

शार: ---ठकृचः

दरः -शरभः दूरः--सजकः

दार र्दः दारः---मृकरः दारा--कीटिकरा

दुपपर्णी -- मुद्रपर्णी रुलगुल्मादिरक्षोघ्रम्‌-दिग् ठलनाङशनम्‌ -दिद्गु दालपत्री-- शाखी शृलदट्न्त्री -. - यवानी गलम्‌ ` पद्िगूलम्‌ शट; ४१०

श्लारिः -इङ्वदी

शुखीं ३६३ दुगालघण्टी---कोकरिखाक्षः रागालविन्न.-- पृष्टिपर्णी शगालः २७५

1

---------------~-~-~-~--------~----~ ------------- --

=-= ~न

दाग रगाछिका --विदासि्कि दागाट

दागाखी-- व्रिदारिकरा राङ्कन्द---शाद्राटकः शङ्कस्वरूपम्‌ ३१४ राङ्गकः---जीवक दृद्रकः - - विषभेदः

दा ङ्गवरम्‌---आद्रंकम्‌ दृद्वरम्‌-- युण्डी दाद्रभदी-- गण्टः दृद्गरुटः-- शृङ्गारकाः दहरः भत्रणम्‌ दा द्रोहः -भतुणः शाद्गवेरिक्रा ५३५ दङ्गम्‌ २३९४ शृङ्गाटकः २४८ दाद्गारम्‌--गारमवणम्‌ श्गा्टी-- जीवन्ती रुङ्गारकम्‌--- {मन्दरम्‌ दा द्रारभपणम्‌ -मिन्दररम्‌ दाङ्गारम्‌--कालयकम्‌ गृद्गारम्‌--लवङ्गम्‌ दाङ्गारम्‌ --सुवण॑म्‌ दाङ्कारि-- माणिक्यम्‌ दाद्राहाः--जीवकः दाह्गिका--शुङ्गी गर्गिः--भेडः

दृप्गिणी-- व्लीवर्दः शृङ्गी रर

दत्र ४२५,४३०,४४० दहा --अतिविपा

रङ्गा आम्रातकः गाङ्ग. - ऋषभः

दङ्गा- पर्वतः राङ्गा--प्रकषः

दाह --मत्स्यः

राी- मिषः

वणानुक्रमणिका

------------------- -~ ------~

| शह्गा- वरः ्गी--विषम्‌ रद्धलकः --उनषट्ः

सद्गलारणक्रः ---करोकरिटाक्षः

गद्रलिक्रा---काक्रैखाक्षः शद्वली-- कोक्रिलाक्षः गरतध्राणी ५२८ शखरम्‌--य्वद्गम्‌ शखरी --वन्दका

५.

रफाटिका १५०

` ' रोफालिका ५३७,४३९,४३९

दराफायिका - दृक्रार््र राफाला ५२२ दफारी ---फायिक्रा दामपी वद्धि दाठः--शरप्मातक्र

ण्ट, | या दीखरिकः--अपामागः राठ्क्रम्‌--सखयम्‌ दाटगभाद्रा---श्रतशिसा

दा्जम्‌ ५२५७ | रालजम्‌-- रलयम्‌ भ,

रशटजा ४५र दाखजाम॒लम्‌ -तदरी शलवल्कल--भ्रेतशिला शैखसुता --तेजस्विनी दालम्‌--दिलानतु लः---पवतः दाठः---शछष्मातकः राट्पम्‌ -जातीफसम्‌ दाटपः--धित्वः २।चेन्द्रना---गर् टाखन्द्रस्ध. --भज दलेयकरम्‌ ५२८,४३८ दैठेयक्रः ४३८ |~ रेखयम्‌ ११०,४५२ शठेयम्‌--शिखजनु

| |

~" 1 जकन ककण > => ~~ ~ =

१४३

रोलोद्धवा-- चतुष्यत्री रवलम्‌--जटमुस्तम्‌ दीवलिनी-- पानीयम्‌

=

शवः--धत्तरः सवप: -- वितव्वः दाव वुक्‌

दावः ` -वमुकः दावालम्‌--जलमृस्तम्‌ रावालिनी- -पानीयम्‌ दाशिरः - -चटकः

रो. दोकनाद्राः--अश्चोकः दाचिः आतपादयः शोणजल्गुणाः ३८२ दोणपत्रः- --कृरः दरोणप्रद्मम्‌ --रक्तपरद्यम्‌ णपुष्पी --चिन्दूरी शागरलनम्‌-- माणिक्यम्‌ | रोणशारः- त्रीहि शोणसभवम्‌ - मृलम्‌ दोणम्‌--रक्तम्‌ रोणम्‌ ---सिन्दररम्‌ गोणः--इश्चः दोणः--कररः दोणः--घोदः रोणः----स्योनाकः दाणितसंभवम्‌ --आमिपम्‌ राणितम्‌ ४२७ दाणितम्‌--कुट्‌कृमम्‌ दोणितम्‌--तणकुट्‌कुमम्‌ शोाणितम्‌---र क्त चन्दनम्‌ दराणतम्‌--रक्तम्‌ दोणितामयः--ग्क्रामयः दराणाप्लः-- माणिक्यम्‌ शोथः --्ोफ शोध्रनम्‌--- कट्‌ कृष्रम्‌ रोधनम्‌ --कासीसम्‌ शोधनः-- निम्बकः राधर्ना-- ताल

| |

--- ~~~ --~----~------ ~~~ ~~

=~--~-~--------- ~-=------------>= ~

श्ोधनी--- नीलिनी शोधनी--रेवकः रोफत्नी--क्ररः शोफघ्री- शायिपर्णी शोफनादनः--- नीलः दोफदारी - सुमुखः शोफः ४०८ कोफान्धी--मधुपृष्पम्‌ शोफिका---शतपृष्पा श्मोभना-- वासन्ती शोभा कान्तिः शोभा---रोचना शोभाञ्ननम्‌ ४३१ दोभाञ्ननः--नीलरशिगरुः शोलिका-- रोली शोखी ३४८ रोपणम्‌-- इृण्टी दोषम्‌-- पित्तम्‌ शोप्रः--राजयक्ष्मा द्योषः-- संतापः रसाोषापटहा --तऋतनकम्‌

शो,

धन्वन्तपीयनिषण्टुराजनिषण्टुस्थशब्दानां--

| |

शोक्तिजम्‌- मोाक्तिकम्‌ ` दाक्तेयकम्‌-- मौक्तिकम्‌ दाक्रिकेयः--गौरपाधाणकरः

शीण्डः--कृक्रुटः दोण्डी ४२१ श्रोण्डी--कटभी ज्ञाण्डी-- पिप्पली रीद्रम्‌-- क्षित्रभेद दौरिरलम्‌--्नायः

श्रा. ध्वाहु: ४३८

स्म्‌. दमश्र--रोम

र्मा 4 र्मिः ---पवेतः

द्या. रयामकन्दा--अतिविषा

द्यामक्रम्‌--कत्तणम्‌

द्यामक :--रेयामाकरः ्यामकाण्डा - दवा

द्यामि. णि्‌। ४३० दयामखदिरः ४४०

द्यामम्रन्थिः- दृव दयामचटकः---चटकः र्यामदलान्वितं प्रप्पम्‌---विषपु-

उ्यामाकः ४२५७

| द्यामाकः-चरिर्गीजः इ्यामा--गुडूची द्यामाद्गी- मनःशिला द्यामा--छाया रयामा दर्वा दयामा--नीलपुननवा द्यामा-- नीलिनी

सपम्‌ दयामा---पद्मवी जम्‌

दयामवक्षी-- दुगा दरयामटनच्छदः--पिप्पलः र्यामटप्रष्रः-- म्रगः दयामलः--नीलभृङ्गराजः दयाम: पिप्पलः उयामटः- शिरीषः दयामला---अश्रगन्धा स्यामला-- कटभी रयामलखा जम्ब: द्यामला--- माकन्दी दयामलाट्कः-- नीलः दधामलिका--नीचिका दयामली-- कस्तूरिका दयामलेक्षुः--दक्षः दयामव्णः- रिरीषः दयामवंशः दक्षः स्यामश्ाटिः-- व्रीहिः र्यामसारः-- सोमवल्कः दयामम्‌---मरिचम्‌ स्यामः ४२८ ट्याम.--अङनः दयामः--धत्तरः दयामः--पीटुः

ट्यामः-- महिषः द्यामः-दयामाकः इयामा ५७

द्यामा ४२३०,४३४ दयामा--अवनीं इयामा-- कस्तारिका इयापाकः २२५

| रयामा - पिप्पली र्यामा--प्रियद्गुः

| द्यामा- -मध्यमा

| द्यामा--रान्निनामानि | दयामा--- रोचना

| दयामा--वटपनो रयामा---बन्द्का

| स्यामा---शकुनी ।द्यामा-- सुरसा

| स्यामा--खी

| रयामा- दरिद्रा

| र्यामश्रकः ४२८ दयामेक्ः ४२६ दयामक्षः- दक्षः द्यावफलम्‌--पृगफलम्‌ टयेनघण्टा-- दन्ती

इयेनः २९७ दयेनः-- प्रतुदाः

श्रमपघ्री--क्षीरतुम्बी | श्रमभञ्ननी-- बहुला

| श्रवणङीर्पिका-- श्रावणी

श्रवणम्‌ ३९६ श्रवणा- -श्रावणी भ्रवणी ४२५ श्रवः--श्रवणम्‌ श्रावणः ४१७ श्रावणाह्ा- श्रावणी श्रावणिका--श्रावणः

श्रावणी ३७

भर | |

श्रीकन्दा--वन्ध्यककोरिकी

श्रीकारी--मरगः श्रीकेतनम्‌ सुवर्णम्‌ श्रीखण्डम्‌ ४२५७,४२८ श्रीखण्डम्‌-- चन्दनम्‌ श्रीगन्धम्‌ ४२४ श्रगन्धृः--- वत्र म्‌ श्रीतारः १८२ श्रीपद्मम्‌ -- कमसम्‌ श्रीपणीं ४३१,४३८ श्रीपर्णी---अपिमन्थः श्रीपर्णी---कटृफयः श्रीपर्णी ~ - कारमयः श्रीपुप्पम्‌ २२ श्रीपुप्पम्‌-- -प्रपीण्डरीकरम्‌ श्रीपुप्पम्‌ -- च्व्गम्‌ श्रीफरम्‌ ५२८ श्रीफलम्‌ ---जातीफलम्‌ श्राफटमर्‌ - वयस्था ध्राफलः ` क्षीरी श्राफलठः-- विल्वः श्रीफया ---नीसिनी श्रीफटा -- वयस्था श्रीफलिका -कुडुटमी श्रीफलिका- नीलिका श्रीफलिका - महानीटी श्रीफलीका ४२६ श्रीफल तेजस्विनी श्रीभ्राता- घोरः श्रीमत्‌- सिन्दूरम्‌ श्रीमती- वाषिकी श्रमान्‌--ऋषभः श्रीमान -तिलक्रः श्रीमान्‌--- पवतः श्रीमान - पिप्पलः श्रीरसः--ध्रविष्टकरः श्रीबह्टी ३५९ श्रीवष्धी--वा्पिकी

१९

~ *--+----- ~~ ---- ----- (य

वणीनक्रमणिका

शरीवाटी- --बहृला श्रीवारकः - रितिवारः: श्रीवरासकम्‌ ८३८ श्रीवासकः ४३७ श्रीवासः--रध्रवेष्टकः श्रीविभृपणः - र्घः श्रावष्रकम्‌ परीवेष्रक भ्रविषए्रकः १२१ श्रविष्ठः ४२८ ध्रीवेष्ट---वृक्षधरपः श्राविष्रः -श्रीविष्रकाः | श्रीः ४२१

| शराः ऋद्ध

श्रीः-- काननः

श्रीः ग्त्नानि

ध्र.

धरनिस्फोटा-- कर्णस्फोटा श्राति : -श्रवणम्‌ | श्रेणिक्रा -- निश्राणिकरा रणि श्रयमी ८९ श्रयस। ८३२,८५०

प्रयसी--अम्विकरा श्रयसी- - -प्राटा

ध्रयसी -प्रियद्गुः श्रयसी--राप्णा

श्रयसी--हरातकीं रकाः --- सागः ्रष्टम्‌--त्रपु

श्रष्रम्‌ -पलाशगन्धा धरष्रम्‌-- मोाक्तिकरम्‌ ध्रे्रम्‌-रोप्यम्‌

| ध्रष्रः-- वयः

श्रष्ठा- - पद्यचारिणी श्रष्राम्लम्‌ -वक्षाम्लम्‌ | श्रा श्रोणिफटलकरम्‌ ---कस्यादीनि |श्रोणीं--करस्यादीनि

१४५

-= -=---- -- ~~ ~~

"-- -- - -----

| श्रोतः --श्रवणम्‌ | | ऋक्ष्णकम्‌ --पृगफलम्‌ शक््णम्‌ --कतकम्‌ शकष्णः--- -अरमन्तकः -श्रष्मा

4 --जलदायी श्रप्पा ६३ श्टप्पानकः १८८ मा त्रिगणा प््मिकरः--साधारणव्याभि

पुच्छकम्‌ ४२४

पुच्छा- - प्र्टिपर्णी श्रयथः---ग्रोफ

| श्रमनः वायुः

श्रस्तनम्‌-- काटच्रयम्‌

| श्रानकः- - कृकरः श्राननिचिका -पराशलोहिता श्रावन्‌- शल्यः

श्रावित -- -शट्लः श्रासभक्षः---यनुरः वासः ४०५

| श्रसः-- शिखी श्ासारिः २० श्रासारिः--मटम {न्त्रम्‌ ४०८ श्रतक्ण्टका--कपटेश्रर्म श्त्‌करन्दः पाण्डुः श्वतकन्दा---अतिविषा श्रतक्षारिणी ४२८ श्रतक्रम्‌ --टदूणम्‌ श्रतकम्‌--रैप्यम्‌

| | | श्र | | |

१४६ श्रेतकः--शिग्रः श्वेतकाण्डा--- ट्वी ग्वेतकाम्भानी १४० शेतक्रिणिदी ४२८ श्वेतकुन्दः-- करवीरः श्वतकुम्भीका--काटपारसा श्रेतखदिरः ४२९ श्रेतगुञ्जा--श्चेतकाम्भोजी श्रतघण्टा-- नागदन्ती श्रेतचन्दनम्‌-- चन्दनम्‌ श्ेतचामरपुष्पः---काशः श्रेतचिचिक्रा-पलाश्लोदिता श्वेतचिद्धी ४२२ श्रेतचिष्टी--पररालोदहिता भेतजलजम्‌-कुरुदम्‌

श्रे तजीरकः रुः श्रेतटङ्णम्‌--टद्ूणम्‌ श्वेततुलसी १४४ श्वतदण्डा--दुवा

श्रतद्वां ४३७ श्रतदुवा--दुवा

शतद्ुमः-- वरुणः श्रतधातुः--खयिनीं श्वतनामा--अश्वक्षुरकः श्वेतनिगुण्डी ४२३३ श्रतनिष्पावः---निष्पावः श्वेतपक्षिणी--शकुनी श्रेतपत्रम्‌--पुण्डरीकम्‌ श्रतपत्रा--रिञ्चषा भ्रतपश्मम्‌- पुण्डरीकम्‌ श्वेतपश्यम्‌-- पुष्करम्‌ श्ेतपयः-- तक्रम्‌ श्रतपारल--काषटपाटला श्रतपिङ्गलः--सिहः श्चेतपिण्डीतकः- महापिण्डी श्रेतपुङ्का--शरपु्खा शरतपुष्पकः---करवीरः श्वेतपुष्पः---करवीरः श्वतपृष्पः- वरणः

^-- - --*----- = =“^->~----~------=-- =

श्रतपुष्पः--सिन्दुवार श्रेतपृष्पिका--पुत्रदात्री ग्बेतपुष्पी ५९ | श्रतपुष्पी--अश्वक्षुरक श्रतफखा--श्रतवहती अतवनरकप्‌--बबरिकम्‌ श्रेतबला ४३५ श्रतबीजः--कुलित्थ श्वेतवृहती २४

श्रतमन्द्‌ारकः--श्तमन्दारः

श्ेतमन्दारः १३७ श्रेतमरिचः--रिपुः श्रेतमारिचः-भतशिग्रः श्रतमहाटिका---श्रेतवृदती श्रतमुष्ककः-- मुष्ककः शेतमूलः-- क्रूरः शवेतयुका ४०७ श्रेतरक्तकः--गौरपाप्ाणकः श्रतरोधरः ४३६ श्रेतरोघ्रः-कमुकः श्रतरोमानिवितः- ऋद्धिः श्वतरोहितः- रोहितकः श्वेतवचा ४२९१ श्रतवचा ४३९ श्रतवचा--अतिषिषा श्रेतवचा--मेध्या श्रतवारेजम्‌-- पुण्डरीकम्‌ श्रतवातोकिनी-- श्ेतवबृहती भतशाकलिः-- शालिः

के

श्ेतरिश्रः १४२ श्रतशिम्बाः- निष्पावः

(क

ग्वताशरखाः ३७ श्रतशिक्ञपा--रिशपा श्रतशूकः--यवः श्वेतसारः--सोमवल्कः श्वतसिदी-श्वेतवबहती श्रतमुरसा--शेफाणिका श्रतसुरणः--अर्शघ्रः श्रतस्पन्दा--अश्वक्षरकः

धन्वन्तरीयनिषण्टुराजनिषण्टुस्थराब्दानां-

~~~ ~-----------> --------- ~~~ ~~~ -~---~------- ~~~

शेतम्‌--रङ्णम्‌ श्रेतम्‌--बवबरिकम्‌ श्रतम्‌-मथितदयि श्रेतः ४२८ श्रतः-- पारावत

श्रेत :-- राष्ट्र |श्रेतः--दंसः

श्वेता २३४४

श्रता ४३२ श्रता---अतिविषा श्रेता--अश्रक्षरकः श्रेता--कटभी श्रता--काठमर्यः श्ेता----काष्टकदरी श्रेता--घर्मान्तः श्रताव्या---शरपुद्ा श्वतादिपिच्छदि(१) ४२४ श्रेतादिपिच्छरी(१) ४२४ श्रता-- दुर्वां | श्रेताद्विकर्णी ४३२ श्रता--पाष्ाणभेदकर श्रताम्बर-ः--दितिवारः श्वेताम्छी ३३८ अता-- लक्ष्मणा

श्रता--वंशरोचना श्रता-- शर्करा श्रता--श्रतनृहती श्वताश्वः--घोटः श्रेता--श्रेतशिखा | श्रता--सारिवा श्रता--स्फरिक्मै श्रतेश्ुः--दक्षः ्रतैरण्डः--एरण्डः ॥ः षटूकम(- ब्राह्मणः षट्कोणम्‌-- हीरकम्‌ षट्चरणः श्रमरः षटूचरणा--पक्ष्मयका ।धटूपदमप्ररी--अशोकः

गन्म = + --------------न-----~~ 1

षट्‌पदः-भ्रमरः षटूपदः-- यूका षट्पदातिधिः- चम्पकः

वणोनुक्रमणिका

स. सकलम्‌--अस्थि सकलम्‌--कत्त॒णम्‌

षटूपदानन्दवधेनः --क्िङ्विरातः सक्लम्‌ू--पद्ममलप्‌

षटूपदानन्दा--वा्षिप्री षटूपदी ४२९ षटूपादकः-मद्रीरः घडङः--कुद्रगोक्षुरः

धडङ्गः--गोक्षरः षडर्थाः ४३१

षडाहयम्‌-देवदारः पडाह्वया-- सीम्या षडूषणम्‌ ४३० षडग्रन्थः--अङ्गारवधिकाः पटग्रन्थः---उदकीयः घड्ग्रन्था-- मेध्या धडग्रन्था--वचा षइप्रन्था--शढी धणघण्टिका---शणपुष्पी पणपुष्पी --क्षणपुष्पौ पण्ठः-- नपुंसकम्‌ षण्मुखा--षडभृजा षटविन्दु कीटः; ४०७ षड्बिन्दुः धरड्निन्दुकीटः षड्विम्बा-तैलकीरः पर्भुजा ४९ षड्सः---रसः

पट्साः ३०९,४१ षडेखा-षडभुजा

षष्टिकः व्रीहिः धिक्यम्‌--भृमिभेदः षश्िजिः-- मीदहिः

धषितण्डुलजोद्ध वा--वंडारोचना

घष्टिवासरजः--त्रीदि: षष्टिशारिः-- ब्रीहिः षषटिहायनः--हस्ती षश्िः-- वीरिः षिड़ा- रोकः षोडदाहया-- लिङ्गिनी

मकटरः- मत्स्यः सकुरुण्डः--साकुखुण्डः सकृतस्मजः-- काकः सकृत्प्रजा ४२९

| सदरत्फला ४२२

| सकृत्फला कदली

|सकृटर्भः--अश्रखरनः सकृद्रीरः--एक्वीरः सकेसराः--- विशाखा ३२८

सक्तकस्वरूपम्‌ २३१४ सक्तकः--- विषभेदः सक्तः-- अक्षता सक्थिनी ऊर सगरम्‌--दिद्गुलम्‌ सङ्गा--सोर्री सद्ठिनी--बटः सचिरामयः-- विस; | सचिवः; ४२५

| सचिवः -धनूरः

| सचिवामयः-- विसर्पः सच्छाकम्‌--आद्रकम्‌ सटिका-- गन्धपलशः सदी ४२४ स्टी--पलारिकः

| सटी-श्चदी सटी--शदी

सदी --कचरम्‌ सदी- रदी सणपृष्पी--शणपुष्पी सततः-ेष्मा सतसा-- बहुला सतिनामौ-- गोधूमः सतीनकः ४२६ सतीनकः-- कलायः सतीनः-- क्शायः

2 | सतीना-- विष्णुक्रान्ता

| सतीनाः-- मसूरिका सत्फलदः-- बिल्वः

| सलयकमा- बिल्वः सलयनाश्नी- रुवच॑ला सत्यपाण्डवी--दुगी सयः-- पिप्पलः स्रम्‌--काननम्‌ सत्वक्दिरोधिजा- नाडी | सगुणः ४१४

सत्वम्‌ - त्रिगुणाः स्वम्‌ -सच्वादिगुणाः

४.७

सतप्वनादनम्‌-- शष्कल्नम्‌

सादिगुणाः ४०१

सत्वायत्ता--सत्वगुणः सदशवदन:- कह; सदागतिः---वायुः ।सद्‌ा-रिष्टिभी सद्‌ापत्रा---मुद्रः सदापृष्पः--अकीः सदापृष्पः-- कन्दः सदापुष्पः-रविद्रुमः सदापुष्पः--राजाकः सदापुष्पी--- राजपुकः सदाप्रमूनः--रोहितकः सदाफलम्‌ ४२५ सदाफलः --उदुम्बरः सदाफलः- बिल्वः सदाफला--त्रिसंधिः सदामांसी-- मांसी मदाटृता--टिष्टिभी सद्रतनम्‌-षीरकम्‌ सनाकः--जीवन्तः सनाटुकः--गोरारिका सनिद्रम्‌-- संकुचितम्‌ सन्तमसम्‌--अन्धकारम्‌ सन्‌--पण्डितनामानि सप्तच्छदम्‌ ४२ सप्तच्छदः सप्तपर्णः

१४८

समन धातवः २६५,३१२ | सयष्िलः ४२३

सप्त धातवः ४२० सप्तधातुनम्‌-- ञकरम्‌ सक्तपत्रः--- मुद्रः सप्तपणः ११२ सप्तपणः ४२१।,४३५ सप्तपणः---छत्रपणः सप्तपणः-- सप्तच्छदम्‌ सप्तपर्णी--रक्तपादी सप्रखा ५२८५ सप्तखा--म्रष्मी सप्तटा--सातरा सप्तवणः-- सप्तपणः सप्तदिरा-- बहटा सप्ताथाः ४३२ सप्तादय्ा-पारलीं सप्िः-- पारः सप्रसादकः--दालिः सबलम्‌--शालिपर्णीविदोपः सथ्यनामा-- गोधूमः समटृत्‌---शष्मा समगन्धिकम्‌--उीरम्‌ समगन्पिः ४२१ समदा ४२८,४४० समष्ा--बसा समङ्गा--मभ्िष्ठा समद्गा--रक्तपादी समत्रयम्‌--समत्रितयम्‌ समत्रितयम्‌ ४१९ समदोरसः-- गोकर्णी समदोषत्रयम्‌- त्रिदोषसमम्‌ समधुरसः- गोकर्ण समन्तदुग्धः-- सुक समन्तवुग्धा--स्क्‌ समन्तमद्रः--खमरीटः समयः---काटचयम्‌ समछिकरा ४३४ समवणंजा-- व्रीहिः समष्टिः ३३४

समानः---वायुः समाः--सवत्सरः समिद्वरः-- किंडकः समीतनामा - गोधूमः समीरणः ४२६ समीरणः--- जम्बीरः समीरणः---िगुणाः समीरणः--वायुः समीरसारः- विल्वः समीर: --वायुः सम॒द्रकान्ता -पानीयम्‌ समुद्रकरान्ता ~ स्प्रका समृद्रगा - पानीयम्‌ समुद्र जलक्म्‌---पानीयम्‌ | समुद्रनम्‌-- सामुद्रलवणम्‌ समुद्रफलम्‌ २४६ समुद्रफनम्‌ १२६ समुद्रफेनः--समद्रफनम्‌ समुद्रखवणम्‌ ८४०, ४४० समृद्रलवणम्‌- --सामुद्रलवणम्‌ समुद्रसुभगा-- गङ्गा समुद्रः -पानीयम्‌ समुद्रान्तः-- यासः समुद्रान्ता ४२७,४३२ समुदरान्ता-- कार्पासी समदक्षारक---सवक्षारः समृहगन्धम्‌--जवादि ३५५ सम्राडनी-- पाठेवतम्‌ सरकः सुरा सरक्तकः--क्षुद्राम्रः सरक्तः-ताग्रकण्टकः सरघा-- मक्षिका

सरटः ४०२ सरटी ४२३ सररः-सरदी

सरणी--प्रसारणी सरन्धरकः- ऋद्धिः

सरयुः ३८३

धन्वन्तरीयनिपण्ुराजनिषण्टुस्थहब्दानां--

~ ~------- ~ ------ ~~~ ~~ ~~~ रभम

सरल्म्‌-- सरलः सरलः १११

| सरलः ४४० सरखाद्गः--श्रीवेष्रकः सरलख--दुक्रभाण्डी सरसिजम्‌--कमलम्‌ सरसीरुढम्‌--क्रमलम्‌ सरस्वती ३८२ सरस्वती - ज्योतिष्मती सरस्वतीं --पानीयम्‌ सरस्वती --ब्रादमी सरस्वतीं वचा सरस्वान्‌ - पानीयम्‌ सरम्‌- वंहणादिनामानि सर:ः--मटहापिण्डीं सराजा--जख्यायी सरा---प्रसारणी

सरित्‌ - -पानायम्‌ सरिन्नाथः ---पानीयम्‌ सर्टस॒पः-- सपः सराख्टम---रक्तपद्यम्‌ सरोरुटा- -पद्धिनी सजेकः १९४ सजद्रुमः ४२८ सजनिर्यासकः-- राला सर्जरसः ४३५ सजरसः-- राला सजरसः--सजकः

सजः- ज्येष्टा सजः---वस्तकर्णी सजः- टलना सजः--सजैकः

सजौन्तरः--अश्रकणः साजिक्राक्षारः ४३५७ सनिकाक्षारः--स्नजिक्षारः स्मिका--सर्जिक्षारः सर्जिक्षारः; ७२ सप॑गन्धा-- नाकृटी स्पेतनुः २४

सपंदण्डा-सैदली सपदण्डी---गोरक्षी सपदन्ती-- नागदन्ती सपदमनी-- -वन्ध्यकर्कोटिकीं सपदष्रा--अजशाद्री सपपुष्पी- नागदन्ती सपमक्षी--ववुरी सपसुगन्धा-- नाकुली सपमुगन्प्री - नाकुली सर्पः २८१

सपः ४३२ सर्पः---पु्वापाढा ३२८ सप्ती ४२७ सपाक्षी--महासगन्धा सर्पाक्षी - -विष्णकरान्ता सर्पस्य: रुभ्रायुः स्वद्ग -मैदरी सर्पादनी -नाकुरी सर्पान्तरम्‌--कुखकः सर्पारिः- नकुलः सपावासम्‌ - चन्दनम्‌ सपिणी ३५३ सर्पिः-- -घतम्‌ सवृक्षार; ७६ सवेक्षीरी ५७ सवगृणोत्तरम्‌- -उद्धिदम्‌ सवप्नन्िकम्‌--मुलम्‌ सवग्रन्थि--मृलम्‌ सवेजनप्रिया-- ऋद्धिः सवक्षः--भात्मा सवंतिक्ता-- काकमाची सवेतोभदः- निम्बः सवंतोभद्रा--कादम्ः सर्वताभाका--कार्म्यः स्वतोमुखम्‌-- पानीयम्‌ सवेभूतप्रमर्दिनी -वन्ध्यकर्कोटि की स्मेदःसमृद्धवम्‌ --अस्थि सवरसः ४३५ सव्रलवणम्‌--ओषरकम्‌

न~~ न= ------ „~

वणानुक्रमणिका

सवननेट्‌प्रधाना- वन्न वहितम्‌ -- मरिचम्‌ सवसा -- अवनी

~~ ~ +~~-~-------------- ~ ==

~ ~ ~--~-~--~------*

सहस्काण्डा- द्वा सहघपत्रम्‌---कमलम्‌ सदटखपवा --- द्वा

सवानुकरारिणी -- प्रष्िप्णीविशेषः |सहखरमदी -- द्रवन्ती

| सवानुकारिणी.- -गालिपरण

स्वरानुभतिः--रक्रभाण्ड सर्वापधम्‌-- -रर्कोपधिकम्‌ सत्रापाधक्रम्‌ २०३ सपपरतटम्र्‌ ५२३४ सपेपम्‌ ४२३ सपपः *१४२ सटवणम्‌--- त्रपु सटेटजम्‌ - -कमयम्‌ सटिटप्‌ ४१

साखलम्‌ -- पानीयम्‌ सट्टकः - -ग्की सट्क १२२

साद्रक्ा ८३५,५३८,४३९ सलटकाटक्नः ४२१ मरछ्र- सषछकी सवरिता---अकः सव्यसाची - --अनुनः

| सशल्यः- --ऋक्ः सदयामा - वीहिः ससारम्‌---काटलेयकम्‌ सस्यक्रम महारसाः

|

1 (नक सस्यमारी---महामूषकः

सस्यसवरक.--स्जकः सस्यरसवरणः---जरणद्रमः सस्यम्‌ --फयम्‌ सस्यः-- महारसाः सदकारः---भाम्रः

सह चरः--सरेयकः सहदेवः---नीरिनी मह दवा-- महाबला सहदेब्री ४३१,४३२ सहदेवी -महावला | स्हस्यः--पौषः

सहस्ररीयां ६७ सहस्रवीयां ४३५ सहवी्या-- दवी सटस्वेधम्‌-- सक्तम्‌

सहस्रवधी ४२४

सटस्वर्री ४३९

सरस्व --अम्लः सदटस्नवेघ्री -- कस्तरिकरा मरां -¶ाटः

सद :--- नखम्‌

महा ४५०,४४०

गहाचरः -सरेयक

सटा --जीमृतकः

महा ` -तरणीं सदाय.---चक्रवाकः

सहाः - म्गशीषः

सिमः कषूरः

मटेटम्‌-- त्वक्‌

| ४.

सक्र ----माहः संकुचितनामानि ३२७ सक्रोचनी---रक्तपादी कुट्कृमम्‌ स्या बुद्धिः मद्यावान्‌--पण्डितनामनि सग्रहणींयद्रन्याणि ३२८ सं्राही--कृटनः

सघपृष्पी-- धातुक संघर्पा---भलक्तकः संघातपिक्रा --शतपुष्पा समचारिणी--विश्वग्रन्थिः संचारी--संचायीदयः

संचार्यादयः ४०८ संजातम्‌-- आसवः

~~~

संधिनालः-- नखम्‌ सधिवटी- त्रिसंधिः सप्या--आतपादयः सेष्यापुष्पा--जाती सेष्याश्रम्‌--सुवणेगरिकम सेध्यारागम्‌-सिन्द्रम्‌ संनिपातः -- मोदः सन्यासः-- मोहः सुपत्‌--रत्नानि

सेपदा-- ऋः संपुष्टम्‌-विकसितम्‌ समरोद्धवम्‌--ाढल्वणम्‌ सेमवम्‌-दपि

संभारः ३०१ संमदः--दस्ती

संभीचिद्रुमः-- रुरः संवत्सरः ४१५१४९८ सेव्कः-- विभीतकः सेवित्‌--ब्द्धिः

संवृतः -- वेतसः

ससारः-- विट्खदिर सहननभ्‌-शरीरम्‌ सदषौ--जन्तुकारी संहितपुष्पिक्रा-मिश्रेया

(^ ~~

सा साकुरण्ड \ ३४६ तागरगा--पनीयम्‌

सागतेत्थम्‌ --सामुद्रसणम्‌ मागः २०१

सातल ५६

पातला ४३०,४३२१४२५ सातला--चमकषा सात्प्यम---तक्रम्‌

सादनी -कदुकरा

सादनी ---रिशपा साधनम्‌--रिश्नम

साधारणदेशः २२

0 ; ३१ |

| क्रः--दमः साधुगन्धिकः--द्मः साधुपुष्यी--धातुको

सानन्दः--गुच्छकरभ्नः सानुजम्‌--प्रपौण्डरीकम्‌ सानुनः-- तुम्बर

सापान्परसाः ४९० सामान्यम्‌ - साधारणः

पनवम्तीयनिषष्ुराजनिषणडुसयशन्दाना --

~ ~~

साधारणाः ४१५ साधारणपांसगुणाः २५०

साधारणम्याधि ¦ ५१० साधारणम्‌--साधारणकालः-

सामुद्रकम्‌--सामुद्रलवणम्‌ सामुद्रजम्‌--प्रवाल्म सापद्रखवणबरू ७५५. सामुद्रम्‌-समुद्रकेनम्‌ सामुद्रम्‌-सामुद्रलवणम साम्भरम्‌---गाढरवणम्‌ साम्भारम्‌--ओषरकम्‌ साभ्राणिकर्दमम्‌---जषादि ३.७५ साप्राणिजम्‌--पकिवतम साम्राणिषुपरिमखः---घोरः

साम्लिका--आम्लिका सायकः-- शरः सायकपृद्धा--शरपृद्वा सायम्‌---आतपाद्य, सायत्तध्या--आतपादगः साया्ः--अदोरात्रादयः सारकः--रेचकः वारघम्‌-मधु सारङ्कमासम्‌ २९२ सारद; ४२६

सारङ्गः --खभ्नरीटः सारङ्गः चकोरः सारङः--म्रमः

| --प्रसारणी सारद्मः--खदिरः सारमृषिका--जीमूतक सारमेयः--कुक्ररः सारसम्‌ ४२८ सारसम्‌--कमलमः सारसः ९.५

क~ ----- ~ ~ग ~ -- == -~

सारः-- विषभेदः सारिका ४३२ सारिका-गोरारिकरा सारिणी--कापोसी सारिणी- कूरः सारिणी-मदाबला सारिणी-रिङापा सारितम्‌--अम्ननम्‌

सारिवा ३८ रारवा४२८,४३

०३४२२४३७

सारिवा--कृष्णमूली सारी--सातला सावगुणम्‌--उद्धिदम्‌ सावगुणम्‌-- आषरकम्‌ सावेभोमः-- क्षत्रियः सावरसम्‌--ओष्ररकम्‌ सावंसदहम--उद्धिदम्‌ सार्पपपत्रम्‌ ३५४ सालाह्यः - - वृक्षः साध्यकरसमा--चिसंध्या सांनिपातिकः- -साधारणव्याधि सिकतावान्‌--भूमिभेदः सिकता--वाटुका सिकता-- शकरा सिकतिलः-- भूमिभेदः सिक्ता--वाटक्रा सिक्थकम्‌ ११८ सिक्थम्‌-- सिक्थकम्‌ सिक्थकः-- सिक्थम्‌ सिगरदी ३३७ सिङ्प्ाणम्‌--नापेकामलः सिङ्धिणी--च्राणम्‌ सिडिकास्फोरः--तचाय्रादयः सितकरः--कपूरः सितकण्टकारिका--लक्ष्मणा सितकण्टकारी ४२३ सितक्रण्टया--रक््मणा

वेणोनुक्रपमणिका सितकुम्भी--काष्रपारला सितकुम्भी--सितपारलः सितक्षारम्‌---टद्णम्‌ सितक्षुद्रा ८२५,४३३ सितक्षद्रा-- लक्ष्मणा सितगुज्ञा ४२२ रितचिष्टी---पलाङलोदिता सितच्छदा ` -नूा तितजम्‌ ५२७

-----+=-~+

सितजा--मभुशर्कग ४३५७,४३५७,४३ ८४४०

सितदभः-- म्रददभः

सितधातुः--खरिनी

सितपक्षः-- तिथि चख ४२७

| सितपारलिक्ा--करा्रपाटरलः- | सितपारलिका--सितपारयिः

सितपाटलिः ३६९ धितपुद्गा--शरपुद्गा सितपुष्पकः-- कारः सितपृष्पम्‌--परिपेदम्‌ सितपुप्पमू--प्रटिवतम्‌ सितपुष्पम्‌ -- प्रपीण्डरीकम्‌ सितपृष्पः--रोदितकरः सितपुष्पी---अश्रक्षुरकः सितयपृष्पी-- नागदन्ती सितपुष्पी शङ्कपुष्पी सितप्रसवः--धत्तरः सितमन्दारकः ४२६

| सितमरिचम्‌--मरीचम्‌ सितलता--अम्रनस्रवा वितवषांभः---पृननवा सितवचिजम्‌--मरीचम्‌ | सितशियपा-- शरा

| सितशूकः ४३६ सितदूकः- अक्षता सितसषपः--सप्रपः सितसायका-- शरपृद्धा सितसिी-- लक्ष्मणा सितसुरणः - अदो न्नः

१५१

1

सितम्‌--मृलकम्‌ सितम्‌--रोप्यम्‌

सितः दृक्रपक्षः

सिता ४२८,४३३ सिता-- काष्पाटला सिता-- गोजिहा सिताखण्डः--मधुशकरा सिताख्यम्‌--मरीचम्‌ भिताख्या-- दुवो

सिता :- --रोदितकः |मिताजाजी-- द्रः सितःज्यम्‌ ४३० सितात्रयम्‌-- त्रिशर्करा सितात्रिकम्‌--विरकरा सितादिकः--रुङ्कः सितादिः-गृडः

सिताद्िकर्णी ४३२ | सिता-- निष्पावः

सिता --पुणिमा सिता-- वाकुची मिताग्जम्‌--पुण्डरीकम्‌ सिताभा--नक्राहा सिता-- मधु सिता---मद्धिका सिताककः- दाक सिताजकरः मिता--लक्ष्मणा सिताटकः-- भरतमन्दारः

सितावरी ४२५ सितावरी---बाकुची सिता-- विदारिका सिता---शकरा सिता--सितषारछिः सितासिदा- लक्ष्मणा

| सिताहवयः--रोहितकः | सितादवयः- श्रतदिभ्रः सिताहवया--शततुलसी , सितादवा--का्रपाटला

१५२

~~न ~~~ ~

सिताद्वा---सितपारलिः सितेक्षुः---दक्षुः सितेतरः-- कुलित्थः सितेतरः---बीहिः सितरण्डः--एरण्डः सितोज्रटा--श्रतकाम्भोजी सितोपला- शकरा सितोपलः-- स्फटिकः सिद्धकः-सजकः सिद्धकः-- सिन्दुवारः सिद्ध पुष्पः--करवीरः सिद्ध प्रयोजनः-- सषपः सिद्धसाधनः-- सर्षपः सिद्धः--धत्तरः सिद्धा-- ऋद्धिः सिद्धापगा--गद्र सिद्धाथः- वटः सिद्धाथः-- सपः सिद्धासंज्ञः- बकुलः सिद्धिकारकः---क्षद्रोलकःः सिदधिदः-- पत्रजीव सिद्धिः--ऋद्धिः सिघानुसं्चः(१)-- बकुलः सिध्म---क्रिलासः सिनीवाटी -भमावास्या सिन्दुकच्छपिका- दोफायिका सिन्दुकः-- शेफालिका सिन्दुकः सिन्दुवारः सिन्दुवारकः- सिन्दुवाः सिन्दुवारः १५० सिन्दुरपृष्पी --सिन्द्री सिन्द्रम्‌ ११५ सिन्दूरी ३७९ सिन्धुकः-- सिन्दुकः सिन्धुजम्‌- सन्धवम्‌ सिन्धूजः ४३१

सिन्धुजः -घोरः सिन्धुतीरसंभवम्‌-- द्रणम्‌ सिन्धपणी--- काम्यः

सिन्धुपादपः--बीजपृणं सन्पुपृष्पमर्‌ ४२४

सिन्धुपुष्पः--कदम्बः

सिन्परुरः---हस्ती

सिरधरुवारकः-- सिन्दुवारः

सिन्धुवारः ४२६ मिन्भूषिरः--दफा् सिन्धु- सेन्धवम्‌ मिन्धुः--पानीयम्‌

सिन्धृत्थम्‌---सन्धवम्‌ सिमाक्चुम्‌ ५३३ | सिरावृत्तम्‌ .- सीसकम्‌ सिदटलकः-- तुरुष्कः सिदलसारः-- तुरुष्कः सटः २६९

सिंहः ४३१ सिहकेसरकः---वकुटः सिह: --गुहाशयाः सिहपर्णी--वासकः महपुच्छिक्रा -- प्ृष्िपर्णी सिटमुखी -वासक्रः [सहः -रक्तरिग्रुः सिंहलम्‌ . --रीतिका मिहलस्था- यैहटी सिंहविन्ना --माषपर्णी सिदिका--वृहती सिदिक्रा--वासकः

| सहा ५३६ सिर्ही-- नाडी

| सिदही---वासक्र

सी

| सीधुगन्धः--वकरुलः

| सीध॒रसः. --आम्रः

| सीमन्तकम्‌-- निन्दररम्‌ सीमन्तिनी--च्ी रीरा--वाटृका

सीतसिन्धुका - सिन्दुवारः

धन्वन्तरी यनिषण्डुराजनिषण्टुस्थक्ञब्दानां--

~---+----- > ~ ---- ------= =-= „~ =~--------- = --- जम

~ ~

सीरी ४३६ सीरी-- कलिकारी सीसकरम्‌ २०९ सासकम्‌ ४३२ सानम्‌ - --सीसकम्‌ सीहृण्डः ४३२९ सीदुण्डः छक्र

सु. हकन्या मुकण्टी --कोकिलः सुकन्द्कः गृष्टिः सकन्द्कः --धररणीकरन्दः सुकन्दकः -मुखालुः सुकन्द््‌नः- -वनर

मुकन्द्‌: ~ गुण्डकन्दः | मकन्दः--पराण्डः

सक्रन्द्‌----टक्ष्मणा दा -वेन्ध्यकरकटिकी मुकरन्दौ --अर्शो्ः मुकर्णकः-- हस्तिकन्दः सुकर्णा ---आसतुकर्णी सुकाण्डकरः - काण्डीरः सुक्रामा -- त्रायमाणा सुक्रारम्‌-- वीरिः सुकाएटकम्‌ --देवदार्ः सुकाए्रा--कटूवी गुकाण्रा--का्रकदयी सुकृन्द्रः- कन्दुः सुकुमारकम्‌ -तमालपत्रम्‌ सकृमारकः-- इश्च सुकृमारकाः-- त्रीहि

------~

रुकरम।रः ८२७,४३० | सुकुमार ः-- चम्पक सुकुमारः -- प्रियद्ग सुकुमारः माषः

सुकुमारा ४२७

| | सूकरमारः--द्यामाकः | सुकुमारा-- कद्र

सूकुम।रा--प्रष्मी सुकृमा-- जातीं सुकुमारा--तिसंधिः सूकुमारा-- स्का सृकुलः--घोटः रकोडाकः--क्षुद्राप्रः रुकीशा--कोदातकी सुक्रडि--चन्दनम्‌ सुखम्‌--भसव, सुखम्‌ -- ऋद्धिः सृखद्‌ा --शमी सुखभानी - व्रीहिः सुखवचः- सर्जिक्षारः रुखव्चा---सर्जक्षारः सुखा्जिकः--सर्निक्षारः सुखादट्का. - अन्या दोश सुखोद्धवा--मुवचल्म सुखोपिता-- मूवी सुगन्धक्रः---परणीक्न्द्‌ः मुगन्धकरेसर्‌ : -ग्क्तादिाग्र 9 |

सुगन्धत्रणम्र्‌ २६० सुगन्यपन्वक्रम्‌ ३२०४ सृगन्धपत्रा---षटद्रनटा सगन्यप्रसवः---रायिः सुगन्धपभतणः १४४ सुगन्यमृतृण शततम सुगन्धमुत्र वृप्रणः-लोमदाविडालः सुगन्धमृला--पद्मचारिणी सुगन्धमृका-- राप्णा सुगन्धमृला--रादी गन्धम्‌ ` कुमुदम्‌ सुगन्धम्‌--चन्दनम्‌ सगन्धम्‌--जवादि ३५५ सुगन्धः- - कृष्णः सुगन्धः-- गन्धकः सुगन्धः--गृण्डकन्द्‌ः सुगन्ध ¢ -- जणा सुगन्धः---नारिकेलः सृगन्धः--भृतृणम्‌

२०

वणोनुक्रमणिका सुगन्धः --भुतृणः गृगन्पः --- सुगन्वतृणम्‌ मुगन्धः-- सृगन्यभृनणः | मुगन्धः--हरिमन्थः सगन्धा -- कृष्णः सृगन्धा---गद्रापत्रीं गृगन्धा---ग्रष्मी पृगन्धाद्या--मद्िकां सृगन्धाद्या-मधिफा मुगन्धाद्या व्रीहि गुगन्या-- नाकृ सगन्धाप्कम्र्‌ २३०४ सुगन्धा -माधर्वी गुगन्धा---यथिका रागन्धा--सद्रजटा सुगन्धा वन्प्यक्रकेटकी गुगन्धा-- त्रीहि. गुगन्धा -- शतपुष्पा सुगन्धा - दाफ्रादका गुगन्धा --सष्टका गुगन्धा- स्प्रृकरा नुगन्धाः --टरिमन्थः सुगान्यक्रम --उर्यागम सग(न्धकम्‌ - -एटवाटृकम सुगन्धकम्‌ गौरसुव्रणम्‌ मुगन्धिकम--सुपणः रुगान्ध्रक्रः- तुरुष्कः गुगन्धिकुस॒मः करवीरः सुगन्धित्रिफला २९९ मुगन्धिनी -केनकीद्रयम्‌ गुगन्धि - -ववरिकम्‌ मुगन्धिमृत्रपतनः-लामशविडालः सुगन्धिम॒लः कम--उशीरम्‌ सुगन्धिमला--गष्णा

सुगन्धिमूपिका--दाघतुण्डी

सुगन्धिः - ` गृण्डकन्द्‌ः मुगन्धिः ---तुम्बुः सुगन्धिः -- तुरुष्कः सुगन्पिः--घान्यकम्‌

# ५.

सुगन्धिः-- मुस्ता सुगन्धिः व्रीहिः सुगन्धिः--सुमुखः सप्रन्थि--मृलम्‌ सूग्रान्धः---चोरकः मुचनुकरा --वृषह्ट्मुः #. सुचमा - मूर्तः सृचित्रवीजा - विडङ्ग सुचित्रा --चिर्भयम्‌

गाय --पटाललोहिता रुचेतना -- -टिभ्ी सुजाता --सौरष्र सुजीवन्ती -देमा सुतजीवकः - पुत्रजीवः गुतदा 11 |

गुतनुः--- स्री

गुतपृटुका -- विश्रप्रन्थिः सुतश्रणिः--आयुपणी

सुतश्रेणी ३३६ -सुतश्रणी ४३२ सुनतिक्तकरः---निम्वः मातिक्तकः--पपटः सृतिक्ता-- कोशातकी मुतिपिडी --आम्लिका सुतद्ष्णकः--मुष्फकः सु्ीषषणः--श्रतशिगरुः सुतद्ः--नारिकेलः सृनुण :---उखलः | मुनृणः --मनरः सुतेजः- मुवचला सुतैला- तेजस्विनी सुदग्धिका---द्ग्धा सुदण्डः-- त्रः मुदाण्डिका--गोरक्षी सृद्मा--दकषुदर्भा (+ गुदस - रणी सदखा--दालिपर्णी

१५ धन्वन्तरीयनिषण्डुराजनिषण्टुस्थक्षब्दानां-

सुदारु--देवदारः सुदारुहः--पिल्वः सुदीक्षः--पण्डितनामानि सुदीघा----चीणाकर्कटी सृदृदत्वचा- कादमयः सुधा ८२६,४३० सुधा---तवराजशरकरा सुधान्यम्‌-- व्रीहिः सृधा--शालिपरणीं सुधा सनः सधाल्वा----षदन्ती सुधांडभम्‌ --मोक्तिकम्‌ गुधांशुरल्नम्‌ -माक्तिकम्‌ सुराः --पण्डितनामानि रुधृपकरः---रवरिष्रकः मुभृम्यः अगस गुनन्दिनी --आरामश्शातला सुनयना-- री सुनाद्कः -- शद्रः सुनालम्‌--त्ममन्जकम्‌ सृनासिक्रा - काकनासा मुनिद्रमः--स्य्रानाकरः सुनिर्घाषा--जि्गिणी सुनिष्रण्णक्रः--रितिवारः मुनीरा--पानीयम्‌ सुनीलकः -नीलख्वीजः सुनीरकः--नीलः सुनीलपुष्पा ---प्रतरीकः सुनीरखः--अरानः सुनीलः -- दाडिमः सुनाला-गर्मारिक्रा सुनाला---चाणिक्रा सनीखा--प्रतरकिः सनेत्रा---खी

सन्दरः --तिलकः सुन्दरा-- ककमा गृन्द्री--लख्रा मपत्रेक:--क्रपित्यः सुपत्रकः-- रिपः

सुपत्रः - इट्गुदी सुपत्रः--पटिवाहः सपत्रा -- पारक्यम्‌ सुपत्रा--शतावरी

सुपत्रा--शालिपर्णी मुपत्रिक्ौ _ -जन्तुकारी सुश्चिकरा--शालिपर्ण

मुपध्या --पलाराखोहिता सृपद्री - ब्राह्मणी सपणकः-- सप्तपर्णः मुपाणका--शाकिपरणो सुपर्णा--प्रखशा

सृपाक्रिनी --गन्धपराशः सुपाक्यम्‌ -विडम गुपाथः - -प्रक्षः मुपिकला-- जीवन्ती सुपिङ्गल - ज्योतिष्मती रार्पातम--गृप्नरम सुपुट्‌: ---कोलकन्दः सुपुटः - विष्णुकन्दः सुपुत्रा --रद्रनटा मुपुष्कग्‌ --पद्रचारिणी सुपुष्पकेः---रिरीपः मपुष्पम्‌-- आहुल्यम्‌ मुपुष्पम्‌--तृलम्‌ सुप्ष्पम्‌--प्रपोण्डरीक्रम्‌ सुपृष्प.---तरणी ०1472. सृपुष्पः--शङ्काकः

सु" ४प;-- हाद = सुपुष्पा--काशातक्री गृपुष्पा--द्राणपृरष्पी सुपृष्पा--मिश्रया

सुध्पिका--जीणदारुः

सुपृष्पी 4२४

सुपुष्पा ` - शङ्खपुष्पी सुपुनके-- व्रीहिः सुपूरकः---वीजपूर्णः गुपुरणी--शात्मटीं सृप्तम्‌ --सकुंचितम्‌ रुप्रतिभा- सुरा मुप्रतिष्ितः----उदुम्बरः गृप्रभः-- पद्मकः सृग्रभा--बाकृची मप्रशञस्तः--समुखः मुप्ररन्नकः ---गमखः गुग्रसन्नः--मुमृखः सप्रसरा-- -प्रसारणीं रुप्रसिद्रः-- मुमृखः सुः ---ओग्रः सृफल.----कणिकारः मुफलः -- दाडिमः मुफरः -वदरम्‌ सुफला -उत्तरापथिका सुफला- चन्द्री सुफलाः ---कदरीं सुफला -- काम्यः सुफला - कष्माण्डिका मुफनम्‌- -समृद्रकेनम्‌ सुवीजः--ष्रस्तिकः सृवीजः---बदरम्‌ मुभगम्‌ --शेर्यम्‌ सुभगः- --अशोकः स॒भगः-- चम्पकः सुभग;-- दरण गुभगः- सैरेयक्रः गुभगा---कस्तृरिका मुभगा-- वतका सुभगा-- -दृवा

गुभगा-- प्रियद्ग; मुभा वापिका सृभगा--शाचिपर्ण

सुभगा--स॒रसा

सुभगा--सुव्णकदली सुभद्रकः--खन्नरीरः सुभद्रा--काद्मयः सुभद्रा-- दादी सुभद्रा--शमी सृभिक्षा--धात॒की सुभूतिकः-- बिल्वः सुभूतिः-- तित्तिरिः सभोजकः -वदिः स्रूः--ष्री

रुमकरन्द्‌ः - कुन्दः सूमद्रल्यम--कपटम्‌ सुमतिः--पण्टितनामानि सुमदनः--आम्रः 1

सुमनः ---ग)।ध्रमः सुमनःपत्रिका --जातिपत्री सुमनःफलम्‌ -- जातीफलम्‌ सृभना ४९.

सुमना - नाती रुमना--शतपत्रा रसुमनाद्रयम्‌ --कस्यम्‌ सुमनाः. -अद्रारवषिका रुमनाः--उद्कीयः १.

समारा -भुतृणम्‌ सुमाली - भूनृणः स॒गुखः १४५

सुमुखः- ववरः सुमुष्टः--विष्मुष्टिः रमृलकम्‌-गत्ररम्‌ सुम॒लः- धतदिगरुः सुमृला--शाचिपर्णी सुमधा--पण्डितनामानि सुरक्ृता--गुटूची सुरक्तकरम्‌ --मुवणगेरिकम्‌ सुरक्तकः--श्षुद्रामः

सर द्रकम्‌ -कृचन्दनम्‌

परणोनुक्रमणिका

| सृरद़दम्‌ - -कृचन्दनम्‌ | मुरद्रधातुः -गरिकम्‌ | सुरम्‌ - कूनन्द्नम्‌ सुरद्गम्‌ - -ष्ट्गृलम्‌ गर्ह:---नरदः सुरदा वर्तिका मुरद्धिक्रा -पौनकी मुरङ्ा --काकनासाः गरङगी---किद्िरानः सुरदा -त्रपु

| सुरतुद्ः- -सुरपुनागः सुरदास्क्म्‌ ४२० सुरदारु -द्वदास. सुरदारु: ५२८ सरदार: ४२८ मुरद्ीधिक्रा गब्ग गरदुन्दुभी- ` मुग्गा गृरत्रुम. --मदानटः मुरध्रृपः--- राया सुरनदा--गद्रा

| मृरनारः- -मटानटः

|

सुरपणम्र्‌ ३७२ गुरपाणिक्रा --मसुरपुनागः सुरपर्णी ` प्रखाक्षा गुरपुष्पा ---अनगन्धरा स॒रपुनागः ३६८ सुरप्रियः अगस्त्यः गुरप्रिया जातीः सुरपरिया--मुवणक्रदरी | सुरभिगन्धम्‌ -नमालपत्रम्‌ सुरभिगन्धा जानी मुरभिपत्रा--जम्ब

[अ ति (न (~ सुरभित्रैफय- -पुगन्वि्विरखा

मुरभित्वकृ मला सुरभिलवा ` -पटरक मुरभिः ८३१ स॒रामः---फदम्बः सुरभिः वर्ष्म रभिः --वम्पषः

१५०

~ ----- ~---~ ~~~ -----~ -------~-..

सराभः ---पाची

-9

सरभिः---बक्रलः

|

=

सुरभिः- - वमेरिकम्‌ सुरभिः. --बरीषर्दः

मुरभिः-- मानिका | मुरभिः-- मुरा सुरभिः -राल गुरभिः-- -श््नटा सुराभ -वसन्तः मोरभिः---त्रीहिः मृग्भिः -- शमी सुरभिः -सष्टकी मृगभः ---गुगन्पतणम्‌ गररभिः -मुगन्धभनृणः गरभिः- -युरसा ` सुरभी ४३८ सुरभी --रष्मी गरभी--- जम्ब: सुर्मीजलम्‌ मोमृच्रम्‌ मुग्भौ सुरमा सुरम्रतिका --गीरा्री गुरम्मिका --मुवणकदरटी सुरता ` -तजस्विनी गुरवटभा -- दर्वा सुरधरष्रा त्रा

सुरम्पपकरः - -दूवमर्धपकः

मुर्मम्‌ -ववक्‌ सुरमम -बोलम्‌ मुरसभवा --सुत्रवला सुरसः ५३०

सुरसः --क्रणगुगगुयुः शर्‌ः--- पुगन्धत्‌ णर 78 सरमः --मुगन्धभनतणः सुरस. --पुरसा

ग्रसः ` -दात्मसा

सरसा {८४५ रागा ५३९ सुरसा तद्या सुष्ना--मिधेया,

' १५६

=+ =

सुरसा--राष्णा युरसा-सहस्रवीर्या

सुरा २६१ सुरा ४३१ सुराहकः --ववैरः सुरादेम्‌--दरिचन्दनम्‌ सुराषटकाः---कुलित्थः सुराषटरनः-- वासन्ताः सुरा्रना--सौराष्री सुरासुरभवा-- मुरा सराहम्‌-- देवदासः चरह्वः-- जम्बीरः सुराह्वः--दरिद्रः सुरीरी ५४३१ वर्पम्‌ तूलम्‌ सुरूपा--भागीं सुरूपा -वा्िकी सुरूपा-- शाद्यिपर्णी सुरेज्या-- ब्राह्मी गुरज्या--मुरमा सुरष्रकः--स्जकर सुरेः-- वमक सुरष्टः--सरपुंनाग सुराद्ववः-- पद्मक सुलभा -धृम्रपत्रा सुखभमा-मपपर्णी सुल्भा--वार्पिक्री सुखोचनः--- मगः सुलोमा--ता्ली सुखोमा-- मांसी युवक्त्रः- सुमुखः चुत्रद्नः---प गुनतः

` सुवयाः- मध्यम सुषचलम्‌ ४२८ सचेला १५३,४२५ तुवचला ४३६,४३९ सुष्रचला--त्रद्यी सुतवचः--सानिक्षारः सूवेचिकः- रनिक्षारः

वृवाचका--सर्जिक्षार सवर्ची-सनिक्षार प्रवणकदखी १४९ सवणक्रम्‌- रीतिका रुवण्केतकी--केत कद्रयम्‌ तवरणक्षारिका- सर्वक्षीर

प्रषणगारेकम्‌ १२८ -- राजावर्तं भुवणनकुखी-- तेजस्विनी सुवण्पुष्पः- -तरणी सृवणमचा- -मुवर्णकदटीं सुवणय॒धा- -यरथिकरा मुतणयुधिका-- शिखण्डी वणरम्मा -- पवणकदरली | नुवण्लतिका--- ज्योतिष्मती सुव्रणम्‌ ०९ सृत्रणप्र्‌ ४२९ सुवणम्‌ काशनम्‌ सुवणम्‌ -नागपुप्पम तुत्रणः ---कणगरगयः सवणा ९,

वणा--- पन्द्री वरवणारः---करोविदार | --सवरक्षारी तवणा --हरिदा सवणाद्रा - -यृथिका स॒वाणक्रा - -टेमा सुवप। --वार्धिकी स॒वष्टरा- पुत्रदाची मवाटिका --जन्तुकारी म॒वद्धिका-- वाकुची पृवश्टिनम्‌--ग्रवालम्‌ सवष्री --कटवी शृव्--वाकृची सवसन्तः-- अतिमुक्तः ठवनन्ता --वासन्ती तुवरा ५३९ सुतहा--महासुगन्धा सुवहा--मुमटखीकन्दः

1 ~ -- ----- सि

भनवन्तरीयनिषण्डुराजनिषणुस्थकान्दानां- _

सक नभ ~> --~-"~---~-----~--=_-- _

सुव्रहा-- स्रजा पृवहटा---विश्वत्रन्थिः सुवहा--दाङ्काङ्गी तुवहा--सष्टकी सुवयः-- इचः

सृत्राचका अजमोदा त्वाद्का--अन्या दोडी पुवासः- कदम्ब सुविचित्रा-- धसर ---घाट

पुवश्रा-- -गृण्डासिनी मुर्वारकः --एकर्वारः व्रीरजम्‌-- अश्ननम्‌

पृवाराम्लम्‌ -सौर्वारम्‌ सृवीया- -ना्दहिढग त्ताया---सटघर्वायी सवृततकः--मरददर्भ चवृत्तः--अर्याघ् ततृत्ता - उत्तरापयिका सुवृत्ता शतपत्र सव॒निः - अयोः | तेजस्विनी सरवेयः ४११ स॒ततः--वुकः स॒त्रता--रादी पुराल्यरः-- खदिरः सुशाककम्‌---आ्रकम्‌ गुशाकम्‌-- आर्द्रकम्‌ सराकः -- चतरः व्रशाकः-- तन्दुखीयकः सुशाकः-- भेण्डा सृशालिः- व्रीहिः सृशाल्यकः- ब्रीहि सररिखा---वहिचडा तायाम्बका--अधि्िम्बी सृशीतः-- प्लक्षः गशीता शतपत्री सृश्रीका---सष्टकी सशेता-- लक्ष्मणा

सृपमा---कान्तिः सुषवी ८२६,४२८ म॒ृषवी-- उपकु मुषरिराद्यः- वेदाः सुषिरा--नयिका सुषुरी ४२५७ सुषेणम्‌--करमदकम्‌ सषेणः-- करमदकम्‌ सपेणः-- वेतसः सुषेणी-- श्यामा समारः-- ताभ्रकण्टकः सुपिद्धकः - सजकः सुस्तनी -- मध्यमा सस्रवा-- राकी सुस्वरः रङ्गः

सस्वर ः---सारसः

सुकरकन्द्‌ः---गष्िः सुकरपादिका ` दधिपृष्पी भुकरवाखक : -शायिः सृकररिम्वी ४३५ सूकरः २६९ राकरः ४३० सुकरी-- गृष्टिः सूकर :--गुण्डकन्द्‌ः सूक्तम्‌ ५५० सृक्ष्मषण्टिका --पृक्ष्मपुप्पा सृक्ष्मजिहा ३९६ सक्ष्मतण्डुलः--खस्तिलः स॒क्ष्मदरः -दव्रसषषकः मृक्ष्मदला--धन्वयासः सुक्ष्मपत्रकः-- बदरम्‌ मृक्ष्मपत्रकः -युमुखः सृक्ष्मपत्रम्‌--सुरपणम्‌ साक््मपतरः-- रनः मक्ष्मपच्र --धान्यकरम्‌ मक्ष्मपत्रः--यासः सक्ष्मपत्रा--अन्या दों

वणानुक्रमणिका

“~--~----------------~--~----~ ~~.

तक्ष्मपत्रा---श्ुद्रोपोदकी सृक्ष्मपत्रा-- र्नाणदास्ः सृक्ष्मपत्रान्तरा---विप्णक्रान्ता मक्ष्मपत्रा--वहत्पारी मक्ष्मपत्रा -- रतावरी

, | सूस्मपनिका---शतपृष्पा

त्री सहमपतर ५२१ मृकष्मपरत्र।--आकारामांसी मृक्ष्मपर्णी --मृक्ष्मपुष्पा

©

सृ्ष्मपिप्पदी -वनादिषिप्पटी |

सक््पपुप्पा ४८

| गमतप्प्रा | |

+ यवतिक्ता भृकष्मफलः -वदरम्‌

म॒क्ष्मफलटः ` भक्रवृदारः सुक्ष्मवदग - वदरम्‌

| तक्मवाजः खस्तिखः ' मक््ममाक्षक्रा -मद्यकः | ममला --वरमाया

| गुक्ष्मवद्री- करका गृक्ष्मवष्रा --जन्तुकारी | सक्ष्मत्र्टरा ` तादा | पृ्मशक्रा -- वाट्का सृक्ष्मशाखः -जनालववुरः मशालः-- त्रिः सुकष्मस्फारः --संचा्यादयः स॒क्ष्मा--आक्ादामासी सृक्ष्मा--कस्णीं सुक्ष्मा--सृक्ष्मयूका सृक्ष्मा - -वादुका ृशष्मा- -सूक्ष्मया सूक्ष्मा ७८

समख ४२३.,४२

५२२,४३७ ५८३८ सृक््मला -- मिशिः | सुचकः-- व्रीहिः मचिक्रापुष्यः--केतकीदयम्‌ सुचिद्‌ मचिनाखरा-शटय

-- ---- == ~

१५७ ,

| सृनिपत्रकः - ` ग्क्षपूपः सरचिपन्नकः ~ दितिवारः पचिपत्रम्‌-- सितावरी

| पुचिपत्रः -रितिवारः त्चिमषिकां--ज्रष्मी

सृचिरदनः-- नकुलः

मचिवक्त्रम्‌ ` दीरक्म्‌ सचिशालिः~ -व्रीदिः

| सचाः---ध्रमरां रार्वापत्रा - -दूवा

| सामु: मद्द्भः सच्यास्यः--मशकः सुचयाद्मः -- रिततिवारः रतरा पारदः ।सूृतः-- पारदः

| सृनम्‌ --कृयुमम्‌ मुपधरृपनम---हिन्र

सृपश्रष्ठः ५८२२

सृप्र. वासन्ताः सुपश्रष्राः - वागन्ताः गृपानिधानक राप्या -. मसूरिका &

{अश्रः सूरणम्‌ ४८२८ सूरणः ४३३ मरणः -अर्गोघ्नः सारिः--प्रण्डितनामानि सूयकरान्तः ३८० मूयमक्ता--मुवचला तृवटता --मुवचखा सूयः ४२५ सुया--गेन्द्री सू्यादिदादकम्‌---पथ्यमेदाः रूयाटोकः ~ आतपादयः सुयादवय:--अकः म॒याटूवः- अकरः

ख. मक्रिणी--अंषटप्रान्तभागः

१९५८

सृणिका-- खाखा खषटप्रदा--पुतच्रदां म. सेगुरुन्दकः--जृणा सेधा रलः सेन्दिनीः म्रगाक्षीं सेरणी ४२७ सकिक्तः २८ सेटः मेथिका सेवाली-आक्रादामांसी सेव्यम्‌ ४३३ सेव्यः-- पिप्पलः सेव्या---वासन्ती

सदण्डः स्तरः (नोः

स. रीकतः--भृमिभेदः सेकते्रम---आद्रकम्‌ [| सन्धवम्‌ ७३ सैन्धवम्‌ ४३५७,५४३८ सन्धवः- घोरः सेरिभः- मिषः सेरेयक सेरेयकः ६३ सरेयः--सैरेयकः संहलकःः- रीतिका सेहली ८५

सो.

सोमकः ४३६ सोमक्षारी -- सोमव्ी सोमक्षीरा--सोमवद्टी सोममत्स्याक्षी ५३० सोमयोनिः- ष्मा सोमराजी--वाकुंची रोमल्ता--- ब्राह्मी सोमर्तिका-- गुडुची

सोमवस्कः १२

| सोमवस्कः ४२८,४३९ सामवत्कः-- कटुफल); मोमवत्कः-रीटाकरभः सोमवष्टरी ४२९ सामवष्टरी -त्राद्मी

सामवह्टी १६८,३२१

सोमवद्ा ८३१,४३८ रोमवद्ी- अन््रवदिका | सोमवद्ट--गषुची

सामवरढ--वाकुची साम्व्टा-- वत्सादनी सोमरारः- सोमवल्कः सोमसुना-- नमदा सोमसृष्ट-- -कुप्माण्डिका सामः ८४२५

सोमा ४२७,४३१ सोमाग््या ४२७

सोमा व्राद्मी

| सोामादा --सोमवद्टी

| 9.9 7, | सामा--सोमवद्टी

2 १.१ 1

सोमदिनी -काद्मयः

सोष्णफटा -विम्यी सो. सोकरी--गष्टि सोंगन्धिकम्‌ १६४ सौ गन्धिकम्‌ ५३२ सागन्धिकम्‌- कुमुदम्‌

| सौ गन्धिकम्‌ -- माणिक्यम्‌ | सोगन्धीनालकम्‌ -बोटम्‌

साधम्‌--रीप्यम्‌

| सीघः--दुगधपाषाणः ---गारुत्मतम्‌

सौपर्भम्‌-- शुण्ठी

| सौपर्ण -- वत्सादनी

सानागयद्रविकः----रदणः

| साभाग्यम्‌- सिन्दूरम्‌ साभान्ननम्‌ ८३६,४५०

धन्वन्तरीयनिपण्टुराजनिवण्स्थशन्दानां--

-~----------~^~ -~-- -------*=----= ~= =-= ~=» न~~-----------

~ = = ~~न -------

| गमाभान्ननः ४३८ सौोभाज्जनः-- शिग्रुः सौमनसम्‌---जातीफलम्‌ सामनसायनी---जातिपत्री सौमनसायिनी--जातिपत्री | सोमेरवम्‌ सुवणम्‌

| सीम्यगन्धा--कातपत्री

सौम्यम्‌--- दुग्धम्‌ सौम्यः-- उदुम्बरः समाम्या.३३२ मौम्या- -क्रतनकरम्‌ साम्या-- गुडूची साम्या--चडामणिः सौम्या -- तजस्विनी सौम्या-- बदला

साम्या ब्राह्मी सौम्या--मट्िका

सं।म्या - मौक्तिकम्‌ संम्या-- स्रजा सौम्या--विद्ाला सोम्याः दादी साम्या-- शाटिप्णीं सौम्या--टेमा

सौरभम्‌ परिमलः सौरभम्‌ बोल्‌ सारभम्‌ -- व्रीहिः

| सारम :----तुम्वुरूः सौरभयकः--वरीवर्दः | सौरभेयी -- बलीवर्दः | सारभ्यम्‌ ~ परिमलः सारः---तुम्ब॒सः

साराष्टः-- कन्दरं

| साराष्रकस्वरूपम्‌ २३१४ माराष्टिकम्‌ कांस्यम्‌ सोराण्टिकः- - विष्रभेदः

| भे ( %

साराष्र सोराष्---कुन्वुरूः सीराश्र--सन्धानम्‌

सौरिः-- अशनः

-------- ----- ------- + ~~

सौरिः.-- मुव्रचवला सारेयी-- गुरा

सौवचलम्‌ ४३९ सौवचरम्‌----अक्षम्‌ सौष्षीरकम्‌ ४३८ सोवीरकम्‌--सोर्वारम्‌ सौवीरकः --वदरम्‌ सीौवीरसारम्‌ सघाताम्रनम्‌

सौवीरम्‌ २५१ सौवीरम्‌ ५३५ सौँवारम्‌---भमनम्‌ सावरिम्‌. ~ कर्चिकम्‌ सावारम्‌-- बदरम्‌ सार्वारः-- शालिः

ऋ. स्कन्धजः---वदः स्कन्धतसः - नागिकरिखः स्कन्वररहः-- -वदः सकनधः ३२६ स्कन्धः --पारदः स्कन्ध. -- -हिरादीनि स्कन्धाङकः--पारदः स्त(तोवक्षारा - गन्धपरलश्ः स्तनपा --वालिकानामानि स्तनमुखम्‌ --स्तनाग्रम्‌ स्तनधयी ---वालिकानामानि स्तनः ३९८ स्तनापग्रम्‌ ३९८ स्तनितफलः--विकण्टकः स्ननितेद्धवः- -विक्रण्टकः स्तन्ग्रम्‌--- दुग्धम्‌ स्तन्यः---दुक्कः स्तबक्रफकः--तेजःफलः स्तब्रक.: गुच्छ स्तवकादकन्दकः --गच्छाब्रक्रन्द स्तव्धरामा -सूक्ररः स्तम्बः- प्रकाण्डरदितमदहानः स्तम्वरमः- हस्ती

वर्णानुक्रमणिका

स्वस्या --नारक्रा

स्तुया -साराष्री

| स्ते्याफलः--तेज.फलः | स्त. स्तंमिलयम्‌ ४१० स्ता. स्तोकम्‌ -अमुतम्‌ स्तोक्कः -चकागः

स्तामक्षार.- सर्वक्षारः

| स्तोमवर्ढ्री- ऋण्डारः

| स्री.

स्री सरीघरतम्‌ २३८

|

> %

स्रादाधे २५५

स्ीपरूपभदेन पांसम्‌रे

' स्रापमयश्षणा --पादा

स््रामलापदय --ध्रग्रपत्रा छ्रामखमवरदाहलकः--- वर्क

' स्सन्ञा-- पिपालका

र्भ. स्थरना- -क्कातनक्रम्‌ स्थलपद्मकम्‌ ५३३

स्यटपद्नी --पद्मचार्रिणी

स्थलपिण्डा-- दीप्या

शधरटदाद्टकः -क्षद्रगोक्षरः

| स्थटरहा-- गृहकन्या स्थरख्टा - दग्धा

| स्थवरिरम्‌--इय्यम स्थविरः--वृद्धनामानि स्थविरा --महा्रावणिक्रा स्थविरा ---वद्धा स्थाविप्रः---तन्दः स्थानम्‌ भमिभ॑दः स्थापनी- -पाट स्थारा--पाटरखा स्थावरम्‌ - विषदः

|

~

स्थितिः भूमिमदः स्थिति---सच्वगुणः स्थिरकुमुमः--- वकु स्थिरगन्धः---चम्+क स्थिरगन्धा- -केतकीट्यम्‌ स्थिरगन्ध्ा--प्राटरला स्थिरपत्रः - -दिन्ताक स्थिरपुष्प;-- -चम्पक

स्थिर पृष्पः-- तिलक स्थिरफला --कृष्माण्डिका स्थिररत्रा ~ नायिनीं म्थिररगा -दारटरिद्रा स्थिरमाघ्रनकः -मिन्दुवारः स्थिरसा - -गागः स्थिरः--कालत्रयम्‌ स्थिरः -पर्वतः स्थिरः--वर्खावदः स्थिरः--शप्मा

स्थिरा ४२२ स्थिराट्प्रिपः--दिन्तालः स्थिरा-- शालिपर्णी

| स्थिरा-- रालिपर्णीा स्र. स्थुलकन्दकः--अशश्न | स्थुलकन्दः ४२८

]

स्थृलकन्दः ~ मुखालुः स्थलकन्द्‌. --टस्तिकन्दः | स्थरकटगः --प्रिगरदगः स्थटकणा-- उपकु स्थृलकण्टकः--जालवनुग स्थुकण्टाक---वृद्ता म्धूल्कण्टा--वृहती स्थ॒खकरः ---गन्धपखशः स्थलकरमृदः-- करवीर धृटख्चयैः--ववृग्‌ + + स्थुल जीरकः ४२१ र्थूलजारकः 4५२६ स्थृलजीरकः उपकु

१६०

= --- ~~ ~ ~ ~ =

नी 9

स्थरतण्डुलसंभृता--तीहिः स्थृलतण्डुलः--त्रीहिः स्थुकतारः--हिन्तालः

स्थूखदण्ड ---महानयः स्थल्दभः-मुभ्नः स्थूकदला-- गृहकन्या स्थ॒लनालः---मदानलः स्थृलनीलः--रणगृध्रः स्थूटपर्णी ५३२

स्थ टपुप्पम्र्‌ स्थुलपुष्पा-- ण्डूः स्थुलग्रियट्गुकः--प्रियडगुः स्थुलफटः--शाल्मी स्थ॒रुफला-- डाणपृष्पी स्थरलभण्टाकी -- वृहती

स्थ॒लमरिचम्‌--कङ्ोटकम्‌ स्पूलमू यमू स्शटरूहा - प्रद्मचारिणा स्थुलवत्ककः-- क्रमुकः स्थलवृक्षफलः--वाराहमदनः स्थृखवदेही-- प्रेयसी स्थूटशरः- -शरः स्थुखशालिः--त्रीदिः स्थठरिम्वी--असिरिम्यी स्थलरिम्बी--निष्पावः स्थुखसायकमुखाव्यः--शरः स्थुलस्कन्धः- -लकुचः

स्थलः पनसः स्थूलः शरः स्थुला-उ्वारः स्थला

थृला---कृष्णपिपीयिक्रा स्थूटाद्गः-- व्रीहिः स्थृखाम्नः--राजाघ्नः स्थूलास्या--गन्धपलद्राः स्थर = धरटखरण्डः; ६८ स्थृखला ४२८,४२०,४३२

स्थठेला-- भद्रां

स्थीणेयकम्‌ ११० स्था.

स्थाणियक्रम्‌ ८२५,४३८

स्थोणयम्‌ - स्थौणेयक्रम्‌

सा. स्नायुः--वघा लि.

| त्निग्धतण्दुलः--व्रीदिः

ल्िग्घद्लः--गुच्छकरम्नः

न्निगधदारुः- देवदासः लिग्धदारुः- सरलः

स्िरधपत्रः--करप्नः ननिग्धपरता--पाटकयम्‌ क्निग्धपर्णी --मवीा

| क्लि 1031 क्लिग्धरम्‌---जवाःद्‌ लिग्धरम्‌--- सिक्थकम्‌

लिगधम्‌---सुवणः (रिक्रम्‌

सन्निग्धरः-- --एरण्डः निग्धः-- शमा क्िग्धः--सरटः लिग्धा-- मदा

श्िगव--त्रीटिः स्य, ¢ सयुक्‌ ५५

| लदी---उपविपम्‌ सुदीक्षीरम्‌--उपविषम्‌ शुदी गुक्‌

सन:-- कटकः

स्न. न्नहवी नः-- प्रियाल क्नटव्मी--मरा नदविद्धम्‌--दवदारुः लह: -- मस्तिष्कम्‌

लिग्धपर्णी --स्वादुपत्रफला क्निग्धपिण्डातकः---वाराहमदनः

२०७५

` धन्वन्तरोयनिषण्डुराजनिषण्टुस्थक्नन्दानां--

न~

हे

नहा तमम्‌ - तैलम्‌

स्प. स्पदरानः-- वायुः स्पशलना--रक्तप्रादी स्पदसंकोचपणिका-- रक्तपाद स्पश्नः---विपयाः स्पृक्ा {०८,५४२२ स्टकरा ४२०,८२०,४८३२,४३१५

५२६,४३०,४३५ प्प्र्रा--रक्तपादी

स्फ.

कि

स्फाटेकजातयः ३८० स्फाटक! २३२८० स्फटिकः - करर स्फरिकरः--मोमदकः स्फाटिकं ३७६

स्फटी- स्फरिक्रा [ (ति स्फ. स्फिचो--ककुन्दरादीनि स्फ.

स्कुटफटः--- तुम्बुरुः स्फुटम्‌ - - विकसितम्‌ स्फ़रितम्‌- विकसितम्‌ | स्फू.

स्फ़ुजकः--तिन्दुक्रः स्फजथुः--तन्दुलीयकः स्फ़जनः-- तिन्दुकः स्फूनमद्रादमणी---श्रवणी

स्फ. स्फोटक :ः--- विस्फोटः स्फाटवानकः भट्रातकः

स्फोटता---क्णस्फोरा स्फाटशक्तिजम्‌---मोक्तिकम्‌ स्फोटः---विस्फोरः

स्म. स्मरदीपिका--वेदया स्मरमन्दिरम्‌--उपस्थम्‌

वणोनुक्रमणिका

स्मरबीयिका-- वेद्या

स्वच्छम्‌ - -विमलम्‌

स्मृद्धिः कामवद्धिः स्वच्छः--बदरम्‌ स्मराधिवासः- अशोकः स्वच्छ: - स्फरिकः स्मराघ्नः--राजाम्रः स्वच्छा--दृवौ

स्मि. स्वदनम्‌-- भोजनम्‌ स्मितम्‌--विकसितम्‌ स्वदः---भोजनम्‌

स्य. स्वनिताहयः--तन्दुखीयकः

स्यन्दन: ४३५ स्वभद्रा--कादमरथैः

स्वयभद्रा-- कादेमयः स्वर्यगृप्ता ४२८,४४०,४८० स्वयंगुपा कपिकच्छरुः

८, स्वयम्‌ २४

स्वयंभुवा--धम्रपत्रा

स्यानाक ; २८ स्वयंभः-- माषपर्णी स्यानाकः; ४३५, ४३५७, ८३२५, | स्वय॑मूः--लिर्िनी

स्यन्दन --- तिनिसः स्यन्दनः-- तिन्दुकाः स्यन्दिनी-- लख स्यूजयद्राद्मणी---श्रवणी

८३८

स. सखवणम्‌- मूत्रम्‌ सवत्ताया- - सुदन्ती छवः- मूत्रम्‌

स्र. खसि- पूगफलम्‌

श्न [|

५) सवदरूमः--विकषरुत खुवावृक्षः ४३५

सो.

खरोतनदीभवम्‌---घोतोञ्ननम्‌ खोतस्विनी---पानीयम्‌ खोातांसि--शरीरस्थ्यादीनि ख्रोतोजम्‌-- अम्ननम्‌ सरोतोञ्जनम्‌ १२७ स्राताञ्नम्‌ ४३७ सरोतोद्धवम्‌--खोतोम्ननम्‌ स्व्‌.

स्वगुप्ता --रक्तपादी स्वच्छदारुकम्‌-- विमलम्‌ स्वच्छधातुकम्‌--त्रिमलम्‌ स्वच्छमणिः--स्फरिकः स्वच्छम्‌- मौक्तिकम्‌

२१

स्वरक्षयः-- तुष्णादयः स्वरसः ४२९ स्वरसादः---तृष्णादयः स्वरसा--नाकुंटी स्वरी --षला स्वरः-- त्रपु | स्वगंसरित्‌--गध्रा स्वाजकः--स्जिक्षार स्व्भिक्षारः--सर्जिक्षार वणेकणः--कणगग्गल

स्वणकेतकी-- केतकीद्रयम्‌ |

स्वणगरिकम्‌-- गरिकम्‌

स्वर्णगेरिकम्‌--स॒वणेगेरिकम्‌ स्वणजोवन्तिका--हमा स्वणं जीवन्ती ५३१ स्वणजीवा---दमा स्वणैदा--वृधिकराली स्वणदी--गद्गा स्वणदुग्धा- सवरक्षारी स्वणद्र;-- आरग्वध स्वणधातुः --सुवणगरिक्रम्‌ स्वणपर्णी--हेमा स्वणपारेवतम्‌-- पार्वतम्‌

१६१९

स्वणपृष्पः--आरग्वधः स्वणपुष्पः---चम्पकः स्वणपृष्पा--कलिकारी स्वणपृष्पा--वेश्िकाली स्वणपृष्पिका---यथिका स्वणपुष्पी--केतकीदयम्‌ स्वणपुष्पी--सातठा स्वणफला--सवर्णकदली स्वणणङ्गारः--पीतभुहुराज | स्वणमाता -- जम्मू स्वणयुथी ४२९ स्वरणयूथिका--युथिका स्रणठता-- ज्योतिष्मती स्वणलता--दहेमा स्वणवणा-- दरिद्रा स्वणम्‌ ४३१,.३३ स्वणम्‌- -गौरसुव्णम्‌ स्वणम्‌--युवणैम्‌ स्वणोहा-- स्वश्वीरी

स्वणंपुष्पध्वना--स्वर्णली

स्वल्पफला--हपुप्रा स्वस्तिकः-गितिवारः

|

|

|

|

स्वा.

| स्वाती--अर्जुनः स्वादुकण्टकम्र्‌ ४२४ स्वादुकण्टकः-- विकङतः स्वादुकण्टकः विक्रण्टकः स्वादुकण्टका ४३६ स्वादुकण्टः---क्षुद्रगोक्षरः स्वादुकण्डकः-गोक्षरः स्वादुक्दरी--काषटकदली स्वादुकन्द्‌ :-- मुखः स्वादुकन्दा-- विदारिका स्मादुका-- नागदन्ती

१६२

स्वादुः--गर्रनम्‌ स्वादुः---अगर स्वादुः-- जीवकः स्वादुतुण्डिका--- चिम्बी स्वादुतिफछा २९९ स्वादु--दुगधम्‌ स्वादुपटोरी--स्वादुपन्रफसा स्वादुपत्रफटला {७ स्वादुपाक्ा--उत्तरापधथिका स्वादुपाक

स्वादुपाक्रिका--यवासशकरा स्वादुपिण्डा--दीप्या स्वादुफल: --घन्वनः स्वादुफला-- कदर स्वादुफला--ककटिका स्त्रादुफला--कोरातकी स्वादुमजा-- आक्षोडः स्वादुमस्तका -खनुरी स्वादुमांसी--- काकोली स्वादुमूलम्‌--गन्ररम्‌ स्वादुरसा ४४० स्वादुरसा--मृवा स्वादुरसा--रतावरीं स्वादुता -- विदारिका स्वाद्रम्कः--दाडिमः स्वान्तम्‌--मन. स्वापतेयम्‌--रत्नानि स्वायभुवी--त्राह्मी स्वास्यः सुमुखः स्वेदजः-- युका स्वेदनी--यवासशकग स्वेदमाता---रसः स्रेद ५० स्वेरिणी-- वल्गुली

ह्‌.

द्रविलासिनी ४६ हड्डम्‌ ---अस्थि इतकः--शालि ह्तचृणकः--गरिपापाणः

~ - --- ---- ~~ =

हन॒ः; ३९६

हनुः-- नखम्‌ (अ | हषुषा ७० | पृथा ४३२ टपषरा --कच््घ्री हयगन्धा---अश्रगन्धा | टयघ्रः. ---करवीरः हय पुचछिका---माप्रपर्णा

1

| हद्राप्रसा---अश्रगन्ता

हयभक्षा-- दीप्या हयमारः करवीरः

हयः --घोटः

| हयानन्दः-- वासन्ताः

हयारिः---उपतविषम्‌ दयारिः-- करवीर

हयी -अश्रगन्धा

| टयष्टः-- अक्षता

| हरतेनः- पारदैः |हरप्रियः- करवीरः हग्वछमः---धत्तुरः हरवाटनः--बठीवदः टरम --विषम्‌ हराक्षः-सद्राक्षः हरिक्रान्ता ४२९ टरिक्रान्ता-- विष्णुक्रान्ता हरि गन्धम्‌--दरिचन्दनम्‌ हरिचन्दनम्‌ ९५ हरिचन्दनम्‌ ४२८,४३० हरिचन्दनम्‌-क्रारीयकम्‌ हरिचन्दनम्‌- रक्तचन्दनम्‌ हारणः---जदूषाला

| हरिणः--म्रगः

रिणी ४२२ टरिणी---मजिष्रा हरिणी---यृधिका ह्रितपनिका---पाची

|

दरितरता--पाची

दरितटूनम्‌ ३८९

| |

धन्वन्तरी यनिपण्टुराजनिवण्टुस्थश्चब्दानां--

------- + मा ~ = = = =

"= -----~-~~

हरितद्राकः-- रिपुः हरितम्‌-- कुरी हरितम्‌ दुर्वा हरितम्‌- परोजम्‌ हरितम्‌-- स्थाणेयकम्‌ हरितः---प्लाण्डुः दरितः--प्रतुदाः हरि तः---मन्थानकः टरिता- -उत्तरापधथिका टरिना-- वलामोटा हरितारम्‌ ३१५ टरितादमम --- तुत्थम्‌ टरितादमम---परोजम्‌ दरिता ---दरिद्रा हरि ताः--वासन्ताः दरित्‌-- दिक्‌ | दरित्पणम्‌- मृल्कम्‌ टरिदभः--खदुपत्रः टरिद्रन्रनी---दरिद्रा हरिद्रम-- विषम्‌ हरिद्रा १७

दरिद्रा ४२८,४२९,४३०,४३ ०. ४३१,८४३.४,५४३५,४३८

हरि द्रा--गन्धपरखाश ररिद्रा--पिद्गा टरिद्रा---रजनी हरिद्री--दरिद्रा हरिद्रुः ३६६ हरिनेत्रम्‌--पण्डरीकम्‌ दरिन्मणिः--गारुत्मतम्‌ टरिन्मुदः--सुपधरष्ठः हरिपर्णम्‌ -- मूलकम्‌ हरिप्रियम्‌--उशीरम्‌ हरिप्रियः--- कदम्बः हरिप्रियः- करवीरः

| हरिपरियः-- पीतमङ्गराजः ` हरिप्रिय:--बन्धक हरि प्रियः--विष्णुकन्दः

ट्रिध्रियः- राद्धः

.~-----~---~----~-~ --- ~

हरिप्रिया--खनृरी हरिप्रिया-- सुरसा हरिमन्थः २२७ हरिमन्थ: ४३६ इरिमन्थाः--दरिमन्धः दरिवषटमः-- मुचकुन्द टरिवहछभा ४२९ हरिवछभा-- जपा हरिवाद्कम्‌ - ण्टवाुकम्‌ दरिवासः-पातभृद्रराजः हरिः ४३०

हरि --घोटः

हरिः-- मण्डुकः

दरिः-मकटः

दरि :- -सिदः

हरीतकी ४९

हरीतकी ४२६,४२६,४३२,८३३ ४२३,८३६.४२८,८३९.,४२०,

&० 9४ + 1 ^

हरीतकीतेलम्‌ २८६ टरातशाकः 4३९

हरणवः-- मसूरिका

टरेणकः --कखयः

टरेणुः ८३६

हरेणुः- -कलायः

दरेणुका- -रेणका दइरततालम्‌-लाहम्‌

दयेक्षः- सिः

हपणम्‌---शकरम्‌

टषणः ४३०

दषंसंभवम्‌--बुक्म्‌ हषः--मदनः हय्दीका--दरिद्रा

हलराख्यम्‌---आदुल्यम्‌

ट्यिनी ४२५७ दालिनी-कलिकारी

दटी--कलिकारी दट्रा्यम्‌-- आल्यम्‌ दविगन्धा-- दमी

वणोनुक्रमांणिका

6:

| हरिः ---घुतम्‌ हसितम्‌---विकसितम्‌ दस्तपणः- एरण्डः

हस्तमृखादीनि २९७

हस्तः ३९७१४००

| हस्तः जाती

| टस्त~-- मानम्‌ ४१८

रस्तिकेन्दकम्‌ ४२८

हस्तिकन्द्‌ः ३५.०

| टस्तिकर वरकः अद्ारवद्टिका

स्तिकर त्रकः - काकमाण्टी

| हस्तिकण.--एरण्डः

दस्तिक्रणः--टस्तिकन्दः

हस्तिकर्णी ---एरण्डः

| टस्तिकारवी--अजमीदा

टस्तिकोशातकी -धामागवः

टस्तिघोपा--धामागंवः

टस्तिचारिणी --अद्रारवद्धिका

हस्तिचारिणी- -उदकीयः

हस्तिदत्तकम्‌--मृलकम्‌

हस्तिदन्तफखा --- उवाः

हस्तिद्न्तम्‌ - मृटकम्‌

दस्तिदन्ता---श्रतपुषपी

| टस्तिना ४३२

हस्तिनीधृतम्‌ २३८

हस्तिनीदधि २४५

हस्तिनीनवनीतम्‌ ३८५

हस्तिनीपयः २४१

| टस्तिनी--टस्ती

| हस्तिपत्रः--टस्तिकरन्दः

| हस्तिपर्णिनी --त्रपुसम्‌ हस्तिपणीं ५२३ दस्तिपर्णी ---ककरी हस्तिपिप्पका--ध्रेयसी हस्तिमगधा--श्रेयसी हस्तिपदः ३४६ दस्तिमयूरकः-अजमोदा दस्तिरोध्रकः- रोध

हम्निरोहणकः --उदुकीयः

दस्तिरोदिणकः:- -अद्वारवदिका | हस्तिविष्राणक्रः-- मोचा

| हस्तिविषाणिक्रा---क्रदला टस्तिविप्राणी- कदं हस्तिशुण्डी ३४

-- फर `

हस्ती २६५

हस्ती ४३७

हंसपदी -- विश्रम्रनिथिः

| टेसपादिका-- -विश्वम्रान्थिः हंसपादी ४२१

| टंगपादा-- गोधापदी हंसपादी - विश्वग्रनिथिः हंममापा- -मापपर्णीं हंसयोषिता --दमः

हंस; २७८ टसः:----घोचः

हसः. -प्ट्वाः

| टसाटप्रिः-- विश्चम्रनिथः हंसी हंसः

| हा.

| दाटकम्‌ --रवर्णम्‌ हायनः---सवत्सरः

हारदरा ---उत्तराषथिका हारिद्रस्वरूपम्‌ ३१४ टारिद्रः-- प्रखाण्डुः टारिद्रः- - विपभेदः हारीतक्रः ४०६ हारौतर्मासम्‌ ३९२

| दारीतः -हारातकः

| हाय्रः- विभीतकः

हारा - सुरा दाठादलगुणा-- मुरा हाखहलस्वरूपम्‌ २१४ दाखहरुः-तन्तुवायादयः हाखदरः-- विषभेदः हासः --शाणिः हास्यफट;- -- विक्रण्टकृः

१६४ धन्वन्तरीयनिषण्टुरजनिषण्टुस्थश्ब्दानां-

=

रिङ् ७७

दिङ्गु ४२१

दिङ्गुनाडिका--नाडीदिट्गुः दिद गुनियासः-- किराततिक्तः

दिङ्गनियांसः- निम्बः दिद्गुपत्रः--इट्गुदी

िल्गुपत्रिका ४३६,४२८, ४३८

दिट्गुपत्री ४२८ दि इगुपत्री--तपस्वी

दिङ्कपनी (हिङ्गी) ७७

दिर्गुलम्‌-- दिट्गृलम्‌ िदट्गटः ४३०,४३१ दिद्गुरः--चृणेपादपः दिट्गुलखानि ४३५ दिद्गली ४२३५

दिट्गुः ४३९ हिद्गखम्‌ २१४ दिद्गृलः--दिट्‌गृलम्‌ हिलनलः ३६३ हिजलः ४३१ दिज्जुखः--हिजलः दितलः--जूर्णा हितम्‌-- पथ्यम्‌

हितः-- जणो हिन्तालटः १८२ हिमकरः- कुरः दहिमकुटः-- रिरिरः हिमजा-- क्षीरिणी हिमदुग्धा-- क्षीरिणी हिमदट्रूमः--मदानिम्बः हिममदिका-- कुटजः रिमवाङ्ुकः ४२३ हिमवाटुकः-करपूरः हिमवाटुका--कपूरः हिमशकरा--यावनाली हिमम्‌ ४२३ हिमम्‌- पञ्यकः दिमम्‌- मौक्तिकम्‌ हिमम्‌-रक्तघन्दनम्‌

दिमः--करपूरः हिमा-उत्तरापधथिका दिमागमः-- हेमन्तः दिमा--चणिका दिमाद्िजा-- क्षीरिणी दिमानी--यावनाली हिमा--मुस्ता हिमा- मेदा हिमा- रेणुका हिमालया--तामलकी हिमावती-- क्षीरिणी हिमावरखी ३४६ दिमाध्रया- टेमा हिमा--सृक्ष्मैल दिमांशुः-- इन्दुः हिमोत्पत्ना--यावनाखी दहिमोद्धवा--क्षीरिणी हिमोद्धवा- शादी हिरण्यम्‌- सुवर्णम्‌ दिलमोचिका-- वास्तुकम्‌ हिल्मोची ४२२ हिमम्‌ त्रपु दिखला--मांसी हिधिकाभिधः- शाष्मटी

ही. हीरकम्‌ २१६ दीरम--हीर्म्‌ दीरा-कारम्यः

ह.

ट्डम्बः- गोधूमः

~~~.

हदयम्‌-- कक्षः. हृदयावरणम्‌-- तमोगुणः हृद्रदः--हृदोगः

हद्‌ ग्रन्थिः ४१० हृद्धात्री--दहिमावरी हयगन्धकम्‌-- अक्षम्‌

हयगन्धम्‌-नीलकाचद्वम्‌

ह्यगन्धः--बित्वः ह्यगन्धा--अजमोदा हयगन्धा-- जाती हयम्‌- जीरकम्‌ हया--सषछटकी हदरक्‌---ह््रोगः

हृद्रोगः ४०९ हृषेखः-- बुद्धिः हृद्त्रणः-- -हूद्म्रन्थिः हषा कम्‌ -विषयेन्दियम्‌

हेम ४२९ ५४३०,४३४ देमकान्ता--हरिद्रा देमकिम्नल्कम्‌--नागपुष्पम देमकेतकी --केतकीद्रयम्‌ हेमक्षीरी--सर्वक्षीरी

| हेमगोरः-- किङ्धिरातः टेमदुग्धः-- उदुम्बरः हेमदुग्धा ५२३ देमदुग्धा- कृत्तिका ३२५७ हेमदुग्धा-- क्षीरिणी देमदुग्धी--सर्वक्षीरी हेम--नागपुष्पम्‌ हेमन्तकालः ४१७

हुडरोमाश्रयफला- ्निञक्ष्रा हेमन्तः ४१७ दण्डरोमाश्रयफला --कषिञिज्ञरीटा | हेमपादी- विश्वप्रन्थिः

हुड भडः

हुद्रवाः-- गोधूमः ` ह्‌.

हत-- वक्षः

ह्द्यम्‌--मनः

हेमपृष्पकः-- लोध्रः देमपुष्पम्‌- आल्यम्‌ हेमपुष्पः--अडोकः हेमपुष्पः---आरग्वधः हेमपृष्पः-- चम्पकः हेमपृष्पी -४३०,४३९

देमपुष्पी- पेन्द्र हेमपुष्पी--मुसलीकन्दः देमपृष्पी-स्वणेली देमपुष्पी--देमा देमफला--सुवणकदली देममाक्षिकम्‌ १२४ देमयूथिका-- यूथिका हेमख्ता ४२५७ हेमल्ता--हेमा हेमवती ४१९८ हेमवती--हेमा हेमवणंवती- दारुहरिद्रा देमवष्टी--दहैमा ेमविमलः-- विमलम्‌ हेम-- सुवर्णम्‌

हेमा ३३० देमाङ्ा-सवेक्षीरी देमादवः-- चम्पकः दैमादवा-- सर्वक्षीरी

दमन :- पौषः हंमवतम्‌- मौक्तिकम्‌ हेमवती ४२३,४३९

वणानुक्रमणिका

हैेमवती--उत्तरापाधेका

हैमवती-- क्षीरिणी हेमवती--प्रतरीकः दैमवती-- मेध्या दैमवती-रेणुका हैमवती--वचा रैमवती--दरीतकी हेमः--किराततिकः हमः--घोटः हेमी-केतकीदयम्‌ हैमी- श्वीरिणी हैयेगवीनकम्‌- नवनीतम्‌

हो. दहोमधाम्यम्‌--तिलः होम्यम्‌--पृतम्‌ ; टूरदिनी- पानीयम्‌ हस्वकुम्भः--प्रदुदभः ह्रस्वगवेधुका--काङ्गेरुकी हस्वतण्डुखः ४२२ स्वपत्निका-- पिप्पलः हरस्वपणः- प्रक्ष: हूरस्वपुष्पः--जख्दः

द्रस्वफलः-- नारिकेल.

१६५

शिया

हरस्वफला--जम्बुः द्रत्वमृलः --दक्षुः हरस्वम्‌--गौरसुवर्णम्‌ दूरस्वम्‌--पृष्पकासीसम्‌ ह्रस्वः- पक्षः देरस्वः-- शालिः हरस्वाङ्कः-- जीवकः दुरस्वा--जम्बुः ट्रस्वा--मुद्रपर्णी हूरस्वा--विष्णुकान्तां ह्रस्वा- स्कीं हुरस्वैरण्डः--एरण्डः द्रादिनी-पानीयम्‌ ह्रासम्‌--कट्कुषटम्‌ है. हीषेरम्‌ ४२३ हरीबेरम्‌--वालकम्‌ हूरीबेरः--निम्बः हकादनी--यवासशकरा देदा--सष्टकी हेसणीया--बहुल

इति धन्वन्तरीयनिषण्डुराजनिषण्टुस्थश्ब्दानां

वणोनुकमणिका समाप्ता