+ द्‌ आनन्दाश्रमरसंस्कतमग्रन्थावाडिः ग्रन्थाहूः ९८

धमंतच्चनिणेयः

वे० शा० सं रा० महामहोपाध्यायाग्यकरोपाह- वासदेवशाधिप्रणीतः सोऽय वे° शा० सं०° २० मारुटकरोपाहरङ्नाथभदट्रामज- शंकरशाधिषिः संशोधितः तत्पुस्तकं बी, ए, इत्युपपदधारिभिः

विनायक गणेश आपटे इत्येब; पुण्याख्यपत्ने

आनन्दाश्रमय॒द्रणाटये

आयसाक्षरैमुद्रयित्वा प्रकारितम्‌

शारि वाहनकश्काब्दा; १८५१ शिस्ताब्दाः १९.२९

( अस्य सर्वेऽथिकार। राजशासमाह्खसरिण स्वायत्तीकृताः ) | मूल्यमाणकनवकमरू ( ८९ ?

प्कशयितुराशयः =! (>) १८८: 2) =+

स्वाधिष्ठानेन मारतवषेमठकुवाणाः प्राचीनावाचनविद्यािशारदा धर्मश्रद्धाङवोऽन्य सद्गृहस्था विप्रवयो प्राहकमहाद्ायाश्च क्षणमत्र मनो दौयमानममभ्यथेये धमेतक्व- निणयाख्यप्रन्थ आनन्दाश्रममुद्रणाखये मुद्रयित्वा प्रकाहयत इति युक्तमेवेतत्‌ यतः पिप्रति प्रायः सवत्र रोषतः पुण्यपत्तने अस्प्ररयस्पश््रीढविवाहपतितपराव्तनषमेपरि- वतेनादिधारमिकप्रश्षविषयिकाश्चचौः प्रचरिताः श्रूयन्ते | तत्र प्राचीना्वाचीनमतानुसारेण मिथो विशुद्धा ठेखाश्चामि संदशयन्ते | तेन सामान्यजनानां मनो द्विषा मृत्वा कदाचित्स शयः संजायेतेत्यालोच्येहत्यविद्रदवन्दैरन्येश्च सद्गृहर्थविपरवर्थेनागरिकैः पसुप्रभिद्धप- ण्डितप्रवरा मह।महोपाध्यायाम्यकरोपाहवासुदेवशा्निणोऽत्रत्यतच्छनिणेये विन्ञप्ाः सम- ` भूवन्‌ महामहोपाध्यायेरयं, परमपुञ्यमनुयाज्ञवस्क्यप्रम॒तिप्राचीनमहर्षिप्रणीतघमोवग- मकवचनानां मीमांपतादिशाल्ञीयन्यायानुसंधानेस्तत्वमूताथस्योन्ञयनेन श्रीमहद्रायणने- मिनिमुनिमगवत्पुज्यपादश्ंकराचायोदिमहात्मप्रस्थापितस्वस्वतन्त्रीयतिद्धान्तानुसारी धमे- तक्तनिर्ण॑यो नाम निनन्धो टोकोपकृतये प्राणायि तदेतदिमं॒निनन्धे प्रत्यक्षीकुव॑ता विदुषां प्रत्यक्षमेव सवेथाऽऽनन्दाश्रमसंस्थास्थपृवेसप्रदायसिद्ध्न्थमुद्रणनिनेन्धानीषदपि नातिक्रामत्ययं निबन्ध इतीये संस्थेतमुद्रणे प्रावर्पिष्ट छोकोपकारकत्वाचास्य स्वकीयम्र- न्थावर्ल्यां संग्रहमन्वमस्तेत्याश्चयं प्रकार्य श्रीमत्साचिदानन्दचरणयोः समपेयत्येतन्निष- न्ध्यं पृष्पं वार्पिकोत्वसमये प्रकाशकः- पुण्यपत्तने वै० कृ आपटे करोद्धबो गणेश्ात्मजो विनायकरायः- १३ शके १८९१ | ( आनन्दाश्रम-म्यानेर्जिगट्‌स्टी )

प्ास्ताविकं किंचित्‌ पदो) `) =

इह खट जगति सर्वोऽपि जनिमान्‌ निस्तगेत एव स्वसमुन्नतिं स्वात्मना वाञ्छरतत्यि. तत्तावनिर्विवादम्‌ | समृन्नतिश्चाकारणिकायाः कार्योत्पत्तर पमवात्कवित्कारणमपेक्चत एव, तश्च कारणं किमित्याकाङ्कायां तत्न तन्निरसकत्वेन श्रुतिस्मत्यनुसरंहितो धमे एव नान्यः कश्चनेति सथद्‌)शनिकैरन्येश्च प्रक्षावद्धिरैकस्वर्येण जोघुष्यते श्रतिस्छृती अपि तनि घम्‌।गि प्रथमान्यासन्‌ धर्मे सर्वै प्रतिष्ठितम्‌ इति व्यक्तं त्रुवत्यो सकठोकम्तमव- स्थितिहेतुस्वेन धमेमेवावगमयत इति नैतत्परोक्षं प्रेक्षावताम्‌ अतस्तादशस्य निलिल्न. नप्तमाजप्तवौङ्गीणपतमु्नतिदेदुमृतस्य धम॑स्य यथाय स्वरूपं कीदगति तचाथात्म्येन छोकानां मनस्याविभेवत्वित्युदिश्यायं घर्मतत्वनिणैयः स्वात्मानमापरादितत्वान्‌ यदि चासौ तत्वनिणेयायाऽऽनन्दाशभमसस्थया स्थानं दत्तं स्यात््यस्य सवै एवायं स्वात्मापतादुनप्रयातनो

(२

व्यर्थो जातः स्यादिति स्दप्रेसरेम्य एतत्सस्थाध्यक्षेभ्य आपयेकृलोद्धवनिनायकरायमो येम्यः शतको धन्यवादाम्वितीयं निबन्धविषये प्रास्ताविकं किंवित्प्रस्तयते-

यद्यप्येताहं सर्वेषां रोकानां प्रवृत्तिः प्रायः स्वच्छन्दमाहारविहाराद्यनुष्ठान,एव सटरयते ततश्च तेधेमेस्वखूपं याथातथ्येनावगतमपि तस्य कश्चिद्पयोगो वक्तं दाक्यः | तथाऽपि चाण्डाटस्पर््पनर्विवाहप्रमतयः सवैथा श्ाखनिषिद्धा इति रोकानां बद्धौ दृढायां सेज।तायां दशस्वेकोऽपि ततः परावर्तेत तथा सति तावतैव तङ्क त्योऽयं निणैय इति धन्यवादा; खल्‌ महामहोपाध्यायानां समु्योग इति मस्ये यत सांप्रतं कराल्कलिकाटकटुषितमतयः केचन निरगेलपतगिरणनिपृणाः चाण्डाढस्पर्शो शाद्लविरुद्धो बाट्विवाहो शाक्ञपंमतः ' इत्यादिकमधम्यं स्पष्टं त्ुवाणा व्यारूया- नद्रारा पुस्तिकाप्रकाशनद्वारा वा स्वमतं सवत्र प्रथयन्तो दयन्त तेन मध्यमनुद्धी- नां जनानां कंदाचिद्धमः सजायेत | चण्डाठस्पो यद्प्य॒च्छा्खरीयस्तथाऽपि सतंप्रतिकन्यवहारसरणौ दाशे प्रहितायाम सपृयस्पशस्य दोषापाद्कत्वेन निषिद्धत्वमुररीङृत्य सवथा व्यवहतुमेवाक्क्यं मनुजेरि त्यारपन्तो दीना जनाः सत्य तदपेक्षया मनाकूप्रियाः यतस्तदुपदेशतो दशसु पश्वो चछृडखटा यद्युपि तादृशे शा्गर्हते वत्मैनि प्रवृत्ता मवेयुस्तद्यपि येऽन्त्यनप्पर्; शाख. विरुद्धो नेति व्यक्तं समायामप्याचक्षते तदुपदेशो दशस प्शचम्योऽप्यभ्यथिका निधितं त॒त्र निःशङ्क सचरेयुः ^

अथ येऽस्पृश्यस्पशभ्रीदविवाहपतितश्द्धयादिकातिपयसंप्रतिप्रचछिताथेविषयकतयोद्धा- विता विचारास्तत्न प्रमाणत्वेनाद्धृतानि कतिचन वचांपि चेत्येतत्सवै समञ्पं तक्नाऽऽक्चपलश्क्षङ्काया अप्यवस्तरः परत्वगतिकत्वादन्यवहारवतैन्यां वयं तद्नुपारेण वर्तितुं संप्रति पारयाम इत्येवं ये प्राज्ञरतयाऽनसगिरन्ते तेषां कृते मम काचन विवक्षाऽस्ति तथाऽपि शा्लीयद्ैव निरीक्षणे क्रियमाणे निर्टरङ्किता विचाराः प्रमाणवचनानि नैवातीव समञ्चपततामावहन्तीति येषां निर्मत्सरमतीनां प्रतिमासते तदर्थं ममेतावत्येव विवक्षा यदघ्रोपक्षिप्तानां निणेयानां प्रमाणवचस्ां मध्ये यदि कतिपये निणेयाः कतिपयानि प्रमाणवचनानि मान्यतापदर्वामारोढमहाणि स्यश्चेच्छिरजन्दोल नेन तद्विषये समति प्रकटस्य ये निणेया यानि प्रमाणानि मवद्नुमोदनमाज्ञि मबन्ति तेषामननुमती समुचितानि शाख्लीयाणि कारणानि उद्धाय्यन्तु मवन्तः |

यदि मान्यताप्रदश्नं नेच्छन्ति मवन्तस्तहिं येषु ॒प्रमाणवचःस्‌ विरोधिकारणानि नाऽऽवेदितानि मवेयुस्तान्यसिान्यपि श्रीमतां तत्रमवतां मवतां समतान्येवेति स्वी. करणेऽस्माकं पन्था अप्रतिबन्धोऽस्तु एवं तज्जः पण्डितियेत्र यत्र प्रमाणविषये स्व. समातिः प्रकटिता तन्न तत्र वय निःशङ्काः सन्तस्तादितरवचःसु पुनरपि समुतितविषारो. दवावने निबन्धप्रणेतृन्महामहोपाध्यायान्‌प्रयेग्ेमहि

[ ]

® ^ 9 कु 9 येषां त्वेतत्सवेमेवानमुमतमिति मते तैः सवेत्रष प्रमाणवचनविषये यथायथं शाच्रानु- सषारिणो हेतवो निर्देष्टव्या इति सविनयं साज्ञिबन्धे तश्रभवतः सवान्‌ विन्ञापयामि।

यतः संप्रत्यवमनुमूयते यत्तञज्ञेनापि कश्चन त्वभूतोऽथैः सप्रमाणं प्रस्थापितोऽपि तत्र विकृतमतिना विप्रतिवादिना केनचिदहंमन्येन तदङ्गमृतकषद्राथेविषये शब्दच्छलधा- श्रयगेन वैतण्डिकतया स्वेतः कोलाहटः क्रियते विरोधिनो ठेखाश्च रिष्यन्ते तदिदं निरेश्षयचप्‌चपायितमित्युेकष्य मृटटेखकेन तूष्णी मावः समालम्ब्यते वेत्ताृशत्‌. ष्णींभावादज्ञजनानां तदिषयेऽन्यथेव मतिनयते | तत इयं निरुक्ता विन्ञपिभी गिनी मवति।

अथ वितण्डवादिनां केषांवित्सेसद्विषयकानाक्षेपान्‌ स्वरूपन्याङ्ियेव पराक येति न्यायेन तेषां वुच्छत्वप्रदहौना्थं निर्दिदिक्षामः तत्र केचिदप्तहिष्णवो यद्रा तद्रा प्रटपन्तः पण्डितमन्याः शाल्लीयनियमानुसरिण्यामपि समायां किमपि किमप्याक्षि. पन्ति | यदियं समा सवन्नाना, यतस्तत्र स्तनधया पामरा योषितो शूद्रा नाप्यन्त्यजाः | ` तस्मादंमतेयं स्भाऽस्माकामिति वदन्ति परे वु ताद्शैः समा- सदेमौन्यं नेदृशः व्यवस्थापकमण्डटी चेददयपेक्ष्यते ताद्शी। सन्ति त्वीदश्ा अस्ति तादशीत्यमान्या समेति त्रवते इतरे पृनरध्यक्षास्ते ते "+त एते मध्य. स्थाश्च वादिप्रतिवादिभ्यां नियोजिताः किंत्वध्यक्षरेवेत्यतो नास्यां सभायां मागें ्रहीतुमिच्छाम इत्यादि माषमाणा अन्यत्र गत्वाऽक्तप्माजे स्वप्रोदिवाद्न्गायन्ति शति. समृत्यादिविरुद्ध तत्र स्वाच्छन्येनास्पररयस्पशप्रोढविवाहनातिपसिवितेनादयः प्रस्तावाः शाज्रप्तमता एवेति परितो वसगन्ति | किमय व्यामोहः किंव। दैवदु्विह।स आहोखि- त्करारकलिकाङविपाकः | अथवा किमन्यत्‌--

येषामभिनिवेरेन संक्रान्ता मतिरङ्गभूः असशय तत्र नरो भ्रमः सेर प्रनत्यति

इत्येव सत्यम्‌ यतो वादिप्रतिवादिम्यां मध्यस्थनियोननं सवेथा युक्तिविरुद्धम्‌ तथाहि ये मध्यस्था वादिना नियोनितम्ते प्रतिवादिनो संमता भवन्ति पक्षपा- तित्वमिया | तथा प्रतिवादिना नियोजिता वादिनः संमता भवनि | अथाघाश्च वादि. नाऽ्घाश्च प्रतिवादिना इत्यपि सैमवति पक्षपातित्वसंमावनया ह्यधाधनियोजनमुम- येषाम्‌ पक्षपातित्वसंमावना मध्यस्थत्वविरोधिनी | ये पक्षपातिनस्ते वादिन. एव प्रतिवादिनि एव वा मध्यस्थाः अतः प्राहिवाकरेनेव स्वसाहाय्याथं मध्यस्था नियोज्या मवन्तीति |

तथा ध्मस्वरूपविचारा्थं या या; परिषदो निमीयन्ते तत्न परिस्थितिमनुस॒त्य

तैव विचारः; क्रियत इत्यप्याक्षिपनिति | तद्विषये किनिद्धिख्यते परिस्थितेः सम्यक्व

|

तत्पोषक विचारस्य परिस्थितेरसमीचीनत्वे तद्वाधकाक्षिवारस्य चावप्तरः पोषको विचार एव परिस्थित्यनुरूपस्तह्वाधकम्तु परिधिव्यनुसारीति राजाज्ञाऽस्ति | अन्यथा मद्यपानप्रतिबन्धकस्य विचारस्य प्रयत्नस्य वा॒परिस्थित्यननुसरारित्वप्रसङ्गात्‌। तु सरव्त॑मत इति छोके प्रसिद्धम्‌ तत्रेयान्‌ विशेपः पोपको विचारो वृद्धिकरः | बाधकः क्षयकर: | परिस्ित्यनुसारित्वं तूभयोः सममेवेति

यच्चप्युदधोष्यते यत्रा्यृरयस्पशं पतितशुद्धि ना तिधमेपरिवतेनरूपान्तरापन्नमिश्वविवाहा- दिविषयकाः परिस्थितिपोषकाः समयाः स्नायन्ते सैवैका परिपत्पारिस्थित्यनुप्तरिणीति तत्राप्येवं विचार्यते ताद्शपरिर्थितेः समीचीनत्व कथमवगतं मवद्धिः | किं शाखो ोकतो वा | तावच्छाख्रतः बह्वीषु स्मृतिषु असप्दयस्पश्चादिनिषेधस्य परिटिदयमानत्वात्‌ कि चास्पुर्यस्परास्य शाखरंमतत्वे एवै (हिवाजीराज्यकाले पश- व]ख्यराजके वा ) ये श्ाखनतच्वन्ञाः प्रपिद्धा महापण्डिता आरंस्तैरयं विचारोऽवदयं कृतः स्यात्‌ प्रत्युत शः ख।नुवर्तिःवादस्पश्यस्पशेस्य निषेधमेवानुमेनिरे

च्च्य ॐ, ® (५

यतस्तदानी पवांऽपि व्यवहारप्रवत्तिः सविदेष धर्मदा खरान॒सतेवावतैतति नैतत्तिरोहित- मितिदासपरिशीखनपटनाम्‌ अस्पदयस्पनचस्य दाखप॑मतत्वे किमिति तदानीं कैरप्य- सपृर्यानामस्पुदयत्ववजनप्रस्ताव। नापक्षिप्तः किमिति तदनुसारेण कैश्चिद्पिनते सपर्या संपादितः | यन मवतामयं प्रपङ्ध एवन प्राप्नोति स्म| नच तदानी तेऽस्पश्या एव सन्तो स्वोत्क्पै साधयितुमरूममुवन्निति वचनं युक्तिप्हम्‌ यो यउनात्युचितमयाद्‌मनरुष्य दूरं समीपं वाऽवस्थाय स्पचीस्पदोमकुवैनस्वस्वनातिविहितप्मु- दाचारेः करुणावरुणालय परमेश्वरमनन्यमावेन सेवते स्वेत्कर्षाय कल्पत एव | चोलामेलारोहिदापप्रमृतयश्चात्ोद्‌ा हरणत्वना्ययावउनाग्रति नदयतेरस्प्यनात्युद्धतैग- णेनेतरेम्यो विशिष्टं महत्वं सपादितमिति कृत्वाऽपि केऽपि त्रन्प्पदयान्छृत्वा षमैस्तकरं जातित्तकर्‌ व(ऽऽरचयांबमूुः

किंच तदानीं तेऽस्पृदयाः समाजघटका एव नाऽऽप्तिषतेति ब्रूयुशत्तदपि बालक्तमोह- नमात्रम्‌ केन नाम कमणा प्तमाजघयटकत्वमभिप्रेयते श्रीमद्धिः | मिथः सस्पक्षेमाते- णेति चेत्‌-शरीरेऽपि तावदेतादशानि कतिचन इद्धियाणि सन्ति यत्तेषां स्र हस्वमप्रकषास्य नैव केऽपि मुञ्चते तावता तेषां शरीरघटकत्वं प्रतिक्षष्ं कोऽपी- हेहते पिच ल्वणशिखरिण्यादीनां परस्परं संर्गोऽपि कैश्चिदपीष्यते | तथाऽपि तेषां मोज्यपदाथप्तमुदायवटकत्वं नास्तीति ब्रह्मणाऽपि वक्तं युक्तम्‌ तच्च तेष।मामो- पाठं प्रिद्धमेव | तस्मत्सवातमावेनावस्थितानां सर्वेषां परस्पराविरोधनैककार्यनिष्पादक- त्वमेव तदिति वक्तव्यम्‌ | अस्ति शरीरप्धारणरूपैककार्यननकत्वं हस्तपाद्‌ा्वय्‌.

| |

वानां मोननलक्षणैककायनिष्पादकत्वं ल्वणरिखरिण्यादीनाम्‌ तद्रत्परस्परापीडनेम पवेंप्रदायाविरुद्ध स्वस्वजात्युचिताचारनिनेन्धपरिपालनेन मानवस्तमाजपरक्षणलक्षणेक- कायंकतत्वेन समाजघटकत्वे तेपामप्यस्त्येवेति

अथास्पृशयस्पशस्य छोकतः समीचीनत्वमगवम्यत इति बरध्वे चेत्तदप्यसंगतम्‌ | खोके- ष्वपि ये दूषितान्तःकरणा अल्यन्तमविवेकिनो महत्वाकाङ्क्षाग्रहमरस्ताः पराज्ञमन्यास्त एव द्वित्रा अष्फश्यतावननं कायेमिति कवित्परल्पन्ति वतु समाजघटकाः सर्वेऽपि रत्नागियोदिकोङ्कणप्रदेशेषु अद्यापि तत्रत्या द्विनादयो जटीयधुमशकटेन वा स्थलीयधुम. शकटेन वेतो गतानतएव नान्तरीयकपारम्पारकादयसपर्यस्पशप्तभावनयाऽपि दुकितान्‌ विना स्नानं प्रवेरायनिि गृहम्‌ अष्परदयाश्च तत्रस्था ब्राह्मणादिविशिष्टनातीयानां गृहारामादिषु देवाङयादिषु वा प्रवेशेनामुत्रास्मकं महदप्रियं मवेदिति मयेन प्रति. दन्ति तदावापप्रदृशम्‌ किंच काय)।न्तरमुदिह्य वत्मेना गच्छन्तस्तेनैव मार्गेण प्रत्याग- च्छन्तं द्विनातिं यदि स्वच्छाययाऽपि स्पृरेम यदि बा तादशास्मत्संस्पशपरिहारायं वि. शिष्ट बाह्मण कुटिटेन पथा गमयेम तद्‌ वयमपराभिनः स्यामेति मत्वा छायासंस्परेपरिनि- हीषेया सद्य एव स्वयमध उपविदन्तीत्यपि नाविदितमस्प्ररयत्ववनेनवादिनां मवताम्‌ अपि चास्परयेप्वपि बहव जातयः श्रूयन्ते तापर तवामु परस्परं स्परश्यत्वम्‌। तेष्वप्यु- तमाधममावो विद्यते | तत्रोत्तमनातीयनाधमजातीयेः सह सेस्पश्चैः सह खानपानादिकं वाऽनुष्ठीयत इति सुप्रिद्धमेवेतत्सवत् यद्‌ ऽस्परदयेषवेवेत्थं निबेन्धा दशयते तत्र लोक- तोऽस्पृशयस्पशेषामीर्चान्यवाचोय॒क्तिः कथामिव विश्वप्तनीया स्यादिति मक्त एव विचा रयन्तु | तथाऽप्यस्पृर्यस्पर।सामीरचान्यस्य दाकत; समथने दुराग्रह शवेष्धोकव्यवहार निद रोनेनेव तस्य पुटः समायां विधेया स्यात्‌ वृथा तत्र ह।खप्तमतत्वोदुघ्ोषणेन किमू केवरं वश्वनेव प्ता |

यच्च यत्रादिषु स्यृ्टरएष्टिन विद्यत इत्युच्यते तत्स्थटातिरोषविषयं स्पशंषिशेष-

विषयमडाचित्वावस्थायां निपिद्धस्यापि गलाधोमुखान्तःस्थितजट्प्रवेशस्य नान्तरीयक्र- तया जायमानस्यादूषक्रत्वमात्नप्रतिपत्त्यय॑ नतु स्वे्तामान्यतस्तस्य प्रवृत्तिः उपारोनिद्ष्टमवत्संमतपिस्यत्यनुप्तारेपारेषादे तु तस्य प्तामान्यतः प्रवृत्तिरनुमता मव- तीति चित्रम्‌ | तत्र वचन एव श्रृतेषु यत्नादिशब्देषु कथमोद्‌्रीन्यमादधियते | अथवा भ्रमादीनामयं विलाप्तः स्यात्‌ तदुक्तम्‌--

(समागमो यत्र भवेदपुयाभिनिवेश्चयोः

सक्रीडन्ति स॒तास्तत्र स्वैरं क्रोघमदभ्रमाः ` इति

इदानीमेतरि प्रचरिताः प्रोढकिवाहास्पररयस्पश। दयो ये विषयास्तत्प्नन्धेन किंचिदिव

| &

विचारयामः अत्र निबन्धे महामहोपाध्यायैः स्मृतितात्पयै याथार्थ्येन बोध्यते | किमथेमयं विचार इति चेदुच्यते--

अनेन विचारेण जनाः संजाधनीया भवन्ति जनाच्चिविधाः सनातनवैदिकधम- प््षपातिनः शत्रव उदासीनाश्च तत्राऽऽद्या यद्यपि श्रद्धाजाद्येन सदाचरण उपदेशं विना प्रवृत्ता एव तथाऽपि शत्रुणां वाचोयुक्तीरनिशम्य कदाचित्संरायितान्तःकरणा मवेयुः शते द्वित्राणां तादृशां प्रवृत्तावपि कदाचिच्छैथिस्यं भवेद्‌तस्ते सबोधनीया मवन्ति !

तथा राक्नभिरबोयितानामुदासनानां सदाचरणे प्रवृत्तिरपि दुरेमा भवेत्‌ | अतस्तेऽपि सनोधनीया मवनिति |

शत्रवस्तु केचिदेव संबोधनीया भवेयुने सवे तथा हि | शत्रवो द्विविधा बाह्या आ।म्यन्त्राश्च | तत्र इत्थं वरवन्ति-ऋदुदशेनानन्तरं विवाहश्चाण्डारस्पशः पुन- विवाह इत्यादीनां मन्वादि )स्मृतिष॒ निषेयो दृद्यते साप्रतं॑तु ऋतुदशेनोत्तरं विवाह इत्यादकमावरयक्रं दशयते अतस्ता: प्राचीनाः स्मृतयोऽप्रमाणमिति मत्वोपे. लषणीया इति, ते बाह्या; शत्रवः | ये चेत्थं वरुवन्ति मन्वादिस्मृतयः प्रमाणमेव ` किंतु तांप्रतमावरयका येऽथाः प्रीदविवाहच।ण्डालस्पन्ञादयस्ते तासु मन्वादिस्मृतिषु निषिद्धा इत्येव स्पतितत्प वणेनीयमिति; आम्यन्तराः शत्रवः तत्र बह्येः शत्रुभिः स्मृतिप्रामाण्ये तिरस्कृतवद्धिरपि स्मृतितात्पयार्थो याथाल्म्येन ` गृहीत इत्येतावतोपङृतमेव तथाऽऽभ्यन्तरेः स्पृत्यर्थ॑विपयौसेन प्रतिपाद्यद्धिरपि स्मतिप्रामाण्यं परस्कृतमित्येतावतोपक्तमेव |

आम्यन्तरेप्वपि केचिदृगृहमेदिनो वञ्चका इव स्मतितात्पर्यं याथात्म्येन जानन्तोऽपि रोमादिपरवशाः सन्तो हठतत्सत्यथैकिपयाघं कुषेन्ति केचिच्च भ्रान्ताः स्रतिवचनानां याथार्थ्येन तात्पयेमजनानाः स्टातिव्चनानामधं वैपरीत्येन प्रतिपाद्यन्ति

तत्र बह्याः शत्रवः स्मृतिप्रामाण्यमेव नाङ्गी कुवन्ति, अतस्ते सेनो धनीया मवन्ति |

तथाऽऽम्यन्तरा अध्रान्ताः श्त्रवोऽप्याभेनिवेशग्रहय्रस्तत्वान्न सेबोधनीय। भवन्ति | ये भ्रान्ता आभ्यन्तराः शत्रवस्ते सबोधनीया भवन्ति उदाद्वानस्तु प्रायेण सऽपि सबोधनीया एव तत्राऽऽभ्यन्तराः शात्रव आ।भ्यन्तरग्यायिवन्न सुखोच्छेय। भवन्तीति विनिवेद्य पूर्वोक्ता विज्ञ विस्मृतिं नेतव्येति सप्रणयं सविनयं प्रार्थयते--

१६ शण १८९१

[ त) 0 | [1

पुण्यपत्तने वै० कर मारुलकरोपाह्ः चंकरशाद्वी-मारद्वाजः

ॐ” तत्सद्रह्मणे नमः घमेतच्चनिणेय नियः

( धमेस्वरूपविचारः ) आभिनिवेशवश् कृतचेतसां बहुविदामपि संमवति भ्रमः तदिह धर्मरहस्यभिदं बधाः सहृदया विभृश्न्तु विमत्सरा;

अथ धम॑तत्वं निरूप्यते--धमेस्य लक्षणं हि ' चोदनालक्षणोऽर्थो धमै: इति मौमांपका वदन्ति | विहितकमेजन्यो घमं इति तारकैक। वदन्ति सवैथाऽपि धर्मस्य मूत किचित्स्वरूपं कैथिदुप्यम्युपेयते, अमृते धमे इति सवैत्तमतम्‌ अतः पतन बह्यप्रलयक्षगोचरः | सुलादिवदान्तरप्रत्यक्षग।चर ऽपि न॒ भवति अयोग्यत्वादिलय- त्रापि विवाद; | एवमल किकस्वरूपस्य घम॑स्य प्रज्ञापनाय प्रत्यक्ष प्रमाणं प्रक्र मते किं त्वनुमानादिकम्‌

नन्वनुमानमप्यन्न प्रक्रमते | अनुमानं हि ग्या्तिमुपजीन्य प्रवतैते प्यातिनि. श्ययश्च कायकारणमावत्तामान्यविशेषमावन्ञानाधाौनः यदि धर्मस्य स्वरूपमेव रोकतो नावगम्यते कृतस्तस्यान्येन केनापि सह॒ कायकारणमावः सामान्यविशेषभावो वाऽवगतः स्यादिति चेन्न शाच्लतः कायेकारणमावस्यावगम्यमानत्वात्‌ तथाहि- ज्योतिष्टोमेन स्वगकामो यनेतेत्यादि शालं स्वगैउ्योतिष्टोमयागयोः कायेकारणमावं प्रतिपादयति यागस्य चाऽऽदाविनाशित्वात्स्वगंस्य देहविनाशोत्तरं प्राप्यम।णत्वा- तयोर्यौगपदासमवात्का्कारणमावोऽनुपपत्न इत्यतस्तत्रादृष्ठं मध्ये विविस्कल्पनीयम्‌ तद्द्वारैव स्वगेयागयोः कायक।रणमावो सराक्ात्‌ साक्षात्कायैकारणमावस्त्वदृषट- स्थेव | अदृष्टं हि यागस्य सताक्षात्कायम्‌ स्वगेस्य सतक्षात्कारणम्‌ अमुमेव कायेकारणमावमुपनीव्य ्याप्िज्ञानद्रार।ऽनुमानप्रमाणस्य धरमज्ञापने प्रवृत्तिः सुरमा मवति उक्तं मध्ये प्रकल्ितमदृष्टमेव धम इत्यभिधीयते तथा चात्राथ तत्पवेकम्‌ ( गो° सू० १।१। ) इति सूत्रोक्तं पूवेवदिति शेषवदिति चेति द्विविधमप्यनु- मानमत्र प्रवतेते यत्न कारणेन कायमनमीयते, यथा मेघान्नत्या भविष्यति वृष्टिरिति तत्पुवेवदिति गीयते अत्र यागेन कारणेन माविनो धमंस्यानुमानम्‌ यत्र कार्येण क!रणमनुमीयते, यथा नद्याः पृणेत्वं दृष्ट मूता वृष्टिरिति तच्छेषवदिति गीयते अत्र कस्यनित्सवगेप्रा्ठिमनुनिक्म्य तेन कार्येण मृतस्य धमेस्यानुमानम्‌ एतादृशं श्ुत्यादिसिद्वकायकारणमावावलाननिनाऽनुमानप्रमाणेन ब्रज्ञाप्यमानममृतेमदृष्ठं॑धमे. ्वरूपं कथमिद्‌ानीतनैः पण्डितेरमि स्वातन्त्येण्‌ परिवातितुं शक्यं मवेत्‌

धमेतच्वानेणेयः | ( कन्याविवाईकाल वेचारः )

यत्त सांप्रतं पारस्थित्यनुसरिण रजोदशेनोत्तरमेव विवाहस्य मुख्यः कालः मन्वादि स्ट्तयस्तु रक्षणाद्याश्रयणेनायान्तरं प्रकरप्य कथचिचोज्या इत्येव घमेः परिवतेनीयः अथवा ताः स्मृतयोऽप्रमाणमेवेति मत्वा पारैत्याज्या एव देशकारपरिस्थित्यनुसारेण पुष यथा मन्वादिभिः स्छृतयः प्रणीतास्तथदानीतिनेरन्याः स्मृतयः सा्रतिकपरिस्थित्यनु- सरिण प्रगेया; नहि स्मरातिमणेतृत्वं॑मन्वादीन।मवेति नियमोऽस्तीति। तन्न लक्षणा- द्ाश्रयणेना्थान्तरकल्पनया स्पृत्यथयोजनं समीचीनम्‌ | लक्षणा हि तात्पयौनुपपत्या मवति | रजोदश्चनालप्रागेव विवाहः क।य॑ इति वदतां रग्रतिकाराणां रजोदशेनानन्तरं विवाह हइत्यर्ये तात्पय।मिति कंस्माद्वगतम्‌ यन विपरीतलक्षणा स्यात्‌ तेषां तथा तात्प चेत्किमिति ते तथा स्पष्टं ब्रुवन्ति

( अभिनवस्मतिविरचनविचारः )

अथ मन्वादिभिरिवाऽऽधुनिकरामिनवाः स्मृतयः पारेस्थित्यनुपतारेण प्रणया इति | तद्पि मन्वादिभिस्तादात्विकपरिस्थित्यनप्तरेण स्खृतयः प्रणीता इत्यत्र प्रमाण. मुपलमामहे स्मतिकारेरि सोकिका अटौकिकाश्चायोः प्रतिपादिताः | इष्टप्रयोननका र] किकाः | अदृषटप्रयौजनका अले किकाः यथा विवाहप्रकरणे परिणेयकन्याविशेषणेषु कान्तां भातृमतीमरोगिणीमित्थाद्‌२। ऽथ किकाः अप्तगोत्रामप्तपिण्डामित्यादयोऽथां अलोक्रिका; तत्र मन्वादिस्मरत्यनुक्ता मन्वा दिरिमृतिविरुद्धा वा येऽथ। हइदा्नीतनैरभि- नवाम स्सृतिषुपनिबद्धन्धासते दी किका अलोभिका वा | अलोकिकीशचददृष्टफटेन तेषां कायकारणमावेरूषः सबन्धः कथमवग: अदृ्टावगति(हं श्रत्यादिल।धोगजा छैक. कश्त्यक्षबछद्वा मवति श्रतिबरचेत्सा श्चतिमेन्वारिभिः स्मृतिकारे्ा नवा। दष्टा चेत्कृतस्तदथः स्मृतिषु नोपनिनद्धः ओदासीन्ये कारणाभावात्‌ इष्ठ चेन्मन्वादीनां स्मृतिकाराणामतुपन्धा श्रुतिरिदारनतनेदेषत्य्थे जना तैव विश्वस्य | समृतिचरलान्ेतमृतिष्वनुक्ताथस्य प्रतिपादनायाभिनवस्मृतिप्रणयनमिति म्याहतं स्यात्‌ यगननलाच्चत्ताटशरसामस्यास्तत्व प्रत्यायन।यम्‌ |

अथ टाक्गिकि। अथां इदानीतनैरभिनवापरु स्मतिधूपनिषध्यन्त इत्युच्यते तहं कान्ता ्रातुमतीमरागिणीमित्यादयो ये रौकिका अथाः प्राचीनम्मृतिषृपनिवद्धास्तद्विरुद्धो ऽं ददान ोकावगतोऽपेष्यते संभवति नहीदानीतनेर्भिषम्रत्नमूौ डाक्तरेत्युपपर दुारिभिवं सप्रति अकान्ता ज्यायसी रोगिणी वा वधूविवाहयत्ुच्यते

ध्मेतच्वनिणैयः ३.

अ, क, ®

ननु प्राचीनस्यरतिषु ये येऽथ उपनिबद्धस्तत्र तत्र॒ सवेतरैवाऽऽधुनिकेरभिनवविरच्य- मानासु स्मृतिषु विरुद्धोऽर्थो वक्तभ्य इति नोच्यने कचिदेव विरुद्धो 5५ उच्यते | यथा ¢,

्ाचीनस्सतिषु रजादशेनातप्ागेव विवाह्यत्युक्तरमाभनवस्दतिषु तु॒रजोदृशेनानन्तरभेव विवाष्येति |

धमपरिवतनविचारः )

नेतत्‌। आदौ तावदयमर्थो टौकरिकिः | सोमाद्यपमोगभिया हि रजोदरीना. तप्राविवाह इति तैरुच्यते नदि सोमाभि; क्रियमाण उपभोगस्तज्जन्यदोषो वा रोकतोऽवगम्यते तथा सप्रते धमैपरिवतनमवदयं कानैमित्ति यैः पुनः पृनरुदधष्यते इत्यं प्रष्टन्या मवन्ति सुध्रकारैः स्मृतिकारिवा अदीक्रिको याऽ; प्रतिपदितः परिवतनं नाहेत्येव अद्ष्टम्योत्पत्तिः कीदृशेन कर्म॑णा कथं वा मवतीत्यस्याज्ञानात्‌ | नहीदानीतनाः पण्डिता एवं कृते सदपूवमत्पद्यत एवं कृत इदमप्तदपृवेमुत्पद्यत इति स्वाच्छन्धेन निश्चेतुं प्रभवन्ति यश्च रौकिकाटौकिकरोऽभेः. सूत्रकारैः स्मरतिकारिश्च प्रतिपादितस्तघ्नाप्येवमेव | एक एव योऽथ टो किकः सन्न किको ऽपि मवति ठोक्किका- रो क्षिक; तत्रालीकिकांशा उक्तरीत्या कार्यकारणमावो नैव ज्ञातु शक्यो मवतीदानी- तनैः यश्च लौक्रिकोऽथैः सूत्रकारादिभिः प्रतिपारितः स॒ यादृशकायंकारणमावाभि- परयेणोक्तस्तादशकायैकारणमाव इदानी लोकेऽनुमदपदवी नाऽऽपदयेत चेत्स ीक्रिकोऽर्थो विपरिवतंनमहंति कितु सूत्रारिष्वीदशः कोऽथः कश्च तत्र सूत्रकाराद्यमिप्रेतः काय- कारणमावः कथं चेदानीं प्त नानुभूयते स्वाभाविकं तत्तद्रस्तुपामथ्य विगलति वा कश्च तन्न नियातिकृतो नियम इत्येतत्पवै प्रदशेनीयम्‌ |

इदानीं धर्मपरिवतैनकामेः परिवतैनार्हत्वेनानुसहिता येऽ्थाश्चाण्डालस्पशेनिपेषः, नारविवाहः, पृनर्विवाहनिषेधः, जन्मसिद्धव जातिः, इत्यादयस्तेऽथां अौकिका इति तेषां परिवतनं समवति किच धमैपरिवतने धमेत्वेनाधमैत्वेन वा | आद्ये परसिितैन. मेव तन्न भवति | अन्त्ये कथं तद्धोकेमान्य स्यात्‌ अथायमथः-- धमेशन्देन तद्वि. शेषो रक्ष्यते, तस्य परिवतनमिति। तदपि पृनधैमविशेषत्वेनाधमेत्वेन वा | आधे चाण्डाादिगतास्पृरयत्वादेः स्परयत्वा दिना परिवतेने कथं स्पृदयत्वस्य धमेत्वमवगतम्‌ | अङ किकभ्रेयःसाघनीम्‌तोऽरथो हि धम॑ इत्युच्यते स्पृरयत्वेन चारोकिकोऽथेः कीदृशः साधितः स्यात्‌ अधर्मत्वेन चह्टोकाग्राद्यत्वरूपो दोषस्तदवस्थ एव अथायममिप्रायः- घमैविशेषत्वेन परिगृहीतस्या्पृ्यत्वादेम्तद्विपययण स्पहयत्वादिनेदानीं परिवतेनमित्येव | तद्धमैत्वेनाधमेत्वेन व| | धमेत्वाधमेत्वयोरप्रत्यक्षयाः शब्द्प्रमाणगम्यत्वादिति |

धमेतच्वनिणेयः |

तत्न यद्यप्याधुनिकैरधमैत्वं नोच्यते तथाऽपि पुवः स्मृतिकारैरधमेत्वेन परिगृहीतस्य चाण्डालादिश्पक्षस्याधमेत्वमवजनीयमेव स्यात्‌ विच ध्मेपरिवतेनमावहयकामिति वदद्धिर्योऽनुष्ठेयविरषोऽथेः परिवतेनीयत्वेनाभिमतः तैधेमेत्वेन गृहीतो वा| चद्धमेपरिवतेनपिति तेषमेवोक्तिव्यांहता स्यात्‌ गृहीतशेद्धमैत्वापरपयोयेण श्रयःसाध-. नत्वेन गृहीतो योऽथेस्तद्विपयेयावहयकत्वं वदद्धर्छोकानां भ्रेयोमागे आहत्य विन्नः संपादितः स्यात्‌ |

अथ परेषां घमेत्वेनामिमतो योऽथैस्तत्परिवतनमावदयकमित्याश्यश्चेदीदशेन परिव- तेनेन किं परेषां साधिते स्यात्‌ | परिवतेनीयोऽर्थो धमेत्वेन येषाममिमतस्तत्परतो मवता- मुपदेशो निष्फलः | यतस्ते पुवैसिद्धं धर्म त्यक्तुमिच्छन्ति। यैश्च परिवतैनीयःस्मृल्यु- ्तोऽ्थो धमेत्वेन परिगृहीतस्तेः सोऽथस््यक्तप्राय एवेति तत्राप्युपदेश्षो भवतां निष्फलः |

अथ यद्यपि सोऽथेसतैस्तयक्तप्राय एव तथाऽपि धमेदशस्ताननिरमत्सैयन्ति। तादशनिर्म- त्सेनाद्या भीतिः सा परिवतेनोपदेश्ादपसररतीति चेत्‌--किमनेन मीत्यपसारणेन यथे- च्छविहारः प्राकाश्येन करतु शक्यत इति चेनेतद्धमेपरिवरतनम्‌ किंतु ध्मनाश्च एव लेशतोऽपि नियन्त्रणामावात्‌ इंटर एवोदेशे। यद्यथेच्छविहारप्रवतनमिति चेद्धवतां यथ। धमेपरिवत॑नापदेश्चषूपे यथेच्छविहार उपदेशं विनेव प्रवृत्तिष्तयेतरेषामपि मवदुपदेशं॒विनैव॒यथेच्छविहारे प्रवृत्तिः स्यात्‌ तस्माद्धमेपरिवतेनं कथमपि समवतीत्यलम्‌ #

यच्चोच्यते साप्रतं कतिपये ननाः प्रोढिवाहचाण्डालस्परपुनरविवाहादौ प्रवृत्ता ह्यन्ते भुयसनां जनानां तादृशी प्रवत्तिरावश्ियकी तदथै धमेपरिवतेनपिक्ेति तन्न॒ मनोरमम्‌ धर्मेण प्रवृत्तिनोनुवत्या भवति प्रवृ््येव तु धर्मोऽनुवर््यो मवति धर्मस्य प्रवृ्त्यनुपतारित्वे धमत्वमेव स्यात्‌ अथ मा मृद्धमेत्वम्‌ | उक्तविधा ्रृ्तिस्त्वपक्ष्यत एवेति चेद्धमावरणमपहाय काममुपदिशन्तु मवन्तो नास्मामिस्तत्र किंचि: दुच्यते | प्रतिनिविष्टजनचित्ताराधनेन क्षिकतापीडन।यमानेन कोऽप्यस्माकं लेशतोऽपि लाम इति दिक्‌ |

( रजोदश्षनात्तरं विवाहे विचारः )

यत्त॒ रजोदशेनानन्तरमेव मुख्यो विवाहकाल इति वदन्ति तदुपष्टम्मकतया

¢ दारसंग्रहानन्तरं श्िरत्रे द्वादशरात्रं सवत्सर्‌ वा बरह्मचारी स्यात्‌ इति गृद्यपूत्र-

मुदाहरन्ति तघ्रेत्थं विचायते किमयं विवाहकालो व्यवहारदरोनानिर्णीतः

शाच्ञप्रमाणेन वा | नाऽऽद्यः रजोदशेनात्पूवै विवाहे लोकव्यवहारे काप्यनु पत्तेरमावात्‌

धमैत्वनिणैयः

अथ संप्रति विवाहाः प्रायो रजोद्शषेनानन्तरं बहवो जायमाना द्यन्ते एतां पाप्रतिकीं परिस्थितिमवलम्ब्यायं विवाहकाो नि्णीयत इति वेन्नेतदयुक्तम्‌ सांप्रतिकी पुरापाने मूयसीं प्रवृत्तिमारक्ष्य सुरां पिनेदिति निषेधस्य नायं काल इति कल्पनीयं स्यात्‌ श्ञाज्ञप्रमाणेनायं काटो निर्णीयत इति चेन्न शास्रे तादृशवचनानुपलम्मात्‌ | परस्युत रजोदशंनोत्तरं विवाहे प्रायित्तविधानं श्चास्ने दश्यते पूर्वोक्तगृह्यसुत्रमात्ता- दशको निणीयत इति बेदगृह्यसूत्रोक्तिः कथं तत्साधिकेति वक्तम्यम्‌ नहि गृह्यसूत्र रजोदशनानन्तरं विवाह इत्युक्तमत्ि | केवलं तत्र ब्रह्मचयेविधिरुच्यते तु प्राम जोदशंनाद्विवाहेऽपि नानुपपन्नः तदानीं सिद्धमेव ब्रह्मचयेमिति चेत्किं ततः इष्टमेषैतस्सगृहीते मवति यदावइयकं तत्तिद्धावस्थायां साध्यावस्थायां वा मवहु काचित्स्षतिः ब्रह्मचर्यं केवर ्युपगमननिषेधमात्रस्वरूपम्‌ किं तु तत्न बहवां विधयो निषेधाश्च प्रतिपा्ठिताः ब्रह्मचर्ये ये निपेधाः प्रतिपा्यन्ते वृक्षमारोहेत्‌, बाहुभ्यां नदीं तरेत्‌, च्ियमुपगच्छेदित्यादयस्ते स्वे सरक्षणीया इत्येव सेरक्षणं तेषां तदिरुद्धाचरणामविन प्त विरुद्धाचरणामावः स्वतः सिद्ध एवास्तु प्रति. योगिप्रसज्ञनपृवकं हटात्साधितो वाऽस्तु निषेधसंरक्षणमुमयत्राप्यविरिष्टमेव यथाऽष्टमे वषै उपनीतो बटुबह्मचयंत्रते स्थितो भवति तथेवात्र बोध्यम्‌ तथा सव निषेधाः सर्वत्र प्रतियोगिप्रसक्तिपुवेका एवेत्येवं नाभिनिवेज्ञाः कायैः अन्यथा वृक्षमारोहेदिति निषेषः पङ्गुना संरक्षितः स्यात्‌ निषेधपरिपालने तत्प्रतियोगिभूताचरणयोम्यताया अप्यावहयकेत्व मन्तव्यम्‌ | पद्ध वृक्षारोहणयोग्यताया अप्यमाकवात्‌ सभावनामात्र तु सर्वत्राविशिष्टमेव तथा निषेध्ेधयः प्रतियोगिसंमवामिप्रायेण प्रतिपाद्यन्ते तु सर्वत्र प्रतियोगिसत्तपेक्षा मा दिवा स्वाप्परीरिति बटोरुक्ती यस्य कचिदिवास्वापप्रस- क्तिस्तप्रास्य निषेषस्यावकाश्च इति प्रसिद्धमेव

किचायं ब्रह्मचयेविषिः पुमांसमुदिशयोक्तो तु ल्ियम्‌ | यतः सूत्रे ब्रह्मवारी स्यादित्युक्तं तु ब्रह्मचारिणा स्यादिति तत्र पंत स्लीपंबन्धयम्यताऽरेक्ष्यते नतु लिया: पुततेबन्धयोग्यता लिया अल्पवयस्कत्वेऽपि पुंसः सखीपमागमसकरप- मध्रेणापि ्यमिचारसंमवात्तद्थं ब्रह्मचयेविधिस्तत्रापि चरितार्थो भवति रजसा शुष्यते नारीत्यत्र पुरुषान्तरसमागमप्तंकल्पजपापात्परमुच्यत इति विनज्ञनेश्वरेण मिता- ्षरायामुक्तम्‌ किंच पन्या अस्पवयस्कत्वेऽपि परस्ीसंबन्धेन व्यभिचारं मवोऽस्त्येवेति तद ब्रह्मचयविधेश्चारिताथ्येमस्त्येव यतोऽयं ब्रह्मचय॑विविः स्वन्नियमिव पराश्ेय- मपि कटाक्ष करोति अन्यथाऽस्िन्वते मध्ये पररखगमनेऽपि त्तवेगुण्यं स्यात्‌ | नच सामान्यतः प्रतिपादितेन परल्जीगमननिषेषधेन सिद्धिरिति वाच्यम्‌ | तस्य पुरुषार्थ. पिन पुरुषार्थहानाचप्यक्तवरतवेगुण्यानाघायकत्वात्‌ अत एव नानृतं वदेदिति पृर्षारथ-

1 धर्मतत्वनिणेयः |

तया स्तामान्यतः प्रतिपादितेऽपि निपेधे यल्ञियदीक्षायां क्रत्वथैत्वेन पननानृतं वदेदिति निषेध उक्तः | तथा यज्ञेऽनतभापणे निपधद्वयाद्दुरद्ष्टदरयमुत्पद्यत एकं पुरुषार्थ हानिकरमपरं यज्ञवेगुण्याधायकम्‌ यज्ञाद्न्यत्रानुतमाषणे त्वेकमेव दुरदृष्टं पुरुषार्थ हानिकरं मवति तथाऽत्र त्रिरत्रादि्रते परख्रीणमने पुरुषायंहानिकरं त्रतहानिकरं चेति दुरदृ्टदरयम्‌ | अन्यत्र परल्रीगमने पृर्पार्थहानिकरमेकमेव दुरदष्म्‌ तते स्वल्ी गमने वेकमेव ब्रतहानिकरं द्रदृष्टमिति बोध्यम्‌ |

रजे।द्शेन।त्प्रागेव विवाहे विचारः )

रजोदशेन।त्प्रालिवाहश्य विज्ञनेश्वरस्य सेमत एव। तेन वचेत्थमाशङ्कितं मिताक्षरायाम्‌- विवाहोत्तरं सवत्सर्‌ ब्रह्मचयैमिति पक्ताङ्गाकररे मध्ये रगोदश्चैनं चेदतौो मायौमुपेया- देवेति नियमानुस्तारेण गमने ब्रह्मचर्यहानिः अगमन उपेयादेवेति नियमोहठङ्षनमिति ! रजोदश्नात्राग्िवाहाभावे तु निरुक्ता शङ्कैव नावकाद छमते किंच रजोद्शेनात््ा- कूपत्नीगमने ब्रह्महत्यादोष उक्तः (ध. क्षि. गमौ. प्रक, ) | रजोदशेनात्प्राग्विवाह एव

नास्ति चेत्तस्यानवकारात्वं स्पष्टमेव |

किंच रजोदशैनोत्तरमेव विवाहे भ्रणहत्यादोषानुत्पत्तय ऋतौ चीगमनस्याऽऽवहय- कतया तिरतं द्वादशरात्रं सेवत्सरं वा ब्रह्मचारी स्यादिति व्रतस्यानवकाक्ञः ऋतु- कारस्य षोडशादिनाव्रित्वात्तदृष्वमगमने भरृणहत्यादोषामावात्तत्र॒त्रिरात्रनरत्य हादश्षरात्नवतस्य चावकाशत्वेऽपि सरंवत्मरिकनह्यचयत्रतस्यानवका$। एव निषिद्धदिन- वजैमृतौ स्वच्रीगमनेऽपि तब्रह्मचस॑ह्‌।तिरिति समाधानं विन्ञानेश्वरेणाक्तं गृष्यते चेद्धज्ञनेश्वरसंमता विवाहकाटः कुतो नानुमन्यते

किं (अनन्यपूर्विकां कान्तामसपिण्डां पवीयसतीम्‌ इत्यत्रो द्राहविधावनन्यपूर्विका- मिस्युक्तम्‌ अन्यपूवैकत्वं यथा मलुरप्यादषेण तथा देवताविशेषेण सोमादिनाऽषि मवति अतो यावत्पामादिनाऽटपभक्ता ठान्देबोद्भाह्या भवति 1 तथा स्मृति वचनान्युदाहियन्ते --

अनवाप्तरना गरी प्राप्ते रन्ति रोहिणी

अभ्यन्जनक्रुचा इयामा कुचहीना तु नम्निका वयञ्चनेप्वथ ज¡ सो. भुङ्क्तं तु कन्यकाम्‌ |

पयोषरेषु गन्धव" वहिर्‌ ङक्तं रजस्वलाम्‌ तस्मादुद्वाहयेत्कन्यां यावन्नतुमती भवेत्‌ इत्यङ्गिरोवचनम्‌

धमेतच्वनिणेयः ! $

तथा- म्ञीत भ्यञ्ञने सोमो गन्धवेरतु पयोधरे | वहिविणोगमे वायू रजनः्यञ्चिः तिष्ठतः तस्मादव्यञ्चनोपेतामर- स्कामपय) धराम्‌ नोपभक्तां त॒ सोमायैद य।द्‌टहितरं पिता | इति कडयपवचनम्‌ तथा-

रोमकले तु संप्रति सोमो मुङक्तं तु कन्यकाम्‌ | रनःकाठे तु गन्धर्वो वहूनिस्तु कुचदशंने

०, [

तस्मादुद्राहयेत्कन्यां यावन्नतुमती भवेत्‌ इति सवतेवचनम्‌

अयं देवतात उपभोग आन्तरो नतु बाह्य हत्यन्यत्‌ एषु वचनेषु रजे।दशेनात्प्रागेव विवाह इत्यत्र कारणं स्पष्टमेव प्रद््दितम्‌ रजोदशैनात्परा- म्विवाहे तु तामुपमोक्तमीहन्ते सोमादयः अन्येन परिगृहीतत्वात्‌

चतुर्थीकमविचारः )

याद च॑ कन्याया विवाहाय प्रयतमानेऽपि पितरि योग्यवरालामेन रजेदशनात्परा.

ग्विवाहो जातस्तदा कन्याया वृषटीत्वनिर्‌(सार्थ प्रायश्चित्तमुपदरिरयते सोमाद्युपमोग- ्युक्तदोषानिराप्तायं॑चतुर्थीकमे विधीयते | इदं चतुर्थकम त्रिरत्र द्वादश्चरा्र हवत्सरं वा ब्रह्मचारी स्यादिति विहितत्रतानन्तरमेव कायैम्‌ चतुर्थीकर्मेति शब्बस्तु योगरूढ्या प्रवसेमानो द्वादशरात्रत्रतपन्षे समत्सरत्रतपक्षे वतान्ते क्रियमाणे तादृद्क- मैण्यपि प्रयुज्यमानो विरुध्यते व्रतान्ते क्रियमाणेन चतुर्थाकिमेणा यः सोमा्युपमो- गप्रयुक्तदोषनिरासो जायते तत्र तादशकरमणः पूव क्रियमाणं त्रतमप्युपयुज्यते | तते हीत्थमुक्तम्‌--

दैपती रोहि्णीपोमो मूत्वः प्राथमिके दिन |

दाक्षायणी यजेयातां द्विती यदिवेऽपि तौ

पृभयेतां महादेवीं गन्धव।प्रगी तौ

अत्निस्वाहे तृतीयेऽ पूनगतां कालिकम्‌ |

चतुध्यौ तौ यजयातां इं दी मानवश्ञिय |

एवं प्रतिदिनं पूजां कुय।त। देपती तदा

तुप्यतेषु दिवपष्वचंयद्‌।७०।न्‌बह्‌न्‌ | इति |

धरतत्चनिणेयः

अत्र दाक्षायण्यादिप्‌जाविधिरुक्तः। तेन सोमादीनां त्पूञ्यानां प्रत्यत्पादनम्‌। तेम चता देवताः स्वसाम्थ॑विरेषेणान्योपमोगजन्यदोषं विनाशयन्तीति कटप्यते | त्तं यैतत्ितृगोत्रनिवृत्तिद्रा व॑रेकगोत्रप्रा्येऽप्युपयुज्यत इत्यन्यत्‌ तथा रजोदशेनास्म्ा- गिषहि सोमादयुपमोगामविन दोषानुद्धवान्न तनिरासाय चतुर्थीकमौपे्ता मवति चदु- थीकिमं प्रायधित्तस्वरूपमेवेति सस्काररत्नमाखायामुक्तम्‌

ननु--षडब्दमध्ये नोद्राह्या कन्या वष॑द्रयं यतः | सोमो मडनक्ते ततस्तदवद्न्धवश्च तथाऽनटः

इति ज्योतिरमिबन्धोक्तवचने प्रथमे द्वितीये वर्धं सोमङ्कत्‌ उपमोगः; तृतीये चतुर्थे वर्धे गन्धवक्ृेत उपमेगः पश्चमे षष्ठे वरषृऽनल्क्रत उपमोग उक्तः ततश्च रजोदशेनात्माबिवाहेऽपि सोमाद्यपभोगतद्धावात्तदोषनिरापायं चतुर्थकम ऽऽवश्यकमे- वेति वेन्न तदानीं कन्याया अल्यन्तनास्यावस्थाया उपमोगानहैत्वेनोपमोगस्य स्वीयप्त- के्पमात्रपरत्वात्‌ स्वीयघ्नकर्पमात्रपरत्वादेव तस्या अनन्वपू्विकात्वं सिद्धम्‌ किंच सोमस्तृतीयवषारम्भे गन्धवाय तां कन्यां ददाति गन्धवैश्च पश्चमवर्षारम्मेऽग्नय ददाति अभ्निश्च सप्तमवषौरभ्भे योग्यवराय मनत्ता ददाति सेकरपमात्रेणान्यपूव॑कत्वे घ॒ कथं दाता ज्ञानी संस्तां दातुमुत्पहेतः प्रतिग्रहीता वा तादृशः कथं प्रतिगृह्णीयात्‌ स्वीयत्वेन सकस्पश्च सकरपकाट एव विवाहुप्रतिबन्धको मवति नतु तादृशसंकल्पनानञोत्तरम्‌ अत एव षडब्द्मध्ये नोद्रा्यत्ुक्तम्‌ संकल्परूप- त्वामावे चान्यपृवैकत्वस्यावजेनीयतय। पडव्दोत्तरमापै नोद्राह्या स्यादिति षडब्द्मध्य इति विरिष्योक्तरंगतिः स्पष्टैव सकरपमात्रेणाप्यन्यपृवेकत्वे मवतीति मताश्रयणेन चतुधोकमेणः सवैत्राऽऽवद कत्वं बद्न्ति केचित्‌ अत एव मीप्माचा्यनित्वाऽऽनीताम- म्बानाम्नी कन्यां सकस्पमात्रेण प्रतिग्रह्‌ानह्‌। मन्यते स्म राजा एतावता रजोदक्षना- नन्तरं जायमानो विवाहः प्रायधित्ताहेत्वानिन्यतर इति सवस्पृतिकारपमतोऽ्थैः दक्ष- ध्षपरयन्तं विवाहो मुख्यः स्तुत्यो भवति तदृध्ै रजेदशचैनात्प्ा्नायमानो विवाहो रजोदक्शनयोम्यतास्ाद्धोणो निन्यो मवति अनायत्या जायमाना गौे प्रवृति

नधा मवति सत्यां गतौ गौणपक्लावलम्बे निन्दा मवत्येव रनोदशेनानन्तरं जायमानो विवाहो निषिद्धत्वाजिन्यतमो भवति सत्यां गती गौणप्ताश्रयणे पुण्यस्य पाकट्येनोस्यत्तिनं मवतीत्येवं नतु पपोत्पत्तिः निषिद्धाचरणे तु पपोत्पत्तिरति

तयोरभेदः

धभतत्वनिर्णयः

( 1 बेवाहात्पूत् रजनोदशेने तस्रायित्तानुष्ठानकाल विचारः )

विव।हात वै कन्या रजस्वला चेत्तत्र तस्याः कन्यायास्तत्पितुवैरस्य चेति प्रयाणं प्रायश्चितं वीयते | तत्र पाक्षदोषः कन्यायाम्‌ पिता वरश्च तत्तेबन्धेन द्‌षभाक्‌ संबन्धश्च यायाः कित्र सत्रा जन्यजनकमावः | वरेण सभे तु दांपत्यपावः। हूद्धययं क्रियमाणं वेतत्प्रायश्चित्तं कन्यादानाल्प्रागाचरणीयं भवति | प्रायश्चित्तेन दानक्रियायां ऊमीभूतायाः कन्यायाः कतुः पितुः संप्रदानस्य वरस्य योग्यता सपा. धते | योभ्यः संपत्यनन्तरमेव दाने प्रतिग्रहश्च युञ्यते |

न॒नु कन्य पा क्रियमाणं प्रायश्चित्तं विव।हाप्पर्वं भवतु दोषसर्वात्‌ पित्रा क्रिय- माणमपि प्रार॑शित्तं विवाहात्पूथै मवतु। दुष्टकन्यासतनन्धेन तस्यापि दोषत्वात्‌ जन्य- जनकमावमंब घस्य कन्याया जन्मत एव सिद्धत्वात्‌ बरेण क्रियमाणं ठु प्रायतत विव।हात्पृवै "तरौ शक्यते दापत्यभाव्तबन्धस्य विवाहात्पृवेम्िद्धत्वेन कन्या- दाषेण वरे पोत्पत्ते+क्तुमशक्यत्वेन तत्रायोग्थतेव नासि दुरे योग्यतासंपत््यथै प्राय. श्चित्ताचरणमि चेत्‌-किं वरेण क्रेयमाण प्रायश्चित्तं त्वदुक्तरीत्या विवाहात्पूर्वं संम. वतीौत्येतावता तेन विवाहोत्तरं कर्तव्य मित्युच्यते चेत्तदपि संभवति प्रायश्चित्तेनाप- गतदेोषायाः ' न्यायाः पाणिग्रहणेन दांपत्यमबन्धोत्पत्तावपि वरे दोषोत्पत्तरपतंमवात्‌ तहिं माऽस्तवे। प्वेथा वरस्य प्रायश्चित्तमिति चेदुच्यते | रजोदशेनेनोत्पन्नदोषैव कन्या वरेण भार्यात्वेन सकटिपतेति विवाहात्प्रागपि सकल्पमात्रेण वरे दोषोत्पत्तेरवजनीयत्वात्‌ | तादृशदोषनिः सनपुवेकप्रतिग्रहयोग्थतापिद्ध चथ विवाहात्पूवेमेव वरछृतप्रायश्चित्त युज्यते

नन्वेवं त। दरहलनिति सौत्रो वतेमानप्रत्ययनिर्दशो पगच्छते विवाहत्पूवैमेव प्रायि. ताचरणे प्राय दत्तकाटे विवाहस्य भविप्यत्वेन मविष्यत्काटबोधकपरत्ययनिदशस्य युक्तत्वा- दिति चेन्न | +योत्वेन मानः संकस्पश्च मनोवृत्तिविशेषः कृतिरूपः वहधात्वर्थश्च मायात्वोत्पतत युकूरम्यापारः तत्र बाह्ययाप।रस्येव कृतैरपि मायात्वोत्पस्यनुकूटन्या- पारत्वेन तस ¡ अपि वहधात्वथोन्तमौवेण वतेमानप्रत्ययस्याबाधनात्‌ कृतधीत्वथनन्त- मौवनये तु ° ५मानसामीप्ये षता बाध्य इति शिवम्‌

नन्वेवं हात्ाप्रनोदुशने तया सह कृतेन विवाहसंकस्पेन दोषोत्पत्तिशचेखत्र तया सह विवाहः ऋरणान्तरण नामूर्कित्वन्थयथेव कयाचिददृष्टरजपा नमनिकया तत्रामि तत्प्रायश्चित्तं कतव्य स्यादिति वेद्धान्तोऽति | रजेदशेनोत्तरं विवाहः शाख्निषिद्ध इति तया सह वि ।हसंकलपः शाख्रविरुद्ध इति तादृश्चपंकस्पनो दोषः तेऽपि प्रायश्चित्ते स्वेथा नवतिः टो भवाति | ज्ञानपू कत्वा त्‌ | कितु तत्र प्रायध्ित्तेन दोषो मार्जतो भवेति तथ।व कृतेऽपि प्रायश्ित्ते ठशतस्तजञन्यदुःखमोग्तस्यावजेनीय एव | प्राय

१० धमेतच्चनिणेयः

धित्तेन तु केवलं कमेण्यधिकारतिद्धिः प्रायधित्ता्पुवै कमेण्यनविकारश्च सध्या थिहोत्रादो कमेमात्रे | किं तु विवाह एव विवाहेऽप्यनधिकारः शाल्लविरुद्धत्वाद्‌दष्ट- रना कन्यया सह जायमान एव सवत्र तथाच यद्‌ सेकल्पितामपि टष्टरजपत कन्यां परित्यञ्यान्यामदृष्टरजपं वोदुं प्रतरततस्तदा तत्र कमणि तस्याधिकारोऽस्त्येवेति किमर्थं प्रायश्चित्तमिति बोध्यम्‌

= 9 ® @< __ (रजोदश नानन्तर विवाहे प्रायधित्तविचारः ) जथ रजोदशेनोत्तरं विवाहे प्रायश्चित्तमुच्यते -- प्रायः पापमिति प्रोक्तं चित्तं तस्य विश्चोधनम्‌ |

विवाहत्पवै रजेदशेने सीमाद्योऽन्येनापरिगृहीतामालच्योपमुञ्ञते तेन पातकेन तस्याः सद्यो वृषलीत्वम्‌ ताटशवृषटीत्वबीजमूतस्य पातकस्य प्रायश्चित्तेन विशोधनं मवति | ननु वृषद्धीत्व जातिविद्नेषः | जन्मत एव प्राप्यते नान्यः कश्चन तत्न हेतुः तत्कथमुच्यते तस्याः सो वृषलीत्वमिति उच्यते व॒षटीत्वं प्राप्यत इति सत्यमेव कितु परत्र परशब्दः प्रयुज्यमानो विनाऽपि वतिं वत्यै गमयतीतिन्यायेन सा कन्या वृषलीवद्धवर्तीति तत्तात्पयम्‌ तत्र सरादृर्यमृलमूतः पाधारणधमेश्च वक्त तात्पयोनुरोधेन व्याख्येयो मवति नहि पथि शद्रवदाचरेदित्यक्तं शूद्रिया पक्रमनन तयाऽऽनीतमुद्कं वा गृह्यते | वा शदरवत्पुनर्विवाह स्तत्रानेन वचनेन पतमनुज्ञायते

तथा- पश्चमे सप्तमे चैव येषां वैवाहिकीं क्रिया | क्रियापरा जपि हि ते पतिताः शुद्रतां गताः इत्यत्र निन्यत्वमत्रे तात्पयम्‌ निन्दाथेवदोऽयम्‌ प्रकृते विवाहृतपू्वं रज. स्वखछाया ध्मकायौनरत्वेन वृषदीसादृदयमवधेयम्‌ ( प्रायशित्तेन हंषलीत्वनिरासविचारः ) नन्वेतादर वुषर्छपताददय प्रायधित्तनापगच्छति वा| उच्यते | प्रायधित्तस्य

दयी शक्तिः। प।पविनाङ् शक्तिः पापावरणश्शक्तेश्च तत्राज्ञ।नतः पापाचरण आद्योप- युज्यत ज्ञानतः पापकमाचरणे त्वन्त्या तदुक्तम्‌-

प्र (क) #

यश्चित्तेरपत्येना यदज्ञानङ्ृतं मवेत्‌

कामतो म्यवह।येस्तु वचनादिह जनायते ( याज्ञ ° ३।२२१) इति

तथा चान्ञानतः कृत कमं प्रायश्चित्तेन व्रिनदयति ज्ञानपर्वकं तु कर्मं प्राया्ित्तेम विनयति कित्‌ केवलमावृतं भवेति

धमेतत््वनिणैयः | ११

( प्रायश्चित्तेन कमेविनारे विचारः ) ननु कमे सदपद्वाऽश्ाविनाशित्वात्स्वयमेव नयति तथा कथं तस्य प्रायि. तेन विन।हा उच्यते| सत्यम्‌। कम हि फङजनकमपूवेमुत्पाद्य विनयति तथा चावि. दयमानमपि करमास्तिकल्पमेव मवति कायंद्व।रा तस्य सक्छात्‌ प्रायश्चित्तेन तु तस्या- पृवेस्य विनाशः एतावतैव प्रायधित्त कमेविन।हकमित्युच्यते दुरितिषिनाशाच्च तत्फटीमृतदुःखोपमोगः

नन्वेवं नाभुक्तं क्षीयते कमे कल्पकोटिशतैरपि इति वचनविरोधः | तस्य वचनस्य ज्ञानपृवेकङतकमेविषयत्वात्‌ तत्तवमुक्तं स्त्परायश्चिततेनापि क्षीयते ( ज्ञानपुवेकाज्ञानपुवैककमैणोर्विकषेषः ) ननु ज्ञानपूर्वकाज्ञानपुवेककमणोस्तादृशः फो विशेषो येनैकं प्रायश्चित्तेन विनहयत्यपरं (प अ, 9 नेति उच्यते अज्ञानपृककं यत्कमे तद्धवति नतु क्रिते तथाचाक्तं वतिष्ठ- मनःकृतं कृतं राम शरीरकत कृतम्‌ ' इति

अतस्तदकृतप्रायमेवेति तस्मादु त्पन्नं दुरितं ज्ञानरूप आत्मनि तदुपाधिमूते चित्ते वा

तादशं दृढतरं सल्न मवति यादृशे ज्ञानपृवैकट्तकर्मत्थम्‌ तथाच ज्ञानपृवककमेजन्यं

दुरितं ददल प्रायश्चित्तेन विनयति कितु प्रायश्चित्तेन केवलमावृतं मवति तत्र

तादृशदुरितजन्यदुःखोपमोगो यथाकालं भवत्येव दुरितस्य हि शक्तिः कमोधिकारप्रतिन-

न्धिका | यावच्च प्रायश्चित्तं तावच्छक्तिरप्यवस्थितैव मवति , सति तु प्रायश्चित्ते शक्तेरवि.

नाशः। दुतस्य फटोत्पादनशक्तिस्तु स्वामाविकी यावद्‌श्रय तिष्ठत्येवेति तज्जन्यदुःखं ( प्रायध्ित्ते कृते कमांधिकारविचारः )

यथाकारमवजेनीयमेव | कमं द्विविधम्‌ स्वमात्रावलम्नि परावरम्बि सध्या्चिहो- श्रदानयजनाध्ययनादिकमाद्यम्‌ प्रतिप्रहयाजनाध्यापनादिकं द्वितीयम्‌ यद्यपि दानेऽपि ्रतिग्रहीतृसपिक्षत्वान्न स्वमात्रावलम्नित्वं तथाऽपि प्रतिग्रही तुदोनक्रियाकतुत्वमित्यभि- प्रायेण तस्य स्वमान्नावरम्बित्वं बोध्यम्‌ एवमेव यजनाध्ययनादिषु बाध्यम्‌ ¦ तत्राऽऽ्य कमे द्ितीयस्योपजीभ्यमूतम्‌ यस्य चाऽऽये कमेण्यनधिकारस्तत्र सुतरां दवितीयेऽनधिकारः यत्न चाऽऽद्यं कमे कु शक्यते तत्र द्वितीयं मवतु मावा मृत्‌ नहि कारणसत्त्वे कायै मवत्येवेति नियमः किंचित्कारणास्तित्वेऽपि कारणा. न्तरामावेन प्रतिबन्धेकेन वा कायामावस्य पारेदर्यमानत्वात्‌ | तथाच स्वमात्रावरम्नि- कर्मकर्त्राऽपि कचित्परावरम्बि कमं॑कर्तुं शाक्यते | यथा कमाङ्गाश्षौचे

¢ द्विनस्यान्धौ तु नोयादुः शोधितस्याप्यसग्रहः `

१२ धरयैतत्वनिणीयः

इत्यत्र असंग्रहश्च तस्येतरैस्तत्ाहित्येन श्रौतम्मा्तकमाननृष्ठानम्‌ त्साह. व्येन कमौनुष्ठाने संसमदोषः स्यादेव तथा कमायिकारः ससर्गदोषामःवः पापफटो. पमागामावश्चेति श्रये प्रायश्चित्तस्।ध्यम्‌ तत्राज्ञानतः पपे जाते {य साध्यते| ज्ञानतः कृते पापे तु कनिदाद्ं द्वय क्चिदाद्यमेवेति प्रकृते तारुण्योः.दवे सोमाद्युप- मोगजन्यो दोषो कन्यया ज्ञानतः क्रियते रित्वज्ञानत एव जाय सोमा. दयस्तत्कृत उषमोगों वा प्रस्यरक्षीक्रियते कन्यया | अज्ञानतो जायमानपाःकस्थले प्राय- श्ित्तेरपैत्येनो यदज्ञानकृत मवेदिति याज्ञवल्कयस्म्रत्यनुसरेण प्रायध्ि.)ेन पातकमेव विनष्टं मवतीति दुःखोपमोगो कमोनधिकारो नापि तत्संसगेदोषः रजोदशेना- नन्तरं विवाहे प्रायाध्ित्ते कृतेऽपि धमेकमाहत्वामिति स्तौ क्रानित्स्प मुक्तं स्याश्च. तदपि निन्दाथवाद्‌ एवेति कथमपि रजोदश्षेनास्प्राविवाहः कायं इत्य पयेवस्यति अन्यथा प्रायध्िततैरपैत्येन इत्यस्यास्षगत्यापत्तेः किंच तथा सति 'मैकायोनरैस्य दानानरत्वाद्धिवाह एव स्यात्‌ धर्मकायानरत्वे प्रायश्चित्तविधिरपि स्यादिति तु भ्रममात्रम्‌ प्रायश्चित्तविधिबलदेव तादृशस्थले तद्धिकारस्य सत्वात्‌ | किन प्राय. ध्वित्तोत्तरमपि धमैकायोनहेत्वाङ्गीक।रे प्रायधित्तेन कं कृतं स्यात्‌ `यश्चित्तेन हि दुरेतनाशो दुरितावरणं वा जायते अत्र तु दुरितनाशे दुरितावरणे 1 धमेकायाह- त्वमवजेनीयमेव | ज्ञ(नक़ ताज्ञानक़ृतत्वाक्चारः )

अत्रेदं बोध्यम्‌ प्रायश्चित्तेरपैतव्येनो यदज्ञानकृतं मवेदित्यत्राज्ञ नकृतापिस्यस्य कोऽर्थः | ज्ञानमन्ञानम्‌ अन्ञानेन कृतमन्ञानकृतामिति | अथवा ज्ञा.न कृतं ज्ञान. छतम्‌ ज्ञान कृतमन्ञानक्ृतामिति अत्राऽऽसोऽर्थो संभवति। अज्ञानः करणत्वानु- पपत्तेः पातकमन्ञानावस्यायां कृतमित्येव तु तत्राज्ञानस्य कथमपि करणत्वम्‌ |

नन्वज्ञान ज्ञानामावः अज्ञानक्ृतमेति यत्पातकमुच्यते तत्पात$ यदि ज्ञानं स्यात्तर्हि नैव स्यादित्येवं तस्य पातकस्य ज्ञान प्रतिबन्धकम्‌ | प्रतिबन्धका मायस्य साधार. णकारणत्वमस्त्येवेति चेत्‌-एवमप्यज्ञानस्य कारणत्व संमवाति नतु कथम पे करणत्वम्‌ अज्ञानेन कृतमित्येव तृतीयाप्तमासस्तु “कतृकरण कृता बहुम्‌ (पा० "ू०२।१।६२) इत्यनुश्नासनेन करणतुतीयान्तस्यानुदिप्यते करणं ग्यापारवदिति 1६ यमः अन्ञा- नस्य चामावरूपस्य कोऽपि तत्न भ्यापारो दृयते अथ द्वितीयेऽः ज्ञानस्य कर्थं करणत्वमिति चेदुच्यते ज्ञानेच्छाप्वृत्तीनामृत्तरोत्तरस्य पृवंप्ाध्यत्वमिःति नियमः ज्ञानतो यत्क्रियते तत्र ज्ञानारिच्छा जायते इच्छा कामः| अय.व ज्ञानस्य भ्यापार्‌ इति ज्ञानस्य करणत्वं॑सुरभम्‌ न॒ कामङ्तमिति यदुच्य ¡ तत्र कामस्य को न्यापार्‌ इति वाच्यम्‌ तत्र प्रवृत्तिरूपव्यापारस्य सत्वात्‌ युक्छश्चायं द्वितीय

घमैतस्वनिगेयः १३

एवाथः | प्रथमेऽ्ये हि अनिच्छताऽपिं दासेन स्वामिपारतन्ञ्यात्कृतस्य प्राणैवधपातकस्य दुद्रयेनाप्यसंग्रहान्न्युनता स्यात्‌ दासकृतस्य प्राणिवधस्य ज्ञानावस्यायां जायमानत्वे नाज्ञानक्कतत्वामावात्‌ "प्रायश्चित्तैरपेत्येनो यदज्ञानक्तं मवेत्‌ इति पृवारधेनापतप्रहः दासस्येच्छाया अभवेन कामकृतत्वामावात्‌ कामतो व्यवहार्यस्तु , इत्युत्तरार्धनाप्यतेग्रह एव तथा तादृशस्थले प्रायश्चित्तेन पातकं विनर्यत्युताऽ5- वृतं मवतीत्यस्यायस्याकथनाल्स्रतिकारत्य महर्षेयाज्ञवल्क्यस्य न्युनतापततिदष्परिहरा भवति द्वितीयार्थे तु न्यूनता दासङ्ृतप्राणिवधस्य ज्ञानावस्थायां जायमानत्वेऽपि दासेच्छाया अमावेन ज्ञानस्य करणत्वा मावेन ज्ञानृतत्वामावात्पुवीर्धेन तत्स्रहधौन्यात्‌ | इंटशस्यङे कृतमप्यकृतप्रायमेव मवति तद्क्तम्‌-

(सवान्नट्कृत।नथांनङृतान्मनुरब्रवीत्‌ ' इति

¢ गीणमापदि यत्कमं निषिद्धं वाऽपि यत्कृतम्‌ |

प्रसह्य कारितं यच्च कृतमप्यकतं भवेत्‌ ` इति |

अकृतमि्यस्याङृतवादित्यथेः तथा तारशस्थे प्रायश्चित्तेन पातकस्य विनाशः सिध्यति पएवीरधेऽज्ञानङृतमित्युक्त्वोत्तरर्थे तत्प्रतिद्द्धितया कामत इति वदन्स्टति- कारोऽप्यमुमेवाथमाभिपरोति अन्यथा यदज्ञानकृतं मवेत्‌, ज्ञानतो व्यवह्यस्तु इति यदकामकृतं मवेत्‌, कामतो व्यवहार्यस्तु ' इति वोमयत्र ज्ञानश्चब्दं कामशम्दं वा॒निदशेत्‌ एतदुक्तं मवति अन्ञानकरृतत्वे ज्ञानकरणक_ृत्यमावविशिष्ठत्वम्‌ | यत्र॒ कर्मकाठेऽहमिदं कमै करोमीत्येवं ज्ञानमेव नास्ति तत्र ज्ञानकरणकङृत्यमावः पुतराम्‌ परतन्बदासादिकृतोक्तपराधस्थले तु कम॑काठे तादश्ञानप्त्वेऽपि तस्य तादशकमविषयकेच्छाया अमावाज्ज्ञानस्येच्छाद््‌ारा करणत्वामावेन ज्ञानकरणककत्य- मावो वतत एव किचेच्छाविशेषो हि कृतिकरणीमृतस्य ज्ञानस्यावान्तरव्यापारः चेच्छाविदेषो ज्ञानजन्यः; कृतिजनकश्च तद्रच्छाविशेषस्य येन रूपेण ज्ञानजन्यता तेमैव रूपेण तस्य कृतिजनकताऽपेक्ष्यते तादशरूपमदे तु ज्ञानकरणककत्यमाव एव मवति | यथा गोणमुरूयपक्षयोमुख्यपक्षाश्रयणेन कर्म॑चिकीरषौ कतिस्त्वापद्यनायत्या गौणपक्षमवलम्न्यामूत्‌ यथावा विधिनिषेधसनरक्षणन कमचिकीषौ कृतिस्त्वापधना- यत्या विधिनिषेधो्नेनाम्‌त्‌ तत्रोभयत्रापि ज्ञानकरणकङृत्यमावस्य स॒च्वाद्ञान- कृतत्वम्‌ आद्ये गौणपक्षाश्रयणेऽप्यज्ञानकृतत्वान्न तादृशी तस्य कर्मकतुोके निन्दा मवति | अन्त्ये विधिनिषेधोहद्खनेऽप्यतानकृतत्वात्प्रायश्ित्तेन पातकस्य विनाशन एव नत्वावरणमात्रम्‌ यदि तु हटाद्रौणपक्षाश्रयणं विधिनिषेधोहलङ्कनं वा॒तत्रच्छ- विशेषानुखूपैव कृतिरिति ज्ञानजन्यतावच्छेदकस्य तिजनकतावच्छेदकस्य चेच्छाविशेष- रूपस्यैक्यान्न ज्ञानकरणकङृत्यमाव इत्यन्ञानकृतत्वामावः | अत॒ आोद्‌हिरणे रोके

१४ धमतस्वनिगैयः।

(

मृयप्ती निन्दे। द्वितीयोदाहरणे प्रसह्य विधिनिषेधोष्ठद्खनात्परायश्ित्तेऽपि रपव. नाश्चः किंतु पापावरणमा्रम्‌ विष्युहलद्वने विहितस्याननुष्ठानादाषः निषेषोरष्ने निन्दितस्य सेवनादोषः तदुक्तम्‌-

विहितस्याननुष्ठानानिन्दितस्य सेवनात्‌ | आनिग्रहाच्ेन्द्रियाणां नरः पतनमृच्छति इति |

विहितस्य ऽऽवश्यकत्वेन विहितस्य यज्ञोपवीतधारणसध्योपासनादेरनाचरणानिन्दि तस्य रहिस्ादेः सेवनाश्च नरः पातकी मवति | उभयत्र हेतुरिन्दियनिग्रह।मावः | तत्र पातकस्य महत्व एव पातित्यं नान्यथा |

विहिताननुष्ठानात्पापोत्पत्तिविचारः )

ननु विहितस्यानाचरणं विहिताचरणामावः तस्य चामावह्पत्वात्कथं तस्माद्धाव- खूपस्य पातकस्यात्पत्तिरिति चेन्न अत्र विहिताननुष्ठानमित्यनेन तात्कालिको मावष्पः सकद्पो ऽभिधीयते | प्रत्यास्रस्या विहिताननष्ठानाविषयको विहितमपि कमं कते व्यमित्याकारकः तथा विहितानाचरणमन्ञानतश्येन्न तत्पतनहतुः निषिद्धसेवनं तवज्ञानतो ज।यमानमपि मावर्ूपत्वात्पातकहेतुभेवत्येव एवं स्थिते रजोद्शेनात्प्रानि- हिते कन्याविवाहं पिता यदि करोति ता्टिरुदढधं चेदानीं नैव विवाहं करोमीति सक. स्पयति तद्‌ तस्य महान्दोषः | प्रायाश्ित्ते कृतेऽपि दोषां विनयति केवल- मात्रियते | तथाच कामतः क्रियमाणेन विहितविरुद्धसंकस्पेन निषोद्धङ्घनेन वा जाय. मानं पातकं प्रायधित्तेनापि विनयति केवलमात्रियते क्रतु काङभूयस्त्वे प्राय- श्ित्तेनापि त।दृशमावरणं मवाति पातकस्य यथा रोके म्यवह्‌।यैता स्यात्‌ काट- मूयस्त्वं॑ च॒ वषत्रयोपलक्षणमित्युत्सगेः तथाच हटाद्विवाहाकरणकारटमूय्त्व- योद्धेयोरमावे रजोदशेनात्तरं विवाहितायाः प्रायश्चित्तेन म्यवहायेता भवति एतच्चाऽ5ऽ- पद्यसत्यां गतावेव बोध्यम्‌ | अतः कन्याविवाहे पित्रा तदमवे श्रात्रादिना वा तथा प्रयतितव्यं यथ। रजोदशेनात्प्रागेव विवाहो जायेतेति सिद्धम्‌

किं प्रतितोत्पन्ना कन्या दुष्टनीजजाऽपि प्रायश्ित्तेन शद्धा विवाह्य षमेका्याहां भवति किमुत इद्धबीजजा पतितोत्पन्ना ममैत इत्येवं वाचा मुक्तननकादि- सबन्धा कृतप्रायश्चित्ता विवाह्या भवतीति प्रायश्िततन्दुशेखरे (०) निर्णतिम्‌ पितृकृतपातकस्य कायेकारणभावसेबन्धद्वारा कन्यायामंश्चतः सबद्धस्य प्रायश्चित्तेन विनाश्चो युक्त एव | तत्र कन्यायाः कश्चन रीकिकोऽपराधो ददयते तथा चाज्ञा- नतो जायमानस्य पातकस्य यथा प्रायश्चित्तेन विनाश्स्तथाऽ प्रायधित्तेन पातकविनाशाः स्यदिव |

धमेतच्वचनिणेयः १५

( पतितसंततेः प्रायश्चित्तेन शुद्धििचारः )

नन्वेवं परतितोत्पन्नस्य पुत्रस्यापि प्रायश्चित्तेन पितृक्रृतपापसंबन्धाषिनाश्चः स्यादीपी चेत्‌-अस्तु नन्वकृतप्रायश्चित्ते पुत्रे पत्रस्य तथाऽकृतप्रायश्चित्ते पोत्रे प्रपत्रस्य प्रायश्चित्तेन पापनाशे शचित्वं स्यादिति कियत्पयन्तामिये इुद्धिभवतीति चेदुच्यते कर्म॑णा जात्यन्तरप्राषप्रकारो याज्ञवस्क्येनाभिहिनो व्यत्यये कमणां साम्यम्‌ ( याज्ञ १।९१९ ) इत्यत्र अयमथेः--वृत्यथौनां कंमेणां विपयासे पश्चमादो जन्मनि तत्साम्ये मवति | यथा देवदत्ता ब्राह्मण आपटूतः ्षात्रेण कर्मणा जीवन्यज्ञदततं पुत्रं जनयति यज्ञदत्तोऽपि तथेव तेन कमंणा जीवधन पुत्रं जनथति चैमोऽपि तथैव तेन कर्मणा जीवन्त पुत्रं जनयति मैवश्यायं देवदत्ता्चतुर्थः पुरुषः मैघ्रस्तथेव तेन कमणा जीवन्यं पृत्रं जनयेत्स पुत्रो मृरसपात्पश्चमो जत्या क्षत्रिया मवति अयं मावः-- जात्या ब्राह्मणो देवदत्तः कमणा कषत्रियतुस्योऽमवत्‌ तस्मादेवदत्तादुत्पन्नो द्वितीयो यज्ञदत्तोऽपि तथव जात्या ब्राह्मणः कमणा कषत्रियतुल्यः | तु तत्र देवद्‌- ताचयदव्राह्मण्यमनुवतते तत्पादोनम्‌ देवदत्तस्य कषत्रियतुल्यत्वात्‌ | यदि यज्ञदत्तः क्षि. यकम जह्यात्तहिं तन्न ब्राह्मण्यं केनाप्यप्रातिहतं पृं स्यादेवेत्यन्यत्‌ तस्माचज्ञदत्तादुत्पन्न. स्तृतीयथेश्रोऽपि जात्या ब्राह्मणः कमणा क्षत्रिथवुस्यः मितु॒तत्र यज्ञदत्ता्यदुब्ाह्ष ण्यमनुवतेते तदधेम्‌। देवदत्ताप्षयाऽपि यज्ञदत्त क्षत्रि यपतताम्धस्याऽऽधिक्यात्‌। चेत्रादुत्पन्न- श्तुरथो मेत्रोऽपि जात्या ब्राह्मणः कमेणा क्षत्रियतुस्यः किंतु तत्र चैत्रात्पद्मात्रं ब्राह्म ण्यमनुवतेते यन्ञदत्तयेक्षयाऽपि चैत्र कषत्रियपताम्यस्याऽऽधिक्यात्‌ मृपुरषे प्रथमे देष- दत्ते हि पादशः क्षत्रियसाम्यम्‌ द्वितीये यज्ञदत्ते क्षत्रियप्ताम्य तु स्वकमणा पादश्च आनुवंशिकं पादश इत्येवमैम्‌ अज्ाऽऽनुवंशिकं स्वकम॑णा प्राप्तस्य क्षत्रियत्वस्यो. दीपकमिति तेनोदीपनेन स्वकमेणा पादशः प्रापतं यतकषत्रियत्वं तदेव तेनोदीपनेन द्विगुणं सद भवति | तु स्वकमेणा प्राप्तं पददा आयुवसिकं पादश इत्येवं मिरित्वाऽप मवति अथव मिहित्वाऽप्यधमस्तु काचित्स्तिः तृतीये चैत्र क्षत्रियताम्ये बु स्वक्मेणा पादश्च आनुवंशिकं त्वथेमित्येवं पादोनं म्यम्‌ चतुथं मेत्रे कषत्रियप्ताम्य तु स्वकमणा पादश आनुवशिकं तु पादोनमित्येवं पृण कषत्रेयसाम्यम्‌ | अतस्तत्र पादशोऽनुवृत्तमपि ब्राह्मण्यमकित्करमिति तम्नाजातः पञ्चमः पुरुषो जात्यैव क्षत्रियो मन्तव्य इति |

अग्रेदं बोध्यम्‌ यज्ञदत्ते वैते मत्र यव्यच्युत्तरोत्तरमून बर्षण्य तथाऽपि ते धमन्त ब्राह्मणोऽप्नीनाद्धीतेत्येवं ब्राह्मणमृदिश्य विहितक्मणि ब्राह्मणक्रभ्यया , सह षिवाहे -चाधिकारिणो मवन्त्येव जन्मनः प्राप्तस्य ब्राह्मणत्वस्य तत्र स्त्व |

१६ धर्मतस्वनि्णयः

तत्र हि तदेव प्रयोजकम्‌ पश्चमस्त॒॒जन्मनेवर क्षत्रिय इति तस्योक्ते कमणि नाचि. कारः | अतस्तेन सवणैविवाहे कतेभ्ये क्षज्रियकन्येवोद्राह्या मवति प्रत्युत बाक्षण- कन्यया विवाहे प्रतिरोमप्तकरः स्यात्‌ अत्र यदि चतुथः क्षत्रं कम कुयोत्तरिं तत्र पादशो विद्यमानाऽपि ब्राह्मणत्वनातिरुञ्ज्वला मवेदिति तत्पुत्रो जन्मतो ब्राह्मण एव मवेत्‌ | कमेणा संबद्धा जातिरौपाधिःिति उपाधिनिवृत्तौ तस्या अपि निवृत्तिरेव प्रकृते तु पतितोत्पन्नस्थटे पतितात्पश्चमे पुरुषे ब्राह्मणत्वस्य पाद शोऽप्यनुवच्यमावातत्र प्रायधित्तमर्किसित्करम्‌ प्रायश्चित्तेनापि न॒ तस्य ब्राह्मणत्वम्‌ प्रायधित्तेन हि निषपेणेन मरस्थैव विद्यमानस्याह्ुमस्य विन।शो मवति यदृश्मविनाशकमेव तत्प्राय- धित्तमिति हि प्रायशित्तस्वरूपं प्रायशचि्तेन्दु चैखरे प्रद्रितम्‌ तथाच प्रायश्चित्तेन क्तः कस्यविद्धिनाश: स्यान्नतु अविद्यमानस्य कप्यचित्कथम्रप्युत्प्तिः पतिताश्चतुयेपुरुषषयै. स्तमेव ब्राह्मणत्वस्यानुवतेनासत्राप्रकारिततया विद्यमानस्य ब्राह्मणत्वस्य प्रायश्चिततेनौ - ज्ञ्वल्यसं मवः तत्रापि यदि मातृतो ब्रह्मणत्वस्याविधातः स्यातत्यैव प्रायश्चित्तेन ब्राह्म. णत्वस्याऽऽविमावो नान्यथा | चाविधात इत्थम्‌ | पतितस्य पत्नी ब्राह्मणक न्थेवयिक्षिता एवं तत्पुत्रस्य पौत्रस्य पत्नौ ब्राह्मणकन्धेवपिक्षिता | पतितस्य पाति- त्यानन्तरं विवाहश्चत्तत्र विवाहे तथा तत्पुस्य प्रस्य विवाहे ठोमादिना कन्यापिता कश्चित्कन्यां दातुं प्रवृत्तो मवेत्‌ विवाहश्च प्त आसुरो रक्षपनो ( पतितततपतत्यी; प्रायश्चित्तोपदेशे विदोषः )

वा मवेश्चेदस्तु नाम किंच प्रायश्चित्तं चिकीषेत। पतितेन तत्पुत्रादिना वा प्रायश्चित्त- निबहेणीयपातकनिमित्तन्ञानोत्तरं॑प्रायध्ित्तपयन्तं स्वर्कयन्रह्मणत्वस्मारकम। शौच इव सैध्योपासतनमास्थेयम्‌ | तथा दस्य।त्वा मूतानीत्यादयः सामान्यरूपेणोक्ता निषेधा ब्रह्मणो सुरां पिनेदित्यादयो विशेषरूपणोक्ता निषेधाश्च सवे सरक्त. क्षणीया एव तथाच पतितवेरयः प्रायशित्ते चिकीषेन्पुरुषो मृलपुरुष।त्पतितात्क- तिथः, तस्य मातृतः इुद्धिनीक्यण्यस्मरणं निपेषरक्षणं चेति सवेमवरोकंयैव प्राय- धितं प्रकथनीयम्‌ इतरथा वदन्पतिताल्यागित्वत्स्वयं प्रायश्चित्ती मवेत्‌ किंच परति तस्य पातित्यापाद्ककमोत्तरं प्रायथित्तयोगथः कार आहत्य विंशतिवषात्मकः स्यान्नतु ततोऽधिकः छविदपि तदुत्तरं॑तु तस्य ब्राह्मण्यं न्टप्रायमेव भवति तथाच तादृशे नष्टप्राये ब्राह्मण्ये सतातिशचेत्पुतरे कियतांऽशेन ब्रह्मण्यानुवृत्तिः स्यात्वोत्रे तु स्याद्रान वेति विचायोनुदृ्तिने चेत्स पत्रोऽपि प्रायश्चित्तेन इद्धि नाहेतीति विमावनीय सूरिभेः।

सवैथा प्रायश्चित्तेन जात्युत्कर्षो जात्युत्पत्तिः एतेन म्डच्छानां प्रायश्नित्तेनाऽऽयत्वं प्राप्यत इत्यपास्तम्‌ प्रायश्चित्तं हि कपि कस्याप्यश्तोऽ- प्युत्पाद्कं मषतीति शाक्ञिद्धान्तात्‌ तथाचानर्येणाऽऽयत्वं प्राप्यत एव मयै.

धमेतत्वनिणैयः १७

ष्वप्येकजातीयेनान्यजातीयत्वं प्रायध्ित्तेन नैव प्राप्यते समुद्रयानप्रायशिततस्थडेऽपि पृवंपिद्ध्‌ा।या एव नतिरृत्कर्षो मवति

( समुद्रो्टङ्घनभायध्त्ताविचारः )

अथ प्रघङ्गात्समुद्रयानप्रायश्चित्तविचारः क्रियते तत्र नौयानेन समुद्रमष्धङ्ध्य द्वीपान्तरगमने तत्नत्येया दशोने: सह यादृशः सगः स्यात्तदनुरोषेन तादृश्ससगेदोष- निरासाय प्रायश्चित्तं कायमेव तच्च सम्राहकमपि भवति संग्राहकं म्यवहायेताजनकम्‌ | केवरं तत्र परमुदरो्ठङ्घनद्‌षनिमित्तभायश्चित्तं तु श्रुद्धिजनकमपि व्यवहायैत।पाद्कम्‌ ° द्विनस्यान्धौ तु नौयातुः शोपितस्यापि संप्रहुः इति विशेषवचनात्‌ अस्याथः- समुद्रे नावा यानं दोषावहम्‌ | तत्र कृतेऽपि प्रायश्धित्ते म्यवहाय॑ता तस्य न॒ मवति | प्रायश्चित्त तु तस्य चित्तशद्धिद्धारा स्वकीयकमधिकारा्थ॑परलोकगतिप्रतिनन्धनिवा- रणाथै चेति तस्य वेयथ्यमाशङ्कनीयम्‌ अत्रान्धिपदमल्धिपारपरम्‌ वक्तृतात्पयो- नुरोधात्‌ समुद्रस्य यसमस्तीरे नावमारूढस्तया नावा तस्मिन्नेव तीरेऽन्यत्न गतश्चेनन तत्राक्तो दोष इति संप्रदायस्िद्धं प्राचीनावाचीनपकलग्रन्थकारसंमतं चेति तदनुरोषेन्‌ तथा वक्तृतात्पयानुमानात्‌ युक्तं चेतत्‌ यतोऽत्र तीथेराजस्य समुद्रस्योलष्घनमेव दुषकतानीनं त्वन्यत्‌ अत्र नोशब्दो भ्यवच्छेद्‌कः | इतरयानेन स्मुद्रोछङ्वना- संमवात्‌ कस्तर्हि तस्योपयोग इति चेदुच्यते संनिधानप्रतिपत्त्य्ं नीग्रहणम्‌ यथा- |

कणोवतंपतादिपदे कणादिष्वनिरपितिः सनिधानादिनोधाथम्‌ (का प्र उ० ७)॥ इत्यत्र कर्णपदं कणा स्थितिप्रतिपत्तये मवति तथा नाग्यवस्यितिप्रतिषत्तये नौग्र- हणम्‌ अवस्थितिश्चा् कायिकी मान्िकी वा तेन यस्य॒ स्वीयत्वेन नित्य॑नैतनिधानं तस्य प्रतिपत्तिः नाविकस्येति यावत्‌ अथवा (या प्रापणे ' इति धादुपाठे पठितम्‌ यद्यपि प्रापणामिह गतिरित्युक्तं तथाऽपि णीसू प्रापणे ह्यत्रेव प्रापणद्पोऽर्येऽपी€ निवाक्षितः गतिमात्राथस्य विवक्षितत्वे या गतावित्येब वदेत्‌ तथा तादशप्रापणरूपायप्रतिपत्यथोपिह नोग्रहणम्‌ | तेन यो नौप्ताधनेनान्यान्मनुप्यान्‌ विक्रेयान्नानाविधान्‌ पादाथोन्वा देशान्तरं प्रापयति तस्य नौयातृपदेम प्रतिपत्तिमैवति उमयथाऽप्युक्तार्थानुसारेण नीयातृपदे ताच्छील्यार्थे तुन्नो. ध्य; ईशश्च नौवाता प्रायश्चित्तेन समुद्रोद्घनजवोषानिमुक्तोऽपि पुनः समुदरो््‌- धनोन्मुखत्ान्मनेोवृत्ते समुदरोह्ठङ्घनस्य सततमावदयकत्वाच मनप्ता॒तादददाषादनि- पैक्त इव श्रवतीत्यंतः स॒ छोके पैव्यवहार्यो भवतीत्युच्यते

१८ यरमतत्वातिणीय; (८ जातिपरिवतेभविषारः )

"ब्राह्मणानां कर्मौन्येन कृते चेत्तेन कर्मणा सद्य एव ब्राह्मणो मवितुमहेति ' इत्येतादशः प्रप आनकानां यः श्रूयते तु गभञ्ावेभेव गतार्थो मवति तथाहि ब्राह्मणानां केत्यस्य कोऽथैः ब्राह्मणत्वावच्छिननेन कृतमिति चेत्‌-मनुष्यमात्रेण करु दाक्यस्याऽऽहारषिहार देत्राह्मणेनापि कृतत्वात्तेन कमणा सर्वेऽपि ब्राह्मणा मवेयुः | अथ ब्राह्मणत्वावच्छिन्नोदेश्यतानिरूपितविधेयताविरिष्ट॒यत्कमं॑ तद्‌ बराह्मणस्य कर्मेति चेत्‌ तारशरकमाचरणेऽधिकारसिद्धययं तादशकमाचरणात्प्रागेव ब्राह्मणत्वापक्षेति तेन कमेणा ब्राह्मणत्वप्रा्तिः सुतरां वक्तमशक्या ब्राह्मणत्वस्य पृव॑मेव प्रापठत्वात्‌ अय यस्यप्राप्तं ब्राह्मणत्वे तेभक्षत्रियादिना ताष्टशं कम कृतं चेत्तेन तस्य प्राह्मणत्वप्राधिः ध्यादि- ति चेत्‌-नेतदपि वक्तं सक्यम्‌ | प्राह्मणत्वावच्छिन्नोदेश्यताकस्य क्मणोऽन्येन कवुमश्च- कंयत्वात्‌ | अथ तत्तनातायं कमं ब्राह्मणेतरण कतुं क्षक्यमिति चेत्कि तेन अनधिकारि- कृतस्य कमणो निष्फलत्वात्‌ अधिकारिक्ृतेन सदश तदिति चेदस्तु नाम | तावता तेन कायेनिष्पत्तिभेवति नह्यङ्गारपुत्रकसदरेन गुज्ञ। फेन ञवाटोत्पादायिदु श्षक्या मवति अथ

(दमो दमस्सपः शौच क्षान्तिराजवमेव च॑ | ज्ञानं विज्ञानमास्तिक्य ब्रह्मकमं स्वमावनप्‌' (मत गी° १८। ५२ )।

हत्यश्र शमादि यदुक्तं तद्भाह्यणस्य कर्मेति चेत्‌-्रान्तोऽपि नहि तत्र क्षमादिकं करम ब्ाह्मणत्वनातिप्रयोजकत्वेनोक्तं कितु ब्रह्मणत्वजातिप्रयोक्यत्वेन | स्वमावजमिति ततरैवो- क्तत्वात्‌ | तथाच ज।तिप्तामान्यमेहिककमंकृतमम्यवस्थितमुत जन्मकृतं न्यव्थित्‌ चेति परक जन्मकृतमेव तद्वयवस्थितमेव चेत्युत्तरम्‌ तथाहि ब्राह्मणत्वादिजातिः किं जीवात्मनि. टात्‌ शरीरनिष्ठाऽधषेमयनिष्ठा नाऽऽद्यः मनुप्यपहमपक्ष्यादिषु जीव।त्मस्वरूपे वैड- ्षण्यादशेननायं मनुष्योऽय पञ्चरित्यादेः पाथकंधन जायमानस्य भ्यबह्‌ारस्य।माव- प्रसङ्गात्‌ शरीरषरक्षण्यस्य तादृरशग्यवह।रमृल्कत्वेनानु मवस्िद्धत्वाचच दवितीयः गोत्राह्मणादिवध प्राणवियोजकस्य गोहत्यालन्यदुष्करृतामावप्रसङ्गात्‌ भतद्‌[हइकस्य तत्प्रसङ्ग तृतीयस्तु करपः पुनर्धिकल्पते मनुष्यस्वादिनातिः किं शरीरेपश्ष्टात्म. निष्ठाताऽऽत्मोपसृष्वशरीरनिष्ठा नाऽऽद्यः मनुष्यत्वपङ्कत्वादिनातेस्तद्कचाप्यत्राक्षणत्व- गोत्वादिनतिश्च बाह्यन्दरियजन्यप्रत्क्षस्यानुभवपिद्धत्वात्‌ आत्मनश्च तादशप्रत्यक्षास- भवात्‌ अथ ताश्च जातिप्रवयक्षमात्मोपप्तजनीमूतशरी रप्रत्यक्षमृठकमिति चेद्धन्त किम- नवा कर्पनथा | प्रत्यक्षिद्धा जातिय॑स्य प्रत्यश्च तत्रैव प्राधान्येन कर्क्षाम्‌ | आत्मैव तवुपपतजैनीमूतोऽम्बु | तथाच मनुष्यत्वोदिज।तिर्जीवच्छरौरनिष्ेव | तेथौ

धमेतत््वनिणेयः १९

जातेः शरीरविशेभान्वयम्यतिरेकानविधायित्वं सिद्धम्‌ एताददयाश्च जातेः परिवर्तनं शरीरपरिवतेनमन्तरेण सुतरां दुषरैटम्‌ नहि विद्यमान एव कम्नुभरीवादिमदाकारे यत्न- सहस्रेणापि घटः शरावतां प्राप्रोति तथाच कमं जातिप्रयोजकं मवेच्चत्प्रणाञ्येव कथमपि सताक्षात्‌ जन्मद्भरिव तञ्जातिप्रयोजकं मवति अतो कथमपि हिकं कर्मेहिकस्य जात्यन्तरस्य करणे स्भवति तथाच जन्मसिद्धा जातिमै क्कापि कथमपि विनिवतेते शरीरपरिवतनासंमवात्‌ तथा चोक्तम्‌--

यच्छरीरविनिवेक्राविरषं सशिता सपदि या खल जातिः। तश्छरीरपरिवतंने विना सा कथं नु विनिवतेतेतराम्‌ इति

अत एव तत्याज माहिषं रूपम्‌ ›... (ततः सिंहोऽमवत्सद्यः. ..' इत्येवं शरीर. परिवतन वर्णित माकेण्डेये। ननु मनुष्यत्वम्याप्यानां ब्राह्मणत्वक्षत्रियत्वादीनां बह्वीनां जाती- नामेक एव शरीरसनिवेशविरष आश्रय इति तत्र तादृशाश्रयीम्‌तपतनिवेशाविशेषस्य परिव- तेनमन्तरेणैव न्रा्मणत्वादिजातिपरिवतेने कमेविरेषेण सुरुममिति चेन्मैव वादी; जात्यम्तरप्ाप्तौ या शरीरपरिवतैनप्षा प्रागुक्ता सा किः शरीरसंनिवेशविशेषवैषम्यम्‌. टिकाऽऽहोचिच्छीरमेदम्‌छिका तत्राऽऽद्यः पक्षा नावकस्पते जन्मप्त एव हि श्री- रप॑बद्धा जातिर्भवति शरीरे बाह्ये धातुत्रयं मातृतः, तद्म्तस्थं धातुरयं पितृतः प्राप्यते | सतो मादुः पिदुश्च या जातिः सैव जन्मकाङ एव शरीरेण संबध्यते | मादुः पितुश्च मिथो भिन्ननातीयत्षे सुखादयुपमोगे विरेषोपयोगित्वेन प्राथान्याद्बाह् त्वाच्च बाह्मधातुत्रयानु सारेण मातुजातिरेव प्राप्यते रएतचानुोमक्तकरे सति मवति विखोमपंकरे ठु आन्तरदुष्टषादुत्रयोपरागेण बह्यातुत्रथे दोषाषिक्यानतद्रशाचाण्डाला- दिजातिवचनिकी भिननवेत्यन्यत्‌ तथा जन्मतः क्षत्रियादिना मातृतो यदि ब्राह्म णत्वे प्राप्यते तत्र ब्राह्मणक्षत्रिययोः संनिवेशविश्षेषसाम्थेऽपि कथं कमणा ब्राह्मणत्व. जातिप्राधिः स्यात्‌ तभा जात्यन्तर्राष्ठो शरीरपरिवतनपेक्षा शरीरमेदमृिकैवेति धिद्धम्‌ शरीरभेदः. स्िहगजयोरिव ब्राह्मणक्षत्रिययोरषि समानः इयांस्तु विश्येषः सिहगज।दौ संनिवेशविशेषवेषम्यप्तमानाधिकरणः शरीरभेदः बराह्मणन्तात्र- ययोस्तर सनिवेश्चविशेषप्ताम्यप्तमानाधिकरणः शरीरभेदः जात्यन्तरप्राधिप्रतिबन्धको मेद्स्तमयत्र पमान एव भवति यचच विश्वापित्रेणेहैव मन्मनि बाह्मणत्वनातिरेन्धेत्येतिष्यं तदथेवादोऽस्तु तस्य सत्बत्वमुपपादनीयं चेच्छरीरपरिवत॑नद्वारैव तत्र जात्यन्तरप्राि- रिति कस्पनीयम्‌ तच्च रारीरपार्वतेनं भातुयोनितो जन्मद्रार। किंतु तेतनैव जन्मानि तपो विश्चषनठेनेत्यन्यत्‌ कि तत्र नेव ब्राह्मणस्य कमणा ब्रह्मणत्वजाति. टेन्धा किं दु श्रियाधिकारविहितेनैव | अत्‌ एव गीतायां स्वकरमणा तमम्यच्ये

धर्मतर्वनिणेयः

सिद्धि विन्दति मानवः, (म० गी० ४।२९ ) इत्युच्यते सवैथा श्राह्मणतरण ब्राह्मण- त्वजातित्रौह्मणस्य कर्मणेहैव प्राप्यते हृत्युष्तवताममिनिवेश्षवशीकृतचेतपां कुहेषाक एवेति सिद्धम्‌ किच ब्राह्मणस्य कर्मणा ब्राह्मणत्वजातिरन्येन प्राप्यत इति यदुच्यते तत्र तादृशजातिप्रातिस्तादृशकर्मत्तिरकाट एव तु कमारम्भ्तमकारं ततः प्रागेव वा इतरथा तु तत्र॒ कमेणस्तादशजाल्यन्तरप्रातिकारणत्वमेव दुर्निरूपं स्यात्‌ कर्मोत्तरकारं जायमाना ब्राह्मणत्वनातिप्रापतिः किमर्थेति वक्तन्यम्‌ ब्रह्मणाधिकारविहिते कमंण्य- धिकारसिद्धचथमिति चेन्न तादशजातिप्राप्तेः प्रागेव तटृशकमणस्त्वयेव सपादितत्वात्‌। तद्नधिकारिङृतमितिचदस्त किं तेन अनधिकारिकृतात्कमेणः फटप्रािनं स्यादिति चेत्‌-म्याहतं त्वदूचः बाह्यणत्वप्रािरूपफटस्य त्वयेवोक्तत्वात्‌ तथाच यथाऽनधि- कारिकृतादपि कर्मणः सकाङ्ञाट्राह्यणत्वजातिषूपं फल प्राप्यत इति त्वयेप्यते तथा पश्चा त्कियमाणादपि कर्मणोऽनधिकारिकृतादपि फलप्रातिमवतीरतीप्यतां किं बराह्मणत्वप्रािम- बतीति विशिष्यवचपता सवेथा दुराग्रह एवायमिति सिद्धम्‌ ( ब्राह्मणस्वावान्तरजातीनां मिथो विवाहसंबन्धे विचारः ) अथ ब्राह्मणत्वावान्तरजातीनामन्योन्यं विवाहप्तबन्धो भवति वेति विषायते ¦ विवाहे सोमश्राद्धे अग्न्याधान तथेव एतैः स्वजातिभिः कुयादन्यथा पतितो भवेत्‌

इति वचनेन विवाहादौ व्यवस्था क्रियते | विवाहे कन्याप्रतिग्रहाथेमञ्चिसाध्ये कमेण्याि- ञ्यार्थ श्राद्धे क्षणस्वीकरणाधै कथिदपेक्ष्यते स्त कीदृश इत्याश्षङ्कायामुक्तवचभे स्वजातिभिः कुयोदित्युक्त्या स्वनातीय एव ग्राह्यो नाम्यजातीय इति नियम्यते जाति- शत्र ब्राह्मणत्व वान्तरजातिरेव रह्मा तु ब्राह्मणत्वरूपा क्षत्रियदिर्याननप्रतिगर- हादावनधिकारेण तेषामुक्तस्थले प्राेरेवासतमवेन स्वनातिभिः कुयौदित्यस्य न्यवच्छेद्या- मावात्‌ अध्वयदरातृहतृणां सन्ति सूत्ाण्यनेकशः इत्युपक्रमे प्रतिवेदं यत्सूत्रानेकः त्वं तन्मूलकपंशयस्योद्धावनेन तादशपंशयस्य निराप्तायै स्वनातिमिः कुयादित्युक्तत्वेन ब्राह्मणत्वजातिग्रहणे तादशसंश्यनिराप्तस्यासंमवान्च अत एव चावान्तरजातिरपि तेलङ्गत्वदेश्स्थत्वकोकणस्थत्वकरहाटकत्वादिरत्र ग्रहीदु शक्यते देशस्थत्वादि. जातीनां सूत्रानेकत्वमूढकत्वामावात्‌ देशस्यत्वादिन।तयो किकंयस्तत्तदेश- निवाप्तादिहेतुका क्रापि कमेविधावुदरयादिविशेषणत्वेन दूपान्तरेण वा निर्दिष्ट इदथन्त इति कथं ताः स्वजातिभिः कुयोदित्यत्र कमैविेषम्यवस्थापकवचने ग्रहीतु शक्या मवेयुः बहुवचत्वयाजुषत्वादिजातयोऽप्यत्र ग्राह्या मवन्ति। तासां बराह्मणत्वा- वान्तरजातित्वेऽपि सूत्रानेकत्वप्रयुक्त। यः क्षं सूत्रं परियराह्यमिति सेश्चयस्तनिर।साय तापतामनुपयोगात्‌ याश्च बह्वुचत्वयाजुषत्वादीनामवान्तरनातयः राखामेदभूषकाः

पमतत्वनिणयः २१

शाकटत्वबाष्कटत्वनोधायनत्वापस्तम्बत्वाहिरण्यकेकीयत्वकाण्वत्वमाध्यदिनत्वादयस्ताः मूष्रमेदनियतत्वात्सूत्रानेकत्वमृलकोक्तपशयनिरा साय प्रभवन्त्येव अतस्ता एवाघ्र स्वजातिमिरित्यत्र जातिपदेन परिगृह्यन्ते | तथा स्वक्ाखीयेः सहैव विवाहः स्वशा- खीयानामेवाऽऽत्विज्यं स्वशाखीया एव श्राद्धे विप्रा इति पर्यवक्ितम्‌ ननु नायं सिद्धान्तो वक्तुं शक्यः भिन्नशाखीयेः सह।पि विवाहस्येष्टत्वात्‌। अत एव मधु

पर्वों वरशाखयैव कार्य इत्युक्तेः साभक्यम्‌ | पूञ्थस्य वरस्य पूजकस्य कन्यापितुश्च मिन्न- शाखीयत्वे पजकदाखया प्राप्तो मधुपक इति तत्र तद्रा घनाय हीयमुक्तिः स्वक्षाखीयैरेव विवाहे त॒ पज्यपूजकयोभिन्नराखी यत्वाभावेन मघुपकं¡ व२रराखयेवेत्यक्तेरनिष्फटत्वं स्पष्ठ- मेव | तथाऽपरिप्ताध्ये यन्ञादिकमण्याक्िज्यमपि भिन्नराखीयानापष्टमेव केवलं शाखाभेदेऽप्यात्विज्यमिप्यत इत्येव रकि त॒ वेदभेदेऽप्यारतिविज्यमिप्यते यन्ञस्यानेक- वेदसध्यत्वात्‌ तथा चाऽऽपस्तम्बमहर्षिणा परिमापासूत्रे यज्ञं प्रक्रम्योक्तम्‌- स॒ त्रिभिर दर्विधीयत ऋगवेद यजर्वेदसामवेदेः ्रवेदयनुवेदाभ्यां पुणैमासौ यजवेदेनाधिहोन्नम्‌। सर्वैरमिष्टोमः! (आ० स्त० परि० १,३।६) इति श्रादधेऽपि तथेष्यत एव | अत एव

(क्गवेदिनं पित्रे याजुपं तु पितामहे

प्रपितामहे सामगं भोजयच्छाद्धकमोणि

अथवेवेदिनं वैश्वदेवे पिच्ये मोजयेत्‌ इति संगच्छते तथा चैतैः स्वनातिभिः कृयादिति म्यवस्था समी चनेति प्रतिभातीति चेत्‌-उच्ते एतैः स्वनातिभिः कुर्यादित्यस्यायमर्थैः-- एतच्छब्देन यत्रास्ति योनिसबन्धः सवन्ञातिकरलोचितः ' इति पर्वोक्तयच्छ. व्दाथेस्य परामहेः सूोचितस्ंबन्धवन्तो ज्ञात्युचितस्तन्धवन्तः कृरोचितसंबै. न्धवन्तश्च ये ताद्रैः स्वनातिमिः सह विवाहादिकं कमं कृयोदितिं अत्र ज्ञात्या कटेन वा कृते केचित््मय तदन्तगतोऽपि कश्चद्यो नानुमन्यते स॒ तय। ज्ञात्या कुडेन वा तदनुमतिपयेन्ते बहिरिव कृतो मवति तदानीं तेन सह विवाहादि कमं मा मदेत दथै ज्ञातिकुढोचित इत्युक्तम्‌ एवं रीत्याऽन्यादशमप्यस्य प्रयोजनमृह्यम्‌ | अथ सूत्र चितत्तबन्धवद्धिरिति किमर्थम्‌ स्वजातिभिरित्यनेन सिद्धत्वात्‌ स्वजातिरमिरित्यस्य स्वशाखीयेरित्यथे इति प्रागुक्तमेव ये स्वशाखीयास्ते सूत्रोचितप्ंबन्धवन्तो वतंन्त एवेत्यन्यभिचारादभ्यावत्याहामः उच्यते वेदमेदेऽपि वेदान्तरीयशाखाविशेषवन्तो वेदान्तरीयश्ाखाविदोषवतां सूत्रज्ञातिकुोचितसबन्धवन्तां मवन्ति तत्संग्रहाथ सूत्रपद्ै- पादानम्‌ यथा बहूवुचविरेषाणां शाकलशाखौयानां याजुषविशेषा दिरण्यकेरीयांः ननु सूत्रपदोपादानेऽपि तत्संग्रहो सेभवति स्वजातिभिरित्यनेन तेषां व्यावृ्तिपरस- गत्‌ नहि शाकटानां हिरण्यकेरीयाः स्वशासखीया भवन्ति | बहवुचविशेषाणां शक्र

४१ ध्मेतस्वनिणयः |

खानां बहवुचविशेषा एव बाष्कटा वेदैक्येऽपि स्वशालीया मवम्ति किमुत वेदभेदे

याजषा हिरण्यकेकीयास्तषां स्वक्षाखीयाः स्यः | सत्यम्‌ स्वक्षाक्षिभिरितिपदं व्यावतकम्‌ सृत्रपद्वैयथ्येप्रसङ्गत्‌ किमथ तर्हि तदुषाद्‌।नमिति चेदुच्यते सूतषज्ञा- तिकुखोचितसेबन्धवाद्धिः सह कमं कतव्यामिति यदुक्तं तत्स्वश्षाल्ित्वेन रूपेण ते; सदह कतैव्यमित्यथ॑ज्ञाप्नायं तदुपादानात्‌ ये पूत्रजञातिकुरोचितसेबन्धवन्तस्ते स्वशाखीया हति मत्वा तेः सह कमं कतेम्यमिति यावत्‌ तत्न ये पितुपितामहादिषपरम्परप्रा्ठशा- खया स्वशालिनस्तत्र तैः सह कमे स्वशासित्वेन रूपेण मवत्येव ये पूत्र्ञाति- कुटोचितसंबन्धवन्तो पिघ्रादिपरम्पराप्रा्शाखया स्वशाखिनस्तेऽपि स्वशाखिन इति मत्वा तेन रूपेण तैः सह कमं कतेभ्यं मवति स्वशालिभिरित्यक्तिवलात्तत्र तच्छाखायां स्वकाीयत्वमतिदिइयते किंमस्यातिदेश्षस्य प्रयोजनमिति चेत्‌-उच्यते अतिदिरयमानधमेविरद्धस्वाश्रयकायामावस्यातिदेशस्वभावातिद्धत्वेन यत्र सूत्ज्ञातिकुरो- चितसबन्धवतः परश खीयत्वे तत्न वस्तुतो विद्यमानस्यापि परश्ञाखीयत्वस्य स्वकायं- निवैर्ेनक्षमत्वामावेन शाखारण्डत्वदोषामावः | अन्यथा जातु परश्ाखोक्तं बुधः कमं समाचरेत्‌ आचरन्परश्चाखाक्तं शाख।रण्डः प्रकीर्तितः `

इति शाखारण्डत्वदोषो दुर्वारः स्यात्‌। अथव। परश्ाखीयत्वस्य कोयेनिवेतेनक्तमत्वेऽ- पिन कर्तेतत्कर्म परशाखीयत्वेनानु टितं मवति किंतु स्वश्चाखीयत्वेनेव तेन श्ाखा- रण्डत्वदोषः। यत्र परशाखीयत्वेनानुष्ठान तत्रैव सर दोषः अवरथं चतदम्युपेतम्यं मवति इतरथा यत्कमं स्वश्चाखावां परश्चख।यां वेत्युमयत्राप्याम्नातं तदनुष्ठाने ्ाखारण्डत्वद्‌। पप्रसङ्गः पक्षद्वयेऽपि स्वश्चाखीयत्वातिदेश आवयकर एव शाखारण्डत्वदोषनिवृत्तय इति नन्वेवं शाखारण्डत्वदोषामावेऽपि पर शासरोक्तकम।चरणं कथं स्यात्‌

बहर्पं वा स्वगृयोक्तं यस्य यावत्प्रचो दितम्‌ तस्य तावति शाल्र्थे कृते सथ कृतं भवेत्‌

इति वचनेन, स्वगृह्यक्तातिरिक्ताचरणस्य निषेधादिति वेदभरान्तोऽपि नद्यनेन वचनेन स्वगृह्योक्तातिरिक्ताचरणं निषिध्यते र्रितु स्वगर्योक्तमात्राचरणे सतिन किंचिदपि तत्र कमणि वैगुण्यमिति प्रतिपाद्यते अनेन परशाखोक्तोपत्तहारस्य पाक्षि कत्वं सूचितं भवति नन्वेवं सवेत्रैव स्वगृह्योक्तमात्राचरणेन कर्मिद्धौ परशाखीयक- माचरणे कुतः प्रवृत्तिरिति चेत्सत्यम्‌ यत्र परशाखोक्तकमीचरणस्याऽऽवश्यकत्वं तत्र नित्यं प्रवृत्तिमेवत्येव | यथा मधुपर्को वरक्षाखयैव कायं इत्यादौ यथा वा बहूवचानां

१२शाखोक्तेऽ्निहोतररूपे कमणि तद्धि ऋगेद्पटितहौ्रमन््रप्ताफल्याया ऽऽवश्यकमेव | तदुक्तम्‌-

धर्महत्वनिणेयः ६३

यन्ञाऽऽम्नातं स्वक्ाखायां पारक्यमविरोधि यत्‌ विदद्धिस्तदनुष्ठेयमथिहोत्रादिकमेवत्‌ इति

यत्स्वक्षाखायां नाऽऽम्नातं तदपि विद्वद्धिरनुष्ठेयम्‌ एतावन्मात्रोक्त। स्व. शाखायां परश्ाखायां नाऽऽभ्नातं स्वकपोलकसितं किंचिदनुष्ठेयं॑स्यादत उक्तं पारक्यमिति यजुवदोपाशत्वे बह्वुचैरनुष्ेयै स्यादत उक्तमविरोषीति तद्धि उचेक्रचेति विधीयमानेन स्वशाखागतेनाचष्रेन विरुध्यते तथा स्व. शरेण यत्परश्ञाखागते किंचिन्नशब्देन निषिध्यत एवशब्देन वा भ्यवच्छिदयते तदूपि विरुद्धत्वादेव नानुष्ठेयं मवति एवमपि स्वकश्षाखाक्ताद्धिकानं शाखान्तरोक्तानां प्रषानाङ्गानामनुष्ठानप्रपङ्प्तदथमुक्तमसिहोत्रादिकमेव दिति अभि. होत्रं यथा यज्नःशाखीयमपि बह्वृ षेरवदयमनुष्ठातव्तर भवति अन्यथ ऋग्वेदे त्रमन्त्रपाठवैयथ्य।पत्तेः तथा यदकदयानुषठेयत्वेन सूचितं तदेव परशाखीयम- ुष्ठेथं नान्यदिति एतद्थमेवाचिहोघ्रादिकमेवदिति दष्टान्तोपादनम्‌ यच्च स्वश. खायां सामान्यतः कतग्यत्वेनाक्तं विशेषस्तस्येतिकतेग्यता नाक्ता सा परश्चाखा- यामुक्ता सा स्वशाखायामनुक्ताऽप्यनुष्ठेया मवति सामान्यतः स्वक्षाखायां कते- म्यतया बोधनात्‌ सामान्यस्य निर्विशेषं स्तामान्यमि।ति न्यायेन ` कनिद्धिशेषे पर्यदसानमावदयकमेवेतिं विशेषरूपेणेतिकतैव्यताया अवर्यानुषठेयत्वे सूचिते मवति एवमन्यद्प्यद्यम्‌ दृष्टन्तोपादानेन परशासरीयेऽुष्ठेये कमणि स्वशाखीयत्वातिदेशे नीज सूचिते मवति इष्टान्तबदयद्धि स्वश्ालाक्तेन केनापि सूचितस्य॑व स्वशाखानु क्तस्य संग्रहो भवति सूचने स्नद्धस्थवायस्य मषति कथमप्यप्तबद्धस्यायस्व | सषद्धयोश्च द्वयोरथयोरन्यतर षमेस्यान्यत्रातिदशः पुरम इति अथात्र सूत्रज्ञातिकुली.

( विवाहादौ पूत्रज्ञतिकुडावितर्षबन्धवत्ताहित्य कीदशमिति विचारः )

चित्बन्धवद्धिः सह विवाहादौ कमै कूयो दित्युक्त तत्र साहित्वं कीदृशमिति विचार्यते तत्र विवह कन्यादातृत्वप्रतिपरहीतृत्वपतबन्धेन कन्वापिदुवेरेण वरस्य कन्याकित्रा प्ाहित्यम्‌ | एतन्न साित्यमपेक्षितक्चाखानुपारिकम्‌। चरणेन | यथा यमानो बुवृचस्तस्याऽऽध्व. धेवार्थं यजर्वेदान्तगेता या शाखाऽपक्ष्यते तच्छासयेवाऽऽध्वयवे कमं इत्यव तादशाध्वच- बकर्मकतां तु तच्छलीय एवेति नाऽऽ्रहः एवं हृष्णयनुर्ेदान्तगंतेन र्दरेणामिषेकस्ते. दन्तमतीरमैन्रैरदकशान्त्यनष्ठानं कृष्णयजुवेदीयिनैव विप्रेण कायमिति नाऽऽग्रहः बह चादिनाऽपि तद्धकति केव यजुषधर्मणव तत्केतभ्यमित्याग्रहः एवमग्वेदान्तगेतपव- भनेनाभिपेकोऽपि बहृवृचेनैव काये इति नाऽऽ; याजुषादिनाऽपि सत॒ भवति पर मृग्ध्ुणेव | श्राद्धे दु श्राद्धौयान्नादिस्वीकर्स्वेन ताहित्यम्‌ | जय कस्याः शाखाया;

६४ धमैत्चनिंणेयः सुत्रोचितप्तंबन्धवच्छाखाविचारः ) शाखा सूत्रोचितसंनन्धवती मवति उच्यत एकसिन्नेव वेदे या अनेकाः शाखास्तापु कस्या अप्यन्यतमायाः काऽप्यन्यतमा सूत्रोचितयोनिपतत्न्यवती मवति | यव तदवेदानुसार कम॑ तत्तत्र कतु: स्वदाखया सिभ्यत्यव | यथा ऋग्वेदान्तगेतशाकठस्चा- लीयेन क्रो ऋचा दौनादि कम॑ यत्तंपाद्नीये तततदयकशाकल्शा खानु- पतारेणेव सिध्यति तत्र बाप्कटादिराखान्तरस्यांश्चतोऽप्यपेक्षा यथा वी याजुषेण दिरण्यकेीयेन क| यदवयवा कर्म पपाद नीयं तत्तस्य तदीययैव शाखया सत्याषादसूत्रानुसारण सिध्यति तथाते स्थले कचिच्छाखान्तरोक्तस्य संग्रह कतेग्यः स्यात्ताह तत्स्वसत्र। तमिति मलततव कायः स्वसुव्रोक्तत्वं तस्य तत्र ूत्रान्तरे स्वीयत्वातिदेशेन न्त्व स्वपूत्रौक्तं तत्र पूतरान्तरोक्तस्याप्युपटक्षणपिति मत्वा यद्यपि तत्र सूत्रे स्वीयलवातिदश। नापि तथ।ऽपि जातु परराखोक्तं बुधः क५ समाचरेत्‌ आचरन्परराख।त्त शाखारण्डः ५३॥ततः

हत्येवं शाखारण्डत्वदोपों न।ऽऽपादनी थ; स्वप॒त्रोक्ताथस्योपटक्षणत्वाङ्गाकरे- णनष्ठेबाथेस्य स्वशाखाक्ततवेनेवानुषठानात्‌ वेदभेद्‌ तु वेदान्तरीयश्ाखाया वेद्‌- न्तरीयशखा सूत्रोचितयनिपबन्पवत। भवति ततर शाखारण्डत्वदो षनिरसनार्थ स्वीयत्वातिदेशस्याऽऽवरयकत्वत्‌ उपलक्षणेन तु सिद्धिः | उपटक्ष्याथंस्य वत्ततात्पयेविषयीमृतत्वानिश्वयात्‌ ऋगेव)धशाकलश्चाखायां ' होत्रा्यथंप्रतिपाद्नाय प्रवृत्तस्य सूत्रकारस्य कष्णयनुेदौयाव्वमतायनप्रतिषादने तात्पयंमस्तीति वत्तु शक्यते तस्य ऋडमन्त्रतयवर्भापनाय प्रवृत्तत्वात्‌ वक्तुः प्रतिपा्यत्वेनाभि- मत॒ णव ह्यं उपलक्ष्य मवति स्वौथत्व।तिदेशश्च वेद्‌ न्तररीयश्ाखाविशेषस्य वेद्‌।न्तरीयदाखाविरेष एव तु वस्यः सर्वास स्पैरधिषटोमे इत्येव. मिष्टोमस्य प्वेवेदसाध्यत्वेन प्तेरव स्तेतरवेदप्ताध्यकमोपेलायां ;प्रतिवेद्‌ं तादश- वेदान्तगन्तायां कस्याचिदेकस्यां शालायां स्वीयत्वमवर५ प्रकस्पयितन्यं मवति तथा बहुवृचविरेषस्य यनर्वेदौया क।चिदक। शाखा तथा पामवेदीया क।विदेकाऽथ वैवेदीया काचिदेकेत्थवे शाखात्रयं॑स्वी4 भवतीति तत्तच्छखानु पारेण तत्तद्रद साध्ये कमेणि जाते स्ववद्‌ ५ङित्वाऽिष्टोमः प्षिध्यति। यनुर्वेदीयस्य पामवेदीयस्याथवे बेदीयस्य चाप्येवमेव बोध्यम्‌ तत्र यस्याः शाखाया या ज्ाखा तत्तत्सुत्रप्रतिषाद्यवि पये भूयप्ताऽशनान्तरतमा तय।रन्यतरशाखंी वस्य तदेतरशाखायां स्व।यत्वं कल्पयिदु युक्तं ने त्वतथाविधायाम्‌ | यया ऋषेद्‌नतगेतम्य ₹ा।कलशाखीयस्य कृष्णयनुर्वेदान्तगेतायां तेत्तिरीयक्षाखायां स्वीथत्वम्‌ तथा त्रिघस्य बाष्कलस्य शुङ्धयनुर्ेदान्तगेतायां, माध्यं

धेतत्चनिर्णयः ९५

दिनीयायाम. | तैत्तिरीयशाखीयस्य शाकलशाखायां माध्यंदिनस्य बाप्कटशाला- यां स्वीयत्वमथादेव सिद्धम्‌ ( अस्पृरयस्पशनिषेधविषयकिपखण्डनम्‌ ) यत्त॒- प्रायश्चित्त यथादिष्टमशक्यं दुबेडादिभिः कार्यो हयनुग्रहर्तेषां लोकपुग्रहकारणात्‌ देवः )

इत्यादिविचनानुारेण देशकालो विचिन्त्य लोकरग्रहं विचिन्त्य अदृश्यः स्पशो दोषत्वेन आहत्य प,रहायः इत्युक्तं ॑तन्न मनेरमम्‌ प्रायथित् यथोिषटमित्यस्य वचनस्य अशपरयस्पर दोषाभावस्य कः बन्ध इति वक्त व्यम्‌ वयश्चित्ते चिकीषैतां यथीदिष्ट प्रायश्चित्त केतमराकनुवतां पापिनामनुम्रहः कायं इति तचने प्रतिपादितम्‌ | अस्पररयाश्च प्रायध्ित्त विकपनिति नापि चासपृडय।: पव प्रायश्चित्त कदुमसमथ।ः तथा चास्र्यस्पर दोषत्वेन परिहाय इत्यन्न कथ. मिद्‌ वचने प्रमाणे मवति | चास्माद्वचन्‌।यथा प्रायधित्त चिकीषैन्तो यथो प्रायश्चित्तं फतैमप्तमथा; पापिन।ऽनुग्ाह्या भवन्ति तयतेऽन््यनादयोऽस्पृरथा अनुग्राह्य इत्येवं दृषटान्तवशेनो क्तवचनेद्ेव इति वाच्यम्‌ अभिप्राय।प्रिज्ञानात्‌ अनुग्रहः काये इत्युक्तवत। देवस्य के।दृश(ऽनुप्रहोऽभिभेतः अकृतप्रायश्चित्तानामपि संम्राह्यत्व- मित्येवं ₹१।ऽनुरह। ऽभेपतश्वतमायश्चित्तमचेकीषेतामपि सप्राह्यत्वप्रसङ्ग; वचने यथी. दिष्टमशक्यमिति पदानथक्यप्रसङ्गश्च पिचानुग्रह; कायं इत्यन रोक सग्रहुकारण।दित्यव॑ देवडेन लोकम्रहां हेतुत्वनाक्तः यद्यपि लोकपमहोअनुप्रहस्य फडमृतस्तथाऽप्यनन वसततीत्रेव फरभूृतोऽपि ठाकरतग्रहीऽच रेतुत्वेन निरः लीनां सम्रहो ठोकरपप्रहः। सग्रहः धगवबोधः ग्रहेन्ञान।५%८३।८्‌ अञ्गोषस्य सम्धक्त्वं सन्म।प्रवृत्ति- प्रयोजकत्वे. | अतनतन्माभेनिव्रततिभय)ज पत्मन तन्न सन्मामाजिघ्रत्तिनं निपवतत।६व | तस्याः स्व 1विकत्वात्‌ 9 तु \न्मर्भे प्रव्तिरेव पिधि्ताध्या | तस्या निक्तमतः प्राप्त्यमावा ( अप्तन्मर्गे तु प्रवृत्तेन विप्र्ाध्यत्वम्‌ तस्याः स्वाभाविकत्वात्‌ तु तत्र निदे्तिरेव निषेधत्ताध्या | तस्या निप्तगेतः प्राप्त्यमावात्‌ एवं स्थिते यद्यत. प्रायशित्तान मपि १।पिनामेदुग्रहः वात्ता तत्र दूर एव निरुक्ता टोकंम्रहः प्रत्युत ुराचरणे वृत्तिदा स्थात्‌ प्रायनितताचरणेशमनुभवतो हपरिम्ेशभिया दुराचरणा- { ज्निवृ्तिभवाः। अक्कतप्रायश्ित्तानःमप्यनुप्रहे तु छेशानुभवः; तत एव वप्निमङ्केश- भीतिरपि {^ ,यिस्वेत्यसन्मागेभवृष्तरप्रतिहव प्रहरेदिति दूरापास्त एव तत्र साकततमहः स्यात्‌ भत यादशेऽनुग्रहे निरः<टोकपरहुपंमवस्ताद एवात्रानुग्रहो वार्थः |

२६ ध्मेतरवनिणेयः }

नन्वकृतप्रायश्चित्तानामनु्रहे मा मृन्नाम निरुक्तो रोकरंप्रहः सहासनेकपर्क्ि. र) ® __* 9 9 मोननकन्यादानप्रतिग्रह्‌ादि्ंबन्धयोभ्यतापादनरूपो छोकसंग्रहस्तन्र संमवत्यवेति बेन्मेवम्‌ हेटशां छोकसंमरह उक्तरोकपग्रहपुवैकः स्यादस्तु इंटशः केवलो छोकतग्रहो सछातिकारामिमतः किं तु सन्मागप्रवृत््यादिप्रयोजकन्ञानरूपनिरुक्तरोकपग्रहपृवेक एव अन्यथा तत्र त॒त्र प्रायश्चित्तोपदेशवैयथ्यपत्त;

^ लोकसंग्रहमेवापि संपरयन्कतुमहेसि '

इत्यत्र गीतायामपि उक्तप्तम्यगवनोधदूप एव॒ राकरम्रहो माप्यकाराद्यमिमतः अतोऽत्र तादशखोकपं्रहानु सारेण यथोदिष्टपरायाशित्तस्य गुरुत्वे दौरबल्येन तदाचरणा- समथ। छधरुभ्रायश्ित्तेन संग्रहमा इत्येवरूपोऽनुप्रहो वाच्यः

देश कालं वयः शक्ि पापे चावेक्ष्य यत्नतः | प्रायश्चित्त प्रकरप्यं स्यात्‌ ' ( याज्ञ ° अ० ३।९।२९.३) इति वुवन्याज्ञवस्कथाऽप्येतदेवामिप्रति पित्वेवमनुमरहे कथं तदृदष्टन्तवशेना-

सप्रदयानां स्पशंस्य दोषाभावः साध्यते |

त, ' देशकाल विचिन्त्य छीकसग्रह विचिन्त्य अस्पकष्यसपरशो दोषतवेमाऽ$- हत्य परिहायः' इतीयं या वाचोयुक्तिस्तस्याः कोऽथः दपत्वेनेति ननर्थऽन्वेति दोषो हि परिहारे हेतुः स्यान्न तन्निषेधे तथा तस्य परिहार एवान्वयो वाध्यः! दोष. मूखकपरिहारस्य निषेधे निषेध्यमूतपरिहारविशेषणीमतं दोषत्वं ॑विदिष्टस्य वैशिष्ट्यमिति न्यायेन निषेध्यक्षारीरे प्रविष्ट मवति वा| चेदस्प्रस्यस्पश्षंस्य दोषत्वं मवताऽम्यनुन्ञातं स्यात्‌ विद्यमाने दोषत्षे भवदुक्तः परिहारनिषेधः किमूटक इति वक्तभ्यम्‌ न॒तावच्छान्ञं तत्न मूढम्‌ अगप्कयस्पशस्य दुष्टत्वे विद्यमाने तादशस्पशेपरिहारस्येष शाख्रपिद्धत्वं स्यान्नतु कथचिदपि तत्परिहारनिषेधस्य समाजसंधटनादिकं रौकिकमेव तत्र फिचिन्मलमिति चेत्तादशे तत्र किचित्कारणं संमवाति वेत्यतनत्यनिणयं पक्षपातरहिता याथातम्येन समाजपतघटनातत्ववेत्तारः कुवेन्तु, सवथा ऽस्परहयस्पकशैः शख्ानिषिद्ध इष्यय- मुद्धोषो वृथैव अथास्रयस्पशंस्य दोषत्वमपि निषेध्यकुत्ो प्रविशतीति मूषे बेदस्ृश्यस्परशो दोषावह इत्यत्र किं मूलम्‌ | +न लीक्षिकं किंनित्समाजसंघटनादिकं कथमपि प्रमाण. पद्‌वीम।रोहति। यतो दोपस्तद भावश्च ताटशस्थरे शाल्लैकपवेद्यो ोकिकम्रमाणवे्यः। कपा ्यमावान्न सोऽथ; प्रत्यक्षगाचरः। अतस्तज्र कायंकारणमावोऽपि छोकतोऽवगन्त्‌ शक्ष्यत इति तत्रानुमानं प्रवतेमानमपि शाल्ञपिद्धं कंचित्कायेकारण मावमवहम्ड्यैव प्रवृत्तं मवेत्‌ | हृतरथा त्वप्रयोजकं स्यात्‌ च्रे किं प्तामान्यतो देशकाटविशेषाधनपेकषं परष्ः

पमतत्वनिणयः २७

विशेषेणिवान्स्यभस्पो दोषाभावं वदति विशेषतो वा | तावदाद्यः कलपोऽवकर्पते | तंषाबिषस्ृतिवचनस्य काप्यदश्ञेनात्‌ प्रत्युत

(चाण्डा पतितं चेव दूरतः परिबर्जयेत्‌ गावाषभ्यनादवोकूप्तवाप्ता जलमािशेत्‌

इत्यज्गिरःस्मरतिश्वाण्ड।लाद्यतिपांनिष्ये सचैरं स्नानं प्रतिपादयन्ती दोषमेव तत्र इदीकरोति

अथ स्थछविशेषे दाषामाव इति द्वितीयः कस्पो गृह्यत इति चेत्तत्रापि किं प्रमाणम्‌

तीर्थ विवाहे यात्रायां संग्रामे देश्विष्ठवे

नगरग्रामदाहे स्पष्टास्प्रष्ठिनं विद्यते `

इति वचनं त्र प्रमाणमिति वेदश्रोच्यते | ‹सृष्टास्पृ्टिने विद्यते इत्यस्यायमर्थः | सृष्ट स्पशः मवे क्तप्रत्ययः अस््ृष्टिरस्पश्ैः | विद्यत इति मनु तत्र स्पश. स्तदमावश्च विद्यत एवेति विदधत इत्युक्तेरनुपपननेति चेत्सत्यम्‌ स्पशांस्पशैयोर्भेदो नास्तीत्येवं तत्तात्पयाङ्गीकारात्‌

नन्वत्र स्पर्शोऽत्र चास्पशे इयेवं भेदेनापि तावुषटम्येते एवेति चेन्न कार्मैतस्तयो- मेदो नास्तीत्यत्र तदुक्तेः पयेवसतानात्‌ स्पशेस्य काय लनपुवकशुनित्वापाद्‌नेम्‌ | अस्य. शस्य तत्कायमित्येवं यो मेदः तीधदौ तिद्यत इति|

ननु तीथीदावपि जनसंमदौ मावे सत्यस्पृरयस्पदौ परिवजंयन्त्येव लोकाः तीयदि- न्यतिरिक्तस्थले शमकमंप्रवृत्तजनसंमर्दे सति रतीथादाविवास्पृरयस्पशो विषये उदाप्तते टोकास्तत्कथामिति चेन्न | तीथादिपदानां जनप्तम्दोपलक्षणत्वात्‌ तीथादिविशेषनिरदश्च- स्तूदाहणत्वेन कृतः तु तत्परिगणनमिति भ्रमितन्यम्‌ कथमेतद्वगम्यत इति चेत्‌-शण्‌ जनसं सति तत्राज्ञानतः परम्परया वा अस्पृरयस्पर्शोऽवजेनीयो भवति अतस्तादश।पदनुसारेण स्प्ष्टा्ृष्टिन विद्यत इत्युक्त स्मृतिकरिः अत ण्व ॒तीर्थादै। जनकतमर्दे सत्यपि यावच्छक्यमस्पयस्पशेपरिहारे प्रयतन्त एव जना इति प्रदाय: नतु वचननडात्कश्चनास्पदयाछछेषणे प्रवतेते

अथ तादृशस्थले जायमानोरस्पृश्यस्पशो दोषावह मवति | अशे स्पश्ैस्य दोषावहत्वे शचित्वापादना्थ॑स्ानस्याऽऽवदयकत्वेन स्परास्पशयोः कार्यतो वैषम्यं दुर्निवारम्‌ अन्त्ये तत्र यावच्छक्यमस्पृरयस्पदोपरिहारे जायमाना लोकानां प्रवृत्ति.

निर्वीजा स्यत्‌ किंच-

१८ धमैतत्त्वानिणैयः

¦ चाण्डाछं पतितं चेव दूरतः परिव्नयेत्‌

हत्यद्गिरःर्खतो प्रत्यवायापाद्कत्वेनोक्तश्चाण्डारादिस्पकैः कथं स्थरविदोषे प्रत्यवाया.

नःपाद्करः स्यात्‌ अङ्गिरःस्छतेः सामान्यमुलप्रवृत्तत्वात्‌ चङ्गिरस्मृःयपवादमूतं (तीर्थे विवाहे इति विशेषवचनमेव तत्र स्थलदिकशेषे प्रत्यवायामावे बोधयतीति वाच्यम्‌ तीर्थे विवाहे ' इति विशेषवचने स्पशंदोषो विद्यत इत्यनुक्तेः तत्र हि रणष्टासपष्टिन विद्यत इत्येवोक्तं नतु स्परोदोषो विद्यत इति

ननु पूर्वोक्तरीत्या फटतः साभ्यप्रतिपादिका ' तीर्थे विवाहे इति स्मृतिः प्रत्यवाय. सत्त्वे फटतो वेषम्यस्यावजनीयतयाऽनपपन्नेत्यतस्तत्न तादशस्मृतिवचननलात्प्रयवायामाव उकेयः यथा--

¦ चाण्डालं पतितं चैव दूरतः परिवजयेत्‌ '

इति परिवभेनेक्तिः कैमर्थक्यादनुपपन्नेत्यतस्तहटाचाण्डालादिस्पर सतति प्रत्यवाय उन्नीयते तद्वदिति चेत्‌- ्रान्तोऽप्ति दष्टन्तद््‌ौन्तिकयर्विषम्यात्‌ यत्र वष्टो हेवुः कश्चन प्रयोजकत्वेन नानुपेषीयते तत्रागत्य तत्प्रयोनकत्वेनादृष्टकेस्पन। कतेरेया मवति। ष्टे समवति अदृष्टक्पनाया अन्याय्यत्वात्‌ अत एव त्रीही नवहन्तीत्य ब्रावघातस्य टषविमेक्षरूपद्टफरटसत््वान्नाृष्ट॒कर्प्यते वाक्याथवेदिभिः | नियमजन्यादृष्टं तु तत्र मवत्येवेत्यन्यत्‌ | प्रकृते प्रत्यवायस्तद्‌मावश्चादृष्टविशेष एव नतु छोकतोऽवगम्यमानः कश्चन धटतेदरपादिरिव पदाथेविशेषः तथा

चाण्डालं पतितं चैव दरतः परिवर्जयेत्‌ ' !

इति परिवज॑नाक्तिः किमभिप्रायेति निरीक्षायां लोकतः रकिंचित्ततप्रयानकत्वेना- नुष॑षीयत इत्यगत्या तत्र तदनु गुणः प्रत्यवायविश्ञेषः प्रकल्ितम्यो मवति ^ तीर्थ विवाहे स्पृषटाम्पृष्टिने विदयते इत्येव स्पक्स्पश्चेयोः फठ्तो या ॒मेद्‌।मावोक्तिः सा किमभिप्रायेति सूक्षमक्षिकायामेवमनुपधीयते यत्तीथदो जनमद सतति तत्राज्ञानतो वा परम्परया वा कथमप्यस्पद्रयस्परशोऽवह्येमावौ चावजेनीयस्तथाच तन्न॒ थं गमनं स्यादित्यस्यामापदि समुपस्थितायां तत्रायं मन्तस्यै॑चेद्भन्तम्यं स्पष्ट्पूिने विद्यत इति तादृश्चापदनुसारेणेक्तम्‌ तथा चाऽऽपत्पारेहाररूपं लौकिकं हेतुमभिसंधाय प्रणीता स्छतिरापत्परिहारेणोपक्षीणा वैमथेक्यामावान्नाद् प्रत्यवायामावमृन्नेतु क्षमा भवति नन्वेवं प्रत्यवायामावस्यानुन्नयने दोषनिरहेरणयै स्नानस्याऽऽवशयकव्वेन कथं स्पशौस्पशैयोः कायेतः पु।म्यमिति बेत्‌-उच्यते साल्तात्सपये यवान्दोषो न्‌ तथा

धमेतध्वनिणेयः ९५

परम्परया स्प तथा ज्ञानतः स्परे यावान्दोषो तावानन्ञानतो जायमाने स्पर्शे तथा हटात्कृतः स्पर्शो यादशदोषावहो भवति ता दशद्‌षावहो यदच्छया स्वयं जायमानः | तथाच जनसंमर्देऽपि गुर्दोषावहस्पँ परिहाराय याश्च्छकयं प्रयत्यत एव जनैः | अज्ञानतो वा परम्परया वा यद्च्छया जःयमानो य: स्वर्पदोषापाद्कः स्पशेस्तद्विषय एव जनप्तमर्द जनानामोदाप्तीन्ये तत्परिहाराय ददयते के स्वक्ष्पो दोषस्तु वातेनापि परिहृतो मवति अतस्तत्रासपृदयस्पर्शो यथाकथचिज्नायमानोऽपि अजातप्राय एव अविशिष्ट वस्तु तावदजातकल्पामिति न्यायात्‌ एतदमिप्रायेणेव तत्र स्पृष्टासप्टिन विद्यत इति स्णतिकाररुक्तम्‌

भपरमप्यत्न ट्टान्तदाष्टान्तिकयोकषम्यमनुसंषेयं मवति तथाहि- ¢ चाण्डा पतितं चेव दूरतः परिवनंभेत्‌

अ,

हति स्प्रती दोषविशेषोत्नयने यथा श्रत्यनुगरो दृश्यते तथा तीर्थे विवाहे० ' ्ष्टास्पष्िने विद्यत इति स्मृतो द्‌षाभावोन्नयन श्रुत नु्रहो ददयते छन्द्भ्य पश्चमाध्याय इत्यं पठयते-तद्य इह रमणीस्चरणा अभ्याशो यत्ते रमणीयां योनि. मापधेरन्ब्राह्मणयोानिं वा क्षत्रिययोनिं वा वेदशयोर्निवा | अथ इह कपुयचरणा अभ्याशो यत्ते कपूयां यानिमापेरजृशरयानिं वा दुकरयोनिं वा चण्डालयोनिं वा (छा० ५। १०७) इति रमणीयचरणाः शोमनक्माणः अभ्याक्षः-- असिमन्मृखोकेऽम्यागन्तारः अम्याङ्पृवंकाद्त्यथकादशधातोः कतेरि क्षिबन्ताद्‌बहुव- चनम्‌ कपुयचरणाः- निन्दितकमाणः कपूयां निन्दिताम्‌ अत्र शोमनकमेणां प्रानिनां बाह्यणादियोनिप्रापिर्निन्दितिकमणां श्वादियानिप्रास्तिः पतिपाद्यते | साध्वपा- धुकरमणी सुखदु :खेहतुमूते ब्राह्मणादि वीन्यपेश्या श्वाद्वियोनिषु प्राणिमिर्ुःखाभि- क्यमनुमूयत इति प्रिद्धं के

ननु चण्डाटयोनिं प्राप्तानां प्राणिनां व्राह्मणाद्पक्षया दुःखाधिकयं चाण्डार्योनि- परा्िनिमित्तं किमवरोक्यते खदु खेपभोग मृरूपं प्।धनं हि शरीरम्‌ शरीरसं- निवेशविशेषो हि सर्वषां मनुष्याणां समान एव नदु ब्राह्मणाद्ययक्षया चाण्डाहृश्चरीरे काविन्न्युनता तदृशयते तथा सुखदुःखप्र^ नका थे शब्दस्पशायुपमोगास्तत्सामथ्यै मनुष्येषु सवैवाविशिष्टम्‌ शब्दम्परशादिविपये तु न्यनाभरिकमावो वाऽनुकूलप्रतिकूढा- दिमावो वा तत्तन््तिःकृतपृव॑कमेनिमित्तो नतु तत्र क्यणत्वादिनातिवां चण्डालत्वजा- तिवां तन्त्रम्‌ ब्राहमणादिष्वपि केषानिदधु।प दु .खमाधनान्यद्पानि सुखपाघनानि मृवन्ति तथा चण्ड ष्वपि केषाचिद्धूयाप्ति मुखप्ताधनानि अस्पानि दुःखप्ताधनानि

११ धमैतस्वनिणैयः

भवति | तथा निन्दितकर्माचरणस्य चण्डाल्योनिप्रातिफडं कथमश्र श्रुतौ निर्दि. मिति वेत्‌--उच्यते | प्राणिनां सुकृतफटमोगावस्यपिक्षया तत्साधनापेक्षा गरीयसी भोगकीषे एवैकर्मानुसरिण नियतो मोगः सधनावस्यायां वु स्वामीटेकानेकफट- नुरिण यथेच्छं वतेनम्‌ किंच फरोपमोगकाठे सवैः प्रतिकूरुशम्दस्पशोदिविषयस- बन्धो दुःखत्वेन ज्ञायते साधनावस्थायां तु तथा ततर प्रपङ्गविशेषेण प्रतिकूरश- व्दस्पशोविविषयसंबन्धोऽपि दुःखत्वेन ज्ञायते यथा तपस्विनस्तपश्चयोकाले दुःखं मन्यन्ते इदमेव तेषां द्ेदापरहत्वे यद्दुःलप्ताधनीमूतामामपि पदाथानां दुःखतना- धनत्वेनाममुसंघानम्‌ अननुसंधानं शरीरायमिमानशेथिस्यमृककम्‌

इदं धापरमश्र बोध्यम्‌ मदीयत्वेनानुंहिता येऽ्थास्तद्धियोगनं दुःख न्युना- भिकमावेन प्राणिभिः सवेदैवानुमयते तत्र तादृशाथेवियोगानन्तरं जायमानं दुःख वियोगजं भवत्येवं वियोगात्पूवै वियोगसंमावनया ज।मानमपि वियोगजमेव देहवियोगरूपमरणमीतिस्त्वापामरं प्रपिद्धेव रोगादयुपष्ठवे सा मीतिः परिस्ुटा मव- स्थन्यक्रापरिस्फुटेत्यन्यत्‌ नतु सा कदाचिदपि नास्तीति निद्रावस्यामन्तरेण सवै. वैष तस्या विधमानत्वात्‌ निद्रावस्यायां वु सवैथा शरीरा्यमिमानस्यामावेन तादश शरीरषियोगमावनाया अप्यमावेन टेशतोऽपि दुःखानुसंषानम्‌ इदं दुःखामा. वपं यत्सुखं तदनुपारेण सुखमहमस्व।प्मिति परामर्शो जाग्रदवस्थायां जनानाम्‌ | निद्रासुखं वेदग्रु्तरीत्या ठेशतोऽपि दुःखेनाननुषक्तमित्यतो वेषयिकपुखं तस्माञ्जघन्य- मेव } अत एव वैषयिकं प॒खमपि परित्यज्य निद्रापुखायै॑ प्रयतन्ते लोकाः पामरा अपि | साघनावस्थायां तपस्विनां देहाधमिमानरैयिल्येन तद्िोगसंमावनादिनं दुःखमपि तदानीमनस्तिकल्पमिति तादशदुःखामावहूपं सुखं फटमोगावस्थापेक्षयाऽ-

कि कि, कि

धिकं मवति | स्पष्ट वैतद्रेदान्तश्चाख्रविदामिति विस्तर मीत्येह विरम्यते |

या जैवं फटमोगावस्थपिक्षयाऽपि ज्यायप्ती साघनावस्था सा चाण्डाल्योनो नास्ती. त्यतो निन्दितकर्माचरणफर्त्वेन चाण्डल्योनिप्रािरुक्तश्चतौ वर्णितेति ब्रह्मणाद्यपेक्षया चण्डालानां दु ःखाधिक्यामविऽपि नोक्तश्चत्यनुपपत्तिः यथा रोके कश्िदपराषी राजाधिकारिभिः कारागारे निरुध्यते केवरं निरोधमात्र किंतु शारीरश्रमपताध्य- मायासरबहुढं क्म कार्ते काश्चस्वपराधविरेषेण केवलं निरुध्यत एव त्वन्यत्कर्म- करणं कंचित्‌ किंवु निरोधमाश्रेऽपि तदानी विरोधवशात्स्वोत्करष्राप्ये स्वीयाम- वस्थां पाक्षाेखद्रार। वा स्वातन्व्येणाधिकारिम्यो विज्ञापयितुं प्रमवति तदत्‌ यथा षा कथिद्धिवा्था पाटशचालायामध्ययनाय स्थितस्तस्यापर।घविशेषमाखोच्य नियन्त्रा गुवदिना नियम्यते यदैषमो वारषिकपरीक्षायां नास्य प्रवेश इति तेन तस्य

धमेतत्तनिगेयः ११

सवोन्नतिसाधनी मूतवारिंकपरीक्लायामनमिकारत्संवत्सरपरयन्तं तुष्णीमवस्थानं मवति तथा यथा तस्येतरविद्याथिवत्परीक्षोपयोग्यभ्यापादिपताषनततम्येऽपि नियन्तृवचनबला- द्यावत्सवत्परमनधिकारस्तेथा चण्डारस्य ब्ह्मणादिवदयज्ञादिकर्मोपयोगिकषरी- रद्धियादिसाधनप्ताम्येऽपि श्रुतिनरायावच्चण्डाल्देहमनधिकारोऽवगम्यते इत्थमनधि- करि चण्डाछतनृरयज्ञिया सिद्धा मवति ततपबन्धा्च यज्ञियतन्व। अपि अयत्ियतपं स्याद्‌तश्चण्डाङतन्वा अस्पृश्यत्व श्चत्यमिप्रेतमित्यवगम्यते अत्रय बृहदारण्यकश्चति. र्यनुकूला मवति-'तस्मान्न जनमियान्नान्तमियज्ञेत्पाप्मानं मृत्युमन्ववायानीति (बुर १।३।१०) इति। अत्र ककराचायेमाष्यम्‌-देवतानां पाप्मानं मृत्युमपहत्य यत्र यसि. लासां प्राच्यादीनां दिशामन्तोऽवप्तानं तत्तत्र गमयांचकार ननु नास्ति दिशामन्तः | कथं गमितवानिति उच्यते श्रौतविन्ञानवज्जनावधिनिमित्तकसितत्वादिशां तद्वि रोषिजनाध्युषित एव देशो दिशामन्तः देशान्तोऽरण्यमिति यद्रदिल्यदोषः तत्तत्र गमयित्वाऽऽप्तां देवतानां पाप्मनः (द्वितीयाबहुवचनम्‌) विन्यद्घाद्धिविषं न्यमाषेनाद्‌- धास्त्यापितवती प्राणदेवता प्रागात्मामिमानशून्थेष्वन्त्यननेषिति सामथ्यादिन्धियसंप्त- गमो हि म॒ इति प्राण्याश्रयताऽवगम्यते | तस्मात्तमन्त्यं जनं नेयान्न गच्छेत्संमाषणद्शच- मादिभिने प्वनेत्‌ तत््गे पाप्मना प्प्तगः कृतः स्थास्पाप्माश्रयो हि सः तञ्जन. निवासं चान्तं दिगन्तशब्दवाच्यं नेयात्‌ ....इत्थं जनपत्गे पाप्मानं रृत्युमन्ववायानीति भनु--अव--अयानीत्यनुगच्छेयमित्येवं मतो जनमन्तं चेयादिति पूर्वेण सबन्ध इति अत्र रामानुनमाभ्य इत्थमुक्तम्‌- तस्मान्न जनमीति यस्मात्कारणास्भत्यन्तदेश्चानां वागा- दिदिवताविनिमुक्तानृताविलक्षणपापनिधानाश्रयतया म्हच्छदेशत्वम्‌ | अत एव तश्र मनं भननमुत्पात्तिमिति यावत्‌ अन्त मरणं नेयान्न प्राप्नुयात्‌ तत्न देश उत्पत्तिमरणे भशोमने इति यावत्‌ नेत्पाप्मानमिति नेनञेवेत्ययथेः पाप्मानं मृत्युमन्ववायानि नानुगच्छेयमिति मीतः स्ुत्प्तिमरणे तत्न मं प्राप्नुयात्‌ | उत्पत्तिमर० तादशदेशे यथा मवतस्तथा यतेतेति यावत | इति

छौ छंवर्दयं धमेतक्रमकारौ मवति षमंसक्रमश्च कवित्परिसतुटः कंषिदस्टः तयां कंचित्पयः कचिद्विखम्बेनेत्यन्यत्‌ | धभोश्च केचित्प्त्यक्षविषया रक्तिका: | तेषा क्रमोऽपि प्रत्यक्षो मवति | यथा जल्ेऽकनिपंबन्धादुष्णतावमामः पूृत्पसंतरन्धाच गम्ध॑- प्रतिमाः केचिश्च घमो प्रत्यक्षाविषया अषौकिकाः सूक्ष्माः | तेषां पक्रमश्च प्रत्यक्षो नै मवति | कितु पूषेमत्वाप्षत्स॑क्रमः स्पशेमात्रेण सद्य एव भवति अत, स्टतिकर ;-

३९ धमेतसरनिणेयः | ¢ चण्डाङं पतिते चेव दूरतः परिवनयेत्‌ यत्र दूरत इत्युक्तम्‌ एवं यथ। चण्डां पतितं चैव दूरतः परिवनंयेत्‌ इत्यत्र दोषोज्ञयने श्रत्यनुम्रहादिं कारणं संदरथते तथा तीर्थे विवाहे ! इत्यश्च

दोषामावोन्नयने कारणे सदृश्यत इति चण्डाटस्पे स्पशैतारतम्यानुपतरिण गुरुव स्वरूपो वा दाषोऽस््येवेति सिद्धम्‌

( कोकबिरष्टिचारपरित्यागविचारः )

यत्त कैश्िदुक्तम्‌--ययपि श्रुत स्मृतिषु वा कञ्चिदाचारोऽनुमतो दृष्टो वा तेथाऽपि धद सर छोकानां विद्धेपपात्नं मवति तदा पर तैस्त्यज्यते तत््यगरेन ते शिष्ट नाधर्भिका मवन्ति | इममेव मनुयाज्ञव्सक्यो स्पष्टमनुमन्येते-

परित्यजेदथकामौ यौ स्यातां धभवित धमै चाप्यमुखोद; विक्रश््मेव ' ( मनुः १५६ )

अस्वरम्यं टोकविद्धि्ठ धम्यपप्याचर्न तु याज्ञ० १।९। १९६ )

श्ति चेति तत्रेद्‌ वक्तभ्यम्‌--श्रतैः येन पूक्ष्मेणाकिकेनाभिप्रायेण किंकित्मति- पादितं तत्स्यूलदश्वनां केवलबाह्यदर्या विद्धेषपाध्रं भवति चेत्तदाऽपि तादृक्ष परित्य. ज्यते यच्छरृतौ नित्यतयोक्तम्‌ तदकरण) प्रत्यवायोत्पत््या तस्याघार्भिकत्वप्रसङ्गात्‌ यश्च श्रतो केव प्रशंसाथेमुक्तं नतु तदकरणे प्रत्यवायः कथित्तत्यज्यते तच्यागेना- धार्मिकत्वं तस्य नैव मवति | श्रद्धे मानवान तु सातं टोकैः परित्यज्यते | यदा पृव॑युगे भद्ध मासप्रदानप्तमानार अत्या किः स्परेव श्राद्धकतूनिर्नियमेन मापि प्रदत्तमाप्तीत्‌ अपतमथ्यटिना मांतताप्रदा।रऽपे तदानीं स्युरेव मां्ताप्रदानस्य दोषाजनकत्वात्‌ एतादरं वाखछन्ते बह्यदृष््या टोकैः परित्यज्यते वेदस्तु नाम एतदमि वधेणवाः कमन वाह्तग्सयतचनप्तगतिः कायां यज्व प्रत्यव।यानुत्पत्तय आव्पकत्मेन दुतवुकतमनुमतं वा तस्यापि लोकविदधि- त्वे त्यागः कये दतमेवक्तमनु-"ज्ञवस्केथवचपोऽमिप्राय इति ये मन्यन्त तद्युक्तेतहम्‌ कोऽयं स्शृतित्चने मार।तिशयः यच्छतिविरुद्धमपि सयृतिप्रामाण्यादगराह्यमिति श्रुतिमृस्कोतर स्यूतीनां प्रामाण्यमिति मवताऽ. प्यङ्गीकृतमेष एतादशश्चत्यु्ाध परत्य ऽज्ञन पानामुदेशः स्वमनोरथमात्रेण. कर्तव्य. भततभरोक्तमनुयाल्ञवल्कयवचन.नां पम.गतन्‌। छः साहसमेव सर्वेधा इदानीतनानां चू

धमतच्वनिणयः ३३

प्रवातियत्कंचिदयं संदिग्धं केवल्बाह्यर्टया निर्णीय पश्चात्तादश्चष्यामिमतस्यायैस्य ददी- करणाय स्द्रतिक्चनानां यथाकथचिद्योजना कतेग्येति वास्तविकी मनुष्याणां प्रवृत्ति- सत्वीदशी' अपेक्षिता मवति यत्स्छृतिवचनानां यः पृवौपरपदभेप्तगतः स्वारतिकश्चाय- स्तदनुसारेण सदिग्वायस्य निणेयः कायं इति ( नानाविधाशास्ीयाक्षेपनिरासः , यदुप्युक्तममुयाज्ञवस्परयवचनमवलम्ब्यो क्तम्‌-*अन्रेदमवधानमरति यन्मनुयाज्ञवस्क्यौ लोकविद्धि, खोकविक्रु्, इत्याहतुन पुनः शिष्टकिक्र 8, श्ालिविकरुषट, धमेन्ञविक्रु्टमिति वा तेनेदं फडति यदा यदा कश्चनाऽऽचारः शाख्रानभिन्ञानामपि बहनां जनानां वि विशे. मवति. तदा सन; शाच्ज्ञेरपि त्याज्य एवेति, तत्तच्छम्‌ | अत्र परित्यनेन्नाऽऽचर- द्रत्यत्रासुक्रतातं कतुपरतया कप्याचेद्‌।प१ निद्रां रश्यते | केवलं ठ[कपद्‌नुप्तारण तत्र कतौ कल्पनीयः ठाकमदं िष्टारिष्टपताधारणनहु जनप्तम।जनोधकम्‌ शिष्टा अपि कीकान्तमैता एव तु छोकबाहिभ।वस्तेषाम्‌ बहु जनप्तमाजनेधकलोकपदानुपतारान्च स्वस्पैरिति कदेपद तत्र कल्पनीयं भवति| तथा बहुमिथदङ्गा क्रतं स्वहपैस्तत्तयवाङ्गीकते- व्यमित्यभः | जयमेवायथ॑ः रिषट(रिषटविभागेन प्रतिपाद नीयश्चेदित्थं प्रतिपादनीयः बहुभिः शे द्विद्धि्टं तत्सलमेः रि्रपि त्याज्यभेव | तथा बहमिरसे4दविद्वि2 तत्स्व रनैस्त्याज्य- मेवेति एवं चारिष्टरक्वह्‌भय।द दरं तत्स्व्प॑ः 1र।४२पि त्याज्यमवेत्यथ)ऽस्माद्वचनान्न रम्यत इति स्पष्टमेव | कम॑पारत्यागश्चाय नात्यावदयक्रकमणः | यथा संध्योपाप्तनादेकं नित्यतय। वितं कम॑ | त्न रिष्टानांन विद्वेषो नापि विक्रोश: | यदि चाज्ञानां बहन- तत्र वद्षः ९५तङाअपि रदस्टपराप ततारत्वर्वत च्राद्ध्‌ मत्तव्रदानाद्कं ठु तथाऽत्यावदय ङम्‌ तद्यदि रिष्टा अपि केचित्केवटबाह्यटृष्टचा पारत्यजेय॒स्त।हं व्यव- ह्‌ारानरोधेन तत्परवश्ञा इव स्वल्पाः शिष्टस्तेस्तत्पारत्यागः काय इति एतेनाग्रे वक्तम्‌ तस्गाययपि राल्ेपु प्राचनां परत्वितिमनुद्त्य काश्चन मयादा; स्रया दयविच।रे निषद्धास्ताहं संक।ना तामु [ेद्पश्वेउजतस्तदा ता मय।द्‌ा भद्गमवाहंन्ति ` इति तदपास्तम्‌ अय॒ दि उक्तमजुयाज्ञवल्क्यस्चननिप्ठृ्टोऽथ इत्थवं प्रतिपादितो दहते तत्रो क्तमन॒याज्ञवल्केयवचनयोः कथं प्रवृत्तिः कश्च तयाः स्वारप्षिक।ऽ५ इति स्वै समाछोच्य कथमयं निष्कपेस्तस्माछम्यत इति सु्धानिरनमिनिविष्नुद्धि(मिविमावनीयम्‌ | यद्‌पि वेदपु विहिता अनूदिता वा केचनाऽऽच।राः श्राद्धमां्तान्नपाक-गवा- कम्भन-छद्ध।रविमाग-विधवानियोगप्रमतयोऽधमेत्वेन = कलियुगाद्‌ं क्रिल महात्म- मिनिर्णीता इति पुरणेषु पठ्यते सन्तु नाम ते महान्तः किंवु श्रुतितो तेषां गरीयस्त्क्ब्‌ इद्‌ तावत्प्रतिपरष्ण्याः केवटशाद्लाभिम्‌।निनः-को नाम तेषां महात्मनाम-

३४ पर्मतखनिणैयः

यिकारः श्रतिचोदितमप्यभैनातमधरैत्वेन निणतुम्‌ केन वा दत्तः कदा कथं चेति यदि कयुगारम्भवतिनां जनानामधिकारः श्रुतिचोदितमनूदितं वाभयै परित्यक्तुमाप्ती- तहिं केन हैतुनेदानीतनानामपि महात्मनां खोकविद्धिष्टम्ं त्यक्ते नाधिकार इति महता वागाडम्बररेण धोप्वते इत्युक्तं तदतीवासंगते प्रतिमाति धृपरकषपमात्रमेतदज्ञानानां चक्षुपि वागाडम्बरमात्रमेपेत्‌ तत्र तत्वमृतोऽथः कश्चित्‌ व्रथाहि--श्राद्धमा- सान्नप।काद्यः कलयुग द्रावधमेत्वेन निणी ता इति कथमवगतम्‌ आदित्यपुराणे-

; अयं कातेयुगो धर्मो कतेव्यः कल युगे

इति प्रक केषां वित्कमंणामकरततीयतमृक्तं किल नत्वधमेत्वम्‌ | नह्यकतेन्यत्वोक्त्या तेषामधर्मत्वं सिध्यति निषिध्यमानस्य सवेत्राधमेत्वामावात्‌ एवाघर्मो भवति योऽनषहेतुः नानुयाजेषु ये यजामह करोति नातिरत्रे षोडनं गृह्णातीत्यत्न ये यजामहकरणे षाोडशिग्रहणे लेशतांऽप्यनथावाि; नापि तयोरनुष्ठाने यजमान- स्याधर्मगामित्वग्यपदेश्ः दीक्षितो ददा्दीत्यत्र निषिध्यमानस्यापि दानस्यानुष्ठाने नानथावािरिति नाघमत्वे तस्थ तस्य निषेधस्य करत्वथतया क्रतुप्तादरण्यं स्यादिति त्वन्यत्‌ तथा निषिध्यमामत्वस्याधमत्वन्याप्तत्वामावात्कथं की निषिद्धानामधभत्व महात्मभिनिणीतामिति त्वया गृह।तम्‌ | कथ श्रतिमुपजंीव्य प्रवृत्ता महात्मानः श्र॒ति- चोदितम्थंमधमत्वेनोपदिशेयुरिति सांप्रतम्‌ सेध्यावन्दनाञचिहोत्रादिकं नैत्यतया श्रति- विहितं कम इमशानादिकुदेशे घन्दरसूरयोपरागमध्यरात्रायकाले वाऽाभावस्थायां वा कप प्रवृत्तस्यात्र कतव्यमिति उपदृश।ति तेन कं श्चतिविहितमभिहात्रादिकं कम. धर्मत्वेन निर्णीतं मवति फँ पुनः श्रुत्यादिप्वावरयकत्वेन यन्न पिहितं किन्तु *।२ सत्याभिप्रायेणोक्तं यद्करणेऽपि प्रत्यवायामावश्च तथाविधस्य कनण)। देश्कालादिवि- शेषस्यायोग्यताभिप्रायणःकतेभ्यत्वं ब्रुवता तस्याधमत्वं नितं स्यात्‌ तथा यज्ञे द्‌8- तस्य यदुत्रतमुक्तं तत्कदुमस्तमथध्य यज्ञकमेणि प्रतरृत्तस्य कस्यचित्तस्य तादशनताचरण।- सामथ्यै मनप्ता पयालाच्य यज्ञमिदानी मा काषरित्युक्तवान्‌ हि१५) क्चिच्छ(त१९- तस्य॒ यज्ञ्याध्मत्वे मन्यते किम्‌ | प्रत्युत तस्याप्ताम्यं जानन्नपि हितैषी मा काषौथज्ञमिति यदि ते नोपादशेत्स तताननुष्ठानेन यज्ञैगुण्य यजमानस्य प्मथाचरणद्वारा प्रयोजकत्वेन प्रत्यवाय स्यात्‌ कलियुगादौ च॒ मह्‌त्मभिय॑त्कटिवज्यप्रकर५ १३तं॑ तत्तत्र निषिध्यमानस्वाघमेत्वबद्धचा पठेतम्‌ कस्तां तेषाममिप्राय इति चेदुच्यते कचयगे प्रायः त्वै जना

क, (भ

।रजिहा अजितेन्द्रियः कामपरवदाः तत्र श्राद्धमाप्ताशने जिहाटील्यादन्यत्रापि

धमेतत्निणैयः | ३५

क्षः के, शे,

मापाने प्रवृत्ता मवेयुः विधवानिथोगे कामान्धा अन्यदाऽपि प्रवृत्ता भवेयुः तथाच दुरदृष्टमवजेनीयमिति तज्जन्यदुःखात्परिष्रातु मह।त्मभिः सौरार्येन श्राद्धमांसाश- नादीनां वञ्येताक्ता | एतच्च कशिवज्यप्रकरणं सरमग्रभारोचयतां स्पष्टमेव यतस्त- त्प्रकरण एव-- तथाऽधमेप्तमविज्ञादन्यान्यपि करे ये विहितान्यपि वज्यानि कमेमोगमयादूनुधेः ' |

इत्युक्तम्‌ अन्ते च-

¦ एतानि खोकगुप्त्यय कडेरादे महात्मभिः निवतिंतानि विदरद्धिभ्यवस्थापुवेकं वुधैः '

इत्युक्तम्‌ अत्र कमंमोगमयादि्युक्त्या कामान्धानामविहितक्रमेमोगे प्रवत्तावधमे- समवेशः स्याटिति स्पष्टमेवावगम्यते तथा छोकगुप्त्यथमिति वदता कटिवऽ्यप्रकरणं किमर्थं पठितं तदपि स्पष्टमेव प्रतीयते एतेन कशियुगादो मङ्खत्मभिः पठितं कलि- वज्यप्रकरणं पृवोपरसदमेपूवंकमन।रोच्येद्‌ नीतनैः कैशचित्स्वकपोलकलपनया तेषां महा- त्मनां विपरीतं कंचनामिप्रायं प्रद्रये यदि तषां महात्मनां श्रत्युक्तस्याधमत्वनिणेयेऽधि- कारस्तहीदानीतनानामस्माकमपि तथ। स्यादिति यन्महता वागाडम्बरेणाक्तं॒तत्सुतरा निरस्तं वेदितव्यम्‌ यत्त॒ ¢ तद्वै तत्समत्वेन पतितत्वात्प्रायश्चित्तामावान्मरणम्‌? इत्ययं शूलपाणि. वचनोपन्याप्तो मे वुष्टिमाक्हति देवलस्छरतौ स्पष्टमुक्तं यद्रत्रचदुष्टयादृध्व मरणमेव नान्या गतिर्विद्यत इति.” इत्युक्तं तच्छृढपाण्यमिप्रायाज्ञानमूखकम्‌ सेवत्परेश्वतुरमिश्च तद्धावमपिगच्छति ' इति हि देवख्वचनम्‌ स्छेच्छपसर्गर्णो म्छेच्छान्नमक्षणादिदोषदुष्टा यवत्कारपयंन्तं म्ेच्छमावं प्राप्ठास्तावत्प्रायश्चित्तेन पता मवन्ति तद्धावमापन्नानां तु प्रायश्ितम्‌ प्त तद्धावः कदा प्राप्यते तदनेन देवङवचनेन प्रद्‌ दयते तथाच वषचतुष्टयानन्तरं प्रायश्चित्तामावान्मृतदुस्या एव ते मवन्तीति वचनतात्पयम्‌ तदेव शुल्पाणिना सपषटमुक्तमिति स्ट्रतिवचनविरुद्धमप्ततोषकारकं शूख्पाणिना किमुक्तमिति विद्मः यत्पुनर्क्तम्‌- ५५ गृहीतो यो बडान्म्ेच्छैः पश्च षट्‌ सप्त वा समाः | दृशादिर्विशतिं यावत्तस्य शद्धिविंधीयते

३६ धमेतस्षनिणेयः )

पराजापत्यद्वय तस्य श्ुद्धिरेषा विधीयते

अतः परं नाति शुद्धिः छच्मेव सहोषिते म्लेच्छैः सहोषितो यस्तु पश्चप्रमृतिविंशतिः। वषाण शद्धिरेषोक्ता त्य चान्द्रायणद्रयम्‌

(०

इत्येतानि देवरष्ट्तिवाक्यानि वितष्ुानीव ददयन्ते कश्चन मागो भरष्ट इति प्रतिभाति इति

तत्रेदं वक्तम्यम्‌ अत्र काशचद्धागो भ्रष्ट एवेति कथं ज्ञायते सांभतमुपटन्धानु- पर्वीको हि पाठः सुयोज एव नवात्र काचिद्धिसं्रुटता तथाहि--अघ्र विषयभेदेन प्रायधित्तद्वयमुक्तवचनत्रयेण प्रतिपाद्यते तत्रैके पादोनचछोकद्वयेन द्वितीयं ततः परेण स्पाद-छोकेन बलान्म्ेच्छेगृहीतस्य पश्च वषोण्यारम्य ंशतिवधपयन्तं प्राजा- पत्यद्रयं प्रायधित्तमादाबुक्त्वा ततः परं नास्ति शुद्धिरिति चोक्त्वा ततो यस्य वप्तति- रपि म्लेच्छैः पहामृत्तस्य पृवापक्षयाऽप्यधिकं प्रायध्ित्तं चान्द्रायणद्भयं तावत्येव काले विर्धायते अतः परं नासि शुद्धिरिति तु सममेव सहवाप्स्य तार्थ भनकत्वन कामतोऽपि दोपस्तमवात्प्रायश्चित्ताधिक्यम्‌ कृच्छमेव सहो षिते" इत्यत्र॑वकारण सह वाषिनां ब्राह्मणस्य कदाऽपि कृच्छरश्शयुन प्रायश्चित्तमिति नियम्यते अन्यत्र तु कृच्छनम्युनमपि प्रायश्चित्तं दश्यते --

¦ मासमाघोषितः शूद्रः कृच्छृपादेन शुध्यति इति यथा | `

सहवाप्तिनो ब्राह्मणस्य कालार्पत्वेऽपि कृच्छरमेव। सहवामे कपपमतोऽपि दाषसरमावनायाः सत्वात्‌ | एवं सामञ्ञप्येन देवट्वचनयोजना मवति | काचिदत्र वितघरुखता नापि कश्चन भागो भ्रष्ट एवेति कल्पनाया टेशतोऽप्यवस्रः एतेन «५ द्वावत्र विषयावुपन्यस्तौ- म्ेच्छैः सह पश्चवषाण्यारम्य विंशातिवषाौणि यावत्तवसे जाते प्राजापत्यद्र यचान्द्रायणद्र- यरूपमर्पप्रायध्ित्तं विहितमन्र | अपरं बलानम्डेच्छेः पश्चप्रभतिविंरातिवषाणि याव- द्गृहीतस्यापि किंचित्प्रायश्चत्त विधातुमुप्क्रमः कृतः स॒ तुन पम्यगुपमहतः अते एतत्सिध्यति देवलमतानुसतारेण विंशतिवषाणि यावत्प्रायथ्ित्तं विधातुं श्षक्यं कवु देवरुस्मरतो तत्कण्ठतो नोक्तम्‌ » इत्युक्तमपास्तम्‌ वाक्याथयोजनान्यासपारैज्ञानात्‌ अत्र को द्रौ विषयावुपन्यस्तौ कथं तयोः प्रायश्चित्तमेदः कथं चोपसंहारस्तत्सरब- मन्ञात्वेव यदुच्यते तत्कथं श्रद्धेयं स्यात्‌ |

अत्रेदमनुत्तधयम्‌-- ब्राह्मणादीनां स्टेच्छपरसर्गेण यावरम्डेच्छमावो प्राप्तस्तावदेव प्ायाधित्तविधानम्‌ म्टेच्छमावप्रापिश्च म्लेच्छत्वतमानापिकरणधमरीह्यणत्वादिनाती-

धमतच्वनिणेयः ३७

तामाच्छादनम्‌ तच्चाऽऽच्छादनमादौ धुमेन वदवेरिव भवति तन्न हि धुमोत्पत्तावपि वहिस्वरूपं स्फुटं प्रकाशते कालान्तरे ततोऽप्मथिकम।च्छादनं मेनाऽऽदक्ंस्येव अन्न मरे सति आदर्॑स्वरुूपं प्रकाशते कित्वस्फृटम्‌ पुनः कालान्तरेण गभस्येबोल्ने- नाऽऽवरणं भवति तत्र ह्यस्फुटोऽपि गर्भो लेशतोऽपि विधोतते केवलमस्तीत्येब पुनः काटवशादाच्छादनातिराये विद्यमानाया अपिं ब्रह्मणत्वादिनातेरस्तीत्यपि प्रतिभासो मवति तद्‌ म्छेच्छभावं गतानां प्रायधित्त विद्यते यथावा नक्षन्रस्वरूपं विरे- नापि मेघनाऽऽत्रियते | दरक्रादिभ्योतिस्त॒ सान्द्रेन मेग्रेनाऽऽत्नियते। चन्द्रमास्तु सन्द्रतरेण | आदित्यश्च स्न्द्रतमेन मेघेनाऽऽ्च्छादितो मवति तद्वत्‌ इदृशी चावस्था ब्राह्मणस्य विं्चतिवर्षः पराप्यते | ब्राह्मणत्वजातिरत्युऽज्वलतया तस्याः पू्वोक्तरौत्य। सर्वाशेनाऽऽच्छादने तावतः काटस्याऽऽवदयकत्वात्‌ शद्रत्वनातेस्तु वपचुष्टयमत्रेण तादृशमाच्छादनं मवति। ¦ सेवत्परेश्वतुर्िश्च तद्धावमधिगच्छति

इति देवल्वचनं शद्राभिप्रायकमेव तत्र पूप॑शद्रस्येवोपक्रमात्‌ | एतद्नुप्तारेण क्षत्रियस्य म्टेच्छपंसर्गिणस्तद्धावप्रातिः पश्वदराव्धमेवाति वेरयस्य दङ्ञमिवेरित्युन्े- यम्‌ यथा यथा म्लेच्छमावप्राप्तो काटभूयस्त्वापिक्षा तथा तथा म्लेच्छमावप्रप्नः पर्व कथ्यमानं प्रायधित्तमप्याधिकमेव मवति ददतरमखापस्तारणे प्रयत्नाधिक्यापहा प्रपि- दैव | अत एवैतादशस्थटे विधीयमानं प्रायधित्ं साक्षादेवानुषठयं नतु प्रतिनिषिद्वारा पात्रपट्य्ो दृढतरमलो हि निघर्पणेनेवापसृतो भवति सवथा स्लेच्छमावप्रापतयुत्तरं कथमपि प्रायधित्तेन संशोधन मवति वचनबटान्मनापि प्रतीतोऽर्थोऽत्र छोकानां पुरतः ्द्दीत इत्येव मया कश्चिद्पि क्निद्प्यनुषठेयविशेषे प्यते | अत्र कायोकायेवि- पये सुधियः स्वयं विचाये कमप्यर्थं निधिन्वन्तु

यदुक्तम्‌ देवलस्सृतौ वर्षचतुष्टयादु्व प्रायश्चित्त विद्यत इति यदुक्तं तत्प्राय-

ध्वित्तगौरवन्ञापनार्थमेव | देवररीत्या चाद्रायणपराकचवुष्टययोरेव वत्तरचतुष्टये प्राप्तः

द्रादश्ाब्दापेक्षयाऽयिकप्रायधित्ता(त्)प्राप्तावेव मरणान्तप्रायाश्चत्तपयेवप्ताने प्रायशित्ता-

मावकथनोपपत्त्या प्रकते अयब्द्‌कृच्छृस्याप्यप्राप्त्या तद्वचनस्य ॒निष्करृतिगोरवपरत्वे-

नैव नेयत्वात्‌ तथाच बहुवत्सरातिक्रमेऽपि सप्गंलाधवगारवं निशित्य अन्ततो गत्वा ४)

पापात्यन्तमौरवेऽपि आपस्तम्बोक्तं प्रायश्चित्तं विनिर्दिदय पतितस्य समावेक्षने शाब्ञ विरुणद्धीति निष्कषे इति '

३८ धमेतस्वानैणेयः

तदेतन्न मनोरमम्‌ वर्षचतुष्टयादू्वं प्रायश्चित्तं विद्यत इत्युक्तेः प्रायश्चित्तगोरव- ज्ञापनार्थत्वं संभवति अन्यथानुपपत्तेरमावात्‌ यश्च॒ तत्रोपोद्ल्कतया युक्तेवाद्‌ः ्रद्दितः सोऽपि युक्तः | संवत्सरपर्यनतेप्रायश्चित्ताकरणे द्विगुणिता पपवृद्धिभेवतीति तया रीत्या स्वत्सरचतुष्टयपयेन्तं तदक्ररण आहत्य चतुगुणा पापवृद्धिः स्यादतश्वान्द्रा- यणचतुष्टयप्रा्षिरिति त्वदभिमतम्‌ परंतु संवत््रेण द्विगुणिता या पापवृद्धिर- मृत्तादश्षस्य वर्तस्य पापस्य द्वितीयवपंप्तमाप्ते द्विगुणिता वृद्धिरिति तदानीमेव मृरतश्चतुगणा स्यत्‌ तदपेक्षया द्विगुणा तृतीयवपषेप्तमाषठविति तदानीं मूलतोऽ- गणा स्यात्‌ एवं चदुधेवषप्माप्तो षोडशगुणेति कथं तदा चान्द्रायणचतुष्टयेन निवहः स्यात्‌ कालापिक्येन पापवृद्धिप्रकारश्चत। दश एव युक्तः तथाहि~- द्विविधा वृद्धिः स्वरूपातिरिक्ता स्वरूपानतिरिक्ता यत्र वर्धितो मागो मृलस्वरूषात्पाथ. क्येन ददयते तत्राऽऽद्या | यथा पञ्चकं शातमित्यत्र रूप्यकशतस्यणैस्य वार्षिकी पश्च प्यकवृद्धि; द्वितीया तु बद्र्‌ाम्रादिफलानाम्‌ बद्राश्रादिविषये वर्थितस्यापि मागस्य स्वरूपानतिरिक्तत्वात्पुनवृद्धि भवत्येव ऋणविषयेऽपि वार्षिकी वृद्धिः पुनमृलं प्रविष्टा चेत्त्च वर्धितोऽपि मागः पुनवृद्धय प्रकस्पत एव यथाप्रमयम्‌ तादृशस्मयामवे तु नेत्यन्यत्‌ सर्वेथा वर्तस्य मागस्य पुनव द्धिभरकल्पने स्वरूपानतिरिक्तत्वं बीजम्‌ प्राथमिकी बद्रास्रादिफटानां वृद्धिस्तु नित्यं स्वरूपानतिरिक्तेव पातकमपि बद्र।म्रा. दिफद्वत्स्वमावत एव विवधेते | प्रायधित्तेन तु पातकस्य दाहो मजेनं वा | अकामतः कृतस्य दाहः कामतः कृतस्य तु मननम्‌ मजेनोत्तरं पातकस्य लेक्षतोऽपि ृद्धिनोपि पृवौवस्थापिक्षया मृदानि प्ररूढानि मवन्ति क्रिच रोगविनाशकस्य रोगवु- द्धिप्रतिनन्धकस्य वौषधस्य पथ्यापिव पपविनाशकस्य पापमर्जक्य वा प्रायश्चित्तस्य मानसः पश्चात्तापो मुख्यः सहकारी प्रायश्चित्त पातकन्ञाने स्रद्य एवानुष्ठेयं मवति। तत्र कलातिपातश्च प्रायधित्तविकीषाया अमावाउजायते | सत तच्चिकीर्षया अमावः पश्चात्तापस्याभावात्‌ पश्चात्तापो हि कृतकमेणि दोषरष्टया जायत इति तारशदोषदृ्टय. मावः पश्चात्तपामावस्य कारणम्‌ दृषदशिश्च कृतकर्मणि रागौत्कस्येन प्रतिबध्यते | सति रागौत्कटचे तादृशकरमम॑णि पुनः पुनः प्रवृत्तिरम्याप्तपदवाच्या दुर्वारैव मान- पिकी प्रवृत्तिस्तु तत्रान्यभिचारिण्येव तथा तत्र भूयसी पापवृद्धिरिति तादश वषचतुषटयसंचितं गुरुपातकं कथं चान्द्रायणचतुष्टयेन निवर्तेत अतो वपंचतुष्टयादुर््व प्रायश्चित्ते विद्यत इति देवलोक्तिवोच्यमयोद्थेव साधीयप्तीति बोध्यम्‌ एतेन बहु.

वर॒ रतिक्रमेऽपात्यादि यदुक्तं तत्मुतरां निरस्तं वेदितम्यम्‌

धमेतत्वनिणेयः ३९

यच्चोक्तं पतितपुत्रस्य प्रायश्चित्तं प्रक्रम्य ° तत्‌ स्तव्यवहायततापादकं भविष्यति अन्यप्रयोननाभावात्‌ ' इति तत्र पितृद्वारा संबद्धस्य पितृपातकस्य विनाशेन दुःखभो-

क, कन

गामावः स्वाश्रयकमेण्यधिकारप्रािश्चेति प्रयोजनसंमवो वतेत इति तत्र तदप्तमवे हेतुः- प्रदशौनीयः यत्र हेतुप्रदशनमावरयकं तत्र निरहेतुकोक्तिनं विश्वप्तनीया मवति पतितेषु रस्य प्रायधित्तेऽपि संम्यवहार्य॑ता मवत त्यस्माकं न।ऽऽग्रहः कितु तेत्रान्यप्रयो- जनामावादिति हेतुरसगतः |

(कि

यदुक्तम्‌ पित्रादिपरम्परया पातित्येऽपि पतितप्रायश्चित्ति चरित्वा पितृते। मातृतो वा सकरा मावे मवति पतितसंततेः पृवेतनजातिरपरवेश; '” इति

तत्र पतिपतसंततिः कियत्पुरुषपयनतेत्यवधेर प्रदह नाननयुनता तत्रावधिरविवक्षित एवेति चेन्न | प्रायश्चित्तं हि पित्रादिपरम्परयाऽनुवृत्ताया ब्राह्मणत्वादिजातिर्दीपकं नु ठेशतोऽप्यविद्यमानाया उत्पाद्कम्‌ जातेरनुवरत्तिश्वाऽऽहत्य चतुथपुरुषपयेन्ता स्यात्‌| नतु पश्चमे ठेशतोऽपि इतिं निरूपितं पूवमेव

यच्च पुनरग्रे येषां तु पितृतो मातृतो वा पकर एव मतान्तरप्रवेशानन्तरं सम. मृत्तेऽपि सनातनधर्मेऽधिक्रियन्ते | तेषां रैववेप्णवादिदीक्षद्वारा मवति सनातनधरम.

दि

प्राप्तः ` इव्युक्तम्‌ |

तन्न | सनातनधमप्राप्नो हि तादशदीक्षाधिकरारो दक्षया सनातनधर्मप्रािरि- त्यन्योन्याश्रयात्‌ द्षिातििर्हिं यीग्यताबलात्स्नातनधमयोहेरयको नतु सनातनधर्म प्रापकः किंच सनातनधर्मायत्वव्याप्या ब्राह्मणत्वादिजातयः | तथाच सनातनधर्म. यत्वप्राप्तौ तद्विरेषमूता ब्राह्मणत्वाद्यन्यतमा काचिञ्जातिरषडयं वक्तव्या निर्विक्ञेषं सामान्यमिति न्यायात्‌ संकरश्च द्विधा | माता पतितवंशीया पिता ब्रह्म. णा्यन्यतम इत्येकः ।पेता पतितवंशीयो माता ब्राह्मणाद्यन्यतमा इत्यपरः मातृजातिरनुामसंकरसत्तवात्‌ मातुश्च पतितवशीयत्वान्न काविद्धिशेषमुता नातिवेकत शक्यते द्वितीयस्तु विरमक्तकर एवेति तत्रापि विशेषमुता काचिञ्जातिः चाण्डा. रत्वप्तदशी विखक्षणेव काचित्स्वतन््रा जातिः कर्प्यत इति चेदस्तु नाम | किंतुपता ्रकृलिता जातिः सनातनधमधयत्वर्धाप्या वा | व्याप्या चेत्साऽऽनुवंशिक्येव प्राति तत्सामान्यं सनातनधेमयित्वमपि तथेव प्राप्तं मवति निःपामान्यस्य विशेषस्याभा- वात्‌ | तथाच तत्न दक्षिया करि कृते स्यात्‌ | अथ सा स्वतन्प्रत्वेन प्रकेसिता विल.

४९ धमेतस्वनिणेयः |

क्षणा नाति; सनातनधम।यत्वग्याप्यान स्थी क्रियते चेनिर्वि्ेष सामान्यमिति न्याय- विरोधस्तदवस्थ एव भवति अथायं स्करः सनातनधर्मयेतरेणेति चेत्तादशसंकरजस्य पसनातनधमीयत्वप्रापतये दु)क्षाविधिरिति चेदहीक्षाविषेस्ततप्रापकत्वं केनापि क्चनेन बोधि- तमिति तत्प्रा्तिदुरेभैव मवति |

यच्चम्रे येषां पृनद्विनानां बहुपरम्परया नोपनयनादिसंस्कारस्तेषामपि सावित्री. पतितानां श्रौतपूत्रोक्तव्रत्यस्तोममिषटरा समवति द्विजातिकमौपिकरारः त्रात्यत्वस्थेव तत्राधिकारिताव्च्छेदकत्वात्सकोचे प्रमाणाभावात्‌ इत्युक्तम्‌ |

तच्चिन्त्यम्‌ | द्विनत्वसंबन्धे पतति यथाविध्युपदेशप्रा प्तप्ताविच्यमाववत्वं हि ्ात्य- त्वम्‌ साषिञ्यमावश्च यथाविध्युपदशाभावादुपदिष्टाया अवारणाद्भा सव्यन्तेन दद्रम्टे- च्छादिव्युदात्तः | तन तपा ब्रायाच्वत्तनाप्‌ द्वुनातेकमाविंकारः | पातेतत्तततां चाऽऽहत्य चतुथपुरुषपयन्तमेव द्विजत्वस्तनन्धो नतु लटेदातोऽपि पञ्चम इति प्श्चमादया व्रात्यपद्‌।[भधया भवन्ति | तथाच बहुपरम्परयेत्युक्तिनं समवति |

ननु शद्रम्स्च्छययं सत्यन्ताविशेणपस्याऽऽवदयकत्वेऽपि तत्र किं प्रमाणम्‌ | त्रात्य. शठ्द्‌ विवेचनं प्ता विन्नीपतित।ा व्रात्या इत्येवं सस्दयते तेन विदेष्यदरस्य संग्रहो मवति नतु विरेषणदलस्येति चेन्न विरेपणदटस्यापि सावित्रीपतिता इत्यनेनेव संग्रहात्‌ | सावित्रीपतिता इत्यस्य सराकित्रीर्‌हेता इत्यथः तत्र सयागवद्वि्रयोगस्यापि विशेषा. वगतिहेतुत्वादवत्सा धेनुरानयतामित्यत्नैव समावितततावित्रीका एवोपस्थिद्वा मवन्ति | सावित्रीप्तभावना द्विनत्वस्ंबन्धे सत्येव | द्विजत्वस्थेव सतावित्रीयोग्यतावच्छेद्‌कत्वात्‌ तथाच विशेषणद्रमपि सिद्धं भवति

यदपि अन्त्यजाघयपृक्षयाऽपि जात्या कमणा वा जघन्धानां म्लेच्छानां संस्पर्शो यदि परिहिते तरि किमन्त्यजस्परद्रेपेण ' इत्युक्तम्‌

तद्गतम्‌ बाघेऽददेऽन्यस्राम्यात्कि दृदेऽन्यदपि बाध्यतामिति न्यायात्‌ | तथाच म्लेच्छस्परोृ्टान्तो विफल एव्‌ | अन्त्यजस्परेदधेपेणेत्युक्तिरप्यप्तगता | अन्तयमविषय. कद्धेपेणान्त्यनस्पश्च; परिहियत इति त्वदभिमतम्‌ परंतु प्नातनधर्मायाणामन्त्यजद्र धस्य कंचिदपि कारणं काय स॒दृदयते द्वेषस्य कारणं हि तत्कृतापराधादिकम्‌। नहि काश्चिदन्त्यजेः सरामष्टयेन सनातनधर्मायाणामपराधः कृतोऽसि नपि काय हन- नोद्यमादिकं दृरेयते स्पशेपरिहारस्तु द्वेषकायम्‌ श्ाखप्रतिपादिततत्स्पशनिषेधो- हङ्वनजप्रत्यवायमीत्या हि स्पशेः परिदियते सनातनधर्मायेने द्वषेण | यदि कश्चिदन्त्यनः पङ्क निम्नो भवेद्रोगेण वा पीडितो भवेत्तदा ते सप्ष्ट्ाऽपि तदुद्धाराय

धर्मैतत्वनिर्णयः ५१;

प्रयतन्त एव सनातनधर्माया अपि स्पशेदोषः स्नानेन परिहृतो मविष्यतीत्यनसंदधानाः। यथा रजस्वखास्पर्शो रजस्वलाया द्वेषेण परिहियते तद्रदेवात्र बोध्यम्‌ यञ्च तदुत्तरम्‌ सवेजनीनप्तभास्थानदेवाङयनलाश्यादौ तु स्पशंदोषापवादकानि शाञ्जवचनान्येवोपठम्यन्ते | यथा अत्रिः- | 9१ दवयात्नाविवाहषु रज्ञप्रकरणेषु उत्सवेषु स्वेषु स्प््टास्प्टिने विद्यते ' इत्युक्तं तद्पि नचेन्त्यम्‌ नष्येमिवेचनैः सामान्यतः प्राठः स्पशंदोषेऽपोद्यते

[ कौ (क

देवयात्रादिस्थरविशेषनिर्दृरात्‌ प्रत्युत स्थ्विषनिर्दृशेन सामान्यतः प्राप्तोऽन्त्यनादि. स्पशेदोषो टद करियते प्रतियोगिप्रमितिं विना निवेषानुपपत्तेः विचेदशानां वचनानां देवयोत्रादिस्थङविशेषेऽप्यन्त्यनादिस्परशेदषो नास्तीत्यत्र तात्पयै किंतु विद्यमानोऽपि दोष; स्वद्पप्रायश्चित्तनिरपतनीयो मवतीत्य्थं एवेति प्राडनिरूपितमेव

यत्त-अस्पररयानां देवालयादौ समामण्डपे प्रवेशे रिंनिद्धाधकम्‌ केव तैरन्तर्गभ- गृहे देवसमीपे प्वे्टग्यमिति केचिद्वदन्ति तत्रैत्य विचायते यदि कथित्पुराण- मताभिमानी ज्ञातः शुचिः पूजा्तमारं गृहीत्वा सतभामण्डपाद्न्तः प्रविविक्षरस्पृशयेन ष्टशचततेन तथैवान्तगैत्वा पूना कार्योत नेति यदि तथेव पूना का्यत्युच्यते तर्हि, अस्टृर्येनाप्यन्तगेत्वा पूजा कुतो काया मवति यदि कर्यत्युच्यते तर््पर्य- स्पशे; कियताऽप्यशन दुषकत्वेनामिमत इति गम्यते

य॑च्च ्यवहारं दृष्ट्वा तदनुप्तारेण शाल्ञाधा निर्भय इत्युच्यते तदूभानतिविठक्तितम्‌ | म्यवहारदशेनं हि शाल्ञाधनिणय उपयुज्यते शा्ार्थो हि व्याकरणकोश्चाघनुसार णोपक्रमादिषड्विधलिङगिस्तात्पयोवधारणेन मीमांप्ापरिकललितन्यायानुप्तरिण निभो मवति व्यवहारदशेनं निर्णीतशाल्ञाथानुपारेणानुष्ठाने कतेभ्य उपयुज्यतां नाम वस्तु तस्तु तत्रापि तस्य नोपयागः| अनुष्ठानं हि ग्यवहारद्शेनाधीनं शाल्लायाघीनं वा | आद्ये शाखानथेक्यम्‌ अन्त्ये व्यवहारद्शेनस्य कथमुपयोगः | उमयाधीनं चेदय्रोः मयोवेमत्य तत्र कस्य भानल्यम्‌ रा स्य चेद्‌्यवहारदशनस्य नोपयोग इति तदवस्थ; मेव म्यवहारदशरोनस्य प्रार्य चेत्तत्र हेतुं प्रयामः श।खरब।येन ग्यवह्‌।रतिद्धिस्त- त्िद्धो शा्लबाघ इत्यन्योन्याश्रयश्च तां व्यवहारदशेनस्येषयोगः उच्यते--

सोक व्यवहारो वा विकटर्प उपयुज्यते निस्ये विधो निषेषे पुरस्कारमरंति इति |

किच) शखज्ञान।मनुष्ठानकारे कवित्संशये श्ज्ञम्यवह्‌।रदश॑नं तश्नोपयुञ्यते तथा व्यवहारद्शेनं शाज्ञप्रणयनेनापि तदथोनिणेय उपयुज्यते | अनुष्ठानकाट एव कविदुपयुज्यत इति तत्तम्‌

४२ धर्मतच्वनिणैयः |

यश्च स्वेया षु सामानिककुङरविचारपरामर्धैनैव धमाषमेविचि किन्साऽऽग्रघन्या केवलं वचनेन छोकसंग्रहविरोधात्‌ छोकानुग्रहा शा्प्रवरत्तिरिति तथा महामारतम्‌-- धमै जिन्ञ(समानानां प्रमाणे परमं श्रतिः दवितीय धमंशाचं तु ततीय छोकपतग्रहः' त्युक्तम्‌ तत्रत्य विचायेते वचननला दध मैत्वेन प्रतीयमानो योऽथः स॒ एव धमं तस्मात्सामाजिककुक्षे मवति चेन्मा मून्नाम | तेन धमैस्वरूपं विपयस्यत इत्येवं यो विचारः स॒ केवदवचनबलाजायमान इत्युच्यते तादृशे तु विचरे जना अकुशल- मत्या धमं स्कुयैरित्यतो टोक्ग्रहो स्यात्‌ | अतो लोकपंग्रहविरोधात्केवट- कचननटेन धमेनिणेयो कतैन्य इति हि त्वदूमिमतम्‌ तत्र केवलं वचनबटेन धमा- धमेविचिकित्सा नैव संमवंति यतो वचनकतृभिरेव स्छतिकारेमन्वादिभिः सामानिक- कुश्चखविचारपरामरहैनैव धर्माधर्मनिणोयिकाः स्यृतयः प्रणीताः किंतु तेरोहिकमामु- ध्मिकं चेति द्विविधमपि कुशं परागृष्टम्‌। नठु केवमेहिकमेकमेव इयं हि तेषां पद्धतिः पुखाधिक्यप्राप्य स्वल्पप्रुखत्यागः कतैम्यस्तय। स्वस्पदुःख तदथमेव सतोढभ्यम्‌ दुःखाधिक्यपरिहारायापि इदं द्वयम(वरयक्रमेव | आधुनिका अपि प्रायः सुखाधिक्य- प्रपत दुःखाधिक्यपरिहारं चानुत्तषायेव प्रवतेन्ते रतु केचित्‌ कदाचिद्‌मुभिकं सुखापिक्यं दुःखाधिक्यं नानुप्रदधते कतु मेवचख्मेहिकमेव यथा बारा अन्ना निनो विध्याजैनप्रयक्त माविपुखं विद्यानर्जनप्रयुक्तं भावि दुःखं चहिकमपि बास्यादज्ञात्वा त्काहिकार्पपुख रिष्या क्रीड।सक्ता भवन्ति तद्त्‌ तथा वचेहिकपारखीकिकेति दिविधमुखदुःखदृष्टयेव ध्माधभविचारः कतेव्यो मवति तथैव स्ुतिकारः कृतः तथैव जायमानं सामाजिकं कृशं प्त्यमितरत्त॒कुशलामाप्तः तथा केव वचचनबद्धमेनिणयो नास्त्येव अन्तगेतकरलस्य सवेत्रावनंनायत्वा्‌ अथ पार. छोक्रिकं सुखं दुःखपरिहारश्च दरतरे कस्तत्र श्रदधाति अस्माकं त्वै हैकं सुखं दुःख १रिहारश्वेष्यते इत्येव येषां मतिस्तेषां डोकानां से्रहाय पारकि सुखे दुःखपारं हारे वचौद्‌ापीन्यमारम्न्येहिकमुखप्रातिदुःखपरिहारमात्रमालक्ष्य स्स तेवचनेषेभेनिणेयः फायेः | तथा सत्येव निरुक्तमतीनां लोकानां संग्रहो मवेत्‌ | यमो टोकरा शाखस्य प्रवृत्तिः एतद्धिपरी तसु धमेनिणयः केवल्वचननङाज। {मान इत्यच्यते तादशो कायः तथा पतति उक्तमर्तानां छोकानां सं्रहो स्याि त्यभिपरायश्चन्मृक एव कुटारपातः रोकसं्रहाथं॑शाल्ञपवात्तिरिति सत्यम्‌ किट्‌ तत्र॒ रोकपदेन नोक्तविधानां नास्तिकानां ग्रहणम्‌ | रोकंप्रहायै या शास्य प्रवृत्तिः सा धमोधम- स्वरूपप्रकाडमद्व रेव धर्माघर्माो चादृष्टवेवेति तत्छरूपनिज्ञासा नास्तिकानां. नैव समवतीति कथं तादशककपंग्रहाथं शाल प्रवर्तेत | किंच ोकरतम्रह हृत्यत्र संग्रह.

धमतत्वनिणयः | ४३

देन समावेश उच्यते | समावेशश्च बहिष्ठस्य अनपतमाजमध्ये प्रवेशः'। प्रवेशश्च नेकत्राऽऽपसतनमोजनादिनैव | तादृशो मवतु मा वा मृत्‌ कं तु बहिषटस्वनिवृ्या समा जान्तगेतत्वम्‌ यथेतरेषां समाजघटकानामुत्तरोत्तरोत्कषभरासिद्धरं पिहितं मवति तथैवास्य जायते चेत्स तदन्तगेत इत्युच्यते तादशप्रापिदवारं कर्मैव तदरूपं दवारं कर्मण्यनधिकारे सति पिहितमित्युच्यते शाख्चेण तु प्रायधित्तज्ञापनद्वारा तादशकमे- ण्यभिकारो बोध्यते एतादृशश्च तेषां लोकानां संग्रहः शा्ञेण ह्वारमोचनद्वारा क्रियते नास्तिकानां चेतादश्चकमेचिकीषौया एवामावेन तश्नाधिकारानधिकारचचौया अवप्तरः | अतश्चाऽऽस्तिकामुदि्येव शाच्नप्रवृत्तिरिति बोध्यम्‌ | , यचचाप्ने तदुपष्टम्भकतया धरम जिज्ञाप्तमानानामित्यादि महा मारतवचनमुपन्यस्तं तद्प्य- संगतम्‌ इत्थं हि तदीयास्तदाकषयं कल्पयन्ति उक्ते भारतवचने लोकपम्रहो धरे प्मात्वेनोपन्यस्तः अतो छोकसग्रहो यथा स्यात्तथा धमेस्वरूपं निर्णयं मवति स्मृति. वरचनान्यपि तद्नुसारणेव योज्यानि यथा सामाजिकं कुररं समाजदाष्योधीनम्‌ः दाढ्यै समाजमभुयस्त्वाघीनम्‌ तदथं तत्राधिकलोकरसंम्रह आवहयकः तदथं तच्च चाण्डाखादीनामस्परयत्वेनामिमतानामपि समाजे संग्रह आवश्यकः अमुं रोकमरह- मुक्तमारतवचनेन प्रमाणीङृत्य धर्मेस्वरूपं निर्भेयमिति चाण्डाटादिस्पर्शो नाधमे इति पतिष्यति एतदनुसारेण धमौधमंप्रतिपादकानि स्खतिवचनानि योज्यानीत्यतः स्पृष्ठा स्प्िने विद्यते ' इति वचने देवयात्रादि स्थलविक्षनिर्देशो नतु परिगणनमिति स्वीकाये सवेतरैव चाण्डाङादिस्पशेदोषो नास्ति | तथा देवयाघ्नाविवाहेष्वित्यािवचनानि विशे- पमुखप्रवत्तान्यपि सामान्यमुखप्रवृत्तानि कल्पनीयानि तथा चाण्डाादिस्पशेनिषेधकानि वचनानि तु सामान्यमुश्प्रवृत्तान्यपि वैषकमेकाले ' इत्यध्याहृत्य विरेषमुखप्रवृत्तानि मवन्तु तथा वचोत््रगौपवाद्मावो विपरीतः कल्पनीय इति अत्रोच्यते यदिदमुक्तविधलेकपग्रहानुरोधेन स्परतिवचनानामथोन्तरं प्रकल्पितं तस्स्छतिकारामिप्रत वा | नाऽऽद्यः | तथाविधोपक्रमादिटिङ्गामावात्‌ द्वितीयः | वक्त्रनमिप्रेताथप्र- कल्पनस्य वाक्याथेवेदिमिरितिरस्कारात्‌ विच किमथेमिद्मथोन्तरप्रकस्पनम्‌ स्छति- ्रामाण्यस॑रत्षणाय वेत्किमीदशेन प्रामाण्यस्रक्षणेन श्रद्धाटननवश्चनाहेतुभूतेन तद्‌- पक्षया स्मृतेरप्रामाण्योक्तिरप्येकया विधया उ्यायप्ती स्यात्‌ किं चैवं स्टृतिकारानमि- ्ेतस्यायस्याध्याहारलक्षणाद्याश्चित्य प्रकस्पने त्वदुक्त एवार्थो ग्राह्य इति नियमामावा- दयसे यस्मै यद्रोचते रस तत्परक्पयेत्‌ | काश्िदहूरह सध्यामुपापीतेत्यस्य नजथीध्या. हारं प्रकर्प्य निधे तात्पयै प्रक्पयेत्‌ कश्चिद्टयप्नी ' प्रामवामी सुरां पिबेदित्यतर ¢ वने ! इत्यध्याहारं ब्रुयात्‌ कश्चिच्च तथाविधो वननिवाप्ती प्रामे इत्यघ्याहारं नूयादिति बहु व्याकुली स्यात्‌ क्रंच मारतवचने नेदृशो रोकसप्रहो विषाक्त | तश्र हि धर्मे प्रमाणत्वेन डोकम्रह॒ उपन्यस्तः प्रमाणं प्रमाकरणे धमंयथार्थस्वशूपन्नान-

४५ धमेतरबनिणैयः.।

पताषनम्‌ उक्तविधो छोकम्रहस्तु धमप्रमायाः करणम्‌ करणस्य कायंप्रागमाव- नियमात्‌ किंतु धमप्रमायाः फलम्‌ | चाण्डादादिस्पर्ञो नाधमं इत्येवं ज्ञानं यथाथेत्वेमं गरहीत चेततदुत्तरं तेषां संग्रहे रोका प्रवततैरन्‌ नतु ततः प्राक्‌ कम्तद्ंक्तमारतवचने छोकस्रहशब्दाथं इति चेद्धारत एवान्यत्र मीष्मपवोणि गीतायामजनस्य यद्धामिमुखूयं सपादयता मगवता छोकपतप्रहमेवापि संपरयन्कतुमहेति इत्यादिना यादशः कटा. ्षीङ़तः तत्फटं तत्रैव-- यद्यदाचरति भ्रष्ठस्तत्तदेवेतरो जनः यत्प्रमाणं कुरुते छोकमस्तदनु वतेते इयेवं प्रदरितम्‌ अयं मावः अये धर्मोऽथाधमं इति सकय श्रतिप्रमाणेन धमं स्वरूपं ज्ञायते | इदं धमेज्ञापने मुख्य प्रमाणम्‌ अभिमप्रमाणोपजीन्यत्वात्‌ | भत इदं श्रतिरूपं प्रमाणं परमं प्रथमं चोच्यते | मारते क्वित्परममित्यत्र प्रथम. पिति पाठः| युक्तश्च पाठः| अग्रे द्वितीयतृतीयश्चन्दोद्धेवनेन तदानुगुण्याय प्रथमहब्दोहेखप्य सामञ्ञस्यात्‌ | श्चत्य्थं॑ज्ञातुमशक्नुवतां दवितीयं प्रमाणं मन्वादि. शाञ्म्‌ शाल्लज्ञा जनाः स्वरा एव तदपक्षयाऽपि श्ुत्यथेवेत्तारः स्वक्ष. तराः प्रायः सर्वो खोक इदानीं सदाचारेण धमै जिज्ञासते | तथा चेदं सदाचारङूपं परमाणं पृवप्रमाणमुपजीन्य प्रवृत्तमपि तदपेक्षया व्यापकम्‌ प्रमाणपरिगणने श्रतिः स्मृतिः सदाचार इति तृतीयप्रमाणत्वेन सदाचारो निरदिदयते | प्रमाणप्रतिपादकोक्तमा- रतवचनेऽपि रोकपंग्रहस्य तुतीयप्रमाणत्वेन निर्दशात्पृवप्रमाणद्वयप्ताहचयांचच सदा चार एव रोकपग्रहशब्देनाच्यते रोकान्संगृह।तीति लोकपतप्रह इति कतृम्युत्प्तेः रोकाः सेगृ्यन्तेऽनेनेति करणेऽपूप्रत्ययो वा तथा मारतवचने त्वदुक्तों ोक- संग्रहोऽभिप्रत इति सिद्धम्‌ यच्च तदग्रे छोकसंग्रहश्षाख्योः समन्वयं कृत्वा शाखानुक्षासने श्राख्प्रामाण्यं विष्ठवेत नवा समाजसेतुरच्छ्येत इत्युक्तं तद्प्यसंगतमेव स्मरतिकारानमिप्रेताथैकल्प- नया कचनयोजनायां प्रामाण्यविषवः स्छतिबद्धसेतोरुच्छेदश्च मवत्येव तदुक्तं वात्स्या- यनमाष्ये-- सिद्धे प्रयागे वक्तयथामिप्रायं शब्दाथंयोरनुज्ञा प्रतिषेधो वा च्छन्दतः ( गो ०सू माध्य १-२।१४) इति | अत एव- रान्न खल्‌ कतन्यामिति पित्रा नियोजितः तदेव शखर कृतवान्‌ पितुराज्ञा ख्डपिता यत्र. नखेावकरान्लकतुः पुत्रस्य वस्तुतः पित्राज्ञोह्वङ्घनदोषोऽस्त्येवेति मन्य, तेऽभियुक्ताः | एतश्च सर्वै धियो विमावयन्त्विति शम्‌ | (द्विविधलरक्षणायां तिथावद््विशेषाधायके कमणि का ग्राशचेति विचारः) धमेस्वरूपमटष्टं विहितकमेजन्यमिति प्रागेवामिहितम्‌ कमं च॒ तेत्तदाचितकि

धर्मतछनिणयः ४५

जायमानमेव कात्छर्येनादृष्टं जनयति नान्यथा कालश्च कमणो यस्य यः काङस्तत्फाल- व्यापिनी तिथिरित्युक्तः तिथेश्च दिनद्रये कमेक।टन्वापित्वेऽन्यापित्वे वा युग्मवाक्य- विरेषवचनादिमिरनिणेयो निबन्धग्रनथेष्वभिहित एव कि तु तिथिस्वद्पं द्विविधं दश्यत हति किंविधमन्न ग्राह्यमिति संशयः |

अत्र वदन्ति | तिथेरैक्षणं द्विविधमन्तरर्क्षणं कलालक्षणे सूयचन्द्रयाद्रादशा- शमन्तरं यावता काडेन जायते हीयते वा तावत्कारुपयेन्तमेका। तिपिरित्यन्तरलक्षणम्‌ तदुक्तं विष्णुधर्मोत्तरे-

आदित्याद्विप्रङ्ृष्टस्तु मागद्रादश्षक यद्‌ | चन्द्रमाः स्यात्तदा राम तिथिरित्यमिधीयते इति

तथा चन्दरस्थेका कला यावता कलेन प्रपूयते हीयते वा तावत्कालपयन्तमेका तियि- रिति कलालक्षणम्‌ तदेताद्विसपष्टममिरहिते कालमाधवग्रन्भे माघवाचार्थः तिपिशब्द्‌- स्तनेति्धातोरनिष्पन्नः तनोति विस्तारयति वधेमानां क्षीयमाणां वा चन्द्रकडामेकां यः कालविशेषः सा तिथिः यद्वा यथोक्तकलया तन्यत इति तिभिः तदुक्तं सिद्धान्त शिरोमणी-

| तन्यन्ते क्या यस्मात्तस्मात्तास्तिथयः स्छृताः ! इति स्कान्देऽपि-अमादिपोणेमास्यन्ता या एव शशिनः कडा! तिथयप्ताः समाख्याताः षोडशैव वरानने इति

पुरुषाथेचिन्तामणावप्युक्तम्‌-उध्वेप्रदेशवरतिमन्दमामिसुयस्याधःप्रदेहावतीं श्ीघगामी बन्द्रः | तयागेतिविशेषवशादरशे सूयमण्डरस्याधोमाग एव चन्द्रस्यावस्थिति मवति तदा मूयेरदिमभिरभिमतत्वाच्न्द्रमण्डलमीषदपि प्रकाशते | ततो दरशोत्तरकाले चन्द्रः शीघगा- मित्वात्रिशदुंशोपेतराशेो सूयाधिकरणकर।इयंे त्यक्त्वाऽगरिमांरं गच्छति| एवं करमेण श्र- योदशांशपरवेशक्षणि चन्द्रस्य प्रथमक्रङा दशनयोग्या मवति | सुयौधिकरणकराश्यशाद्म्रिम- त्रयोदशा रपरवेशस्त्वति्चीघ्गते चतुप्पश्चा शता घटिकाभिभेवति अतिमन्दगती प्श्चष्य। धटिकाभिमेवतीति नन्वत्र गते। र¶ मान्ये कथमुक्तम्‌ चन्द्रस्य गतिर््कविषैव मवितुमरति सत्यम्‌ मृमण्डलस्थजनदृषूया चन्द्रस्य गतो तारतम्यं लक्ष्यत इत्यभिप्रायेण तत्र तथोक्तम्‌ वस्तुतश्चन्द्रस्य गतिरेकविधैव रादयंश्चानामस्पत्वमहस्ववश।त्तञ॒गति- तारतम्ये मापते तथाहि यथा रथचक्रे मध्यकर्भिकामारम्य नेमिपयैन्तं तियैक्काष्ठा- न्यरसंन्ञकानि प्रदीयन्ते | तत्र द्वयोः काष्ठयोरन्तरं कर्णिकाप्तमीपे स्वरपमेव | उत्तरो- ततर तद्न्तरमधिकं मवननेमिप्तमीपे महदन्तरं मवति तथा मृमण्डलमारम्याधिनीम- मरण्यादिनकषत्रप्यन्तं प्रतिनक्षत्रमेकं सूत्रं काष्टम्थानीयं प्रकस्पनीयम्‌ द्योः सृत्रयो- रन्तरं भूमण्डठप्तमीपे स्वस्पमेव उत्तरोत्तरं तदधिकं मवन्न्षत्र्मीपे महत्तर- मन्तरं मवति सूत्रयोरन्तरे प्रक्िता द्वादशांशाश्चान्तरानुप्ारेण. स्वल्पा महान्तो

४६ घर्म॑तरषकत्रिणैयः

महत्तराशोत्तरोत्तरं मबन्ति | यदि भूमण्डरपरनिष्ृ्टेन प्रदेशविशेषेण भुमण्डल- स्यामितथन्दरमण्डटं परिभ्नमेत्तहिं चन्द्रस्य द्वादश्ांशगतेने षष्टिप्रिकापरिमितस्तत 'ईष यूनो वा काशटोऽपेक्षितः स्यात्‌ किंतु द्वादशांशगतिद्रादशधटिकामिस्ततोऽपि न्यूनेन वा कालेन मवेत्‌ तथा यदि सुयंमण्डटसनिङ्ष्टेन प्रदेश्षाषिशषेषेण ममण्डलस्यामितश्च* नद्रमण्डलेः परिथभेत्तदा चन्द्रस्य द्वादशांशगतिमे षष्िवरिकामिरीषदधिकाभिवां संप्ेत रितु सयंस्येव चन्द्रस्यापि द्वादक्षांहगतिद्रोदक्षमिदिनेः स्यात्‌ अतोऽवक््यं भमण्डला ्विप्रकृष्ट; सयंमण्डलात्वतीव विप्रकृष्टः कश्चन भमण्डलपयैमध्यगतः प्रदेशविशेषश्न्द्र गमनयोग्य ऊध्वमधश्च म्यादितस्तथा प्रवल्पनीयो यथा तादृश्प्रदेश्गतेनोध्वमागेन चन्द्रस्य गतावपि द्वादशांशषगतिरायम्येषद्धिकपतप्ष्टििटिकामिः स्यात्‌ नतु कथमपि वतोऽधिकेन कटेन तथा तादृशशप्रदेक्गतेनाधोभागेन चन्द्रस्य गतावपि द्वादश्नांशग- तिरायम्येषन्न्युपपश्चाशदघटिकामिः स्यात्‌ नतु कथमपि ततो न्युनेन किन अग्र द्वादशांशगतेः काटावधिर्विद्यारण्यादिमिः प्राचीनैर्निबन्धकारेरक्त एव कदा द्वाद्‌- शांश्षगतिः कियता कटेन मवेदिति निणैयम्तु बीजप॑स्कारसहायेन गणकः कायैः अत्रेदं बोध्यम्‌ यथा अधिन्यां सूर्य मरणीपूत्रे आमूलाग्रं यत्र कापि चन्द्रमा भस्तु सुयचन्द्रयोद्रोदश्ांशषमन्तरं नियतमेव मवति तथा तत्र सवत्र चन्द्र स्थैककखापूर्तिनियता मवति मरणीपूत्रे सूथप्तनिङृष्टे प्रदेशे चन्द्रमाश्चत्स म॒मण्डटस्थयजनदृषटूयाऽष्टम्यामिव दृश्येत तत्रैव सूर्य तस्िन्नेव सूत्रऽघोमागे मूमण्डलकंनिङृषटे प्रदेरो चन्द्रमाः स्याचत्तस्यैकाऽपि कटा ङृत्स्ना दरयेत अतश्चान्तरसत्रान्तगतो यश्चन्द्रगमनयोग्यः प्रदेशम्तत्न यथा यथा चन्द्रमा ऊरध्वभागेनाधोमागेन वा गच्छेत्तथा तथा तदीयकलायाः सक्ष्मेणांश्ेन वैषम्यं दर्निवारमेव मवति अन्तरसूत्र यथा मृमण्डलमारम्य तत्तन्नक्षत्रपयन्तं प्रकल्पितं तथा कलास प्रकल्पनीय चदध्वे सयेमण्डलप्निकृष्टपाश्वप्रदशहामिमखमघश्च ममण्डटपनिङ्ष्टपाशप्र- देशामिमुखं चन्द्रगमनयोग्ये प्रदेशे प्रकरपनीयम्‌ यस्मिनपूत्र आमूलाग्रं यत्र कापि स्थिते चन्द्रमि द्वादशांश्चान्तरं नियत भवति तदन्तरसत्रमित्यमिधीयते | तथा यस्मिन्सत्रे यत्न कापि स्थिते चन्द्रमपि चन्द्रस्य कृत्स्ना कला प्रपृयते त्वीषद्पि यनापिक्यं भवति तत्कलासूत्रमित्युच्यते अन्तरसूत्रकछापूत्रयोः संपातविन्दुश्च चन्द्र ममनयोग्ये प्रदेशे मवति सपातनिन्दःरधोऽन्तरसघ्रस्थे चन्द्रे सर्यचन्द्रयोदरादक्षांश्ान्तरे नतिऽपि कंलापर्तिः | यथा यथाऽधोमागे चन्द्रः स्यात्तथा तथा कडापतीवधिकका- दपेल्षा स्यादेव यथा यथा प्तपातनिन्दोरूप्वेमागे चन्द्रः स्यात्तथा तथा कपू. तिद्रोदशांशात्पृवेमेव स्यात्‌ तत्रोध्वेभागेन गच्छति चन्द्रे तिथयो वृद्धिगामिन्यो सरवन्ति | उपयुपरि सूतरहयमध्यगतमन्तरमधिकं मवतीति तंदनुपारेणेकस्मात्सूत्रादपरमूत्रा- क्रमणे कालाधिक्ययाऽऽवदइयकत्वात्‌ | अधोभागेन गच्छति चन्द्रे तु तिथयः क्षयगाभिन्यो

धमेतत्वनिणेयः | &.$

मवन्ति। उत्तरोत्तरमन्तरस्य न्युनत्वेनेकस्मात्सूत्रादपरपूत्राकरमणस्यास्पेनेव केन सेमावि त्वात्‌ द्वादशांशान्तरगतेन्यूनः काल आयम्य पादोनपश्चाश्द्घर्दपरिमितः,. अधिकः कर्श्चाऽऽयम्य सतप।द्पघ्तष्टिर्दीपरिमितो मवति | कडवृद्धिस्त्‌ द्वादशा शान्तरसमकाछमे- वेति नियमः। कदाचिदद्रादशाांशान्तरात्पतवेमपि मवति कदाचिद्रादशांशान्तरादधिकेनापि काटेन मवति | तिथानां वद्धिगामितवे सयचन्द्रयोद्र।दशांशान्तर षष्िविटिकापेक्षया यावताऽ‡ धिकेन काडेन मवति तावानधिकः कालः कलवद्धेरपेक्ष्यते यदि घटिकानां द्विष्ट्या द्ादश्ंशान्तरं वेत्तदा पादोनद्िषष्टयाऽपि कलवृद्धि भवेत्‌ तथा घटिकानां सष्तषष्टया यदि द्वाद्ा्ञान्तरं भवेत्तदा पञ्चषष्ठ्व कलावृद्धिभवेत | तिथीनां क्षयगाभिष्वे तु पूयचन्द्रयद्व।दशारान्तर्‌ षाष्टच्र।टकाते। यावता न्यूनन कारन भवते तावता न्युनेनं कटेन कटा प्रपथते किं त्वषदाविकः काटस्तत्र पिक््यते यदि सरप्तपश्चाक्ता द्वाद शांशान्तरं भवेत्तदा अष्टपञ्चादता कलावरद्धि५वेत्‌ यदि पञ्चाशता द्वादशांश्चान्तर मवेत्तदा चदुष्पञ्चदाता कलावृद्धि "वेत्‌ तथा चैकया कल्थैका तियिरिति कडनुरो- धेन तिथेरेक्षणेऽङ्गाकृते बाणवृ द्धि रसक्षियभव।द्‌; परत्य एव भवति

अथ कलवृद्धेः पिः स्वरूपं येन द्वददशाान्तरस्य कलवृद्धेश्व कालत ह्रैषम्य जायत्‌ इति चेदुच्यते चन्द्रौ रि गारा कारः कन्दुक्वद्वुलः वोध्वंमधः पारशवो वा यत्न कापि सितेन जनेन प्र्ष्यतं चेत्तदधमेव वदढाकारं दर्चनयोग्धं मवति नं त्व।षद्प्याधेकम्‌ | अधवतुरुस्वाभिमृखत्वात्‌ अमावास्यान्तिमक्षणे सुथभमण्डटमध्य- स्थितश्चन्द्र इति तत्रत्य यद्षवतुट सयमण्डलाभिमसं तदृश्ञेनापि ममण्डटामि

षे

मुख मवति यच्च।धवतुल मृमण्डलाभमृसं तदरेनापि सूयानिमुखं भवति | प॒थमण्डलाभिमुखमयेवतख प्रक रितं भवति, अनाभिमुखं च।धवदुलमधरकाशितं मवति त्र. दवं नियम)ऽमावास्या वा भवतु ५५।माघ। वा मवत्वन्या वा क15पि तिधभ॑वदु | चन्द्रमण्डलं च।मावास्यानन्तर्‌ं धनममप्८मः4तः प्राच्या नित सत्कमण भमण्डटस्य तिथकूषाशवैतः पृष्ठतश्च भवति ५।०म।९।५यन्त१्‌ तद्‌। प॒५मण्डलाभिमुखं प्रकाशित. मधवदुमशांशेन म॒मण्डलामिमुखं मपि एवं हानेः शनेरपिकं मृमण्डलामिमृखं भवत्कार््थन तदूभमृखं प।णमास्यन्ते ५३।त स॒यमण्डलाभेमुखप्रक।शताधवतुखान्त- तक्रा कठा यद्‌] भमण्डटस्थजनदष्टय। न५।ग्य/ भवतिं तदा शङ्कप्रातिषत्सम0िः कटाद्भयस्य तथात्वे द्वितीयाप्तमारि; एष॑व काव द्धि समक रितकलाया द्‌रनयोग्यताप, पत्तिः चन्द्रमण्डठव।स्थातिस्त सदकषतव प्रकारिताधवतंद।ऽप्रक रि त।१व७८। चेति प्रागु कतम्‌ | मतरेदमवषेयम्‌ | भमण्डटमारम्य प५मण्डट्पयन्ते प्रकलितस्य प्रथमपतत्रस्य समान्त- रण द्वादशाशान्तर्‌ यदृद्धितीय सूर प्रक्रयं तस्मिनपूत्र आतश्नन्मण्डलकारः. कश्चन्‌ गारोऽषःप्रदेश्चमारम्योष्वप्रदेश्चपयन्तं नतश्येत्तादशषगेटस्याधोगतमर्धवबुं यावताऽशयेन

पूमण्डलाभमुसं मवेततदपक्षया नेयमते दूपदभेक्ेनशिन तदुवाषवदुकमृष्वभ्रदृ रागत

|)

४८ धमेतच्वनिणेयः !

दनैः शतैः सूरयमण्डलाभिमुखं मवेत्‌ तथा चन्द्रस्य द्वादशांशान्तरगतेरेककराुदधशच ने का्टतः साम्यमेव वदेति नियम इति तथा द्वादशांशान्तरं यद्यपि पन्चारद्ष्र- टिक आरम्य स्ठषष्टिटिकापर्न्तं कियताऽपि काटेन मवेत्तथाऽपि कटाप्रपतिश्चवुष्पश्चा- शद्घटिकरा आरम्य पृश्चपटिवटिकापयन्तमेव कियताऽपि केन मवेत्‌ तदुक्तं उ्योति- विदामरणे -

वृद्धिक्षयौ स्तः परमो तिथो सद्‌। म्यघां रसाः साङ्विरसाश्च नाडिकाः! इति।

एतन्मृलक एव बाणवृद्धी रपसक्षय इत्युदूतराषः पूर्वेषाम्‌ =

नन्वेवं द्वादश्ांशान्तरकटप्रपर््योः कारतो वैषम्ये तिथीनां क्षयगामित्वे कद्‌ाविदन्त्‌- रक्षणायां तिथी सम।प्ायामपि कटालक्षणाऽवतिष्ठेत | तथा तिथीनां बृद्धिगामित्वे कदाचि- त्करालक्षणाया तिथ समाप्तायामप्यन्तरट्क्षणाऽवातिष्ठेत तदा कमेकार्व्यािः कीदशी तिथिमनसत्यं ति्भेया मवति | यथा चैत्श्ङ्काष्टमी कटारक्षणा पर्ये्यः ° ९, परेद्यने- वमी चध० १४ अन्त्ररक्षणा पयेद्यरषएटमी घ० १० परेद्यनेवमी घ० १७ | एवेविषे विषये पश्चदशधटिक।पमािक्षणरूपे मध्याहे परेद्यनवमीन्यासिप्रहीतम्या वा

उुच्यते देवेषु पिच्येषु वा प्तपप्वेव कमे तिथेः कमेकाटन्यािनिणेयः करलक्ष- नेनैव कतम्यो मवति तियिविशेषवाच""; प्रतिपदृद्धितीय।दिश्ब्दास्तत्तत्कटा स्वरूप. परस्करेणेव ते ते तिथिविरेषमभिदधति चन्द्रस्य प्रथमया कल्या वधमानया क्षीय- माणया वोपलक्षितः कालः प्रतिपच्छब्द्‌ाभिषेयः तादृश्या द्वितीयया कल्योपरक्षित कालो द्वितीयाशब्दाभिधेयः एवमग्रेऽपि किंच तन्यते कट्या याऽप्ती तिथिः प्रोक्ता मनौविभिरिति तिपिश्चब्दस्य निकचनमपि कटारक्षणानुप्त्यिव किच पितणां निवाप्त शन्द्ररोक इति प्रि द्धः। तथा पिच्यं कम॑ तत्तत्कटोपरक्षितकाट रव मवितुमहति क्रिच ममण्डलटं कमभमिः | तत्र कङानामेव किरणद्रूरा संबन्ध इति ता एव कमं कपु रद वेर।ष।ध॥। थका भवेयुः नयु सुथचन्द्रयोरन्तरं कथमपि तत्न विश्षेषमाधातु प्रमवति | अन्तरस्य कटाप्रणाडचेव मूमिमन्धो भ्यक्तव्यो मवति नतु कथमपि स्वात्‌- ञ्येण | तथाचान्तरलक्षण दकूप्रत्ययापयेगिकालनिणेय उपयुक्तं मवतु नतु विशेषाषा यके तिभिन्यािनिणये तदुक्तं दिष्णधमेत्तरे-

यन्त्रवेघादिना ज्ञातं यह।न गणकैस्ततः | ग्रहणादि परीप्षेत तिथ्यादि कदाचन इति तथा संकष्टवतुथ्थी चन्दे।द्‌थे चतुभाग्यार्िविशेषाघायिक्रा कङालक्षणेनेव निर्भया चन्द्रो द्यकास्त्वन्तरलक्षणेन निर्णयः इवप्रत्यस्य सूर्यचन्द्रान्तरविशेषानुस्तारित्वात्‌ | एवं दकपरत्यययोग्धग्रहणयुत्युदयास्तमयकालनिणैये ज्ञेयम्‌ एतत्त्वं सुधीमिर्विचाये निर्नयमिति दिक्‌ | इति म० म० वमसदेवशाशिमणीतो पमेतखनिणेयः