| | | 2 + . अनन्दाश्रमतस्छ्तम्रन्थावादः अन्थाट्ः १२९ स्वङृताटेतात्मप्रनोधाख्यग्याख्यासंवालित। मोडकोपाह-

भ्रीमदच्युतरायप्रणीता = जसे, (- बोधेक्यसिदिः तज समन्वयोत््रवाख्यः पवापरूपः (प्रथमो भागः) एते तस्ते ३,३।. स. रा. हकररास्नी मारुलकर, इयेवं; सशोधितम्‌ तञ्च्‌

र(वबटादुर दत्यपपद्धारिभिः ° गगाधर बापूराव काठ

=> इतः पण्यारूएपत्तमे

श्रीमन्‌ ' महादेव चिमणाजी आपटे `

इत्यमभिधेयमहामागप्रतिष्ठापिते ® नन्दाश्र ९, आनन्दाश्चममुद्रणाय्ये भयसक्षरेद्रयित्षा पकाशिवुम्‌ रालिवाहनरकाष्दाः १८७३ खिस्ताग्दाः १९५१ ( अस्य स्षुऽधिकारा राजश।सनानुसरिण छायततीरृतः )।

मूल्यं रूपक षट्क + ( &-०-° })

प्रकारकनिवेदुनप्‌ |

आध पहम।गा अलनन्द्ाभमसंस्छतयन्थावाटेप्रकारितग्रन्धपरणयिनः उक्कण्ठतेतरां नेतः, एकोनतिहादुत्तर शततमं( क. १२९ )वोषेक्यस्तिद्धिना- मानं सर्टाकं अरन्य तनभवतां भवतां हस्ये साद्रं समपयितुम्‌ सोऽथ रन्ध जनस्थाननिवासिमिमोडकोपहिरच्य1रायरामौभेः पण्डितवरैः शछोकरूपेण 8- चित्वा तदपरि तैरेव वयं टी काऽपि विरचिता आनन्दाश्रमस्थतस्छतपृस्तक- सग्रहाखयसंगहतिोऽप्ययमद्यवाधि अमृद्रत ए३।ऽपीत्‌ अस्य पत्यन्तरं [पि न१खम्यत नापि श्रूपते अयामि आनन्दूशनमस्थपतनपण्डिति-मारुखकरो - पहरकरश।खाभनहता परिभमण सूहम्तिकप। सणोध्य सुपरिशदि परापि- तोऽ तस्यायं पृवावहष;ः परथमो मगः सपति समृ प्रकारयते उत्त. रधरू१) दिता मागल्ववचिरादेव प्र।कयं जीपेषेति विश्व्िमि | सर्टीकेयम्‌- पेवाप्दिः रतात्संवत्सरम्यः प्रागच्युतरभिद्धितेति स्थटमा-तेऽवगम्पते अपतद नततिद्धान्तमूताः सर्वस्य बरहमतुवभासय षु प्रदीनपण्डितरधिविता अ।¶१ गन्‌।र२।सयभ(१।तद्न्यतवान तदष्यथनमन्तरा वाचक।नां मनस्यना. यापेनाऽऽदहन्पाणास। च्य सृगमथ। क।व्पारक सर्तवा ङ्मयभाषया टिल तेन मध्यमापिकरिणां वाचकानां मनन्ति ते तैऽथाः स्रं बद्धब।षृढ। मवे- युग ततर कथित्मातिवन्य। ३१ वकयम अपे) विज्ञाप्यन्ते पाहुकमहारमाः, यदृनन्दभ्रमसस्यामां पूववम्‌ पिरय वलायत क्रप्यठम्यस्यास्य बोधेक्प- पिद्धिमन्रनस्य संग्रहेकवारम१ वाचनेन चाऽभगेवन्तु अप्रतातमप्रबोधामोदं सुखयन्तु बिराय स्वालसानमिति नेवेद्यति-

परकरकः~

रवबहाईुर--गङ्गाधर बपुराव काटे, मनेजिगट्स्टी-आनन्दाश्रम) पणे,

ॐ+

प्रास्ताषकं किचित्‌ पायादपायाज्जगदीश्वरो नः।

सुपथितमेवेतद्धारपवर्षपिाणां तत्रभवतां विधेकपवणानां विपश्चितम्‌ वसु भ्रमति महाषातकना शकत्वेन स्मयंमाणा अहस्पाद्यः पञ्च कन्याः प्रसिदाः वटुकं पुरणे--अहस्या द्रोपदी कृन्ती तारा मन्दोदरी तथा पञ्च कन्याः स्मरेनित्यं महापातकनाशनम्‌ इति कृन्ती्यत्र सीतेेयपि १; श्रूयते तदुन्पहज्ञननाशनार्थे पठ्यमाना अदैतमिदिः-नेष्कम्पंसिद्धिः-आसिक्यभि- बिः-स्वारान्यसिद्धिः, इत्येवं चतस्च एव सिद्धिकन्पाः कियन्तमपि काठ याव- र्पथिता आसनो पञ्चमीति तामेतां न्यूनतां दृरीकतुमिव " बोधेक्थसिद्धि नाम्नी पञ्चमी कन्या अद्तवेद न्तके समुद्गात्‌

बोपक्यसिदिहूपा कन्था कान्तमन्वेषयन्ती अदैतालमप्रयोषं वरं वते इति भन्थहृता स्वयमेव स्वरतर्टकायामुक्त तद्यथा कन्या बोधिक्यसिदधिः सममव - दतुखन्पायरलनपमूषा प्रत्यनेक्षाभिराभाऽनुपमरसवती कान्तमन्वेषयन्ती अद्ै- त।सपवोषं वरमिममधृना चारु वते पमोदादातमक्रीडारिरभ्ध्ये शुवितितसुमनः- सग्पराऽथाऽऽटिलिङ्क इति अतं एव बोधेक्यसिदधिः पश्चषी कन्येति पोक्तम्‌ स्वेच्छया अस्याः पञचपीत्वसिद्धवर्थं चतसः पूर्वोक्ताः सिद्धः योऽ.प कन्यत्विन निरूपिता इति ध्परेषम्‌

बोपेक्थसिद्धिरिति नम्निवास्या अदैतेदान्तदिषयकत्वमवगम्यते। तथाहि- वोषो नाम बक्षासैक्थविषयकवाक्षात्कारः तस्य यदेक्यं स्वहपफराम्पामेक - हृप्यं तस्य सिद्धिः, तद्विषयकपापितिरेपततियंषेपि वदथीत्‌ सेयं एृवाषा्तरा. धंहपमागदयालिकेका अतर चत्वार उत्सवाः तत्र पुवं समन्वयारूप एक एवोत्तवः एतस्मिनाद्य उत्सवे भवणादिष्िषिमतेक्योपपततेरिथादीनि चतुदश पकरणानि, सैकटनेनेकसप्तयुततरपश्च रतानि काः उत्तराषस्तु अविरो- ध-सापन-फटारूपोरसवत्रयातकः तत्राषिरोधार्य उत्सवे परत्यक्षविरोधष- रिष्टा इत्य्ीनि सप्त प्रकरणानि, मिदिता खछोकाश्च पथवोत्तर शतम्‌ साध. नाष्य .उत्तवे कर्पापयोमिचरि इत्यादीनि तरीणि प्रकरणानि, संकडिता शो - कानां संख्या नवतिः चतुथं फरोत्सवेऽवि्याठे कते जीवन्मुकतिरित्पदयोऽ- नेके वादा तिवरीताः, लोकाश्च चतुदचिशत्‌। पूरवारधोततरा्गतश्छोकानां सकय - नेनाष्टशती संख्या संपद्यते

[ २)

एवं भन्थस्वरूपे श्चते को वाऽस्य प्रन्थस्य पणेवाकं वा देशं वशा स्वजनषाऽठमका्षीरित्यादिजिज्ञासा साहजिकतयेव परादुरमवति तद््थं प्रथत- मनोऽहं मन्थरृद्ेखदेव पावद्रप्सि तावदहिखामि-गोद्‌वरीतीरविराजमानना- शिकपश्चवर्ीक्षेषनिवातिनो मोडकोपामिधभ्रीपदष्युनरायाः पण्डितव्या अस्य भन्थस्य प्रणेतारः शवोकालमकस्यास्य भअरन्थस्थ पटितणापनायासेनाथमषा भवत्विति खोकानुलिवक्षया स्वयमवेते पण्डितवपाः स्व्मन्थोपरि अद्रेतारपबो- धारयां प्याखूयां व्यधासिषः परिटतवयौशवेते वासिष्ठमोबोद्धवा हिरण्यकेवी - पश्वेत्यथादवावगम्पते |

एतेषां पण्डितमूधन्याच्युतरायार्णां हरहरिचतुराननावतारीमूतं गुसुत्रयपासी- दिति तदीयरेखाद्वगम्यते टेखो यथा-प्रीपतरमरंसपरिवाजकचायं- श्रीमद्दैवचस्विदानन्देन्वसरस्वतपिादपद्म-- ग्री मरस्वरूप नन्दाख्य।च्य॒ताश्नमषाद्‌ - सरोज-श्रीमत्पदव।क्यपमाणक्षीराणेवविहूरणभ्रीमदद्रेतविचेन्दिरारमणश्रीमत्वष्टचः पनामकजनस्थानक्षत्रगोद्‌व दीतीरवसतिश्रीमनारायणश्ालिहरहरिखत्राननावता- रीभूतसद्‌गुरु्यशिष्पेणाच्य॒तरमभणा विद्यार्थिनेत्यादिः तत सहि हत्युपना- पकनारायणशाक्लिणां चतृराननावतारित्वेन हपणाच्चतुःशाख्चाध्पापकतव सूचि - वम्‌ तथा वेते श्रीनारायण शाखिणोऽच्युतरायपण्डितानां चतुःशाखाष्यापरकाः साक्षादगृरः। हयवतारिषेनाक्ताः स्वहूपानन्दाख्पाच्यताश्नमाः पण्डितरायाणां प्रमगुरवः हरावतारिनाक्तास्तु सञ्चिदानन्देन्द्रसरस्वत्यः परातरगूरव इत्य- नृषीयते ¦ एतद्गुरुतरयमध्ये परातरगुरषः परमगुरवश्ेत्येतौ द्रौ &हेतरन्यासदी ्षावित्यवगम्यते व्यावहारिकनामोपनामेो हेखामावपुरःसरं स्चिदानन्देन्दसर- - स्वतीत्यादिवतुथोश्रीयनामोहखकरणात्‌ साक्षादृगुरवस्तु गृहस्थाश्रमिण एव, नं चतुर्थाश्नमदीक्षिता इति व्यावहारिकनामोपन मोदङ्कनाद्वसीयते

एमिरब्युतरायपण्डितेः अद्वैतजटजातम्‌, अवेदिकषिक्रूतिः, अदैतविधा- विनोदः, एतत्पभृतयो वहवः स्वतन्वरम्रन्थाः प्रणीतास्तथाऽन्यरूतम्र न्थोपरि त्यख्याश्च पृष्कछा विरचिता इति श्रयते तत्र जोवन्मृक्तिषिवेकटीका शंकर- दिगिविजयकष्यटीका पचदरीटीका--' पृणीनदेन्दकौमुरी, रएतन्धाख्यात्यं मदिति पत्यक्षमवखोकितं तत पाथमिकं ठीकाद्रयमस्यामिवाऽभनन्दभ्रमरैस्थायां मद्धितम्‌ सांपतं सर्दीका बोधेक्यतिदधिः, आनन्दाश्रमसंस्थायां समृद्न्य पका- श्यते तत्र बोषैक्थसिदेः सुरीकायाः पविः शाके १७५५ मिते विजवना- म्नि सवत्तरे वेरातदृङ्कद्‌ शम्यां मध्यानकठे समापोऽभूदिति ' शाके बागे

|

धुवाजी( १७५५ `न्दुमितरिजयनाम्न्यन्द एवं प्रयलद्िश पाधपक्षस्थित- दाशिदृश्मीदिभ्यमध्याहूनक।ठे, ३१ पएृवाधरकासमाप्वसरे म्रन्थरूतैवोकलवा- दमगम्थते उत्तराधंस्तु श. १७५६ भिते वत्सरे समापित इति तेनैव तत्रैवो ` क्तम्‌ तद्यथा-राके टूपञ्चतपैक ( १७५६ ) मितजयप्तपाख्येऽव्द्‌ एवाऽऽ- यमसे दरङ्कदुद्श्यहपत्यहानि रविगृरुभादयत्क्युपेते अधये ठे ततम तमि दुचिरुचो पअभेऽके षष्ठे ममेऽप्यकाद्रऽभूदियमतिसुममा साधुवोषेक्य- सिद्धिः इति तथा सपद शोत्तर गताद्रत्सरम्य पगम मन्थ (नरमाप्पच्यु- तरायषण्डितेरिति फूटति अच्युतरायागां समकः च. १७६१ संव. त्सरे शे मास हति तदंदीयेम्यः शरुतम पर्‌ गीदीकायाः पृणानन्देनदु- कोम्या; प्रस्तावनायां प्रस्तावनारेदिनक, ताहशायुकमेके वटिपं परधमपि ततर।दुधते, वद्यथा- -खके चन्दररसभिमू( १७६१ परिमिते द्याष।ढ शके शुभे तारानाय्कवासरे शिवप्रिय सु खन्या थे श्री १।च्विद्नन्ता नत्यापिमच(- नन्द्भकत्कः पत्यग्ब्रहमतरत्वनी स्वमगमदरूत ग.,,...इि एपेनाच्युतराये- रपि चतुथाशमदक्षा गृहीताऽऽपता(देपि सषटमव तिथध्थति तत्र किंषद्ध्‌।यनें वयति वततेमनेस्तेः सैन्य सदि ऽक) रूप सिज्ञादापां बोवक्यसिद्धिम्रन्धस्त- भातिकाटः श, १७५६ भितः इति पैरवादध। पितः तत्र भीडकोपनाम्नाऽ- ध्युतरामणा पिद्यायिनेलवं गृहस्थाश्ननयनामापनामीदृङ्कनान तदानीं भगव्‌- विङ्ख्वारणदीक्षाऽऽसा।दति निःसंदिग्वमनुभोवयं अयौततदुध्यं ग, १७५६ वेराखमारम्पय श, १७६१ ज्यहर्यन्ते तन्मध्यवार्वन्यां पश्चान्धां यल^न्कसि- नपि व्सरेऽयुतरयिः सन्थ।यदृक्षा परिगृहीपे।वि स्थृठमानवः तिष्ये युक्त- धत्पश्यामः तदेवं महादिदुषा निनितित्यात एव पौढतामपनस्यास्य मन्थस्य सखोषने प्रवृततश्य मथ ५३ १६ स्वटनानि सेज(त।>५१ति निश्चितम्‌ अथापि इपाङमि।पदद्धिस्तानि कषन्त्यानि- गच्छतः स्वरनं कापि भवस्येव प्रमादतः हृन्ति दजनास्तत्र समादधति सज्जनाः इति न्यायादति पराथपते- भानन्दाभमस्थः पथानपर्डितः-मारूठकरोपाह्ः शोकरराखी-भारदाजः मि, न्ये, शु, १० गुक्रवासरः र, १८७३

तत्मद्रक्षणे नमः| छ्वङृताद्रेतासभबोभाख्यम्माख्यारवरितिा मोडकोषाहश्रीगदच्वुतराबभ्र्णाता

बोधेक्य ९५१ सि दधिः। ( तत्र पूर्वां प्रथमः परिच्छेदः ) सत्मचिदानन्दाम द्वितासितिभाबभासशन्बाय ` ब्रश्षारजानन्तामं श्रीमद्रभुबीरुहपदाय नमः १॥ कन्या बोषे्भधिद्धिः खममबदतुडन्भायरसप्रमूषा श्रत्न्वेक्षाभिरामाऽडषमरसबती कान्तमन्वेभ्यन्ती छद्धेतासमप्रयों बरमिममधुना चार्‌ वतर भमोदा- | दालमक्रौडादिरन्ध्ये छनचिसितसुमनःसलग्धराऽथाऽऽटिषिङ्गं नमामि नाराबणज्चाशिपादबोः षरागरानजिं निजमागसूनिकाम्‌ मद्वेतस्चासामृतनारिषो यमा वृतो मनोरिः सममूत्सदच्युतः ३.॥ माष्बाबद्रेतक्षासामृतनिषिमधुना श्रीगुरूणां प्रसदे- निमथ्यैबाययुतोऽयं सदमितममृतं यच्चिरादुदधार्‌ अदेतासप्रबोषासकमिह निनुषास्तननिपीयातितृप्ता- सतुच्छी कुर्वन्तु रम्भाधररुनिरयुषामाधुर्ीमप्यञयुद्धाम्‌ इह बद्रमर्णीयतामुपेषात् गुरोरंब इपाठबो ममान्यत्‌ अमृतांशगते कठङकमाबौः किमु जल्यन्त्यमृतांशकं कदाऽपि ५॥ अथ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि प्रथन्ते शाख्लाणि इत्यादिमहा- माष्बस्मत्यनुमितश्चतिविदहितं तप॒ आरोचन इति धातुसूत्रसिद्धसकोचकवेधरर्बषयुक्ता- देतन्रसासमेग्यानुसेषानमान्रपर्यवसन्नाटोशननबाचकतपःपदषरिततपःस्नाध्यायत्यादिमहा- रामायणारम्भवाक्योखारकश्रीमद्ारमीक्यािसिकरशिष्टाचारसापरदाभिकं चिकीर्षित- प्रकरणरष्ननकमाधितप्रतयूही मूतनिरसनयोम्बताजच्छेद कानच्छिलयाबद्‌दुरदष्टनिनष्टयेक- कुलकं स्वाद्रेतानन्दस्वयपरमनक्षाचन्मातऋनुसंषानात्मकं मङ्गटं प्रन्थहृदाचरल्न्ते- बास्यनुशचास्यसप्रदायसंमूचनाभम्भता ऽस्य सकल्मेक्षावसवृचिप्रबोजकानुबन्बचतुष्ट- युवैिष्टय्वननाथ प्रथ्यमानरचनायाः सार्बाशिकमारिनीत्वं बतत तदमिधवचेनेव तदप्रन्थादावपि संग्रध्नाति-- जडत्याद्‌ ..॥ ` ब्त किमपि ब्रु जवति इतयेवन्वयः किमपि निरपमम्‌ तेन सारयोषल-

[

स्रर्गसहिति--

तितोगठ मवेधुये तवर धवते तहिं कि ककञछाडऽकाराकवटनटक्षणो निरुपमः स्बप्नो दष्टस्तथा निरुपमोऽकभेदजयक्िकलत प्रासाटनिनहणटक्षणो न्यापार इत्यादि- श्वबहारादुगोणमेव तत्मृतेऽपि विरूपमस्वादिकामिति प्रत्याह-वरित्वति भनाधिते बारमार्धकसत्यमिति यावत्‌ एतेन न्धाबंसेरिकिङ्त्व्वाऽ9कारादिः प्रातिमािकञ्त्यस्य दकिरजतदेशच व्युदासः सूचितः अत एत्र जयि ब्पृ्ं स्वारापितत्वेन बाधितं शय भरति त्रैकालिकस्परितलक्षणेन सर्बोकर्ेण बरत ई्रथः। ए३नेह प्रशोत्तरहनिपामाण्य- परिमापेष्टबार्तिकंकृत्संमतामासवाद एव क्यमाषालिकलाद्वितिमवपरक्कियान्तमेवनारत्वेन सकटेकस्वेकमत्यघरनपाटवादभीष्टतम इति रष्टीहृतः तेन त्वत्तोऽहं सवात्मनाऽ पृष्ट इति काधिकादिक्रियाव्बङ्गयं निरतिश्चबप्रदवीमावरूपनम्कियालकसाच्तिकत- ममहृदप्रकरणारं मङ्गटमपि ननु सन्ध इति प्रस्व्षेण गृहीवसत्ताकस्य टस्य पटादिसत्ताजाधकत कापि क्लृप्तम्‌ तत्र घटाशुपषितसत््वस्य तथात्रेऽपि निर्षमैकस्य तम्यातथात्वादित्युचितमेवेक्तबाषध्वननमिति वाच्यम्‌ ताटशस्वे प्रमाणाभावात्‌ नापि श्रतिस्तन्र मानं प्रस्य्षोपजीभिन्यास्तस्यास्तदधिरुद्धा बोधने प्वोततरमीमांसकाम्यामप्यादित्यो यूप इत्यादौ माकतलस्वेवोररीकृतत्वेन परृतेऽपि सत्बं ानामेत्यादिरूपायास्तस्या भाक्तत्व्येव वक्तुमुचितत्वात्‌ सकललोकप्रत्यक्ष- ्रतिक्षेपपिश्षया त्यजेदेकं कुलस्यार्थे इति न्यायेन बहवनुग्रहस्य न्याय्यतयैकस्याः ृतेरेवानादराहत्वाञ्चति चेन्न प्रतयक्षविरोधादेस्म्े निरसषिप्यमाणत्वेन निषेमकपारमा- र्बिकसत्यबस्तु! नि | समुदाहतश्रतेरेव प्रमाणत्वात्‌ प्रत्यक्षस्यापि सत्ताव्यतिरेकेण गगनप्रसृनावमानत्वेन तदेकोपजीव्यत्वाश्चत्याशयेन तद्विरिेष्टि--जडेत्यादिना जडत्वं प्रकायिषयत्वम्‌ परिमितत्वं चतुविधान्यतमामावप्राततियोभित्वम्‌ मिथ्यात्वं प्रतिपन्नोपाधौ त्रैकालिकमिषेधप्रयोगिखम्‌ अनात्मस्वं म्यभिचस्त्वम्‌ दुःखत्वं निरुपच श्विरत्यनास्पदत्वम्‌ एतानि णश्च सहत इति | तथा सेजस्तिमि रम्ययिन जडाद्यासमकसकलग्रपश्चविरद्धमिश्थ्थैः तथा चाऽऽमनम्ति तैत्तिरीयका- धत्रणिककाण्बादयः कमात्‌ सत्यं ज्ञानमनन्तं त्रम आत्मा अह | विलाममा- नन्दं जरक्ेति एवं चद्वित्वेपकाश्चापरिच्छिल्ागाभितप्रत्यगानन्दैकरसं तरह वाद्रेतश्चाज्ञबचसकरणस्यास्यांपि विषय इति यतितम्‌ एतादृशस्य वस्तुनो यत भव्यक्षा्यगम्यत्वमत एव तत्र प्राक्परतिज्ञतश्रुतिमात्रपमाणकलतवेऽपि प्रयाजाधिविदवा- न्वरता्प्थनिषयतरे ब्युदसितं पुनविश्चिनहि-श्रतीत्यदिद्धितीयपदिन श्रतिः षी कद माम्नायक्षयीत्यमराज्निखिल्रेदवषीत्य्ः | नतु शतिशिङ्गा्षपारदोरबल्यापि- करणपरसिद्धतदेकदेशविरेषः तथात्वे निरपेक्षो रवः शतिरि(ति बचनलक्षितस्य

षेक्यसिद्धिः निरषेश्षागधिगतामायितार्थवोधनधुरणरापौर्षेयमाक्यटक्षणस्य तद्विजिज्ञासस्ेत्यादि-

छ्पस्य तदेकदेशविशेषस्य सग्रहेऽपि तदन्यामम्रहात्सर्ववेदतात्पयविषयस्वं तत्र॒ स्यादतोऽमरोक्त णव श्रतिपटा्थः प्रेयनित्याश्चयः सेतर सरसयुवतिः, सत्पि तारष्ये त्रिमावािसंयोगेकजन्यायाः प्रक्ृतविवक्षितशङ्गाररस निष्पत्तेः काद।नित्कत्कास्स- कलसौमाम्यमूषणदिस्तन्मात्रफलकत। श्च सरमेति रसेन स्वकान्नेकजिश्नयकमं- भोगहङ्गारा्यन चक्षुरागादिरूपेण विभावानुभावव्याभेचाश्मिाबपपुष्टेन विरति शयप्रीतिटक्षणरस्याख्यस्थविभनिन सहितेति यावत्‌ एतेनात्र सामान्यत सरसयुवतित्वत्य पर्कायारिप्वपि सभवालञ्ते हीनोपमत्वाख्यद।षावमोषः सुजितः | चश्रितत्मूचकपदाभाव इति साप्रतम्‌ ललामविशेषणीमृतस्य मेदेत्यादेरव तथात्व- स्यानपद्मेव वक्ष्यमाणत्वात्‌ विभावादीनां रक्षणादि ठु मदीये सारिव्यस्तार प्त सप्रपञ्चमवचेयभिदटानतियोजकत्वाद्िस्तरमयाञ्च नेब। च्यते णतादशी या यवतिबोन- ञ्लीगुणरभणीया निखिरुदोषदन्या स्वतरुणी, तस्या इत्यथः भेदशन्यतवे ममेव हठ: यतो निरुक्तयुवतिसेबन्षि जतो मेदरूट्यम्‌ एतादृशं रलामनू लढा ाञ्छने ध्वजे शदे प्रधाने मूषायामिति मदिन्याः सौमाग्यमृलीमूतं नािकामर्‌- णगुक्गलपूत्रायाभरणमित्यथंः भत्र मेदेत्यादिविशेषणनोक्ताभरणे निरुक्तयबत्या सह तादल्यप्रढीत्या सौमाग्यमूटीमूतामिदहितमषणैकभाणितत्वक्षणं तस्यां महासतीतवं योखते पक्षे जीवेश्वर जगस्तियोगिकपश्चरिधमेदवैधु भेरेत्यादि विशेषणेन प्रङृतब- पुनि व्यज्यते तथा ख्छामपदेन त्र्यीसरवेस्वत्वावद्योतिना तस्यासतावद्धर्मायगान्तर्‌- ताद्र्यहत्रेऽपि परमताययंमदवब्रहमप्यवेत्य वेश्नते उक्तरूपकेण तथेवस्व।रसिकपरतरीते ष्तिमितखकरणस्य तरिष्ये साकं प्रतिपाञ्चप्रतिपादकम बस्तश्रभिदश्युक्रिपदध्वनितं प्रश्- भिध्जकधधरादिभेदण्वसादधिनाभाकित्र सूखविच्ायाः पञ्नकोरासाक्षित्वेपलश्वितपतपनक्‌ टस्थस्वपकाशानन्तानम्द्रसन्माग्रह्य वत्वंपदलक्ष्यथ॑स्य जगज्जन्मादिकारणत्र्रमिन- मिभिसेपदानत्वेयरक्षितोकरूप्रनक्षणा सह ॒तददलक्ष्यर्थमूततेन सुतिचारिवदच्छम स्यिकाक्रमजन्यासण्डानानितनिर्विकल्पकसक्षात्कारकश्षग्रपफ्रमेमारोपितष्व्तरक्रह्यन।- मतिरिक्तस्वस्य शुक्तिरूप्यादौ इषटत्वन निरुष्छानन्दर्पेक्यमात्रनिषयिष्या तन्माक्घरूप- भध्वस्तिरक्षणे मि्वाणपदाभिधयं केवस्वाशयं .यत्भरमोजनं तेन सह साष्यसाक्ननमाबश्च संबन्धोऽपि सूनितः -ग्रदवा-ननु ब्रहि स्वमराबादेवाक्कप्तु जडादि सष्डेमात्सकप्र- पश्चासरिष्णु तहिं कथमव प्रपञ्चः प्रतीमरते सद्यपि भिद्यत्ये तवानीमप्यकिह्नानृत्वो पङ्ति तादग्स्ुनीत्याशङ्कोपशान्तये जडेत्यादियुव्रत्यन्तमेकमेव चन्तं पदं भरोभ्म्‌ | तेन जडािदैतासषण्णुः -शतिरेव. नत्व्सङ्कोदासीनं स्वमकारानन्तसय व्रतमा मन्दम

व्पाख्यासहिता-~

मद्व त्रभेतर्थः पर्ववस्मति | तथ! श्रतयः-माया तमोखूपाऽनभूतस्तदेततः ज्भडम्‌ उद्रपं तन्मत्यम्‌ चित्रमिचिरिबि निथ्मामनोरमम्‌ नक्षस्ति द्वैतसिद्धि- रासे सिद्धोऽद्वितीयो मायमा क्ञन्मदिब नाल्ये सुखमस्तीत्मान्नाः एब सत्वं ज्ञानमनन्तं ब्रह्मेत्यादिपरागुदाहतश्रतिष्बभ्यमेबार्थः संषद्ते तथा चाऽऽह गबद्वार्तिककारचरणाः -सत्ादिरु्ाज्ञानोत्थाऽसत्याबयनिषेषषीबलनेब ऽऽ प्तमामोति ` केवलाज्ञानहानत इति तेत्तिरीयना््िके निरक्तश्रतिग्बाख्नानाबसर एव अस्याम- मर्भः-सत्यादिषदानां सत्यत्वानिरुक्तततपदीयल्क्ष्माभभृतद्वितनङ्ञ विषयकं यदज्ञानं तस्मा- दुिष्न्तीति तदुत्था, शतादशा मेऽसत्ादिरूपा भनृतजडपरिच्छिन्ाब्ात्मकाः सकलदरयरूपावियातदूव्याप्य जीविश्वरतद्धेदाविभाचिवेोगतत्कावौकााबखिरुप्पश्चरक्षणा येऽर्था व्यावहार्किदबः पदा्थसेषां जा निषेषविषयिणी भीर्दरेतनाषनुद्धिलहक्षणं यद्भरमोदधैतामप्रातिमारगसेनेन नतृपासनादिना। केवलाज्ञानहानतः श्द्धतच्तंपदार्थक्य- मात्रविषयकमृखाज्ञानमात्रोच्छेदद्वाराऽऽपते कण्टचामीकरबतमाप्तमेनाषिकायौ वा्नोति ्राप्तमिव मनुत इति। रिष्टं तु पृवोधं निवृत्तमेव नन्वेवं यखखिलाम्नायतासयर्यपरमाव- भिमूतं निरुक्तरक्षणमदवेतात्मवस्तु तथा तदप्रतिबद्धाबाधितसाक्षात्करिकायत्तानिचात- दभीनदैतध्वंसोपलक्षितस्वस्वरूपपारमार्थिकसत्मस्वप्रकाशाखण्डानन्तादवैतानन्दा त्मककै- वल्यसिद्धिरपि चेत्तर्हि किमित्नि जक्चयं एवाभिगतसाङ्गस्वाध्यावाध्ययनाः सर्वेऽपि जीवन्मुक्ताः सन्तीत्याक्चरक्याजिकारिणः प्रमितिजनको वेद्‌ इति नियमादुव्युत्य- नस्य हि बुद्धिजन्म सहसावाक्यश्रुतौ रमत इति संक्षपशारीरकोक्तश्च तदानीं तत्त्व- प्रमोदयसंमनेऽपि विषबवासनाप्रमाणासंमावनाप्रमेजासंभाबनासाधननिपरीतभावनाफ- छनिपरीतभावनाभिधपञ्चविधवातेमानिकादिप्रतिबन्भररछोके मणिमन्त्रादिभिवेहूनिवत्मति- बद्धा सत्यसावविधादिष्वसरक्षणं कामै दाज्दटनवत्कतुं नेव शक्रोतीत्यतः सेत्थक्तस- कलेष्टविषयतत्साधनत्वानित्यानित्यवस्तुबिवेकादि वक्ष्ममाणसाषनचतुष्टयपारिपुष्िवि शेषः परमहंसपरिताजकशिष्ट एव तादृशशनोत्रिनद्मनिष्टमाचाबमुपसत्य बिषिबद्धशष्यमाण.- चतुरक्षण्यभिषो वरमीमांसात्मकाद्रैतक्चाखपरस्थानत्रवा दिश्रवणादिनिरस्तमिखिरपातिचन्धः सननक्ताचार्योपदिषटस्वश्चाखोपनिषन्महावाक्यादेन जाममानोक्तसाक्षात्कारदेवोक्तफल- मनुभवतीत्यमिसंधाय पुनस्तद्विशिनष्टि-विकसितेत्यादिना सुषवनन्तजन्मस्वन्तयी- म्मेकापणनुद्धया समनुष्टितकतत्वामिमानफड्मिसंधिस्ूमबावत्काम्यनिषिद्धवजंनपूर्वक- स्ववणौशमादिविहितनित्यनेमित्तिकजायाधित्ताल्कमीभेराभिम्‌तानिरुक्ततच्ज्ञानोदयम्रति - बन्धीमृतसंचितदुरितमृटकसकलरजस्वमःसंस्कारं मनोऽन्तःकरणं येषां ते तथा ` अत एब विकसिता विशिष्टाधिकारगुबौदिठाभेन परमदृष्टाः कं प्रजा कर्म्मिमो ` "भां नोऽयमात्माऽयं कक्‌ इ्यादिशरुतिदक्चित काजेवषिंहषदधभणेव त्यक्तरोकतोककन-

पृधेकप्रनिद्धिः: | काेषणा द्यः | ते चते चति पुनः केमैभारयवि्रदः नर्तरक्षणमुमुश्चमि- रिति यावत्‌ सेवितं परिशी?त निम्तटक्षणमुरूपसदनपृथैकं विधिवच्छद्धादिनि- सिटसाधनैरक्तरूपद्वितयासश्रवणमननादिष्वम्यस्तमिन्यथः तथा नेवोक्तशङ्ाब- काश्च इत्याशयः पक्षे भम्मि हपगफितसफुलमद्धिकाभिः गृवामितमिति यवत्‌ यदपि नासाभरणादिभूषणम्येतदसंभव एव तथाऽपि चृटामण्याख्यस्य तदौचिन्यास- स्यापि नसाभरणादिकत्‌ सौभास्यमवस्वी तत्वेन सती जीषवितमृतलाच्छतिद्िरः शान्द्‌ नापनिषद्रागान्तयतमहावकयाथम्‌तद्वेततरसमासैक्योपमानारहस्वम्य ततैव माकर्यपौ,. व्कस्माजेत्युनितमेवेदमिति भानः तनततपकरणस्य विशिष्टावधिक वामिषाऽनुनेन्बोऽपि “बनितः एवं चद्ैतशासलयकानुब-धनतषटयशिष्टयातयक्षावच्छिरिद्‌ धकर" मा" दरणीयमेवेति सिद्धम्‌ नन्वेष भ्रसयेकश्रातिमोभ्यं ब्रह्मत पचित तेच्वनुचितम्‌ गौ: दाञरे। दत्थ दति सब्दानां चनुष्या प्रवृत्तिरिति महाभाप्योक्तेः धरते त्परवृततः -निमित्तजात्याथमावाति्ध्मके तस्मिन्सामान्यताऽभिपरयन्वस्येव शाक्यतावन्देद्कधर्मवे- र्मेणासेमवान्च | रक्षणयेवाम्तु ततर तथावमिति वाच्यम्‌ निभभकावि नत्र रश्ष्यतावच्छेदकधरमस्यापि गगनप्रसूनायमानत्वाजति चेदनादरम्‌ इष्पचः नवं तर्हि कथं तम्ज्ान तदभवि तदज्ञानप्वंस इति सांप्रतम स्वप्रकाशत्वेन तस्य नित्यनिरस्तावरणन्वेऽपि माणिक्यवन्मन्द्‌ान्णकार द्रष्टृदशाऽघ्यस्तवह्‌निवद्नाय- बनसंमवेन तदुपस्थापकस्वमादिभमप्तमवात प्रपञ्जितेद्‌ स्वमदृष्टन्तेन मदीयद्धित- जर्जाते कल्िताप्तावामेकगम्यनिधर्मकोदरतात्मकेवत्य अत एव श्रूयते यतो वाच निवसन्ते यद्धाचाऽनः्युदितम्‌ चक्षुषा गृद्खतं नपि वाचत्यादिं श्रीमद्भगव- तृज्यपादपादारबिन्दपारगा सप्यादुदशशछोवयां कथं ववेदान्ततिद्ध गवीमीति | विवृतं चेदं मधमूदनसम्बतीभिः चिद्धान्तमिन्दौ नर्बेतारश ात्माऽङ्गृिनिर्देशेन प्रतिपाडतामिति नेत्याह - कथं ब्रवीमीति ! किमाक्षेवे अद्वैतत्वेन ब।गा्चविषयत्वा - दित्याशयेन पुनरपि तद्धिधिन्टि--वागवेद्यमिति नन्वथापि सवेवेदान्तसि द्ध्व तत्रत्यं कथमुपपद्यत इत्याशङ्कय पुनर्विरिनषटे-बह्न्यादिकेषण ब्रह्मतिरन्दो बृह्‌ बृहि ृद्धादितिस्मरणालंहति त्रिविधपगिच्िदद्ू्यववसूयां निरतिशयवृद्धि प्रप्नोतीति योग- | बृप ैतबस्तुप्रतिमोधकः परज्ञानं जह्य, सत्यं ज्ञानमनन्ते ब्रह्म, एकमेवाद्भितीयं जच. जयमातमा जस्षेत्मादिश्रतिप्वथातो ब्रह्मजिज्ञासा इति सूत्रे निदोषं हि सम जह्मत्यादिस्म-

तिब ग्रसिद्धम्तन एकं केवरं नक्ष्य लक्षितुं जरद्जत्स्वाभरक्षणावत्माऽऽकामादि- {-२

& स्थाण्यासहिता--

शन्दवजिधंम॑के ऽपि वस्तुनि कूपखमनन्मायेन श्रोतृमनोवृत्ोनिी्ैकल्पकतदाकारतामात्रत- सेपादनात्तद्धिषयकाजानमात्रविध्वंसद्रारा नित्यस्बात्मप्रकारे तसिमन्प्रच्ण्डप्रभाकरे प्रदी- धपमावदुवृत््य्वच्छनेचिट।भास्रास्यव्यावहरिकन्ञाननिष्मरकाशचकतापरपयीयी मूतविष- यितानिरूपिततपरकादयतापरामिधज्ञानकर्मताख्यविषयतासेपादनं विनैव प्रतिबोषधितु - मिव योग्यमि्यर्थः चैवमपि रक्ष्मतावच्छेदकमन्तरा रक्षणानुपपात्तितादबस्थ्य . मनोत साप्रतम्‌ निरुक्त नियमस्य साविकल्पकशाम्द बोधेक विषयकतवान्‌ तथा चोक्तं िद्धान्तविन्दे. --सविकल्पकवागष्छ्यवोषे सविकल्पकपदाथौपस्थितिरङ्गम्‌ पङेते निर्विकल्पको वाक्याभैनोधस्तस्येव प्रमात्वेनाज्ञाननिवाश्ेसामथ्यीत्‌ अतो रक्ष्यतावच्छेदकमन्तरेण लक्षणानुपपत्तिरिति ननु बह्मपदे सिद्धान्ते शक्तिरेव तदुक्तं संक्षपशारीरके--

विश्वोद्धवस्थितिलयप्रङृतित्वमस्ब चिद्भस्त॒नो यदसटायपरिग्रहस्य

तद्र्णनीयमुपलक्षणमेव कस्मात्‌न्रह्मतिक्ष्यपदद्चक्त्यविरोषटेतोरिति

स्वया त्वत्र लश्रणां स्वीकुर्बता कथ तद्विरोधः साधित इति चेन्न। तत्तात्पयंस्यानवबोषात्‌ तथा हि-तत्र तावदनादिदृरयपञ्चकेतरद्दयप्रतियोगिकाभिन्न- निमिसोपादानकारणसवं जन्मादिमुत्र वार्णित बरह्मणस्तटस्थापरपयांयमुपलक्षणमेव वाच्य- मिति प्रतिज्ञाय तत्र हैत्वाकाडक्षायां ब्रह्मेति क्ष्यपदश्क्त्यविरोधहेतोरिति तत्पूरणं कृतमिति तु निर्विवादमेव तत्राथातो ब्रह्मजिज्ञासेति पूवैसूत्रे विचायेत्वेन प्रति- ्ञातवम्तुनः प्रङृतलक्षणलक्ष्यस्य वाचकं यद्भक्मपदं तदीयया बंहतीत्यादिन्युत्पत्त्या परवोक्ता या शक्तिनिरातिशायवृद्धयवच्छ्तिंतन्यविषयिणी योगवृत्तिरित्येवावर्य व्याख्यानं वाच्यम्‌ अत णवोक्तं मधुसूदनसरस्वतीभिरेतदूव्याख्याने याबहक्ष्य्वरूपे तद्धर्मो मृत्वा यछक्षयति तदेव विेषणलक्षणम्‌ जगत्कारणत्षमषि यावहक्ष्य- भावि चेद्भङ्म परिच्छन्न स्यादिति ततदञ्चक्तिवक्ष्यमाणा बाध्येत तत्पारिहारावोपलक्ष- णत्वमेवास्य युक्तम्‌ एवं तहक्ष्षमखण्डं सिध्यतीत्यारयेनाऽऽद- बह्मेतत्युकके- त्नवतरणम्‌ सा शक्तिरम्रे मूर एवोक्ता बरक्षेति लक्ष्याविषयं पदं समर्थ भूमानमेव वदितुं नतु मत्यमल्यामिति एवे नि ङ्ककारणत्वरूपोष्लक्षणरक्ष्यमेब तु तदि्ेष् ब्रह्मपद शक्यं परिच्छननत्नातेर्यथा तथा निरतिशषयमहत्वावच्छिन्नचैत- स्यत्वलक्षणन्रह्मपदशचक्यतावच्छेदकागच्छिन्ने तस्मिन्‌ सधमेकलेन मोक्षदेव॒द्यद्ादै- तातक्यप्रमाप्रयाजकविनारविषयकत्वानुपपततर्निधैमकत्‌वां ्मपटक्ष्यत्‌वमेवावश्यं वक्तव्याभिति चत्तथं कल्पने ततूस्वरसमङ्गः तत्रेवोत्तरमन्यस्येत्थमेब तातप- सात्‌ तद्मथा-आभ्चे दत्रे तवंपदस्यो्ततवादवृत्तरस्मस्तत्पदस्मोच्यमाना

बोधेक्यसिद्धिः वृतिरंया तत्पदार्थऽद्वियीये प्रत्यदड्मात्रे तवंपदस्योदितेतेतयमर तच्छमसीतिमहा- बाक्यीयततूपदा्थऽद्ितीमे तत्पदस्य वृतिरुच्यमाना शेति बदद्धिराचार्थः कण्ठत एव न्क्षपदे लक्षणेवेति ज्ञापितम्‌ नो चेजन्मादिसूत्रधिचरिते यतो वा ईमानी- तथारभ्य तद्भयेतीति सतयं ज्ञानमनन्तं जहमेति वाक्ये ब्रह्मपदे लक्षणाभावे तत~ दटकणद्वि्तीयचिन्मात्रत्‌वं स्यात्‌ तस्मादुक्तापिरक्तसत्रा्िषु ब्रहमपदेऽपि गक्ष चैवेति दिक्‌ नन्वथापि पिमित।साहिष्णुपदेन साकं नरह्मशब्दस्य प्रहृतस्य- धौभेद्‌त्तथेतन्मूलीभूतानन्तपदेन सद॒ ब्रक्षपदस्यापि पौनरुक्त्यमेवेति चेहादम्‌ | अतदृव्याव्रृततिसक्षद्विभिमुखत्वलक्षणप्रकारभेदेन तत्परिहारात्‌ तथा वचोक्तमभि- युक्ते ~

अतदुन्यावुतिषूपण साक्षाद्भिषिमखेन वेदान्तानां प्रवृत्तिः स्याुद्धिषत्याचायमाषितमिति एवं वागवे्यमिति ब्रह्मरब्दैकरक्यमिति विदषणद्धयं भूषणपक्षेऽपि यतो बिकपितसुमनोभिः सेविनमते विचित्रशोभार्वेहतवाद्रागवेचं भगवत्‌या सरस्वत्याऽपि वर्णयितुमगोचरतवमापतं यतो भेदस्ूल्यमतः प्राणाधिकप्रियतवाद्ररान्देकरक्ष्यं सर्व- स्वत्वेन परं ब्रकषैवमभेदामिति न्बवहारामिति योज्यम्‌ यथयेवमपि समापतपुनरा- तत्‌बाख्यो वाक्यदोषोऽत् स्फुट एव सोदाहरणं लक्षितोऽस्मदीयसाहित्‌यतारे~ समाप्तपुनरात्त ततूर्णे यद गृदचतेऽन्वये चन्द्रा्शेखरः दोमभां पातु गिरिजाभिप इति शब्दान्तरेणेति शेषः तलत्र बस्तिि्यन्तमेवान्वयस्य पूर्णत्‌वेऽपि तदेका- नितन्रह्मपदेन गृह्यमाणवाक्यत्वात्स्पष्ट एव | चायमपोदितत्वादनित्‌यदोष एव तदप्युक्तं तत्रैव गुणरले- समाप्तपुनरात्तं स्याद्‌ गुणो वाम्यान्तरोदये रामाऽपि स्यादुपादेय। महागुणवती सतीति स॒नेह नन्वथापि सवैवेदान्तेत्यादिप्रागुक्ताकाङ्क्षापूरकलताद्वतेत ण्वेति वाच्यम्‌ तत्र सवैषदान्ताशद्धत्वस्य प्राक्तनश्रुतिपदेनैव संपन्नत्वात्तदी- यशचक्स्यादिवत्तिमात्र एवाऽऽकाङ्क्षायाः सत्वेन वाक्यान्तरोदयस्य धित्वा ¦ तस्मास्सदहृदयहदये सोऽबरयमिहाऽऽयास्यत्येवेति चेद्धिभाव्यत्ते तर्घस्वेतद्भक्षेत्या- दिषदमुभयपक्षेऽपि क्रियाविरोषणमेव एवं जडेत्यादिविश्चेषणविशिष्टं बस्तु रक्मक्न्देकटक्ष्यं यथा स्यात्तथा जयतीति योजना। तथा चाविच्चातदघीनयावदूदस्यना- षरूपमुक्तेरपि ब्रह्मस्नरूपानतिरेकाट्रसरशब्देकरशक्ष्यचं सर्वात्करत्वं स्प्रकाञ्चाद्ैत- परत्यगानन्दरूपत्वाञ्लोपपदयत एव तदेवमत्रापि पृौर्धेन निर्क्तानन्दर्ूपस्थैव शओोभि-

1 भ्वाख्यासाहना-

ततखदा्स्य तृतीयचरणेन तादृशस्य शाधत्वपदाथस्य चरमचरणन ताड स्येव तयोरखण्डैकरसलक्षणेक्षयरूपासिपटलक्ष्यम्यायि सूचने यावच्छब्दजहमरहस्रभूतम- प्याबेदितं भवति नन्विपदं सक्षणातु कुत्रापि शुतपूर्वत्यसाप्रदायिकमेवे- दमत्र तत्कथनमिति चन्न नुत्राद्धितीयस्वप्रकाशनिरतिशयानन्दसपयेरजीविन्रह्मस्व- पयेोरेक्यमुक्तानन्दग्पं नोधयदटेब्रह्मास्मत्यादि वेरान्तमहावाक्यं द्वितीयविषयकमत्यश्ष- दिसचप्रमाणब{धरिकमिति न्यायरत्नवल्यां वदता ब्रह्मानन्दाचर्येणैक्यस्याप्युक्तानन्दरू- पलोक्त्यन्यथानुपपच्येव तत्र तथात्वसिद्धेः नहि नीवब्रहमक्यबोधकेऽस्यारिपरे लक्षणां विना तस्योक्तानन्दसूपते सिध्यति साक्याथस्तु नस्यकसंगोध्मचेतनस्- यन्धिवातमानिकमत्तव नम्याम्तक्तानन्दस्पत्वमावः नृपरसिद्ध ण्व तस्मान्नवदम- सांप्रदायिकमिन्यलं पर्वन्‌ भत्र श्रतेः स्वकीययानत्स्रीगुणवियिषएटरमणीरूपकप) सा यथा स्वनायकं तद्यथा प्रियया शिया सृपरिप्वक्ता बाह्यं किचन वद नान्त- रमित्यारिशरसयुक्तरीवयाऽसन्ययादि वाद्वधिवःसम्वपाणिभ्मः कवैत्वात्म॒ययन्मेवं निखिटत्र- थीख्पा तच्वमस्मादि महावाक्यस्पा वा ध्रतिरिपि विधिवन्स्वकमस्न म्वोपभोक्तारं जक्षणं करकलितामलकवदर्थापरोध्यण स्वपाणिग्रहणकः नृत्यात्‌ मुखपिष्यत्यवेत्य- वदयमेतरेषा सवर्मा ति समागदराद्गायमरानुभगेक्तिरपकारुकागम्यां ध्वन्यते इह॒ मारिनीवृत्तम्‌ ननमयय सुतेयं माशन भोगेन वृत्तरःनाकरोक्तैः ( १९. )। तदटारम्भ नगणान्नो नाग भायुसखिल उति वचनारनतपित्रादरीनमायुत्रोद्धः गिति शिवम्‌ ?

णवं प्रकरणप्रतिपाचे द्रतमिथ्यात्वपूर्वकमद्रतत्रद्याताक्यरूपमणमपिकारिसंबन्धपर- सोजनाभिधानुगन्धान्तः; सहितं वम्तुनर्दयगक्षान्‌ मङ्गरन न्यरितं मालिनीवरतेन संगरद्याथ-

` यस्य टव परा माक्तवथा दव नथा मुर्‌ | तस्यत कथिना द्यथा: प्रकाशन्त महात्मनः

इति श्रुतेरीश्वरगुवभेदमक्तेः परमपरिपराकस्यव सकल्दास्लार्थापस्थिनिकारणना- टीश्वरभरेनेव स्व्रसद्गुरं स्तुबन्करमान्सष्टकाण्डरामायणरटम्यं संगरहणाति-

जाल्थेऽण्याड़ म्मगरेरपि धनरनुटं यन भङ्क्त्वाऽञजमोढ

वेदेही भृपिपु्ी पित्रवचनवदादण्डक्ान्यः प्रतस्ये | हत्वा यो दृषणादीन्कपिद्रमापि प्राप्य शद्धिं प्रियायाः मयः प्रभ्व॑मिताग्लिमाति मह तया तं रपृनंममीडे २॥

धोैकयमिदिः

नास्येऽपति येन ब्रास्येऽपि कैशोरे वयस्यपि ` जु यौवने तेन तात्का- किकसाधारणसाम्य॑स्याप्यभावो वक्षयमाणादूभुतरसकारणलन व्यज्यते तत्राप्याञ्चु व्र तु देबताब्ाराघनतस्परसादायत्ताजिन्त्यशक्त्यवाप्त्य५ रकिचित्काटानिकम्बे नेत्यर्थः एतेन विश्वामित्रा्ञान्यर्बहितोत्तरक्षणजन्यत्वमपि तथाविधं ध्वन्यते तत्रापि कि क्याित्सामान्यवरिस्य धनुर्नेत्याह--स्मरेति समरस्य स्मयेत इतिं व्युत्पत्या स्मृतिमात्नप्रकटरूपत्वेनािदुर्जयताञ्जगदेकवीरस्य मन्मथस्यापि यारि स्वभाखोचनजञ्लननेव भसमीकरणाच्छन्रुः रिवस्तस्यापीत्यथः अपिना वक्ष्यमाण- धनुषि महत्तरसारवत्त्वं घोत्यते मत एवातुटं निरुपमं. मेर्बाधपेक्षयाऽपि सारवत्तर~ मिति यावत्‌ एतादृशं धनुः कार्मुकम्‌ तत्राप्यञ्चसा साक्षादेव तु सहाया- दिद्वारा भद्क्त्वा विखण्डय गुणमारोप्याऽऽकषणक्षण प्रविभञ्येत्यर्थः अत एव बेदेदी विदेहस्य निमेगोत्रापत्यं सीरध्वजाभिर्धजनककन्येत्य्थः तक्िभूर्पिखा नेत्या- ह-मूमीति मूमेः प्रथ्याः पुत्री सीतेति यावत्‌ रएतावन्माज्नोक्चयेवेष्टसि- द्धानपि तत्र जडत्वापरसिं व्युदसितु प्राक्तनम्‌ | एतेन तस्यामयोनिजत्वं ब्रह्मवि- त्याङ्तित्वादिना जगन्माव्रमूतसाक्षाहक्षम्यवतारत्वं व्यज्यते ऊढा विधिवदुद्रा- हिता सेति संबन्धः णवं नाटकाण्डाथोऽदूमुतरसश्च सचितः | तथायः पितरिति ताताज्ञाधीनत्वात्‌ दण्डकान्दण्डकारण्यप्रदेशान्परत्यपीत्यथैः | प्रतस्थे प्रस्थिववानित्यन्वयः | तथा तद्वचनस्य सर्वथाऽनुटङ्कनीयत्वात्पीतालक्ष्मणाभ्यां सह॒ यो दण्यकारण्यमपि चतुदश्वर्षनिवस्षनार्थमाजगामेति भावः तेनात्रायो. ध्याकाण्डार्थः करुणरसश्च व्यज्यते एवं यः, दृषणादीन्‌ आदिना खरव्रेशिरः- प्रभृतिजनस्थानस्थितांश्चतुदशसहसराक्षसानि्य्थ; हृत्वा तथ। कपिबरमपि नानरराजं वाङ्निमिति यावत्‌ श्रीरामम्‌ ईडे स्तौमीति योजना भहि- त्ार्थिकम्‌ तेन स्वर्मिमस्तोतृत्वाभिमानामाबो व्यज्यते अत एबोक्तमस्म- दीये कृष्णलीलाग्ते-

भाकस्पमपि प्रकस्पितुं विकर्पहीनोऽस्पमपीह यदश्चः

कव कर्पते तत्न तु मादशोऽल्पकः सुनिर्विकर्पस्य गुणानुजल्यनः इति

एवं चोत्तरार्धेऽत्र हत्वा यो द्षणादीनिति अरण्यकाण्डार्थो बीररसश्च

कपिबरमपि चेति किष्किन्धाकण्डार्थः क्रमादथद्धयेऽपि बीभत्समयानकरसद्भयं प्राप्य शुद्धं प्रियामा इति सुन्दरकाण्ड हास्यरसश्च सयः प्रध्वंसितारिशति युद्धकाण्डार्थो रौद्ररसश्च रसति सह तयेति उत्तरकाण्डाथः शङ्गाररसश्च शेषेण भक्तिरसोऽपि योत्यते तेनेह सप्तकाण्डरामायणाधेग्रथनं नवरससृचनं सिद्धम्‌

२१

11, ध्याख्यामहिता--

भ्रीगुरुपक्च तु-येन वक्ष्यमाणगुणकेन श्रीगुरुणा बाश्येऽपि पूर्वबंयस्यपि बुं नाधक एव वयसि गते कः कामविकार इति वचनात्तत्र तसाबस्याभावस्य स्वभावसिडत्वाद्पुरषायेत्वामाबाच्च तत्राप्याह शीप्रमनायासेनैव तत्रपि स्मरेति स्मर एवारिष्तस्य स्मृतिमात्रजन्मनो मन्मथाख्यकशत्रोरपीत्यथेः अत एवा- तटं निरूपमं पौष्पाख्य तमालमल्ञयौकारमुन्दरीम्रूख्पं वा धनुः शरासनमित्त्वेधैः अज्जसा साक्षाद्वामदेवादिवस्यंप्रमातामतच्वेन स्वयमेव तु गुरशाज्ञाद्यपदि विशिष्टेष्टविचारपरिपष्िद्ररेत्यथः भङ्क्छ।-

कैशकञ्जलधःरिण्यो दुःस्पश्च टोचनप्रियाः

दुष्छरृताभिशिखा नारयो दहन्ति तुणवन्ञरमिति,

मेरुशृङ्गतरोह्ासिगञ्गजलरयापभा।

दृष्टा य।िन्स्तने मुक्ताहारस्योह्ठासश्चारिता

श्मशानेषु दिगन्तेषु एव टटनास्तनः।

शभिरास्व। चयते काटे रघुपिण्ड इवान्धसः इति

जन्मपर्वलमत्स्यानां चित्तकदैमचारिणा५

पुमां दुवास्ननारज्जुनौरी बंडिदि पिण्डकेवयादि

योगवसिष्ठादिश्ाखप्रमि द्रसीनिन्दानृसधनेन तुच्छीङ्कलेति यावत्‌ एतेनज्गि-

नोपलक्षितयावदैहिकादीष्टविषयाविषयकावदयनश्वरत्वताकंतद : लिक फलकत्वमूलकसा- दिकनादेरदाब्॒ध्वन्यते ततः कि छृतं फं जडइवत्फल्पर्यन्तविचारतैधर्यण तुष्णी मेबाबस्थितमुत स्ववणोश्रमधर्मजःतमनष्ठितम्‌ आद्ये मोगमोक्षोभयामवेन त्राज्ञण ैफस्यापतिरन्तये दारपस्मिदपू्वैकाभिद्ोत्राख्यसकलवर्णोश्रमधर्मभूली मूतपर्वतन्तरपरसि द्परधानधरमत्यगनाप्रधानाम्नायावतेनायनुष्ठानायिण्डयुर्सज्य करं ठेदति न्थथि नातिमौद्पतिरिति विप्राप्िपाति प्रत्याह--उदेर्त्यदिना वैदेष्टौ 'विगती नष्टो देहस्तदुपलक्षितयाबद्‌हदयप्रप्चो यस्मिन्स विदेः दवोश्यितस्य मृगजलादि- बदबिष्ठानदृष्टय। त्रैकाशिकसत्ताविरहादू्क्षदष्टय। स्ववियेथ `कर्थ॑घ्न दयुज्यत इति वारकोक्श्च कालत्रयारटहरयः शुद्धाद्वेतचिन्भात्रः परीस्मा तस्येव तलाप्क- त्वात्तत्संभन्धिनीति तथेत्यर्थः एतेनाद्रैतस्नेभकारकेवल्यालामन्दलभपरमधूर्थ. भात्रसधनेनिटतवैकपरायणस्वादन्न नेवोक्तशङ्कुचक।श इय शियः सूचितः 1 दती शी वेत्यत धहे--भृमीति 1 पुत्री कन्या र्ती धा भुमिः सा. तथा मरयूरव्यसकादिवत्समापरः तस्याऽऽङृतिगणतवात्तेन प्रकते ब्य.

बरी भिदिः ११

भोणाभिरेषिलामा सेह तदश्रयणम्‌ भयममिग्रीधः--

ज्ञानभूमिः शुभेच्छा 'स्थाखंथमा समुदा

विचरण द्वितीया स्थात्ततीया `तनुभानैसा

सत््वापत्तिश्वुरथी स्थतिऽसंसंक्तिणामिका

पदाथमिविनी षष्ठी ` धप्तमीःतर्षगो 'स्थतिति मोगवासिष्ठपसिद्धं मोक्षसाधनभूतं भमिंकासिकषकं तनिदेकरणा "एन धुमुकष्नन्तः करणस्थितेः ज्ञीम्मक्तेः -- |

मष्टवषौ भवेङकन्या नवचषी तु रोहिणी

दशवर्ष भषेदरी भत ध्वे रजसा `|

इुद्राहपरमावभिपरासाखिकिभषस्थक्यं मुगामष्याप्रगरिमानद्धामिदेन तदो.

चरकाशिकं चावस्थाचत्टयं प्रसिद्धमेष छोकादाषिति ममिद्ित्वाऽवस्थासष्के यथा मवति कमारूबपरुषभैसधिक तद्टच्छुमेष्छादि सुषेमान्ताक्तानस्थासष्त- कमिदं मोक्षाख्यविरुक्षणपुरुषा्थंसाधकमतो युक्मिवेदं -दुमभेच्छमिधपेषंममूमेः कन्या. परनामकयत्री तौस्यात्पुत्रीस्वमिति उद। विभिभदद्नीषृताऽ5सीदित्यन्बयः एतामां भूमिकानां प्रायो 'निगदम्याशूयातंत्वमेवाथापि निस्तराकार्क्षा बेन्मङतायां पृणीनन्दे- न्दुकोमुधाख्यायां जीवन्भुक्तिविषेकटी काथां वासितक्ककदिव्थाख्थातत्वेन द्र्ट- "ग्योऽसौ.। एषं श्रीमदाचार्ये रोकतिप्रहेतराफषटकनिसगसिद्धश्चभेच्छामिधपरथमम्‌- मिकाकतयं ज्रकमचये चञ्ुरस्वं सूचितम्‌ नथ बिचारगामिद्धितीयभमिकानरवं च्यनक्ति-पित्रित्थाङृत्तरार्षपूवेभन्थेन यः प्रागुक्तमक्ष्यमाणगुणकः श्रीगुरुः पित्रिति पाति क्षति मृख्ञानाविद्धैतमयास्स्वजन्यप्रमाद्कारेति पिता बेदस्तस्य यद्रबनमीशाब - सथेत्याविकाण्वमन्म्ोपनिषद्धाष्ये संन्यासं प्रकृत्य टिखितमरण्यमियादिति पदं तसो ने प्रुमरिमादिति बाक५ तस्य यो वराः श्रद्धादादर्ेन तदुक्ता्थावदयायु्ेय- सौत्कण्दयं तस्मद्केतारिप्यथः एतेन शोकदुक्ञा बेदतदथक्षानामवेऽपि स्वमा- वसिद्चद्गर्वे त्न ध्वन्यते दण्डकान्‌ दण्डकारण्मव्तिंअनस्थानादिपदेकषान्‌ म्तीति याबत्‌. 4 प्रतस्थे समाजगामेति योजना सक्षाद्रिनिकटस्थितमलापहारिणीतीरप्‌ - रिसरवस्यैष्ठोकपुसस्यस्वाविभवस्थानतः प्रस्थाय कारीमुदिरदयाऽऽम्नामायध्ययनाे गच्छज्ञनस्थान एबावस्थाय स्ववणोश्चमधमो्षठानपरतया भेधमाचरनपीङ्गस्वशाखा- ध्यय्नं॒गुरुकुरे रोकदुशाऽऽचचरेत्यभिपायेः एतेनाऽऽसमवृ्ोञस्ये विचारणा - रयद्वितीयभूमिवेत्वं॑चीत्यते कैभादूबो-

रधिहमी सथितत्स्ं

कके भि ¦ कमेः ; विः तषा श्रद्धः रद्धं: उप मः सकलो त्सा श्रद्राओं

११ स्यार्पासाहिता-

भन णवेत्याम्नायत्कामादियाबन्मनोधर्माणामपि तेन सर्बभर्मक्षुःयत्वानिरषिकल्प- तया धर्मिमात्रस्म तस्वावस्थानरक्षणः सकटसाधनञ्जिरोमणिरसंप्रज्ञातसमधिस्तत्रं सिद्धसनुमानसामिषतृतीमभूमिकाऽपि तथा कटाः समामनन्ति- यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च विचेष्टति तामाहुः परमां गतिम्‌ तां योगमिति मन्यन्ते स्थिराभिन्दियनारणामिति श्रीमद्धबद्रीतास्वप्युक्त- यथा दीपो निवातस्थो नेङ्गतःसोपमा स्मृता | जोगिनो यतचित्तस्य युञ्जतो योगमात्मनः यत्रोपरमतं चित्तं निरुद्धं योगसेवया यत्र चेवाऽऽत्मनाऽऽत्माने परयन्नात्मनि तुभ्यति सुखमात्यन्तिकं यत्तदबद्धिप्राह्मतीन्द्रियम्‌ नेति यत्र चैवायं स्थितश्चरुति तत्वतः यं॑ठञ्घ्वा चापरं टाभं मन्यत नाधिकं यतः | यस्मिनूस्थितो दुःखेन गुरुणाऽपि विचाल्यते तं विचादूदु :खसंयोगनियोगं वोगसंक्ञितमिति भगवता पतञ्जङिनाऽपे-योगश्चित्तवृत्तिनिरोध इति एवं तच्तप्रमासाधनीमतं ध्रवणमनननिदिध्यासनात्मकं तत्र भूमिकात्रयमुक्त्वा तत्फलीभूतां सत््वपत्तिसंक्जिकां बक्मविचासिकां चतुर्थी भूमिकामपि ग्यनक्ति-कपीत्यादिना कमरैतात्मरूपं सुखं पिबन्त्मावरणिक्षेपाम्यां विनष्टमिव कर्वन्ति ते कपः अनिद्यास्मितारागद्धेषामिनिने- शाः पञ्च क्केशा इति षातञलसूत्रालश्ङ्केशा स्तेषां मध्ये वरः सनौभ्िमकारणत्वान्मृरी - भूतोऽत एव प्रथमनिर्दिष्टो बोऽविष्ारूयः प्रष्ठः शस्तमपि हत्वा बफ्नदेवादिन्यामेन गुरुशाखलादिसामभ्री विनैव स्वयमेबाऽऽविभूताह ्ह्मस्मीत्यद्रेता सनिषयकसाक्षात्कारेण क्षपनित्वेत्यथेः अथासंसक्तिनामिकां पञ्चभी भूमिकामषि तत्राऽऽह- प्राप्येत्यारिना बह्ञनिदां हि यावदूदरयावभासस्य मिथ्यात्वेन सृगजलायमानलास्ीतिविष्यीमूता तदेतव्मेयः पृत्रारयो वित्तास्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं वदयमासेति धेः, स्वै यदर्थमिह वस्तु यदस्ति किंचितपाराथ्यमुञ्क्रति यन्निजसत्तमैष तद्वर्णबन्ति हि सुखे सुखरक्षणज्ञास्तत्त्यगात्मनि समे सुखताऽस्न तस्मात्‌ रमा ऽनुपाषिरपुखात्मनि नोषलन्धः प्रत्यगात्मनि हरमेरपि नित्वसिद्धः 1 प्रेयः श्रुतेरपि ततः सुखतानुमानं नेयायिकं।ऽपि रगालनि निह नुबीतेति

भोेकयसिद्धिः। १३

्रीमत्स्लातममनीश्चरबरणनचनाच्यद्तासानुर्दथानलक्षणा शतः ाथनवेोष्कशवा- रछपश्चमान। पक्लम्यादित्रिमूमिका जीवन्युक्तिरेव तस्या द्यष्कम संशायनिषर्यसंस्कारयसतादृगगने नी 2ेमामासत्रदबम।समानमदिनिभ्नः सवेदा तच्छिबिन्तन तत्कथनमन्योऽन्यं तसपन्रोश्नम्‌ एतदेकपरप्वे ब्रह्मःम्यासं विदुधाः इत्यभियुक्तोक्ततस्वक्ञानाभ्यासात्‌ बन्भोऽम्ति म।्ोऽस्ति अहयेवास्ति निरामबम नैक्मम्ि द्विः सेविदेव विजम्भते एषं एब मनोना्चस्छवेयानाद्च एव | ट्यक्तरूपमनोनारोन भ्य एऽपरि स्वतोद्रश्यसत्यत्नादिसंस्काचेदमेनद्धितसमङिषयक- संशमसंस्कारोदयम्यापि कदानित्संभवात्स्वतो म्बुत्थानवतीं क्वभीं भूमिकाभेव तरेमस्यावस्थामिस्यथः पाप्य उड्ध्वा अत ण्व तत्र षष्ठीं पदाथाभाविन्यारूयामपि भूमिकां स्कुटयाते --सय दृत्वादिना खसमा ऽसङ्गस्ततो ऽन्यत्स्यादिन्दजालमिदं जमत्‌ इप्यचन्वरनिर्णीतिः कृता मनश्चि बासमा इ्युक्तशत्या तत्कालमेव प्र्वीसतेति निर्भूरितसवलक्षेणेन तप्रकवेण '्विताः प्रणारित। अरयः प्रपश्वः सत्यः कायेकारित्णत्‌ र्बतिरेके क॑म्भ्वा पक्ैवदित्मादिषरोक्तामुमानाभासन क्षणे व्यु्थसंमनेऽ्पिे स्वतलवमावाहि- वरयंबस्य द्वैतसेत्मत्वरूपस्य संस्फरा एवारिवेरः "द-खदत्वोथेन तथे्व्यः एतादृशः सन्‌ अथोभयय्युत्थानमिविहपां `` नर्णां तत्र संकी भूमिकीपि भंकटयति--रुसतीत्यदिना तथा निरुक्तजः -यक्स्यःरू पियो सहे क्ति संकलयविपर्ययोभयविधसंस्काराणामपि मरागुक्ततरस म्यासमन्यमनोनाशवासनकिषैवोः भरोक्तहपयोः संपतत्याऽनुदयात्स्तः परतो वा व्युत्यानासिभवीदिकेतीति धिरे अत एव॒ निखिलसुकादिजयिन्डुकतरिरोमाणेत्या तं भगुक्तगुर्णविरषि्टैव्‌ 3 रथुशेस्म्‌ ` आसमाम गुरोगाम नामातिकृपणस्य च। त्रिमस्ामो गृहठीयाञस्येष्ठपिस्यकश्नयोः इति वचनान्नाथपदस्थनि उत्त्षपदं प्रयुक्तं बौध्यम्‌ र्थौ: संविर्ण्यी हषून्परमाणुतुस्ययेःम्यताकानप्यस्मदादीन्‌ कषपारवंषार्गपातमेतेणैवीवतयतिता- सप्रेिन श्रतिशिगलसर करोतीति तथा तं परभरकरणोगतशीनं अगिरः २९

१४६ प्याख्वासषहिता-

मित्ड्थः ईडे स्तौमीति संबन्धः ण्वं चाभ्रिमः सर्वोऽषीतः परं रिस्बि- जानो अन्जः श्रीमत्सदुशस्तवरूप पवत्ति ++: भमिति कतरैष्याहारेण तेत- त्कदैतमपि तेकप्रसादागत्तमेव तु मधि स्वतः किमपीति चोत्वते। टह ीरो- दाकषछ्ितो नायकः शान्त एव श््धारानुप्राणतो रसः रूषकादबोऽरकाराः जग्धरामिषनृततलक्षणं तृक्तं वृत्तरत्नाकर एव~

म्रौ श्रौ यानां त्रेण त्रिमुनियतियुता शग्धरा कीर्तिनेयमिति

भृमिपुत्यपि स्वयंवरे तथेति तत्वम्‌ २॥

षनभौशराभिन्ररध्रागुरोः स्सवैकरूपवक्ष्यमाणषद्रतसासीमप्रकरणस्य श्रुतिभारती- ्रहञद्रतासानुभूतिपरसिकसाध्यत्वाज्चातिमात्ररूपतवेन तास्िसोऽप्वभिन्ना णवा. नुखंदधानोऽसिलापावित्रयनोदनं प्रार्थयते सौव्गाज्गीलयादिमन्दाक्रान्ताेततेन- - -

सौवर्णानि सुघनाचेकृग प्रोष्टयह्टो चनाग्जा मुक्तोदद्धासिश्चतिरनपमभ्राजदङ्काऽन्वनङ्गन दुषास्यृष्टा सगृणसुरमाऽलद्ातिश्वारुवानः मोभाग्याढया बिरदवमना भारती मां षनातु ४॥ यष्टु तस्माबज्ञात्स्हुत ऋचः सामानि जज्ञिरे छन्वाभसि जक्ञिरे तस्मा-

बज्ञरस्मादजायत ' इति ्रुतर्वदबणानार्मीश्ररकाविभृतत्वाद्भमपरमादविप्रलिम्साजाषा- द्रकषोस्बेमत्वदेषदयून्या इत्यथः नर॒ श्रतेरपौ रुषेयत्वे श्रतिमेब प्रमाणता भवता नथ नाऽधसाश्रये(ऽप्यनुसंहित इति चमे ` सैषा त्रय्येव बिमा तपपि एबोऽ- न्हरादित्मे सिरण्ममः पुरषः इति तैसिरीयकश्चतर्यससिन सर्वस्यापि सर्नानुमनसिद्ध श्वपरप्रकाश्चकत्वरूपं स्वयंप्रकाश्चत्यंसूुयमण्टलनर्तिदिरण्मयपस्षाकाराय।सस्माख- खारथात्वस्य नैसुतिकन्यायसिद्धत्नात तथा चोक्तं सायणाचायैविरनिते ऋम्बे- दभाष्वे श्रीमाघबाचर्यिः- प्रमाणान्यपि यथोक्तश्तिस्मतिटोकप्रसिद्धिरूपाणि बेदसद्धाने द्रष्टन्यानि यथा षटपटादिद्रन्याणां स्वप्रकौश्त्वभावेऽपि सूम॑चन्द्रादीनां स्वप्रका- अरबमबिरुद्धम्‌ तथा मनुष्यादीनां स्नस्कन्धारोहासंमबेऽ्पि, सक्ण्ठितशकर्वदस्ये- बरस्णुप्रतिषादकत्ववल्वप्रतिपादकत्वमप्यरतु अत एब संग्रदामविदोऽकुण्डितां शक्ति देदस्व दशयन्ति। चोदन। दि भूत मवन्तं भनिष्यन्तं सुक्ष्म व्यबहितं चिश्रहृष्टमिसयनेनातीयकम्थं॑रशक्तोत्यवगमपरितुमिततीति ष्तेनानमानदिन[ऽऽगम- जामाण्मनादिनः काणादादभस्तृणीडृता जेयाः पदादिरूपतामासाच् धरमत्रज्लक्ष- गारोकिकाथेस्य साधनादिभानेन बोधने धुरषरत्वायावन्ति वेदाक्षराणि ताबन्ति इरिनामान्येनत्युग्बिधानादिस्मृतिमूलकरिष्टपवादाच्चातिसुन्द्रा इत्यथः एतादृशा मे नो अकारादयजलिषाश्श्चतुःषष्टिवा वणाः रोभुमते मता इति पाणिनिरिके-

बोपेक्यसिद्धिः १६

केस्तन्माक्रसख्याकास्तत्तच्छाखप्रातिशाख्यतत्तच्छिक्षातत्तदुम्याकरणनिणीतोदातचताध्ु-

रणा अभिमते इषे वेत्यादौ प्रसिद्धा अटौकिकाक्षरविकेषा इति यावत्‌ ।. तेषामिमानि सौवर्णानि मन्त्रनाक्मणप्रसिद्धपद। नि निरुक्तसुवणंमयत्वाच्स्संषभीनि पद - प्रकृतिः संहिते यास्कोक्तेस्तत्कार्यमूतानि वाक्यादीनि वा तथा तान्येबाङ्गं सरार वध्याः सा तथा यानन्रयी स्येत्यर्थः ननु निरति्चयापानिच्यनिरसनलक्षणं रि पवनं बिना ज्ञानध्वक्षनं नैव धरते तपःप्रभावदेवप्रसादास्च जहम शिताश्वः तरोऽथ विद्धान्‌ अस्वाश्रमिञ्यः परमं पित्रे प्रोवाच सम्यगृषिसघजुष्टमिति श्रुत्मा पित्राणां षवित्र इति स्मृत्या चद्धेताततच्वस्थैव निस्पमपाविव्योक्तेरविचददरेवं सवीपाविन्यनिदानत्वाश्च तस्मात्कथं बेदमात्र्याप्रतिबद्धापरोक्षोक्तबिषयकप्रमे,णम- न्तराऽद्धा तस्साधकत्बमित्याशड्क्य पुनस्तां बिशिनष्टि-सुघनेति यथा सेन्ध- बवनोऽनन्तरोऽबाङ्घः कृत्स्नो रखधन एवैवं बा अरेऽयमाताऽनन्तरोऽगाक्षः इतस्नः प्ज्ञानषन षवेति श्रतेः मुतरां चिन्मात्रतामन्तराऽन्यत्रो्छधनत्नासंभनात्सुधनकशाभिि- तोऽतरद्रैतासैन संुणसोभाग्यनिदानत्वादुपनिषदाख्यतच्छिरोरुदत्वात्सृकषमात्सक्ष्मतरं नित्मिति श्वुतरतिसुक्ष्मत्वाश्च चिङ्कराः कुन्ता यस्याः सा तथत्यथः एतेन खर्बऽपि भेदबादनः प्रदयुक्ताः प्रमाणाधीनत्वाद्भःदुसिद्धः प्रमाणानां प्रत्यक्षा दीनां सर्वेषामपि मध्ये श्रुतेरेव प्रबलत्वस्यालोकिकार्थावच्छेदेनावहयंबाच्यत्वात्तदनुरो- भेनेव तदथापत्तरनुम।नस्व तथात्वादन्यथात्ववैदिकत्वापत्तेः शुप्कतर्ीचृ्णीं करणस्य ठु पू्वौचारयेस्तत्र तत्र शतशः संपादितसान्मयाऽप्यम्े त्र दिङ्मात्रं संमाधयिितत्वाच् नन्नथापि किं तत्पाठमात्रेण ॒त्पतिपादिताथसिद्धिः संपत इत्याकाङ्क्षायां पुनस्तां त्रिशिन्े-पोहपतदिति त्रेकालिकाग्यातिरेकलक्षणेन प्रकर्षेण उह्छसति प्रकाच्चत इति प्रोष्ठसत्‌ यत्साक्षादपरोक्षाद्रमम नटि द्रष्टुष्टर्विपरिकपो विशते तमेन भान्तमनुमाति स्रमित्यादिश्रतिभ्यः स्वप्रकाशतया सवेदा भासमानं ब्र्ेत्यर्थः तत्र॒ छोचनाग्ञे तदाकारान्तःकरणवृत्तिमत्रेणैव तद्विषमकानज्ञाननिवत्तेरालोचनस्च- क्तिशाशनी परोक्षापरक्षज्ञानरूमे रक्षणनीटोतठे यस्याः सा तथा स्वपका- शद्ितजज्ञमात्रविषयकानावविचाऽसमानदूावरणद्रयैकानिवर्तकपरोक्षापरोकषक्षणेन्दीकरेति याबत्‌ एवं तत्र ज्ञानविषयताऽप्यपास्ता तथा चोक्तमवेतरक्षणे शीमधुस्‌- दनस्रस्वतीभिः-श्रोतव्य इत्यादिरे श्रुतिरस्तति चेन्न तदाकारान्तःकर- णब्च्ुसत्तिभात्रफरकत्वात्तस्याः तु तावता ज्ञानविषयता समायाति ज्ञानं हि बृचिस्तदभि्बक्तं . चेतन्यं वा तत्रान्ये भेदध्रटिता विषयता कथमभेदे स्यात्‌ आयेऽपि बृत्तेवानि्षचनीयाया अनिवैचर्न।यतदाकारतवे नाम धर्मो त्वतिरिक्ता - विषषताऽस्तीलुक्तम्‌ समानसत्ताकयोरेव हि संबन्धो तु सल्यनृतयेरिति

१६ व्यारूथामस्ति-

विस्तरस्तु शुकिरमालंक्रियख्याधां मदीयतदरन्धाूयायामेत्ानुसेभेवः अतऋणपदेन सव॑दा बदपक्धद्रसक्षानम्दजनकतं निरुक्तज्ञानद्वये त्यते नन्वेवं बदि ` मदवैभवं तक्ेषीर्स क्गस्वाध्याय।: सर्वेऽपि विनेव नित्यानित्यकस्तुनिषेकादिसकर- साधनसाम किमिति मुच्यन्ते | चाद्वैतात्मसाश्वात्कारानुदयादेजेति वाच्यम्‌ सयुस्पमस्म हि बद्धिजन्म सदसा वाक्षयध्रतौ दृद्यत इति संक्षपक्षारीरकवचना- दूढ्धाकरणाचज्गाध्ययनेन पट तदथ नसस्वे वाजमाथबुद्धा विरुम्बास्तभवात्‌ नापि विषबवासनादिप्रतिचन्यन तद्रनुदय एव दैवात्तदुदयेऽपि तत्फटाविाष्वसादयनुदय एन | भत प्राऽऽह भगवान्‌ पराश्चरः-

ज्ञ नाथिरपि संजातः सुदीप्तः खुददोऽपि |

प्रदग्धुं नव ङ्कः स्यास्प्रविबद्धस्त्‌ किल्विषम्‌

दति सतंभ्रतम्‌ छन्दाग्यसप्तमाध्यायप्रासिद्धे नारः पसनकत्कुमारोपदे शाखाक््कर-

निरुकसाधनस३ऽपि तत्तकितमिषयवासनापिपरतिवन्धन्युदाससमवेऽपि तचछप्रमोदयाद- शेनादिति चे आचायवान्पृरषो वेदेति, नरेणःवरेण प्रोत पष यु्रियो बहुषा- निन्त्यमान इति तद्विज्ञानार्थं गुरुमेनमिगच्छेतसमियागिः ओत्रियं त्रह्मनिष्टामिति ङ्नेस्तत्त गोषस्याधिकरारिण्यपि ब्रह्मनिष्ठाचाययगणरयसरैकटम्यत्वादिव्यभिप्रेत्य पुनर्मि- सिनष बुकेति | ममे ऽत्रोपक्रमादिभिः पटूमिस्तासर्यनिण।यकरिैरनगृदीतवाक्याथ- पमाविश्ेष पुथ तप्योक्करषस्तु याव्सप्माणान्तरविरेधवारणपूवैकत्वमेव | तथा बोद्भासो हनाभितस्ताखयोववारणानुगृहति नाभ्यार्थमोधः स)ऽस्त्यस्याः सोद्धातिनी मुक्तैः भीमवरभगवस्पू्यप।दपादारविन्दप्रमतिभिरदेतस्लाखपतिषठापकेनद्मनिष्ठवरिषैरव उद्वा सिनी , निर्क्ताथेनधशायिनी श्रतिस्तच्वमस्यादिमहागाक्यदूपा निरपक्षदन्दप्रद्ध- विर्मस्माः स। त्थ निरुक्तजीवन्पक्तगुरतवरेकनिर्णययथा्थनिजपरममहावाक्यार्भ- बोध्जननसमर्थेस्यथं; एवं यातद्धेदबादिविदटनपूतैकसप्रणत्रमीस्वारस्वार्भामनो- शरनं निश्काचार्यवर्थचरणाराकन्दद्रद्रं विना नैव कोरत्रयेऽपि भवतीति मागः तथा चोक्ते संकेपशारीरके-

बक्तार्‌भाञ्ञाञ्च यमेव नित्या सरस्वती स्वा्थसमन्विताऽऽसीत्‌

निरस्तदुस्तककलङ्कपडा नमामि तं रकरमवचिताङ्त्रिम्‌ इति

नू भीमद्भाष्यकारादीनामीश्चरःबतारत्वेन स्व॑त्वादिं निरुक्तश्यील्ारस्य-

स्वादवेवस्मनिन्मात्रेयपरत्याऽस्सु नाम निर्णायक्वमथापि कथमिदानीतनैषैमङ्घ्िः

पोपैक्यसिद्धिः। १७

हेरणौकरणीयेषु ब्रकषनिच्छिरोमणिषु तत्स्यादिति चेन्न तदज्ञोपाङ्गपारगतष्वपू्व- कतद्रायाः प्रङृतोपसत्तिषिधायकश्ुतौ शरोत्रिशब्दविवक्षितायाः केषुचिदं्तनेप्वपि जक्षनिष्ेषु योगाभ्यासादितपसा जन्मान्तरीयविरक्षणपुण्यपुञ्जाजितंभगवरपसादेनाभ्या- सादिना ोकोत्तरबुद्धिमचेन वा संमवात्‌ अप्रतिबद्धशचद्धात्मसाक्षात्कारपृवैकस्य ` तावन्मात्र्यापि सारव॑ज्यस्य यथोक्ताधिकारिरतशयादिष्वंसोपयिकत्वाचेत्यभिसंधाय पुन. विंशिनष्टि--अनुपमेत्यादिपूर्वार्षरेषेण अनुपमं भाष्यादिद्रारा निविंचिकित्सार्थपर्य- धसायित्वािरतिशयं भ्राजन्ति शोभमानानि स्वाङ्गिमाहात्म्यासादकत्वेनातिरमणी- यानीव्यर्थः पतेनान्युदक्नाधीतरिक्षारिव्युदासः एतादश्चानिं यान्यङ्गानि कि वेदितव्ये इति स्म यद्रहयविदो वदन्ति परा चैवापरा तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं॒॑छन्दो ल्योतिषमितीति श्रुतेः पुराणन्यायमीमांसा। धेमशसखरङ्गमिष्रिताः वेदाः स्थानानि विद्यानां धर्मस्य चतुर्दशेति स्पृतेश्च शिक्षायानि तेषां वेदावयवलेन तत्रापि कण्ठत एव प्रसिद्धत्वात्‌ उप- रक्षणमिदयुदाहतस्रतिप्रसिद्धपुराणादयपाङ्गनामपि। तथा चाष्टादश्चमहापुराणतावन्मा- त्रोपपुराणसमुच्चयः तन्नाममरपञ्च्तु सृतरसहितादौ द्रषटम्यः न्यायः प्माणप्रेयेत्या- दिभगवद्भौतमप्रणीता पञ्चाध्यायी न्यायशाखम्‌ अथातो धरम व्याख्यास्याम इरया दिकणादप्र्णाता दशाध्यायी तकंञचाखं मीमांसाशब्देनापि पूर्वो्तरपषैपदमथातो धमेजिज्ञासेयादिद्रादशटश्षणीसंज्ञकमथातो ब्रह्मजिज्ञासेयादिचतुर्क्षर्णासं्ञकं तदद्य - मेव धर्मशा्ञ मन्वादिनिखिरुस्परृतिसंधः। सांख्ययोगसाखरयोस्त धर्मश्ाख् एवान्तर्भावः। रामायणामिधादिकःग्यमहाभारतादीतिहासयोरपि एवं यदुक्तमनुपमेत्यादि- शिक्षाद्यङ्गविशेषणं तदत्रोपराङ्गचतुष्टयेऽपि द्रष्टव्यम्‌ तेनाद्धितामक्यबोधोदयसामग्री समभ्राऽपि सिध्यति मत एव तानि निरुक्तविशेषणविरिष्टङ्गोपाङ्गान्यनु पश्चादनज्गो विदयतेऽङ्ग शरीरं तदुपलक्षितं यावदुद्ैतं यस्िन्तस तथा -अद्भेतविन्मात्रप्रत्यगेक रसविषयकसाक्षात्कार एव लक्षणया यस्याः सकाशात्सा तथेति यावत्‌ एवं निर्‌- चतुदैशविदयानामप्यदवतत्रहमपरत्वप्रपश्चस्तु श्रीमटिन्नः स्तवग्याख्यने श्रीमधुसूदन- सरस्वतीभिस्लयी सारूयं योग इत्यादिश्ोकोपरि प्रकटित एवेतीहोपरम्यते अथ कथमेवं यदुक्तङ्गदुपनुंहिता तर्येव चेदुक्तद्वितासप्रबोधं प्रसुते तर्हिं श्रीमच्छकरभ- गवत्यादपदारविन्दपरागतः प्राक्तनेभेतृपरपञ्चमटमास्करादिमिवदव्याख्यातृभिः ३-१

१८ ग्याख्यासहिता-

संपादित इति सत्यम्‌। तेषामनीश्वरसरा्तमन्तरा दतस्य महतोऽरीकिकद््य मेही मूतस्य निःश्चसितमतयदग्वेदो यनुरवेद इत्यारिश्रुतिसिद्धानायासस्वोखत्तिकस्य शब्द. ब्रह्मणस्तासयं निर्णतुमशचक्यत्वान्न अत एव तनूव्याख्याने त्रयी सदोषैन प्रस्युता मृततेषां जीवकोरिनिविष्टवे ऽप्यब्रहमनिष्ठलात्‌ श्रीमद्भाप्यकारिस्त॒॒तदादियाबद्धेदम तानि नदप्यैव मगवस्याख्याः शद्धादवेतचिन्मत्रिकरस्यमव परमतादर्यतः सुनिरणा- यीति तत्सरण्यैवासौ भदवादिद्कतान्यथ।व्याख्यानरक्षणसमारोपितदोषप्रमोषेण प्रकर. निजनेसर्गिकनिरदोषरूपाऽऽसेत्यभिसधाय पन्य तां विरिनष्टि--दोषेति अत एवानुपदोदाहतसक्षेपशारीरक शोके निरस्तत्यादितृतीयपादोक्तिस्तथा ननु भवत्वेव मनष्याणां भेदवाद्‌ एवामिनिवद्चस्तथर्पीणामपि केषांचिक्केवटताकरिंकाणां तथाल! मथापि वेदतावर्यनिरणेतुर्महषजामनः कथे शन्त्रमस्मव देवतेति कर्मैव परटदातृ प्रपञ्च सत्यो विरहवती दवता नेव तपश्वगश्चापीति तेन | नस्याप्युत्तरकाण्डशिऽनभिङ्घत्येन तथात्वानपायादित्याकृतेन पुनरपि विधिनष्टि--सगुणलादिना गुणैः सच्वादिभि सहितः प्रकफरितविप्णुविधिविष्ूपाक्षायिघतत्तद्र णमूतिलीलविप्रहः परमेश्वरस्तध। सुरा: शचीपतिपरमतयो विग्रहवन्तो दयत॥द्यगश्च तैः साटकृतिम्प्स्ातिषादनेन समूषितेव्यथः ।. एतेन देवताधिकरणन्यायः समनुमृहीतो भवति अथैवमपि किमे. तज्जघन्यवृत््या नेति वदन्पुनरपि विदचिर्नाष्ट --वार्विलि | चारू तास्मयानुगृहीतत्व. नातिमुन्दरी वृत्तिः शक्तेलक्षणादिवृत्तियस्माः सः नयत्यथैः एवे सगुणत्रह्म प्रतिपादनादौ यक्तिनिगुणतस्तिषादनादा खक्षणादिश्चेति चोाव्यते अत एव सौभा येति संपू्णैशवयततीति यावत नहि व्यवहरतः सगुणस्य परमार्थतो निर्गुणस्य शवरस्यापि प्रतिपादनं विनेय शक्यते सथैवमर्पीयं तरयी ब्रह्मादिगुरूपदिष्टाऽपि विरोचनादिषु कृतो सप्टेत्यन जाह ~- विश्देति निर्मृटनिश्चखाद्ीस्यैव प्रतिनिम्बप्रकाश्चकल्यव्िद्युढसृनिरुद्धाप्रातिवद्रवद्धिष्येव विशदश्चब्दितयावन्मरविक- लेष्वधिकारिषु बसने घ्वाथौवनोधद्भारकमवस्थानं यस्याः सां तथेत्यर्थः | एवं विरोचनादर्यथोक्तगुरुदात्रटमेऽप्युक्ताधिकारवेधुयादव फलनुताद इति नेव त्रय्युमपराधगन्धोऽपीति तत्वम्‌ ( नहि जगन्णण्डट्व्यापिप्रकादाचण्डमपि मार्वण्ड- मण्डलमनवरोकयन्नुटृको दिवान्धतामेवाधिगच्छतीत्यत्र वासरोऽपराध्यति तस्मादे- तारदयनन्तकल्याणगुणरमणीया भगवती माप्त सुप्रपिद्धसमुदाहतश्ुतेः परमे.

श्ररजन्याऽपि धाता यथापूर्वमकल्पयदिति श्रुत्या वाचा विरूपनित्ययेति.-

अनादिनिधना नित्या वायुत्मृष्टा स्वयुमुवा मादौ वेदमयी दिग्या यतः स्वाः प्रवृत्तयः

¢ ििः। = 14

` हति श्रतिस्मरतिसिद्धस्य नित्यत्वस्य परवाष्टानादिनिधनत्वेन व्यवस्थापनत्रिमी- हपिणी भगवद्वाणी चिकीर्षितप्रकृताद्वितशाखप्रकरणविरचनपरायणं मामच्युतशमौण कंचि चदा माप् पुनातु यावत्तस्सिद्धिपरसिद्ध्यादिप्रतिबन्धकदुरितदूरीकरणेन पवित्री करोलिति सरट एव संबन्धः तथा वरेदान्ताविज्ञानुनिश्चिता्था इति नावेद विन्भनुतेश्तं बरहन्तमिति ध्रतेर्वेद एव द्विजातीनां निःप्रेयमकरः पर इत्यादिस्मृते रपि एव सवैः सर्ेष्टसिद्धिविधरकद्रदष्टपिष्टीकरणार्थं सवथा प्रत्यहं प्राथनीय इत्याशयः एवं व्रदावान्छलं चतन्ये संप्राश्य अन्थसंम्रथनघुपथिततक्कथनादि सामथ्थसार्थसुसिदृध्यथं धीवागायिष्ठत्रीं भगवतीं सरस्ववीं षारकारतस्तेनैव पदेन सयाचते--सौवणीङ्गाति अत्र पदयोजना वतु प्राग्देव | तत्र देवता दीष्टकामुकैः सुदृष्टपुष्टसकलोचिताटकाराम्बरमान्द यीदिगणत्रभिष्टा द्वय ष्टहायनवयोवल्येव व्येयेति शिष्टसंप्रदायात्तथात्वाय तां दकभिर्धश्चनएि--पीवर्णत्यादिभिविलिषणैः तत्राऽभ्दौ प्यातुबद्धिव्तो प्रत्यक्ष इव व्ययविग्रदटवण्यादिवि्िषएटवण ण्व ॒प्रतिभावीस्यस्यामी- षद्रजःसमुपहितसाच्विक्तामेवा ऽद व्यन।क्त-सोवणति सुवणस्य कनकविशषस्ेन प्रसिद्धस्य जाम्बरनद्‌।स्मदेम्न णवर विकारास्तात्तिकान्यथाभाव्रूपः; परिणामा अङ्गानि आननायवयववि्रषः एवन सिरोष्ादि यस्याः सा ठा निरुक्त- कांचनपारेणामतापन्नवदनादयवयथवविशपत्यथः परममृदल कनकेकेतककोमट्दर- गभगोरवणेरमणीयत्वं विचित्रह्यवरण्यरूपनिरतिश्चयकरान्तिमिच्वं तथा कुन्तखादीनां मीरतरसेऽपि टग्भागवि्षा्दानां शङ्कतरतवेऽपि तत्कोणादीनामस्णतरत्वेऽपि नैव क्षतिरिति मूचितम्‌ | ना चेदङ्घशल्यन शररिग्रहे तदापततेदूर्मिरासत्वात्‌ ततो हि तस्य शिरस्येव च्क्पसरतीति तस्साद्रण्यं सूचयति--मुधनेति सुततरामसय> घना निबिडशिकुराः कैकश्चा यस्याः सा तथा उपटक्षणमिरे तन्नीटाराखनिसर्गसु- स्निग्धसगन्धदीवत्वाद्‌ः ¦ ततो वाट्पारयारिमाक्तिकटीरकादिर्ननिकरटङ्तारुणतर - कादमीरविशेषकविशेषमूपितागृतनिध्यर्भूतमारतटविटोकनोध्वं भ्रूबह्टरीयुगुरुपरि- सरे संचरन्ती तदूर्वत्तिलचने णव संचिन्तयतीति तद्तुख्तां चोतयति--प्रोह्सदिति प्रकषेण चकेरेन्दविरमीनखज्ञनयपिक्षयाऽपि वैटक्षण्येन उलसम्ती मन्दसितसचकालो चनविषेषेण संफुले रोचनान्जे नयनकमटे यस्याः सा तथा सुविकासितनतनीरोय- डेति यावत्‌ ततस्तस्य तदभ्यणवर्तिकणैयोरेव चित्त यातीति तदाभरणसमृद्धं ध्वनय- ति-सुक्तेति। मुक्ताभिः सुवणसूत्ररलताटङ्कायरंकारविशेषसगुम्फितमौक्तिकवरनिकैरे- रुद्भासिन्यौ परमकान्तिभत्यौ श्रुती भत्रे यस्याः सा तथा स्थूलमुक्ताफरग्र- धितमणिवरताटङ्का्याभरणभूषितकर्णेत्यथः उपरक्षणमिदं महामौक्तेकषिसरपद्मराग- वराबिराजमानकाश्चनसूत्रवत्त्विचित्रतिर्कुसुमाकारोन्नतनासिकाया भपि | भधरोर.

४१ प्याल्थाषरिका-

पिमादिर्णनं तु रोचनविदिषणीमृतपोहसतदसुशरितमन्दस्मितेनैव ध्वनितम्‌ शव॑ तपूथशरद्रोह्णीरमणसुपुदकराश्चनकमरुवैमवापहातिदनस्वं तस्यां व्यज्यते अथ कण्ठादधः पादपदमनश्नान्तसबंञ्जसोन्दयं शोकोखरमेवेति प्रत्येकं संषर्णनामश कषमेवातः सामान्क्तोऽनीपम्बमेव तत्राऽऽह--अनुपमे्यािपिर्वर्धरेषेण ` भभुधमं मावदुषमानद्यीनं यथा स्थास्तथा आजन्ति दीप्यमानानि यान्यज्जानि वादिषेद मखान्तागयवस्तेरनु पश्चात्‌-जहो किमस्याः सौन्दर्जीभे मया पुरदरीरित्तंफलभर-

सुन्दर्णापि स्थातम्यं तृणायितेनेति हियाऽबस्थितोऽत एव भमसौन्दर्गवैस्वदिन्ग शररिश्चूल्य एब मदनो यस्याः सा तथा स्वावयवसैन्दर्यतच्छीकंतेकामेष्र्थः एतेन स्वध्यानधनानां स्मरबाथनं नैवेति ध्वनितम्‌ नन भारती हि प्रकृता आद्य शक्तिर्त्युक्तं सिद्धान्तभिन्दौ तथा शिचश्चापवक्षासस्यापृर्यत्ववतच्छक्तेरेतस्या मपि तथात्वापतिरि्याक्चय सरस्वतीमावाहयामीति सामान्यतो ब्राक्षणत्वावच्छेदे- नानुष्टेयसंध्योपासनप्रकरण एव तेत्तिरीयश्चतर्मेवमिति सूचयति-दोषेति हि शक्शिनः कलङ्कित्वादिकसुपंति रोदिणीमपीति भतृनिष्ठशोपसंपकरूल्यैत्यथः तेन निर्दोषं हि समं ब्रह्मेति स्मृतेः प्रकृतदेवताया अपि तथास्वादवरयध्येयत्वं ध्वन्यते तत्र हेत्वन्तरमपि कण्ठत एवाऽेदयति-सगुणेत्यादि गुणाः प्रकृते ेश्वर्यीदयः प्रसिद्धाः षोढाऽनन्ता वा सात्त्िकसात्तिकत्वेन सुष्टु रसः प्रकृते शान्त एव | तथाऽरंकृतयः पूर्वेक्तितरयावद्रमप्यामरणानि ते ताश्चेति तथा। तैः सहिता अनन्तकल्याणगुणवती प्रश्चान्तपावनपङृतिः स्षवारुकारभूषिता चेति यावत्‌ एतेन साच्िकेकाराधनीयतवं ध्वनितम्‌ रसानां सा्तिकतायुक्तिस्तु मामके साहि- त्यसार एव ज्ञेया चैवमपि भक्तमनोरथपृरकतवे किमायातभिति वाच्यम्‌ वक्ष्यमाणरीत्याऽनुपदमेव तत्मधानत्वस्य दिद्योतयिषितत्वादित्याश्येनाऽऽह--चा- विति चारुवैरदाभयहस्तत्वेन भक्तकामकस्पतायमाना य्॒तिवेतेनश्चब्िताबस्थिति- यस्याः सा तथा आर्थमनोरथपृतिसूचकवरदाभयमुरितश्चयकुशेशयावस्थाने- त्यर्थः एतेन सुप्रसत्नलं व्यज्यते अत एव सौमाम्यसुचकमङ्गलसूत्रादिमत्तव- मपि ठत्राऽत्वेदयति-तौभाग्येति तत्रपि किं रजोगुणप्रधानविषातृश्चक्तिवेन तादद्येव नेत्याह--विश्चदेति परिहतसिताम्बरेत्यथेः। एताहशी भगवती क्षर- स्वत्ीरूपा भारतीशब्दिता भद्धैतचितिरेव मां पुनाविस्मादि प्राबदेव चथा चौक्त- लक्षणेव सरस्वतीं ध्येया वि्याकामिरिति भावः

इत्थं भगवतीं सरस्वतीं तंप्रा्यं निरुक्तारुकारत एव पुनस्तेनैव षद्च्पङकेता- समानुमूत्यमन्छिनञाधितिमपि म्रङवपरकरणस्वनरक्षणविकषेपकाङेऽपि लङ्ककमदेन

पोपैश्थपि दिः. विश्ानुत॑धानरुकणजावने्ौकषतिवातिवति लबु मित सैवर्णेति | 24

ह्रसमुधासिलेनौकपरवाष्टनदिखादिना रीकररकष्णा ये वर्णास्तत्त्वमस्य(दि- मह वाक्येषु तकारायक्षराभि तेषामिमानि तत्समुदायश्प। गि तत्त्वमस्यः दीनि तत्तच्छा- स्युपदेशकछाष्यानि तत्तच्छःखामहावाकंयानि तैस्तश्धिक्रा्यवच्छेरेनाद्नमद्वेतव्रह्मसि- क्यविषयकाज्ञानेतसयुक्तयायद्‌ ददयवाधफं मिरुक्तंकथमात्रषिषयकयचग्मवृत्याख्यसः+ क्ञाररक्षणं शरीरं यस्या; ला दथा ततत्वमस्यादिमदावाथेककरणकशरीरिव्य्थः * एतेन अधवेश्वरव्योपठक्षितचिन्मातेकयापिषयकराक्षस्वस्य मेश्दषिहःररति-

वितरा्ीः; नविदविन्मनुते तै ग्टन्तमितयाथःवस्न टेरक श्रतिसिद निशप्रमाणेत ' ` रा्भन्यतवं व्यश्यते |

ननु जडाया पृत्तः कथ निरुक्तनिदिरपरपछविरोधितयम्‌ ¦ बीरङ्खायःः चितेरपि तष्टिति मपितम्‌ दृष्टाप्ः नाप्ये्रं॑चेदनिरमोक्षाषत्तिः वव मते तथात्वेऽपि मत्रे तत्सिद्धेः नेषामनस्यविदकवेनोपभ्रणीयत्वापिति वाच्यम्‌| षिनिगमनाविरहादश्रापि तथात्वात्‌ नापि सकट्प्रमाणमूषन्यागमतासयनिणेय एव विनिगमक. इति युक्तम्‌ उक्ष्नुपषच्यैव तध्यादयाप्यिद्धखादिति चेदुगारम्‌ |

केवढ्वृततस्तदतामर्थ्येऽपि चिरतिषिष्बद्धानपस्वसतिद्धरमाधिर वद्‌ वथो केपः कमप्याः कचिदप्यक्षराव्यज्षक्यन वदक्ानभाधकत्य्युर्येऽपि तिरद्पत्ररिरेपेनाय- च्िन्नायस्तसष्टिप्या अक्षरकारतामध्यस्ततेयव नीताया. प्रचक्षमेवाक्षरस्यञ्जय यने तदज्ञानविनारकत्वम्‌ तथा केवलाय वृत्तह्तेकेयदक्षणाश्ररीस्यज्ञैकसवैनं तदन्ता न" दिसमुच्ठेदकत्वासंभवेऽप्यषिकारिवियेषावच्छदे ने क्ताचायैसमुपटिष्टनिसक्तशरुत्या त:।- कारतां नीतायास्तस्यास्तःप्रतिविभ्बग्रहाविनाभाव।सदजाम।दिद्धेतमात्राधकत्यं समू- चितमेवेत्या कतं मनसि निधायाटऽऽह---सुघनेति

सुघनपदं तु प्रथमपक्ष एवद्वितातलपरतया व्याख्यातमेव तथा स॒घनं स्वपर काशनन्दख्ूपं निरकतैक्यमेव चिक्रुरेप्विव प्रतिविम्बितदनामर॑भागे यस्याः सा तथा प्रतिनिम्बितत्रह्मासक्येति यावत्‌ अत एव प्रोष्टसदिति यतश्वरमबृ्तिरवोक्तरीत्या ब्रह्मालेक्यस्वप्रकाशनिरति दायानन्दाभिग्यक्तिद्ररोक्तद्रयोच्छेदिकाऽत)ऽसौ प्रकर्मेणो- क्रानन्दाश्रुकरक्रुरत्वलक्षणोककर्षणोष्ठपती रोकोत्तरं॑विकसमान लोचनान्ने स्वाश्र- यदारीरिनेत्रकमटे यया सा तथेति यावत्‌ ` . तत्र दैतुः-- युक्तेति सक्तो जीवन्मुक्तः श्रीगुरुस्तेनोद्रासस्ततपदार्थादि विवेको वस्यास्तादच्य श्रुतिस्तत्वमस्यादिमहाबाक्यं यस्याः सा तथा | संबन्धोऽत्र निरुक्त- शस्या सहे ब्रह्मालमैक्यप्रमितेजन्यजनकमाव एव तथा ब्रह्मनिष्ठसदुगुरुणा तसदा-

थौदिविबेचनपूैकं समुपदिष्टतत्त्वमस्यादिमहावाक्यजन्येत्य्थः सौव्णाङ्जीत्यतर व।क्य- ई~र

भर्‌ ष्पास्यासदिताः

विरेपिककरणकलोष्छायपि सेप्रदयभिकभिनारषृषैकस्वासुकेन तेष सहाभ्‌ पीनङ्क्यद नापि पुधरनेत्यादिपरो्ठसदित्यादिभ्मां गता्थत। मन्तःकरणस्य सत्त्वप्रधानत्वून बृत्तिमात्रस्यापि चिदसतियिम्बवैशिष्टधनियमात्‌ पुत्रस्ते जात शत्यादिवाभ्यश्रवणोक्तरं ` पूष्यहमिति संजातशन्हापरोक्षपमानियेषेऽप्यानन्दाश्रूजनकससंभवाच्च

ननु भवत्येवं चरमवृत्तेः सवहृश्यविध्वंसफबमथापि तस्व; कः भध्वंससकः किम- त्ाऽनात्मा वा नाऽऽद्यः तस्मासगतत्वात्‌ माग््यः वृत्तीतरस्य तस्यासस्नात्‌। नापि स्वना्यसवम्‌ ज।तससमबेतगुणानां बुदु्यादिप्रष्लान्तानां स्वोचरगुणनष्वय- ह्वादिति चेस् युप्त्ाद्विमाश्चरिकषेद्धथादौ पुष्त्यादिनारमत्वदशनेन व्यभिनचारादुकतै नियमासंभवात्‌ वक्ष्यमाणस्वामघ्रमावदत्रापि समस्वेतरश्दय्वंसकत्वाञ्ीकाराच्चेत्या- छयेन ॐऽह-अनुषमेति अनुपमं यथोक्तगुरुशेष्यससगजन्यत्वेन विलक्षणं . भ्राजन्ति प्रमाणायसंभाव- ` नादिपर्वोक्तप्रतिबनधनाशनसमथस्येन दीप्यमानानि यान्यङ्गानि श्रवणमनननिदि ध्यासनाभिधान्तरङ्गसाधनानि तानि अनु पश्चात्‌ श्रोतत्वा्यभिम।नविनाश्नानन्तर- भिवर्थः उपलक्षणमिदमविदातदधीनयावदृहरयस्यापि अनङ्ग विश्बते भङ्ग दरीरं यस्याः सा तथा निमृरितस्वस्वेतरसबेदधैत्यथेः तदुक्तमात्मबोषे धीम- द्वाष्यकारपादारविन्दपरगैः-- ज्ञानक्षं जीवं ज्ञानाभ्यासेन निर्मख्म्‌ कृत्वाऽज्ानं शयं नद्येजलं कतकरेणुवत्‌ इति भ्रीमद्वार्तिककारचरणरपि-- . तत्वमस्यादिवाक्येभ्यो याऽहं ब्रह्मेति धीभवेत्‌ | नरयत्यविच्या साधं हत्वा रोगमिवौषधम्‌ इति कल्पतरुकारेरपि- द्धं ब्रह्मेति विषयीकुबांणा वत्तिः स्वस्वेतरोपाधिनिवत्तिरुदयत इति यथा हि-कपरज्वारा स्वात्मान स्वदाद्यं कपूरं विनाशयन्त्यवोज्जम्भते तद्भदुक्छवृ्तिरपि स्वस्वतरोपाध्योः स्वतद्धिननददययोर्निवृत्तिष्वंसो मया ताद्द्येवादयते प्रकाशत इत्यथः ननु निरुक्तलक्षणमाधुनिकानां स॒दुरेभमेव तच्छज्ञानम्‌ प्रतिबन्धर्बाहुस्यात्‌ | कचिदुरुदाज्ञादिटभेन श्रवणादिसाधेनेः प्रमाणास्तमावनादीनां तेषामवमेषेण ` तदविभवसंभवेऽपि भूतिरन्यैस्तैः प्रतिबद्धस्य तस्याधस्तात्समदाहवभगवलराश- रवचसा माक्षदान।दक्षतात्‌ भूतादयः मतिबन्थास्तु भपञ्चिताः श्रीभारतीतीधिर््यानदीपे बप्रमाणोदाहरणम्‌- |

्ीपैकयसिदधिः ¦ शि

धुमः पूर्तीमिचरिऽपि विनिशरततिष्न्तः . :

न. वेति ततखमिगरेशातिके सम्पर्‌ ? : कृतसतद्भानमिति चेद्धि बन्ध रिभयात्‌ : ससावपि मृतो मा भाषी वा वतेतेऽभवा भधीतवेदवेदार्थाऽप्यत एव मृष्यते दिरण्यनिषिद्ष्टन्तादिवमेव हि दर्दितम्‌

अतीतेनापि महिर्पश्नेहिम प्रतिर्बन्भतः |

मिक्षुस्त्तवे मेदेति रोके गाथा प्रगीयते

ज॑नुपृत्य गुरःस्नेहं मदिष्यां तेस्वयुक्तवान्‌

ततो यथावृद्धदेष प्रतिबन्धस्य संक्षयात्‌

प्रतिबन्धो वतमानो विषयासकङ्किरक्षणः

प्र्चमान्धं कुतकश्च विप॑भदुराग्रहः

शमायैः श्रवणायश्य तत्र तत्रोचितैः क्षयम्‌ नीतेऽस्तिन््रतियन्षेऽतः स्थस्य बऋ्षत्वमश्नते

आगामी प्रतिबश्श्य वामदेवे समीसिः

एकेन जन्मना क्षीणो भश्तस्ष त्रिजन्मभिरिति

विस्तरस्तु पूणीनन्देन्दुकोमद्ा्यामां मदीयतद्न्याखूयायामेवर्पुसंधेय इति वचे्स- यम्‌ वतेमानस्य तस्योक्तरीत्यैय निरस्त्वादूमृतभाषिनोस्तु श्रीगुरुचरणारविन्बनसे- > प्रसादादेव प्रागुक्ततिमूमिकजीवन्सुक्तिफलावधिकापरोक्षनिविंचिकित्सनिर्कैग्यपर- : घे सति तदभावरक्षणरिङ्ग।मावेन कूपयितुमशषक्यताच्चत्यमिसंधायाऽऽह- दोषेति देषिरनिरुक्तनिसिलमतिवन्धेःस्पष्ठ श्रीगुस्भसादबरादकरहधितेत्यर्थः | सत एव--सगुणेति गुणाः शमादयः घर्षः शान्तरस एव तेयौऽङृतिर्याबद्‌- इ्यिषयकारंबुद्धिसतया सह वर्तेत इति तथा जप्रारन्धं द्वितप्रतिमासेऽपि सर्वत्र मिभ्यात्वदादर्यनाटबुद्धिसहितेत्य्थः! अत्त एव- चार्विति चारुः स्ववणीश्रमधर्मा धनुसारिविनातिरम्थेव तु यथेष्टवेष्टारूषा व्तिदेक्षिणावतञ्नामितचक्गन्यायेन प्रा्- नसत्स्क रमृरुकसत्मवृततिरेव यया सा तभेत्यथः पतेन स्वैराचारवादः परास्तः अत एव-सौभाग्येति वसनान्तमष्येकमेवेदं पदम्‌ भगशब्दितमेदिशवर्यमभ्ये चोभनेश्व हि वैराग्यमेव तथा स्मरते --

यतो यतो निवतेते ततस्ततो विमुच्यते निवर्तनाद्धि सपैषो वेषि दुःखमण्वपीति |

९४ ध्यार्वीपहितीन

रथा सौभाग्या वैशग्रमव शोभनं वमग वेर्थामिष्मवयै यस्येति गज्नस्य भावः सौभाग्यमिति व्यु्पत्तः तेनैषा ऽऽदयेषु यपत भ। समन्तादिशर्द व्यक्तं वसने निवसन यस्याः सा तभा |- पिरंक्तवेेकानुरकतव्यथः एतारशी भारती भाति प्रकाञ्चते इद्यमनया साः साक्षिचितिः। यद्रा भाति स्वयमेवं श्वैदा भकार इति मा अद्वैतातमचितिसस्थामेव एतमातमरतिरत्मक्रीड भातमिधुन खलमानन्दे इति श्तेः सुरतम्कवानुतथानजन्यं संप्ङ्ञातसमाधियुखं य्य भारतस्तस्थेयं भारती यीवन्भककवन्दिनी निर्दह ग्रदविधेतय्ः | मामकरतीनि शभासम्‌ | 7 सीमिति वः हेर: ऊटारडधयभव मारतानयावदरदयसरणिमिदय्ं

एवं निरक्तचिदाभारसयलिष्द्वैहमपि संयु स्यात्‌ पुनतु सवदा दस्वा- भुसणानस्फोारणेन वास्तनिकपनिक्री करोलि्यन्धयः स्पष्ट एव एवं पाक्यतिज्ञातरी प्याऽथेत्रय विवृतऽपि मुख्यऽथ समासेोक्रल्यठंकारण चतुर्थोऽपि श्रीमन्महारामायणामि. धसनृटवोगवािष्टषटपश्चच्चःसारस्यस्मकभरतवर्षाक्तमगवद्वास्मीकेयमिषमहर्षिप्रणी - तादिकाव्यवाणौपक्षेऽप्रि प्रतीयत दति सोऽपि प्रकृते कविरनुहरति च्छायामिति न्यायादादरणीय एवेति दिष्मात्रेण निर्दिहयत--सोवर्णेति शोमनाः श्रुतिकटु- न्वद्विदीना वणो अकारादित्रिषष्टयक्षराणि यी१ ¦ दृःस्पृष्टाूयस्य उकारस्य श्ःगादिषेदमात्रमसिद्धलानेक्तरस्याविरोधः ताद्छां पदानां प्यादिरूपिणो इमे तपःस्वाध्वायेत्यादया वाक्वरूपाः समृटास्न एवाङ्गं श्ररीरं यस्याः सा तभा घेको- तरयणोदिर्चमास्पेतय्थः |

तत्र हेतुसखरनाथतो महस्वं कथयति-- धुधनेति सुघनमदरतन्रह्मालेश्यमेव चिकु- रेषविव पूज्येषु योगवासिष्ठीयवेरा्यादिषरामु प्रकरणेषु यस्याः सा तथेति यावत्‌ अत एव प्ो्सती जआनन्दाश्रुमकरन्दनिन्दुशार्नी लोचनान्जे श्रोतृनेत्रकमछे मया सा तथा तत्र हैतुः- मुक्तेति सुक्तमखण्डबन्धविधुरमद्रेतं ब्रह्मैव उद्धास- ति द्वितमिथ्याखसिक्यपृवकं प्रतिपादयति ताशी श्रुतिस्तत्वमस्याखूपा तादययौ- धतो यत्रेति

मवत्वेवं योगवातिष्ठाषच्छेदेनास्यां ब्रकमकाण्डोपनंहकतवं तथाऽपि तत्साधनीभूतक- मफाण्डं तु नैव्र संग्रथितामित्यत आद्‌ --अनुपमेति पूर्वरामायणावच्छेदेन निः सीभस्‌ च्यमानोक्ताङ्गीमूतधमेप्रतिपादनान्तरमगोप्तररामायणावच्छेदेनाशरीरद्रितनह्मपरे- ` त्यथः | उत्तराघंगतविशेषणपश्चकं तु काव्यलक्षणसप्य तन्नापि त्र्तीयपावो निगद्व्याख्यात एव शिष्टं तदृद्वयं तु करमादक्चरसंहत्यादिलक्षणवेदर्यादिरीतिसं- अहार्थमेव अत्रापि इमामित्येव च्छेदः | तथा चिवीर्ितत्ेन बुद्धस्थत्वा- स्पाक्षपरतयक्षां प्रहृतप्रकरणरचनामिष्वथंः

बरोधेक्यसिद्धिः। ९५

एतेन तत्तौर्यमन्न भवविति निरुक्तपरार्थनायां प्रति स्वाशयः सूच्यते पुनातु तादयचनपरतिबन्धक ःरितदरनेन विमल्यस्विति योजना एवं भारतस्थेयमिति व्युत्प- त्या महाभारतरूपमगवद्बाररायणवाणीपन्िऽप्यद्याित्यरं प्ठवितेन इह भक्तिरेव शान्तव्यक्ता रसः मन्दाक्रान्ता जट्धिषडगैर्म्भं नतौ ताद्भुरू चेदिति वृत्तम्‌ ॥३॥

इत्यं श्रत्याथवच्छिन्ननितीः संप्रार्थ्य त्वं हि नः पिता योऽस्माकमविधायाः परं पारं तारयसीति नमः परमक्रषिभ्यो नमः परभ्ऋषिभ्य इति शचुतेस्तद्धद्धि परणिपा - तनेति स्मृतेश्च तत्त्वविद्यायाः प्राग्व श्रीगुरुवन्दनस्वेवाऽऽवद्यकत्वात्तास्त॒ शास्ञ- शिवस्मरणड्द्धजविश्वरेक्याप्रतिबद्धाबाषितसाक्षात्कारपदत्वेन त्रीनपि चित्तेन चर- मगुीभिन्नतयैव प्रणमन्नेततपरकरणस्यद्वित्चाञ्लीयत्वात्तस्मणेतुमगवद्त्राद्रायणज्चंकरयु रेराचार्यच्ररणप्रणमसमपि कराच्याथापतत्यलकृर्णि भ्यनक्ति इत्यादिशादृन्विक्री- ङितिन-- यो नारायणरूपतः श्रतिश्तीसीमन्तरत्नप्रभा- विष्वस्ताखिलदहतमस्कमकरोन्मापात्मरत्यारिष धीमच्छकरदेरिकश्वरपुनन्‌त्नावतारं परं वन्दे श्रीरघुवीरसदगुरुवरं तं दवेतन्यं शिवम्‌

तं॒॑वक्ष्यमाणगुणकम्‌ श्रीति श्रीमान्सप्रह्ुणिश्चवय जीवन्सुक्तवयेत्ववान्स चासौ रधुवीरः रल्योः सावण्यात्सावांशिकाधिकारिसंषदवधुरवेण रुघवोऽतिफल्गवोऽप्यस्म- दादयो ब्रीराः काठत्रयेऽप्यदृष्टमहामोहतस्पयुक्तमपञ्चरूपशच्ुल्वेन संभावितपराक्रम एव येन.स तथा यथर््ितज्ञामानमित्य्थेः अत्रापि द्वितीयपच्चनोधितरीव्या नयेति- स्थाने वीरपद्प्रयोगो ज्ञेयः एतादश्चो यः सन्कारत्रमानाध्यः परमात्मा बह्म वेद्‌ न्चैत्र मबतीति श्रतेः गुहूषु स्याजिषेकादि्ृद्ध रुरित्यमरोक्तर्मृणन्ति हितमुपदिश- न्तीति -व्युतखचेश्च पित्रादिषु दितोपदेष्टषु वरस्तथा

अीरघु्वीरेद्यनेन कर्मधारयविमहस्तु संश्चासौ गुरुबरशचत्येकवारं सत्पदेन सह विधान पुनः कार्यः तथा निरक्तशमन्रहमनिष्ठमलिकगुरुश्ेष्ठमिव्यर्थः इह श्रीमा- निति -परतुयो रोपेन गन्धद्धिपादिवस्समासः अत्र श्रीपदेनाऽऽचार्येऽचिन्त्यदाक्तिमस्ं क्रत प्र रञकुरपदस्े।क्तव्युतपचचिसामभ्री सत्त्वं ,सदिति श्रह्मतिष्ठत्वं तत एव गुरु- वरपदाद्षितिलपिन्नायभिकादरणीयत्वं सूचितम्‌ एतादरमपि वस्तुतः द्वतेति त्रकदविकतबकररितद्यन््जाषटमिति यावत्‌ सनेन द्वितीयाद्वै भयं भवतीति श्ुतर्मिदैःखरूपस्वं ्यञ्यते |

#-!

२६ षयाख्यापहिता-

तत्र तार्किकमतमुक्स्याप्तिरतः शिवं स्वप्रकाशप्रतयगानन्दं बन्दे कायिकादिर्य- निरतिशयस्वनिकृष्टतापूर्ैकपूज्यौत्क टथव्यञ्चकत्रिविधप्रहवीमावरक्षणवन्दतिकर्मतामिव ` नयामीत्यन्वयः अत्राहमिति कत्रतक्तेस्तदध्याहारेणेव वाक्यं पूरयता तस्य सवो- त्मना मिथ्यात्वमनादरादेव बोतितम्‌

युक्तं चेतत्‌ निरतिशयनिकृषटत्वस्य वान्दतुस्तदन्तराऽसिद्धेः तथा प्रहृते ष्माभासवादर्यया बाधायां सामानाधिकरण्यं चोरः स्थाणुरेवेत्यादिवदादय जदत्स्वाभ- स्यरुक्षणयेव तत्तवमस्यादिमहावाक्यायस्याखण्डेकःरस्यं निरुक्तरक्षणनमेस्ियाकाल- नच्छेदेनाप्यनुसंषीयम।नतया व्यज्यते

ननु भवत्वं सद्वरोरदवेतजरह्मरि्ठतवादीश्वरत्वोपरक्षिताचिता ` साधं सवेददयमि. थ्यात्वपूैकं तदेम्यानुसंघानं सकटेष्टनिदानं तथाऽ्प्युक्तादवितस्येव सिद्धिः कृतः द्धेया तत्त्वमपि नेह ननित्यादिश्रतिसहसेणेवासौ सुप्रसिद्धैवेति साप्रतम्‌ परतयक्षादिविरोधेन तस्या एव यथाश्चुतार्धतात्पर्यकलनिर्णयासंमवात्‌ नापि सूत्रकारा- दिभिस्तस्याध्यव्ितत्वेन हेतोः स्वरूपासिद्धिरिति युक्तम्‌ मेदवादिसुत्रकारादिमिमेदा. दिसत्यतायाःअपि सुनिश्चितवेन तदनादरे कारणाभावात्‌ द्यास्तिका्येकाद- शदश्चनवादितदेकदेशिवादिशतमतानि तृणीकृत्य केवलमदवैतिमतमेव निः्रेयसकाम रवरम्बनीयमिति राजाज्ञा तस्मान्नैवोक्तद्धित श्रुतितालथमेवाऽऽदाविति चेन्न |

मद्वेतशाञ्जसूत्रकारादीनां परमेश्वरावतारत्वेन भेदवादिसूत्रकारादिभिस्तृणदुहिणव- त्साम्यासंभवात्‌ तथैवाग्रे मृर एव स्फुरटीकरिष्यमाणतवाशवेत्यारायेन रिवं॑विश्ि नष्टि-श्रीमदित्यादितृतीयपादेन परम्‌। अत्यन्तं यथाथमेवेति यावत्‌ तु भाक्तम्‌ कियाविशेषणिद श्रीमान्विष्ण्ववतारीभूतः को वाऽन्यः पृषण्डरीकाक्षान्महामारत- कृद्धवेदिति स्मरणाद्भगवान्बादरायणः चकरदेश्िकः भव ठोकरदरिक मे शरणमिति श्रीत्रोरकाचार्यवचनाश्वतुर्भिः सह शिष्यस्तु दोकरोऽवतरिष्यतीति वायुपुराणाश्च, ईश्वरः सुगेश्वरश्वतुराननावतारीभूततवेन वैयार- ` प्यके श्रीदेकरविजये प्रसिद्ध एवेति श्रीमच्छकरदेरिकेशवराः सूत्रभा्यवातिककाराः श्रीहरिदरचतुराननत्वेनोक्तरीत्या प्रसिद्धा एव ते पुनः कृष्णद्वैपायनस्य द्वापर एवाव. तारपसिद्धेः श्रीमद्धगवत्पूज्यपादश्रीविश्वरूपापराभिधपुरेश्वराचार्ययोः करविवव॑ता- रप्रसिद्धश्च श्रीरामाचपेक्षयाऽपरवारं नूना निर्क्तद्वित्ालप्रतिष्टापकत्वाह्णोकोचरते - नामिनवा अवतारा खीटाविग्रहविशेष।विमौवा यस्य तथा| तं निजािनबाव- तारीमूतहरिहराहिरण्यगर्भस्वरूपश्रीवादरायणञ्चेकरभवलादयुरेश्वरचार्ाभिष दविता - त्रमाष्यवातंककारमित्य्थं

बोधेक्यारीद्धिः ४७,

` एतेन-अहो प्रपञ्चोपशमं शिवमद्वैतं चतु भन्यन्त इति श्ुतेर्यस्य निगुणस्थ `

परशिवस्य नमस्छरातिकमेतवासंमवाद्रद्यविद्धिशिष्टत्वेनं तरह्मासेक्यप्रमावैचिष्टये. ने्यर्थः) | बास्तविकतदभिन्नं निरुक्तश्रीगरुमवच्छेदकीङृत्य प्रागुक्तनमस्कृतिरेव सर्वे. ्टपुष्टिप्तस्य परमात्मनाऽस्मदादिभक्तदशा कल्ितहरिदराहरण्यगभामिषस्य साक्षा- दवतारीभूताः श्रीबादर।यणकेकरभगवत्पादसुरेश्वराचार्याः परोक्तसूत्रादिकतीरः सततं सवैभावेन नमस्काया इति किमु वक्तव्यमिति चोत्यते

तस्मात्तान्परयेवाऽऽदावहमहरदः संप्रणम्यानन्तरमेव स्वगुरज्प्रणोमीत्याकूतम्‌ नयु तथाऽपि तच्छन्दाकाङ्क्षितं तदवस्थमेवेत्यारङ्क्य तत्पूरयति-य इत्यायेन पवोर्धेन यः परशिवः नारायणेति नराय मादश्ायानाधिकारिणे जीवाय हितं नारं तस्या- ममम्दवैतशाशलशिवस्मरणोपदेशाभ्यां प्रापणं यतस्तौ तथा पषष्ट्युपाहश्रीमना- रायणश्चाल्िश्रीमहादेवामिधन्रह्मचारिविशेषात्मकाद्ैतश्चाख्शिवभक्तिगुख तयो ख्पे- णेति तथा तदात्मनेति यावत्‌ सा वैविमक्तिकोऽयं तसिः | माम्‌ आत्मति | एवं बिजानन्नात्मरातेरातमक्रीड आत्ममिथुन आत्मानन्द इति श्रुद्युक्तचनुर्विधजीवन्धुक्ता- बस्थाविशेषष्वित्यथः सत्त्वापत््यादि प्रागुक्तचतुर्विषफटी मूतमूमिकाविरेषविषय इति ` यावत्‌ |

श्रुतीति श्रुतिल्लयी सेवाद्वयप्रत्यगेकपातिन्रत्यात्पती साध्वी तस्या सीमन्त उपनिषद्धागस्वत्राट कारत्वेन निवध्यमानमुक्तावल्यग्रगुम्फितहटीरकवरमण्याभिधरत्नमिव स्वप्रकाशत्वाः छक्तिरक्षणाकं कमपि किचिदपि संबन्धमनपेक्षयेव जघ्नात्मैक्यपभनो- धकं (स यश्चाय पुर्षे यश्चासावादित्ये एकः” इति स्वशाखोपनिषन्महावाक्यमेव तस्य या प्रभा तज्जन्योक्तंक्यसाक्षात्कार एव तमउन्मृलकत्वासभाश्ञाभ्दितश्वरमः प्रबोषस्तेन विध्वस्तं निमूखितमेकाज्ञानपक्षेऽलिखान्सवैजीवान्हरति स्ववश्यतां नयती- त्यखिलह्ृदताद्ञं तमो मृलाज्ञानं तत्प्रयुक्तं दर्यं यस्य तथा

नानाज्ञानपक्षे तु--अलिरु ससस्कारं हृतमोऽन्तःकरणनिष्ठमन्नानं यस्य तथा स्वैथाऽपि निरसताज्ञानतदषीनद्वेतमित्यथः एतादशमकरोत्‌ निरुकतशाख्रायभ्यासा- दिना सथैपरतिबन्धसम॒च्छेदनद्रारा निरुकद्धितनिष्ठासंभरतिष्ठितं चकरेति संबन्धः

एतेन निजविदयाप्दशिवस्मरणपदाद्वैतासेक्यमनाधप्रदानां त्रयाणामपि गुख्णां सूत्रकारादिमिन्निमिः प्राचीनाचयरूपमानेपेमयभावस्तया श्रुत्िरिव स्तीति विग्रहेण योगादालमरत्यादिशकि्टपः भ्नोतितसमासेोक्त्यरुकरिण ्यीवत्स्वपतिमाश्रानुरक्ततेन महा- सती भगवती रक्ष्मर्यथाऽऽत्मरत्यादिश्म्दितपुरुषायितादिविरासविरेषावस्थावष्छेदेन

४८ ष्याख्यासहिता-

तासमणेत्यद् जाये नारा इति प्रोक्ता इत्यादिस्मृतिमिद्धनारायणश्ब्द्कयं जराधिह्पं धस्य तसे; सार्वबिभाक्तेकत्वोक्तेर्भगवन्तम्वरेतसमच्युतं स्वसीमन्तसबद्धमुक्त।वस्यथ- संगुन्कितस्वमरकाञ्चमाणिविरोषपभाप्रसारेण विनासितस्वच्छा+कसंनावितसंपूणवक्षःस्थ- ठतिभिरं चरीजकरार | तथा भगवती श्रुतिरपि भीगुरुत्रयचरणकुशेशयङ्पया5ऽत्मरतयादिचन्दितजाबन्ब - ज्त्यवस्थाचतष्टयावच्छेदेन मामच्यतश्चमीणं सीमन्तरलप्रभाशब्दितनिरक्त महावाक्ये ककरणकस्ान्दापरोश्षापतिबद्धनिरुक्तेग्यविषयकसाक्ष।त्वारण नम्‌रताज्ञनतदग्रीन- देबमतनेोदवित्यप्यसौ ( उपमानोपमेयभावः ) शृङ्गाररसम्‌चनद्वारा शान्तरसम्यञ्लकः परद्मोत्यते नन्वस्त्वेवं सर्वं सुरसमथापि यदुक्तं शक्त्यादिकं किमप्यनपेक्ष्येब वेद न्तमद्दाबाग्यस्योक्त्यदयमात्रेणेवाधिकारिण्यक्तप्रमाजनकत्वाभेति तदसाप्रदाभेक्र एे- ्रद्धितमन्थगृक्तस्थले जहदजहस्स्वाभाख्याया भागत्यागलक्षणाया एवाङ्गीकृतलादित्ि चेत्सत्यम्‌ सैन भागस्तथात्येऽपि प्रकृतपक्षस्यापि पूवीचार्यः प्रतिपादितत्वात्‌ तथा चाऽहुः

भीमद्वार्विककारचरणरचिन्द्रेणवः-

दुबरुत्वादाविधाया आत्मत्वाद्बोधूपिण.

हब्दशक्तेरचिन्त्यतवाद्िद्यस्त मोदद्नतः

भगृहीैव सबन्धमभिधानाभिधययोः |

हित्वा निद्रां पबुध्यन्ते सुषुप्ते बोधिताः परैः

जाम्रद्भल यतः शब्दं सुषुप्ते वत्ति कश्चन

ध्वत्तऽतो ज्ञानतोऽज्ञान बक्षास्मीति भवेत्फलम्‌

भविद्याघातिनः शन्दाचाऽहं ज्रक्षेति धीभवेत्‌

नदयत्यविधया साधं हत्वा रोगमिवोषधमिति

मपि तं रभृत्तसमीड इत्यनेनेतस्य पौनरुक्त्यमिति वाच्यम्‌ श्रीभूत्रकारा- प्ाचायैत्रसनमस्करणदेरिहाभिनवाथस्य -सच्येन वेरक्षण्यादाक्षीर्नमस्किया वस्तुनि दर्थ काऽपि कतन्पखमित्ति वचनेन अन्थमुखस्याऽऽशीरायम्यतमत्वोक्तावपि वस्तुतो

एव तत्षये्सानल्मस्कियात्मकस्य सा्तिकस्य तस्यात्रैव कृत्ततलाच्च क्र ध्यादरर्मेह "सूवितमाभासक्रदादिकं स्वरे मूर शव व्यक्ती मषिष्यतीति `तेबेह प्रपञ्च्यते. सूमगसनास्ततः सगुरवः शा दरुकिकरीडितमिति श्च^ -रसाखकासःधिकं तृ्छमेवेति दिक्‌ :॥ |

पोयष्रमिदधिः, २५

भभ पुपुखच्यत्यादिना विनायकनामस्मरप्फदेरमि विष्ननिवार मकरणखद्यीरणा- ह्वाखसीदलविरखसेन आमय क्तीषरमे श्यै स्वमातापितसीवानन्दयन्तं तेमषि रधभा- विततदेकविश्स्यनिजदुरित्कन्प्रापि मोतिकयाभिदोषेकाध्यापसिकनिखिरप्रत्यहभशमनद- रकत्वाभिमतसरूटेएटसिद्धयन पा्थवते-परकेताियादिशिखरिण्~ पमेषेतो भातः स्तनकनककैभ्भौ तेव तुमो यतस्तारग्ह्पौ मभ हिरमि कृम्भोतवेतुनो। इति श्रीहेरम्बो गहमभेगणंस्तावनुधयन्‌ | शिवो स्मरो कुवंनघतु परभानन्दयतु मा्‌ ॥५॥ हे गुह भोः षडानन एतौ निपीयभानसवन क्रमादतिसेनिङृष्टौ एतन तय- स्तदास्वादो मैवं गृह्यते सं तु तदभावात्तटस्थ एव वञ्चित इव खिद्यसीति निखि- रप्रस्यक्षमेषेति व्यज्यते तत्रापि मातुः-अम्बायाः, तु धाच्याः। एवे च. षाण्मातुरस्य ववे तत्र सुतरामनधिकार इति ध्वनितम्‌ स्तनेति स्तनावेव कुचाविव कनककुम्भौ काश्चनकल्दावित्यथः तभा चातुरुपयःपृणेत्वं तत्र द्योत्यते ममैव पयतेन मत्सत्ताकवेव | तत्र यथपि नव्यतार्किकमेऽन्थयोगन्धवच्छेदार्थकरवमेवेवकारस्येत्यवरिष्पूर्वाषा- नुपयोग एवाधापि पराच्यतन्मते सस्य विशेष्यविशेषणक्रियाक्षगतष्वेन कमीदन्धयोगा - त्यन्तायोगायोगन्यवच्छेदार्थसायाः पार्थ एव धमुरषैरः शङ्खः पाण्डुर एव नीरं सरोजं भवस्थवेस्थादावङ्गीकृतस्वासक्ृते तु तस्य विेषणसंमतव्वेभास्यन्ताणोगन्यवच्छेदे ऽप्य - न्ययेगव्यश्च्छेदाभावत्तदर्थमाह-- तेषं तिति तुशब्दः प्रो्श हाशान्त्यथेः तेनाकतस्तनौ मदन्यस्य कस्थापि मैव षेयाित्थो- ` शयः तत्र हेतुः-यत हद्पादिष्टितीमपदिम 1 कारणगुणाः कायगुणामिरमन्त ईति तारकिकराद्धान्तात्‌, ^ स्वगौपगादेममृणासिनीनां नास मरणाडग्रसुजो मजामः अन्नानुरूपां तनुरूपरद्धि कार्यं निदानाद्धि गुणानधीते इति कविसतमयाश्च युक्तमेवेदमिति ` भावः इतिशब्दो गुहमित्यादिनैवान्वेति अमीति मूयः समुपदिशशनत्यरथः अन्विति तदनु संपिबन्‌ सीर सदौ परं तथा तस्मा्था भगवान्गजाननः स्वकीयेन बारुजस्पितेनापि मातापिक्यै तोषि. तर्वास्तिथा मदीयिनापि वेन जगन्मातापितयौ यथा तुष्यव्स्तथा मदवनानन्दने करोतिति त्वम्‌ कलन्यलिङ्गमरुकारः रसै रदैश्छि्ता यमनसभला गः शिल. रिणौतिं त्तम. शिष्टं तु स्पष्टमेव | . ६२ .

६० भ्याख्पासहितु-

एवं मातृशब्यैन पा्टकलसाधम्बैष्वनितत्रथ्याः,स्तनपेदन परमास्वादनीयसविदि- तभोगगोक्षानन्दाधिकारिखमसच्छन्दनिर्दैदमत्वानुमूतस्यैकस्यैव जीवस्येति युष्मच्छ- " संदवाःयग्रावस्पत्तियोगिकतदधिकास्त्वितिरस्करणपूत्रकं॒॑पवोर्धं ध्वनयता वक्ष्यमाणेक- शर गीरेकजीववादामिषव्रहमजञेकानुमवनी यदष्टिसष्टिसन्ञकवक्ष्यमाणपक्षस्योत्तरार्थे चिन्ताम- एयपराहश्रीदेरम्बारूयगजाननासकमाललीलामिडासचाखिविचि त्रसी ठा विभदावच्छिन्रदयद्ध- चेतन्यरूपपरमेश्वरप्राथनसायस्कसिद्धस्वानुभवापिषूढत्वं चयोतयता मन्थता तलाक्त- नमङ्गलपद्यचतुष्टमेन तद्रचनसकरमामम्रीसंपूर्णत्वं स्वारमन्धचितं यचप्यथाप्युक्त- वादानुभवादेव जीवान्तराभावारकम्यानुम्रहा्ं परकृतप्रकरणक्ररणमपरब्र्तिरित्याक्षपे सत्यत्रैव तदबिरोधनेव मिद्धवक्ष्यमाणनानाजीवपक्षस्थैव प्रक्रियायां िद्धान्तितलान्मेवमित्याकूतेन्‌ पूर्वौ चाथव्थविरचिनपकरणसट स्रसच्वात्तत्रापि तदनुमरहस्य तत एव सिद्धावेतद्रचनमन्र- स्थनौचिव्यपय पुनरपि तादवस्थ्यऽत एव केषामाचार्याणां मतं मुदचक्चुणा प्रकरियाया- भादरणीयं कषां चऽनादरणीयं ब्रह्मनिष्ठवरिष्टव्वेन सर्वेषामपि पूर्वेषां तुस्यतमत्वदिवे न्याकृखबुद्ध्‌+;- ' सवासङ्गषिनियक्ते मोक्षमात्रभरयोजनः अतोऽधिक्रियते प्रत्यग्जञानोत्पत्ते। रागवान्‌ ! इत्यादेवार्तिकोक्तरक्षणा मेक्षिकसमाकार्मक्षणोऽधिकारिणस्तत्समाधानसिद्धिप्रयो- जकोक्ताचार्येकमल्यप्रतिपादनपरयोजनव्वेनास्य साफल्यमेवेत्याश्येन परश्षाव- तामत्र प्रवृत्तिपराचु्स्यान्वथनामकत्वेन तच्छरवणदिव ज्ञटिति सिद्धयर्थ अन्थनामत- त्कतृत्वप्रतिज्ञप्राप्तस्वोद्धत्यध्वंसनपूर्वकं स्थनामाप्यनधिकारिताध्वनकश्ेष्मधरितं कथयन्नथापि श्रीगुरुचरणरेणरेषेदं मत्कैतवेन वितनोतीति चोतयंस्तद्बला- स्सिद्धवदेव तद्वचनं प्रतिजानीते-श्रीमदित्यादिवसन्ततिरुकया-- शामद्रपरतमगरराश्चरण च्युनन श्रद्धंकमाधनवता रजसाऽच्य॒तेन आचायचिच्रभणिमन्दिराविभ्रमाणां बोधेकयासेद्धिररचि च्युतिभ्रमा- णाध्‌ }; & अच्युतेन एतच्छणा वासिष्ठगेत्रो सन्नेन पश्चवरीनिवासिना सत्याषादापराभिष-

दिरण्यकेरिसूत्रिणा मोडफोपनान्ना केमचितेप्तिरीययालुषद्धिजन्मनेत्यर्थः यद्भेतच्छ- रीरावच्छि्लवेतन्यान्तयामित्ेकालिकिस्वस्वरूपाप्रचयुतिारिमिगवन्नारायणेनेति यावत्‌ | एतेन स्वस्मिन्मन्धकवरलाध्यासो व्युदस्तः। च्युतेति च्युतो गछति विभमः सकार्‌- णकद्दयाध्यास। येषां ते तथा तेषां सकरग्रसिद्धपूवीचार्याणामिव्यर्थः यावसाची- नप्रसिद्धपत्यगदधैतचिन्मात्रनिष्ठमन्थक्ृत्तेनन्धि नीवि यावत्‌ एतादश

कपेक्यतिदिः। \)

धीयेति बोधः-जस्मासक्यविषियकसाक्षात्क।रस्तस्य यदेक स्वदयफलाभ्यामैक ` र्स्य त्स्य सिद्धिस्तदिषयकप्रमित्िषधप्िर्यया प्रकरणसर्चनया सा तथेत्यथैः अराति अका्यवेत्यन्वयः यद्यपि प्रकृतप्ुक्ररणस्य मङ्गल कोकपश्चकमात्रसिद्धावपि षष्ठ एव पचेऽखिर्तस्सिद्धिगचकमूतार्थकाख्यातप्रयो मानौषित्यमेव, तथाऽप्याद्यपक्षे श्रीगुरच रणपरमाणोरडीकिकसामथ्यादपरतिबद्धेतस्तिद्धिशद्धाधिक्यं ध्वनयितुं द्वितीपक्षेऽप्ये श्वर्थादेव तथाल द्योतयितुरचिति एव तद्प्रयोग इति भावः

ननु सर्वेषां ब्रह्मविदां बोधस्ब स्रूपफलामभ्यामिक्यं तु ब्रह्म वा इदमग्र आसीत्त- दासानमेवावेदहं ब्रह्मास्मीति तम्मात्तत्सवैमभवत्तद्यो यो देवानां प्रत्यबुध्यत प्त एव तदमवत्तथर्षीणां तथा मनुष्याणां तद्धैतस्पदयन्नृषिवौ मदेवः प्रतिपेदेऽहं मनुरभवभ५सूय- श्चत्यादिभिः श्रुतिभिः, प्रत्यग्हषेक्यप्रम स्वखपफलाभ्यां तत्तद्रुह्यविदामप्येकरूपा निरविकल्पकश्चाब्दप्रमात्वात्‌ परमते जाकाशादिशब्दजन्यप्रमावदित्यादियुक्तेमुक- कानुमित्यादिभिश्च प्रसिद्धमेव तदभमेतावान्किमिति प्रसास इति चेत्सत्यम्‌

तथाऽपि प्रक्रियाभेदेन मतमदसंभवात्त्तात्पर्यपर्याटोचनया तदैकमत्यस्येव प्रङ- तप्रकरणेन निर्णिनीषितत्वाचेयभिसंधाय कण्ठत एवैतसकशणरचनप्रयोजनमुज्ज्वङ- यति--आचायेत्यादितृतीयचरणन

आचिनोति शास्रार्थमाचरे स्थापयत्यपि स्वयमप्याचरेयस्त॒ आचाय इति स्मृतः

इत्यभियुक्तोक्तेराचायाः श्रीमच्छकरभगत्पूज्यपादपादपश्मादयः सर्वे स्वावधिकादवै- तश्चाछ्रतस्मकरणादिम्रणेतारस्त एव चिन्रमणयः पितासितरक्तहरितादिरत्नविदेषास्तेषां यन्मान्दरं॑तदुषादानकं सुक्रुरागारादिवद्िलासरहःसदनं तत्र विरिष्टो विरक्षणो भ्रमस्तत्तन्मण्यवच्छेदेन स्वप्रतिकिम्बसदस्लदर्श नवत्तत्तदाचायम्नन्थायवच्छेदेन स्वाव- धारितितत्तसपक्रियातात्पयैसदकस्षधिषयकभनान्तिर्येषां त॒ तथा तेषाम्‌ तादथ्यस्यापि संबन्धविरेषातममकलत्वाखष्ठी शेषे इति सूज्रविहिताञतर षष्ठी बोध्या |

तथा नानाविधम्राचीनाचा्यमतान्यारोच्य प्रक्यिकमत्यव्याङुलबुद्धिसमाधा- नार्थमियर्थः अत्राऽऽचार्यपदेनोक्त्रन्थसंभ्रथनसमर्थत्वं चित्रेति वक्ष्यमाणतत्तत्म . क्रियानानात्वे मणिपदेन सवेमतानामपि निर्मलत्वं मन्दिरपदेनाऽऽत्मक्रीडादियो- ग्यत्वं तत्न सूच्यते एवं विभ्नमेत्यनेन यथोक्तमन्दिरे कश्चिदनभिज्ञः प्रवि- श्द्धान्त एव भवति तत्र वस्तुतः सत्यपि विरासास्पदत्वे निभयत्वे चित्रपदध्वनि- तचिन्तामण्यादिसंग्रहेण सकलकामपरकत्वे ॒तद्रसङृतेऽपीति सर्वाऽप्ययमनभिन्ञ- तादोष एव तु शाल्रदोष इति चोत्यते। भथवाऽऽचर्यत्यायुक्तपदमन्वय एव प्रयो जनत्वेन योजयित्वाऽरचीति जेयम्‌ |

६.४ | $थाख्यमाहतः-

नन्यत्र द्विपणे. चु कथमेतदतिदुः साध्यं सर्ममूर्वाचर्वेकमत्वं िष्येदिति श्वद्ै- वेश्चष््लान्न भरसस्त्यथापि प्रथमपक्ष सा तद्रबस्थेतेष्यतस्तन्नापि अगुरुरूप्णिस्वस्येव साम्यद्तसुदृरमेवेति चोतयिन्ु तं वश्चिनष्टि- श्रीमदित्यादिना उ्तमप्दशसा- दिप्वद्वषज्ञंख इत्याद श्रष्ठवाचित्ववद्बोध्यभ्‌ 1 शिष्टं तृच्छश्चमेव च्युतेन वि्िव- शाज्निपतितेन एतादृश्चन रजसा परमाणुतुस्थनात्रिटघुना रुषद्र जोगुमश्रहृतिरना मनुप्यत्वादित्यः |

ननूक्तनिषतनमपि संततं तत्राऽऽद ---शद्धेकेति } तस्मास्तेव सर्प करूपल्तेव साधयिष्यतीति व्यज्यते उक्ता वसन्तत्क्रिका तभजा जगौ इति त्तम्‌ # 1॥

एव मञ्गल्पश्चश्योक्या सामान्यतः अ्रक्रतपकरमस्य प्रयोजने कथितेऽपि विसेष- तस्तदपकाशक्षायां षष्ठेन तस्मिनपि स्फुरितेऽपि तत्र बिचित्रतायाः सुप्रधिद्धत्वात्तददुः साध्यत्वेन तदथ प्रवृत्तिं कराङगुल्यन्दुसंस्यदीमवत्तिवद्‌व्युदाितुं यूनं तत्सं भममेव निरुक्तमन्थनाम।वलम्बनेनैवाऽऽक्षिपति-नम्वित्याबष्ट श्छोक्या

तत्र बोधेक्यतिद्धिरिति थार्थतेन निरुक्तम्रन्थनान्नि बोधपदाथं चतुर्ष विकर्प्य कः प्रकृते तवैक्यसिद्धिपरातियोगित्वेनाभेमत इति प्रथमे प्रच्छति नच्ित्यादिमार- भार्ण्यि-

ननु तेऽमिमता यदैक्यमिद्धिः सत किं मानसवत्तिरेव बोधः। अथ दिप्रतिविम्बमण्डिताऽमावुत वा तक्किम्‌ केवला चिदेव ॥५८॥ तत्राऽऽद्रपक्षेऽवधारणेन तदधिकरणचित्तिविम्बव्युदासः असाविति च्छेदः | मानसवृत्तिरिव्यश्रः। उत वा अथवा तत्‌--चित्पतिषिम्बमेव अत्राप्येवकरिण तदधिकरणीभृतेक्तवृ्तिव्युदासः ससजाः प्रथमे पदे गु चेत्सभरादूयेन माल- भरिणी स्यादिति वत्तम्‌ ननु ° बुद्धेवृत्तो ज्ञानता तावदेका परत्यद्मात्रे ज्ञानता काचिदन्या तस्संपकोञ्ज्ञानता तत्न चान्या ग्युत्पन्नोऽयं ज्ञानरब्दस्तु तत्र | इति संक्षेपश्ारीरकोक्तश्चिदामास इत्याधामासवादिव्यवहतिमूखिकायाः ' बुद्धितत्स्यनिदाभासो द्वावपि भ्याप्नुतो घटम्‌ तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत्‌ इति कूटस्थदी गकतेश्च भवतु चतुर्ष्वपि बोधपर्यायीमूतद्धाना दिपदध्रयोयद्चनाच्- - त॒धीऽयं विकर्प्य(ल्प)प्र्स्तथाऽपि किं केनेत्या ६क्याऽऽयकल्येऽपि मम प्रभनत्रयस्य सत्तवान्मेवमित्यमिसधाय प्रथमं सनिद्ेनं सावारण्येन तत्छरूपं एच्छति मश्च इस्यादिन। शादूरविक्रीडितेन--

पपेकति्धिः १६

भनि तेकिकेवाकिषितििभतीः योगजोऽभो गुणो केविीकनिषषः स्पर्याऽनेभत्थामऽ्पि च। किंचानुग्यवसायमात्रकंलितः सोऽपी्टः आस्तिभ्यवा प्रौमिकिरंवत्स्वतः स्फैरीति वा किंवा क्षणाद्धङ्गुरः < बाढमिति मन्वानं भरति तदेवाभिसेषितं विकंल्पत्रयं प्रक।शयति--किचेव्यागृत्तरा धेन कितः प्रकाशितः तार्किकवदेवेत्यनुक्षः प्राम।फरमते हि संविच्छडिद्‌- तानामास्ममनःसंयोगजबुद्धयमिधगुणसरूपन्ञानानां स्वप्रकाशत्वं प्रिद्धमेव क्षणा दिति 1 सौगतादिवदित्यर्थः शिष्टं तु स्पष्टमेव एवं मानसवृत्तिमात्रं प्रकृते ब्रोधपदाथं इति पक्ष त्रेधा ताकिंकपामाकरसौगता- दिमतनिदर्शनेन विकल्पप्र्भुषन्यस्य विकल्पासदत्वरश्नणमार्थकटेतं मनसि निधा- याऽऽत्ममनःसेयोगजः स्मृत्यादिनाऽखिटप्रकाशकृदबुद्धयाख्ये। मुण एव तार्किःकवद परग्थवसायसा्षिकोऽत्र बोधपदा्थं इति प्रथमपक्षं प्रतिक्षिपति--नाऽभ्य इति मन्दाक्रान्तया- नाऽऽयस्तस्य स्फुरणमपि किं तन्यता वा म्बतोवा नाऽऽधी यस्मादतुलमयदा तेऽनवस्थेव भयात्‌ न्त्योऽप्येवं तव परमतापत्तितो द्वितीयो दुर्यो वं्तिः कथमिह भवेत्स्वप्रकारानभतेः ९॥ तमेव विकल्पासहत्वरूपं स्वाभिसधित हेतुं प्रोद्धारयति तस्येत्यादिना तस्ल-

भनुव्यवत्तायस्य करणे प्रकादीनम्‌ एवं विकस्पेऽभिरित तत्रान्यत इत्याधयपक्ष- प्रतिक्षेपं प्र॑तिजौनीति-नीऽऽय इति तत्रै हेतुं प्रतिपादयति--यस्माद्रितयादिपू्वि- केषैण यस्माद्धेतोः ते सिद्धान्तिनस्तव अनवस्थैव अनुव्यवसायोऽप्यन्येना- जव्यवसायेन प्रकारैयः सोऽप्यनुन्य॑वक्षायत्वसाम्यदिन्येनेत्यादिखूपा मृटानवस्थितिरेव भूयादित्यन्बयः।

भवत्वेवमनवस्था का हानिर्नहि प्रामाणिक्यनवस्था त्वयाऽपि चाऽऽद्रियते दूषणत्वेन भन्यथौ र्दे शुणत्वितिद्धिस्त्‌ रूपरसैत्यादिशब्दादेव तत्रपि श्रोत्रग्राह्य- त्वीविरिषिण रोन्दित्वासिस्तिद्धिरपि शैभ्दन्िरादेषेत्यनेवस्थापतेस्तदृत्यवहारस्याप्रामाणि- केतव हारति सभतम अनवस्थौदिरोषर्चये श्रतिकनधेन काचादिसत्वे चक्चुरदरिव

परमभििरलयशिनिवपरादिथिपरेदय ती शिशि्म्टि--अतुटेति खूपादिस्थटे ते भूतिकणीदादिर्महीर्णिसथैतितिस्वेन तस्याः स्व.स्षाधारण्येन शगः

|.

६५ त्य।रूपासाहिति1--

माभेदेरेन गृणत्वविधानप्रवंततायाः श्रतलि स्वर्कन्धासेहानापत्तर्मवानवस्थाप्रससे ऽपीति तत्वम्‌ एतेनोपटक्षणविधया व्यवसायानुग्यवसाययो: पिनिभूतरयोरन्वीन्यनिरूभः+- सद्न्यीन्यध्रका्चकलमपि परस्परश्चमादव परास्तम्‌

उक्तनिदर्चनस्य पुत्र।सत्य५ सिद्धसास्कपिप्रतिवन्धकेस्यान्योन्याश्रयादिदोषत्य तत्रापरसरादिति बोध्यम्‌ तक्षास्तां निरुक्तान्तःकर५पृत्थासर्कयाधपकाश्चकस्यानु- व्यवसाय्य श्वप्रकाञ्मुखमेयति वदन्तं प्रत्याह. नान्त्य ऽपीति तत्र हेतुः-परेति | परोऽत प्रभाकेरो गुखनाम। जनुव्यवसायस्य्वच्मासकञचनिमात्रंश्च इति शेषः | भयं टेतुः काका्िन्यामेनोतदाग्चस्धपि। हितीयः | वि, भामाकर्वदित्यादिपृवपच्च- द्वितीयः ५: उक्ते हखन्तर्‌ रद्यलादि अनभृतेश्िनेदेयेति संवन्धः °

एवे भन्थनामस्यवोधपदाधविषयकपन्यस्तभ्रञ्नवतुषटवनिविष्टपथमभ्रश्विषयकवि९- वितविकेटपतरयमध्ये तारकिवत्रागाकेरनिदरे नीते विकल्पं कमादनवस्थादिनाऽप- नोच सौमतनिद्‌गंनीङ्घेतं वृर्वासमपि पक्षं प्रतिक्षिपति | तय] पराभमिकरम्रभ्नचतुष्या- वशिष्टपक्षेषु दद्भितीयतुतीयी विपतिविर्वविरषटमनावुत्तितद्विरेपणम्ध्ैवोधनादिनै

पक्षावपि. भतिक्षिप्यान्त्यं विद्धिनष्टि- भवपीत्यादेन। दरिणीवत्तेन

भवाति चरमास््येवं पक्षाऽनुभतिनिगसूना हितियमपरं नेवं गौणी पता बत गोधता। तदिह चरमः रिष्टः हिं्टवमिष्ठमुमेर्नतः श्रतिमिरभितः प्रम्मोनमीहतश्च मतः मतापर ॥१०॥ तन्न परिकराटंकारेण क्तु यतयस्तं वरिशिनष्टि -अनुमूतीति भभ धटीद्य उत्तिः श्रीगुरुचरणकमलराकारिकैवा.;ऽाऽऽसीरिलयायनुभवेनव क्षणभङ्गवादः क्षप दत्य्थ- नने दीपञ्वागन्यायनोक्तवत्यक।नु्त्यपवत्तावपि तत्रं तैटारिषहसान्य धक्चुपपत्तित्र्वितःवीःनानात्ववल्परकरतेऽपि वृत्तिनानास्वमेकाग्ु | अते पवोक्तम- संप्रज्नातापरामिषध नितविकर्पसमाधि प्रङ्कत्य त्विव वृत्तयस्तु तदानीमर्ात। अप्यालसभाचराः स्मरणादनुभीयम्ते व्युत्थितस्य समुस्थितात्‌ इति तस्माद्‌ ऽसपरज्ञ।तसमाधावपि समानविषयकवुतिनानाच्ं तद्‌] सगुणश्रीयुग- दिष्यानादौ तन्नानालं कैमुत्यिद्धभवेति चेस्सत्यम्‌ | तथाऽपि क्षणिकत्वं हि विज्ञा- न्थकक्षणमात्रोर्तिविनाश््चारित्वं वक्तव्यम्‌ | अन्यथा तस्योतच्युत्तरक्षणनार तत्सत्ये भमाणाभविन तत्विद्ध्य्थै स्वप्रकासस्य तस्य मध्यमक्षणे स्थित्यङ्खीकर

भे ब्रोधश्यापिषद्धिः। १५

` श्थायित्वपत्या क्षणमङ्गषादभञ्गपतेङ्गः तथा चे तस्व स्वपमत्वाङ्गीकरिऽप्युत्मति- कणिकविनश्चरवेन तत्स पनः प्रमाणाभावतादवस्थ्यमेवेति तदभावबिषयकानु बते. ठेव परकृेतेऽभिमतवाद्रक्ष्यमाणे धारावादिकस्थले केषांचिदाचार्याणां मते वत्त्येक्यस्मापि चिद्ध ताश्च मेवमिति भावः सथोक्तद्वितीयादिपक्षौ प्रतिक्षेपः प्रतिजानीते - द्वितयमित्यादिना तत्र हैवः- मौमीयादिना बोधतं हि रवभानेऽन्यानपेक्षत्म्‌। यद्वा स्वमात्रायत्तदरेतसत्ताकत्वमेब तत्तक्तपक्षदरयेऽपि दृश्यतरानेव मुरस्य स्यादित्याश्चयः। फङितिमाह - तदिदैदयादुत्रार्षेन चरमः केवला चिदेव बोध इत्यन्तिमः। शिष्टोऽवरिष्टः भुत्याषेमानुषाचावसंमव्य त्रिविशेषणी रसयुगहयैन्सौ ग्री स्ख गो यदा हरिणी तदेति वृत्तम्‌ | व्यक्तमेवोवस्तिम्‌ ॥१०॥ एवं ग्न्धनामनिविष्ं बोषपदार्थमवधार्याध्मैक्यपद्‌।थं नि्णिनीषु्ौके धैक्यस्चम्द- शकय सत्रामेदतादास्ये एव दृष्टे तत्रा ऽऽचमुपन्यस्य तस्य पारमार्थिकत्वादिविकल्पेन भत्रयममिधायान्तिमे पक्षद्वयं प्रतिक्षिपति-अद्रैतमिति वसन्ततिलकया-- अद्रेतमेक्यमिह ते यदि चेद्भी्टं किं पारमार्थिकमुत ग्यवहारतस्तत्‌ कवा प्रतीतिव्तोऽपि चान्त्यपक्षौ मिध्यात्वतोऽनुमवनादिपराहतेश्च ११॥ ° तत्‌- अद्वैताद्परनामकममेददूपमेक्यमिवयर्थः म्यवहरतः ज्मवहरेणेत्यर्थः े।ननिवत्यैत्वरक्षणे व्यावहारिकं वेति यावत्‌ प्रतीतीति प्राग्वदेव प्रातीतिकं महज्ञानेतरबध्यमित्य्थैः अन्त्येति ग्यावहारकिप्रातिभातिकपक्षाविति यावत्‌ तत्नेभयत्रापि हेतुः- मिथ्येति अत्रायं प्रयोगः-व्यावहरिकः प्रातिभातिको वा निरूक्तचिदभेदः। एतदूमन्थाधीनशाग्दप्रमाविषयत्वाभाववान्‌ मिथ्यात्वात्‌ शुक्ति- दप्यवदिति एतदृग्नन्धस्य वेदान्तश्चाञ्लीयप्रकरणवेन- जञाजञेकदेश्संबद्धं शाज्ञात्क। यन्तर स्थितम्‌ मन्थ प्रकरण प्राहुः. प्रकरणज्ञा मनीषिणः इति पारा्चरपुराणेक्ततत्सामान्यरक्षणद्धेदान्तश्चाज्ञीयजीवेश्वरचिन्मात्रामेद्विषयादि- स्वं प्रधानतय।ऽऽवदयकमेवेति व्यावहारकिादिषूपे तदभेदे निरुक्तपरमाविषयत्व्रामा- ववत्तवे मिथ्य।तेनोचितमेवेति मावः दादर्थाथं तत्र हेतन्तरमष्याचष्ट-अनुभ- वैनेति ११॥

१६ भर्वित -

एवं तैषसु चीरमािकनेवामेदरूपमैकेयभिति प्रथम दषे. वक्ष इति चेत्तरैतद्‌. ` भन्धतः मेवं शीमङ्गगवलादधिलिलमनीमिरसिर्वस्थौनतरषादियेव मतक्प्रणयन- हसत पृीरवथिः परकेरणंविनकभिन्यद्ररी बैविपौदिततेन सि्त्वोनीीयं तैद प्रयास इत्याश्येनाऽऽह-आद्स्ित्यार्दन्द्रवजया- सधस्त सरविर्भिनिनतिरीसिः भोनाष्यकोरिभरथैवेर्गनोनैः। ननिवध विरयिरयषेयरेपेपादितीऽस्ति १२॥ स्वादिन्द्रवजा यदि ती जगौ गः' इति वृत्तम्‌ शिष्ट तु श्य्टमेव ५२॥ एवमिक्यपदेगरषिवेचने भेदसू्पद्वतं प्रथमं प्रतयाख्ययिदारनीं तादत्मयरूपं त्म त्याचिस्थायुः षरक्षगं भीमांसकादिसंमतं तदमूयदाहत्य एच्छति- भैदित्थादि- गीत्था- * प्रदैमहिपौरिमिदर्तदिसम्यं यदि तदिव मतवैकथम कैन कैष्टक नीः कैठरोः करकौ जह गिशिशिदिति ॥१६॥ उपदिथीषादानगुणगुणिंकिविक्ाटिकपर्णिाभ्यपरिणामिरदर्षकाशकंपरिणंन्परि णामिभावेः ऋमाच्लत्वारि तादात्म्येस्थलान्यदाहरति-कंनकमित्यादरार्धन भक्ष रार्थस्तु स्फुट एब आयाप्रथ॑मदलेक्तं यदि कथमपि रक्षणं मबेदुभयोः दल्योः कृतयतिशोभां तां गीति मीवान्मजगेश्च: इति वृत्तम्‌ १३ तदङ्गीकुबीणे प्रत्याह--अद्वैतिन इत्यावा्थया- अद्धेतिर्नस्तवापि जिद्ण्डिनीमसकौदिम॑तकवोमोते 1 तहि ने किं रेद्धान्तिकनेद्गनेमदनभक्तः स्यत ॥१४६॥ त्रिदेण्डिनो रौमानुजाः मनिीतिकेस्ि मौहिदियः त्रसिद्धा एव | नैौदिष- दात्तदेकदेदिनो मट्भारकरमते्रव्नैतयः तायाम्‌-त्रिदण्डिनस्तु जौकिणीमेकनेवमेभ्युपेतव ` शोनंकैमैत्रचयाभ्यासदेव कार- णात्मके ब्रह्मणि कायीतमकश्यैः जीक्स्य कर्मकासनसिहितमदंक्षनिवत्िमोक्ष इति वदन्तीति 1 वं नीमसकादिमतेऽपि युणशुण्यादिलाद््वस्यले मेदामिदैवाद ` देति -दुतरलिद्धतेष सेणो चं गोभ्भ्दितस्य शणोकतरीस्वा चिम्मोत्रस्वाऽज्रमन अकदेन सकं निहकलदिारू्करवैनैकये यदि विकशितं तीहि तन्तष्यसीपविरित्था कत आगयीटक्षणं तृं शरुतबोधे काञ्व्तिन--

बोधेक्थमिद्धिः। ३७

यस्याः प्रथमे पादे द्वादञ्च मात्रस्तथा तृतीयेऽपि अष्टादच्च द्वितीये चतुर्थके पञ्चदश साऽ्येति १४॥

इदानीं यदरथमिदं ्न्थनामनिर्वचनविषेचनं तल्ृतभकरणरचनतुच्छीकरणं स्वि.

तगतं निगमनच्छलेनोद्धारयति- तस्मादिति क्षगषरया- तस्माद्धावत्कं एवं विफल इह भवेदु्यमः स्वानुभत्ये सो ऽपीष्टश्चेत्ततः किं यदि तव पुरा तर्हि तुच्छः प्रयासः, अप्रामाण्यात्परेषभपि बहभिरले प्राच्यराखेगंरूणा - माङास्यापि प्रसादाद्धवत इव भवेत्किन सा कर्मपाके॥१५॥

पर्यम्बोषाद्धैतस्य पूर्वाचार्यसहक्नेणोपपादितत्वादन्यविधवोधेक्यस्य प्रकृतानुचितत्वा- ज्त्यथः | भावकस्तवदीयः इद अन्धसंम्रथने एवं बोधेक्षयसिद्धेटक्षणप्रयोजनक इति यावत्‌ एतादश उद्यमः प्रयतः विफर्स्तुच्छो भवेदित्यन्वयः एवमष्या ' परहात्छ्यतिखामपृजान्यतमतत्समुदायान्यतरकामेन त्वया चेदयं भन्थः क्रियेतैव तिं तस्य पिष्टपेषणन्यायापत्या ग्रक्षावत्प्वत्तििषयता नैव स्यादित्याशयः *

ननु भवत्वेवं मदवदिवृन्दविदलनप्रवकं निरुक्तमोधक्यसिद्धेः संपर्णपृ्वाचयः शाखतत्करणद्यतप्रणयनतः प्रसाधितत्वं तथाऽपि स्वानुभूतिमात्रतिद्धयभमिदमुचित- मेवेति चेन्न ठत्र स्वशब्देन वि स्वो ज्ञातावात्मनि खं त्रिष्वालमीय इत्यमरादातमैव किंवा ज्ञात्यासमीयश्चब्दितबन्धुशिप्याद्यन्यतरः उभयथाऽपि वैयथ्यादित्यभिपरत्य दङ्कते-स्वेत्यादिना तत्तच्छत्वं हृदि निधाय सपरतिज्माक्षिपति-ततः किमिति उभयथाऽपि स्ानुभूत्यथं प्रकृतम्न्थग्रथनेन नैव किमपि प्रयोजनमिव्य्थः

तत्राऽञ्चे हेतुं व्याच निगमयति-यदीत्यादिपूषार्षशेषेण स्प्रकाशब्रभ्षालै- कंयानुमृतिरिति शेषः नदि विस्ृतकण्ठचामीकरशचत्रः कचिदादशंकाचरचनमात्रेण विना ऽऽपतोपदेशच तस्मपदयति तस्मात्तदथं अन्थसंप्रथने व्यथमेवेति भावः

द्वितीये हेतु प्रतिषादयति-अप्रामाण्यादिद्युत्तरार्षन तत्रापि किं याऽयं परा- नुभूस्यथं म्रन्थः स्वयमनुभूततिं सपाचैव क्रियते तां विनैव वा तत्र नान्त्य इत्याह-- अप्रामाण्यादिति यदि तव पुरा ग्रन्थस्य रचनतः पूवं॑निरुक्तस्वानुमूतिर्ना्ति ` चेत्तर्हि परेषामप्यपरामण्यादन्रह्मानुभविकृतत्वेन तत्र भरमाणत्वामावाप्तव तुच्छ एव प्रयास इत्यनुद्कष्य संबन्धः नाप्याध इत्याह-परेषामपीत्यादिशेषेण सा निरुकबो- धेक्यानुमूतिः भवत इव तवेव परेषामपि बन्ध्वादीनामपि कर्मपाके-

५२

048

11.10. [६1 --

जानती पुंसां कषयाद्यापरय कमणः | यथाऽ ‹दश्चतरे परस्ये परयत्यात्मानमञ्नसा ६पि चचनात्तस्वसाश्नात्का गत तिमातिमःधकदुरितक्षयपूर्वेकतञ्जनकसुङ्खते फख्दानौ न्सुख्य सतीव्यथं गुरूणां श्रीमद्वगवत्पूम्यपादपादकोकनदाद्याचाय।णामिति याबत्‌ | अरं ब्रहुभिरतुटविपुैः एतन प्रकेरणादीनामधिक।रिविशेषाणां संप्रहः सूचितः एनाद्रौः | प्राच्येति ! चतुरक्षणीभाप्यादिचिरंतनश्चास्लरक्षणकरणेखियर्थः . गुरूणां ब्रह्मसेक्योपदष्टृणां सट्रूणां तथ ईकस्यापि परमेश्वरस्यापि प्रसादादनु्र- टात्‌ | भव्किम्‌ ! नपि त॒ भवेदेव योजना | यथोक्तसागगन्या भवतः प्रहृ १३. [नेवा प्‌; नु नि; संपन्नः | पप] तव भयादवेति भावः | तस्मास्सवै- थ।९५|द भमभयम वयममृतं त्वथ | १.९॥ मारवनततीलया ममदतकेसूत्िति्षमर प्रकनमन्यसंग्रथनव्रवृत्तिस्तथाऽपि कथ वि्येवपार(तर4 4 स्सा यक्ता शद्ग भमथि ~ जिमीवतिशिरसरिण्या-- (समापा स्यारनन्न सट दटते स्वान्‌भवरिता पङ्कः २ङ्क 150 सफर नवपङ्करुहटलिहाम्‌ + प्शसिन्मन्नयीदियनय दकामाकुपि यदा दा ऽप्यतच्छलाच्थ्‌ { सकफटतः ॥१६५ [चदकनिरत ववयं तद्रचमवम्यनुयिनमेनति सचायतं चैत्परम. | आस्तोमक्ताक्पि नावस्तरश्ट सास्यति प्रथमपदञ्चधण | लाकवासनया जन्तोः चाखरनासनयाऽपि च| दरहवास्तनया जाने वधावन्नैव जायते ६२ प्मरणन। दास्रवात्नायाख्दनथावच्छय्द ब्रह्मसम्कारकायत्तप पराजर्हषिङ्िपं तिगीषायाः फटपथनसायितस्वन्नानोदय प्रेव प्रतिबन्धकत्वादद्व॑तशाल्लीयप्रकरणस्यास्य नरक्ानमन्नसय रचनानौचिस्यस्य प्रागवोपपादितत्वान्नैव तयेतद्रचनौचित्यमि- त्थायायः | | | तदेव व्यततिरक्यथीन्तरन्यासनं सपथयति- नेत्यादि द्वितीयपदेन नहि रयामदूप- सत्रेण कदम मधुकथरोपोऽपि दृदयते यद्रा यथा नृतनश्चतपत्रेषु शतश्षः सन्ति मकरन्दसतगन्धठुन्धाः सततं मधुकरास्तथ। तत्कारणध्पि कर्दमेते सन्ति देति यथा शङ्काऽपि नोदेति तद्भञजयेच्छयां सत्यां तद्वति जिगीषा त्वयि तच्वश्ञानशा- छित्वं नेव भवतीति भाव | ननु ब्रहमविदामपि याङ्ञवल्क्यादीनां जिमीषाददीनान्मेवमिति चेत्‌। बाढम्‌। तत्र तख त्‌। परिणाम दुःखमेव स्वंशापजन्यविदग्धञ्चाकर्यास्यत्र्षणहननानुतापसूचकतदु-

गपिववतिद्िः। ६4 स्तः्कतिशिङ्नियया तिद्ध भवत्वेवं भभतोऽभि भूदतो तेर निप ऽचयैततनिरणधरिणपव किः प्रशरतेत्वीभिकेत्यौ ६- कथं चिदित्याधुत्तरार्धेनं छत्रं कयवितपदेनः तेन तु म' भिंणीषवैवः जनवसमापयेरः संपातिः, किंतु तद्गृहे धमि रिरितनंरविषरतनिविष्ेसवेन त्विदे जमकेतमपितमोसहसनयनारिपसन्ञौ हेवासावासादिता। , त्वया,तु तयैवेतक्ियत इति वेषम्यमेवेत्यग्वरसः प्रकतद्ौनति सूच्यते

तैत्रेयीति सा हि याक्वेरवयज्ये्ठपत्नी प्रशिददधेवं ! सत्भ्यन्तमिदम्‌ असो विजिनीका यकाः निरु स्वरसदेष तुष्वतुः दु जन इति म्बायेन स्मिन्पक्षे स्वी क्रि- यतते तद्‌! तर्मिेषि पक्ष इत्यर्थः एतत्‌ प्रजृतन्थ््र॑थनेम्‌ ¦; बतेति सदे तस्मोदयु मेवे जिगीषया ऽपि भकरभकरलमिति तततवश | य्वल्क्यस्य जिगर - दिकं ल्िदं प्रपञ्चित श्रीमद्धियारण्यगुरुभिजीवन्मक्तिविवेकं कासनाक्षयनिरूपणप- स्वने मस्ति हि माक्धवह्क्यस्य तत्प्तिकमदिनाश्षस्तकदोरादीनां मूयान्विया- भदः तैः सर्वैरपि विजिभीषुकथायां प्रनत्तत्वात्‌ ननु वेषां विकन्तरमेनाप्ति ब्रह्मवियेति चेन्न कथागतयोः प्रभोत्तरयोत्रह्म विषशत्वात्‌ ननु ब्रह्मविषयत्वेऽपि तेषामापातज्ञानमेव तु सम्यम्बेदनपिति चेन्न | तथा संत्यस्माकमपि तदीयवाक्वेरुत्न्नाया वियाया असम्यक्त्वमङ्गात्‌ ननु सम्यक्त्वेऽपि परोक्षमेवेति चेन्न यतसाक्षादपरोक्षाद्भल्येति मुख्यापरक्षविषयतयवं विशेषतः प्रभ्ोपरम्मात्‌ | नन्वासज्ञानिनो वि्यामद्‌ आाचर्यर्नभ्युपगम्यते तथा चोपदेशासाहस्न्यामभि- हितम्‌-त्रह्मवित्त्वं तथा मुक्त्वा आस्मज्ञो चेतर इति नैष्कम्सिद्धावपि- चाध्यासाभिमानोऽपि विदुषोऽस््याुरत्वतः विदुषौऽप्यास्रश्त्स्याजिष्फटं बद्यदर्रनम्‌ इति चेन्नायं दौषः जीवन्सुक्तिपरयन्तस्य तत्त्वज्ञानस्य तत्र विवक्षितत्वात्‌ नं खट वयभेपिं जौवनसृ्तानौ वियामदमम्यपगच्छमिः ननु विंजिगौषोरातमबोध एव माक्षि

रगौ शि्मवौधस्य चित्तव्याया्ममूमिषु

कुतः शाद्वरता तस्थ यस्थाक्रिः कोरे तरोः इलैतदिरिम्यंपमलोपिति येक

रगदियैः सन्तु कामे तद्भ्षौऽपराष्व्िं |

उत्वातदेष्टोरविदविधां किं करिष्वति

४५ एया(ख्यासहिता-+

यत्र तेरेव रागाचभ्येपगमात्‌ चात्र परस्परव्याहतिः स्थितप्रज्ञ ज्ञानि? मत्रे वचनद्धय्य व्यवस्थापनौीयत्वात्‌ ननु ज्ञानिनो रागा्भ्युपगमे घमाघमे- द्वारेण जन्मान्तरपसङ्ग इति चेन्भेवम्‌ अदग्धनीजवदविचापृवकमेव सुख्यरागादि- मत्वेन पुनज॑न्महेतुत्वात्‌ ` ज्ञानिनस्तु दग्धवीजवदाभासा एव रागादयः एतद्वा भिप्रेत्योक्तम्‌-- ¦ उत्ययमाना रागाया विवेकन्ञानवदहिना तदा तदैव द्वन्त कुतस्तषां प्ररोहणम्‌ इति

तर्हि स्थितप्र्ञस्यापि ते सन्त्विति चेन्न तत्काले रख्यवदेवाऽऽमासमानार्नां भाधकत्वात्‌ रऽ्जुसर्पोऽपि सुख्यसपवदव तदान भीषयन्नुपरभ्यते तद्वत्‌ तद्या भासत्वानसंधानानुदृततौ कोऽपि बाध इति चेत्‌ चिरं जीवतु भवान्‌ इयमेवा- स्मदभिमता जीवन्मुक्तिः

याज्ञवल्क्यस्तु विजिगीषुदन्ायां दीदश्शः चित्तविश्रान्तये विदत्सन्यासस्य तेन करिष्यमाणत्वात्‌ | केवरमस्य विजिगीषा, किंतु धनतृप्णाऽपि महती जता बहूनां बरह्मविदां पुरः स्थापितं सालकारगोसदस्मपि संनीय स्वयमेवेर्दमाट- नमो वयं ब्रहनष्ठाय कुर्मो गोकामा एव व्य स्म॒ इतीत्यादिः विस्तरस्तु बृहदा- रण्यकभाष्यादौ ज्ञेयः १६ | इत्यमपपादितं प्रकृतप्रकरणरचनानीचित्यं निगमयंस्तर्हिं किं कर्तव्यं मयेत्याशड्‌- कायां किं त्वं तत््वज्ञोऽस्युताज्ञ एवाऽभ्टास्विदपक्रविज्ञान इति विकर्प्य ऋमेणं समाधत्ते- एवं चत्यादिशाङिन्या-- एवं चेष व्यर्थं एव त्वदीयो अन्थायासः स्वस्वरूपे तदास्व ) श्मोमद्िष्णां वा शिवं वा मजस्व त्यक्त्वा सर्व याहि वाऽरण्यमेव ॥१\॥

ब्रह्मविच हि स्वस्वख्ये चेतसः स्थ।पनटक्षणमवस्थानमक्ञखे स्ववणौश्रमधरमानु- छनेनेश्वरलीखाविमरहविरोषहरिहरान्यतराराधने फरीभूतजीवन्मुक्तियुखमात्रां शप्रतिन- द्धज्ञानते त्वेतमेव विदित्वा मुनिर्भवतीत्यादिश्चुत्यादिविहिताविद्रत्संन्यासेन परमहं सोपनिषतपमसिद्धरीत्या सर्वत्यागपूर्वकमरण्यगमनमेव चोचितमेवेति भावः शालि. न्यु्ताम्तौ तगौ गोऽन्धिलोकेरिति वृत्तम्‌ १७

एवं पूवेवादिना पकृतप्रकरणकरणानेर।करणेऽभिहिते सिद्धान्ती तद्ृहुमानपुरः- सरं साभिनन्दन तदधेमङ्गीट्ृत्य स्वकृत्याभिसंधितप्रयोजनरहस्यविरोषश्रवण।य तम- मिमुखयति-बाढमित्यदिशादल्विकरीडितपादाभ्याम्‌-

पोधक्यसिद्धिः `

भां मिं तरैः विद्धतेः लोकेऽपि' के त्वामृते

तत्रण्यक' रहस्थमेकषनपं प्रेन्णा तशाकरणय

पुवांचायंरातेः शतै सरणयो या दुरितोः स्वंधियै

तोध््वादरीगिहोपम' अपि भिये प्रायो" मधुन कि १८

मितत संबुद्धौ सथेषुदृदोः शेषः पतनं वक्ष्यमाणकार्ये हवयति ठोकेऽपि त्विति कै तमः विदतं इसि संवन्धः एर्व यथा ठक मित्रकष्दितसूर्यं विना नं कोऽप्थन्यस्तमःशामकस्तथा' शाङ्ञेऽपि भित्रशल्दितयुहृदमन्तशं त्वादृशं कोऽपि तमःपदाच्यारबिारिभिवारक इत्याशयः अत्र मित्रपेन बहुभाषैः दषिणाभिन्दनं सूतम्‌ ।। किः तत हत्यक्रोऽऽ्ह-तत्नापीत्यादिद्धितीयषदिभ तत्रपि एवं सत्यपि भत्र प्रञचतभम्धसंप्रथनधिषय इत्यथः यदेकः मुख्यम्‌ ।' अथौध्यनधम्‌ |' निद।षम्‌ एवं पुनः स्षङ्कानघकारः सुवितः अत एम त्वः तद्ध्वमान्नरहाष्यभ्‌ः। रमणा सुद्धा बोदरञुद्धनिरुकाद्तरहस्यश्रवगरोस्ुकभेनेर्थः 1 माकणेय, दृणनत्यन्यमः | तथा वादिलं व्युदसैव प्रथमं मदुक्त्यादरः काथः पश्चाद्यदि तत्र मनने क्रिय माणे दोषोन्मिषः स्याशचेत्तदा बादिर्वेऽपि प्रकटित नैव नः कोऽपि. ङकेश्च इत्याश्चयः | भत एवोक्त म्चे

अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि. व्रजत्यफलकतामाञ्च नवद इवेहितम्‌ इति

किं तद्रहस्यमियत माह-पूरवीच््त्यादिसार्षेन पूर्वेति भीमत्मगवलमूज्यपाद- पादरार्षिनदप्रभृतिवततमनकोटावधिर्करन्दपरब्रह्षपारतसद्वुरुवरवृन्दै रत्यर्थः एतेन सर्वेषामपि तेषा" परभपूज्यस्व्तदन्यतमसरणर्यनादरणव्युदसनं व्यज्यते | मतं एव रातभरतट्वाताः ।' मिः मेदवार्दियक्तपिद्कान्ता४; नेत्याह-सस्णय श्वि! पद्धतथ दिं यावत्‌ याः स्वा्तये ब्रह्मारभक्यरूपनिजसुखरन्धय इत्यर्थः दर्षिता पुजन्वर्ि प्रकाशितः सन्तीतिः योनना' |` यथाः तच्ेतीयननान्कीिं मन्तुसुहिदय" सते येराक्षषरेतते तेः माः सरकं भददवैन्ते तहनिरतायवैिमुकषस्थति कलंकः अरो! प्रक्षि मकतीति मतः |

रि. तत्तल्तकाऽष्दः- तासिवस्यादिषरमवरणेमः ।. सुरज शलद्ाकान्तयै तत्र प्रक्िषास्नायच्छद कौविष्छेदेनेवः निसमनिग्लमिमेरणस्मेकनःगुषेतजकरिकीः साथा रण्येनः छमदररमे. हेङुया योतपक्ि--जाददेतति रत्मेरषं च्थुन्यते | जपिनःः निर््कमेपम्मेन का तकधति

व्याख्यासहिता-

ह्ेदयमरन्थि बिभित्सोः भिये कि हेयं किंबोपदेयमिति प्रत्युतदधितश्चाज्ञेऽपि सशय - रूपभीत्या इत्यर्थः भवन्ति रिं, अपि तु मवन्येवेत्यन्वयः पक्ष स्वस्वप्रयसी- स्चैक्षया तथात्वं ज्ञेयम्‌ ॥- १८ एवमादरशंगृहोपमानेन वक्ष्यमागेकशरीरैकजीवानेकशरीरसूत्रामकायव्यूहङृबोगिस- मपरमासैकजीवबुद्धयवियानन्त्यमयुक्तनानाजीवावच्छिन्षमतिनिम्बामासवादान माविरोष निस्क्तरीतिकमुमृश्चुमीतिभज्ञकं व्यज्ञयता प्रकतम्रन्थसंग्रथनाक्षेपमुपरक्षणविधया विड- क्षणभ्रयोजनाभिव्यञ्चनद्वारेव प्रतिक्षिप्य विचित्रस्चनचातुरीसूचनचणलतवाप्तदपतत्वं भ्रति- ज्ञातदुरधटाथंवटनापटुल्वं संचूणैयता भक्तिवेभवेन स्वचेतसीषत्स्मृतिमात्रविषय- लतः प्रत्यक्षमिव श्रीगुरं समनुसंदधता स्वनिमित्तमात्रतां चोतयताऽतिविस्मितनाच्यु- तेन प्रहृतप्रकरणस्य तदेककततृकता प्रतिज्ञायते तदिति माल्मारिण्या-- तदहो छरृपयाऽयमेव तषां मगवान्भीरषुनाथसनत्रधारः सरसं म्रद मामकानियेद्‌ं तनपाश्चाटिकया तनोति नाट्यम्‌ ॥१९॥ यस्मान्निरुक्तसरणयः प्रियेण मुमुक्षोरुक्तसश्चयखूपाः संशयात्मा विनरयतीति स्म तेसतस्य॒ मृत्यूपरक्षितजन्ममरणपवाहरक्षणमहानथैकफलकलवादुभीतिमात्रहेतवस्तत्त स्मादियष्याहत्यैव हे्वर्थकतप्पदेन सह संबन्धो बोध्यः तेषां निर्क्तमतिरुसक्षू णाम्‌ कृप्येवेति योजना एतेन ख्यातिटाभपृजदेव्युदासः पूर्वत्र मुमुक्षोरि. त्येकवचनेनेह तेषामिति बहुवचनेन चेकानेकजीववादाविरोधः त्र श्रीशषब्दप्रयोगान्न साक्षात्तननामग्रहः निरुक्तर्मश्रीसद्धरुख्पेश्वर इत्यर्थः एवं सरसमथतः मृदु शब्दतः प्रागुक्तादशेवेकश्मनिदशैनादेवेति व्यज्यते अये ध्यानाधिषूढलीखाविग्रहश्रीमृर्तिकलन साक्षिप्रतयक्ष॒ इत्यथः एतेन तत्र स्वानुरागा तिश्ञयः सचितः नन्वथापि कथमस्य विलक्षणप्रतिन्ञातप्रकरणकरणनिपुणलवं तत्राऽऽह-भगेति | मगवान्‌ षड्गुणेश्वयैसपन्नः एवं चान्तर्यामिसवेन तत्र स्वहृदयस्थतया प्रकृतप्रकरण प्रणयनप्रवीणत्वं प्र्योतते एतादृशः अत एव ॒श्रीति | भिया ब्रह्मविद्यारूपनिः रुपमसंपदा रल्याः सावरण्याह्घूननधिकार्तिन वुच्छानपि मादृशचान्नाथयति-अद्वैत- जक्षालेक्यबोधरूपत्वेन तुच्छीक्ृतनिखिरदुद्येश्वरत्वोपरक्षितान्करोतीति तथा एव सूत्रधारः कलासूत्रामिधपाश्चाल्िकानारकाप्रकटसूत्रचाटकः पक्षे नारकाचार्यः | एतादशमिद प्रकृतम्नन्धद्पं नारं नटनम्‌. मामकीनया मत्संबन्धिन्या तन्विति | व्यक्किरूपपुत्तलिकया द्वारेति यावत्‌ अहो तनोति विस्तारयता्यन्वयः १९.

बोधेक्यसाडिः ४१६.

भत एवास्य सुक्तमुसुक्षुभयानन्दकत्वमपि प्रचीनपरकरणवदेव वर्वतीत्यमिसंधायः स्वामानितवं ध्वनयेस्तावमावप्येतन्निरीक्षणायं सार्थकं प्राथैयते पद्यन्तिति बसन्त तिककया-- पडयन्तु तत्सहदयाः सदणाः सदेद्‌- मास्वाद्यन्तु निजपुणरसागताभ्धिम्‌ भीतिं त्यजन्तु षिवि्धोदितपद्धतिभ्यः रान्त्यादिनोत्सवजषः स्वबुभ॒त्सवाऽपि २० अत्रापि यस्मादेतन्निरुक्तरीत्मा विशिष्टप्रयोजनकं तत्तस्भाद्धेतोरिति पूमैवदेवाध्या. हृत्य संबन्धो बोध्यः अन्ययत्वेऽपि यत्तदोः संबन्धनैयत्यानपायात्‌ सेति चितं तु चेतो हृदयमित्यमराज्जीवत्वावच्छेदेन तत्त्वत्त्वेऽपि हरति बाधते मूरज्ञा ˆ नतत्कायैमिति हृत्‌ सर चासावयः अयः श्ुमावहो विषिरित्यमरात्‌ अतदूव्यावृ्तिरूपेण साक्षाद्विधिमुखेन वेदान्तानां प्रवृत्तिः स्याद्‌ दधिषेत्याचायेभाषितम्‌ इत्यभियुक्तोक्तरीत्या स्वप्रकाशाखण्डानन्दासकजीवन्रहयेक्यरूपनिरूपमद्यमसुचकः साक्षाद्विधिमुखप्रवृत्ततत्त्वमस्यादिमहावाक्येककरणकः परतयक्षविषयकत्वेन साक्षालमात्मक एव शान्दगोधश्चेति तथा तेन सहिताः सहृदयास्तत्छज्ञानिन इत्यथः मुमुश्चुपक्षे त॒ प्ाश्स्त्येकाभिमायेग मयूरादिषु शिखूयादिपदप्रयोगवलकृतेऽपि हृदयसाियवोष- ` नात्पचस्तददया इति यावत्‌ | यद्यपि तेषां दया मूतेष्वङोटप्त्वमित्यादिस्मृतेः स्वाभाव्यदिव सामान्यतः सवतः सदयत्वमस््येव तथाऽप्यत्र विशिष्यैव सदयाः किमयं मदूम्रन्थः समुचि- तोऽनुचितो वेति संशयरूपमददुःखप्रहरणेच्छवः सन्त इत्यथः एतेन विशिष्यैत- निर्गक्षणोदासीन्यं व्युदस्तम्‌ भाटयपक्षेऽपि सहदयश्च्दिता रसिका अपि सदया एव समपेक्षिताः अन्यथा सूत्रधारस्य वित्तानवाप्त्या श्रमवेफल्णपत्तेः इदं परह तप्रकरणं पक्षे पाश्च ङ्िकानारचम्‌ सदा परयन्तु निरन्तरं परिीरयान्तित्यन्वयः | तेनानादरः परास्तः ननु किमित्यंदवता्मानुसंघानं विहाय प्ङृतप्रकरणमेन परीकष्णीयमित्याश्चस्क्यास्य तदेकफलकत्वान्भेवमित्याह-भस्वादयन्त्वियादिद्धितीयपादेन तत इति श्चेष निजेति आस्मानन्तानन्द्केवस्यजकनिधिमित्य्थः अत्र समृद्ररूपकेणतन्निरीक्षणो- पतरक्षणावच्छेदनैव तत्यायिनोऽगस्त्यसख वाताप्यादिभक्षकत्ववेदकनिकजीववादविरो- पायनेकादैतचाञायमक्षियाविरोषमक्षकत्वमप्युक्तापुतास्वादपुरस्करेणैव मकिष्यतीति

४& ` एय।रूयासाहित-*

कोकितम्‌ ।: मोक्षे सालोकष्यादिनिस ता निजेतिः। तत्ापठिः माच्यादिसंमताण्कधां स्व॑ः गरथितं पूर्णेति एवमधि. नभविकेषरुगोकेषिशातिषुःखध्वेतमा्रनिशिातमस्वं बैशविकतार्विक।मिमतमषाक्ुं रसेति भष्रतपदं तु मोक्षः केवल्यनिवांणक्रकोमिः अयसामृतमित्यमरदेव मोक्षपरं प्रसिद्धभव आस्वादयन्तु रसतथन्त्विध्यथः तस्मा- न्महाप्रयौजनत्वाचदाऽत्र जीवन्मुक्तानामप्यनादरो युक्तस्तदा मृुक्षुणां कैुत्य- सिद्ध एव तदभाव इति मावः

एबसुभयसाधारण्येन संप्राथ्यांथ सुसु्ूनेव एथक्पाथयते-भीतिभित्यायुत्तरार्भन तत इत्यत्रापि प्राग्वदेव बोध्यम्‌ तत्रापि शमादिसेपद्विरटकत एव तत्वविद्यत्यत्ति- तत्फरीमूतजीवन्मुक्टयन्यतरभरतिवन्ध इत्यभिसषाय- ता-वाश्चिनष्ि --छान्त्यादिनेति तथा बृहदारण्यके पठ्यते-- शान्तो दान्त उपरत्तितिष्ुः समाहितो मूत्वाऽऽ. प्मन्येवाऽऽत्मानं पर्येत्‌ ` इति श्रद्धावित्ता भूतेति प।यान्तरम्‌ ।. तत्राप्युत्सवजुषर. वैरग्यमहोत्सवसेविन इत्यर्थः। उपलक्षणमेतन्नित्यानित्यवरतुकरििकस्यापि एतादशाः। स्वेति आत्मतच्वानिक्ञासये ममुक्षुव इति यावत्‌। भपिः समुश्चये विविधेति पृवोच येबेहुषिधाभिहितप्रक्रियासरणिभ्यः सकाञ्चादित्यर्थः भीतिं निरुक्तसैक्ष्यरूप- मिथभ्‌ त्यजन्त्विति योजना २०॥

एवं मुक्तान्मुमु्षुश्च विरुक्षणप्रयो जनकपरकृतप्रकरणसप्रलयनिरौक्षणा्थं संमार्धयं पुनः स्तदश्रेयने सवेथा स्वक्िन्सामरन्यभावं कथयन्वि्मयमान इव त्कतोरमन्तर्यापिणं भीमत्सदगुरुमेव।ऽऽक्षपव्याजनावाङ्मनसगम्यतेनेवानुषषदचे मयीति मारमाणि्यि- मयि नेव पदन चपि वाक्येन मान तपोऽि चहितीयेः। नभसीव विचित्रञस्चक्तिरेकः कुरुतः कः पुनरेतादिन्द्रजरथः ॥: २.१ ॥: ` म्व्लच्छल्द्वाच्ये प्रङतप्रकरणसेखकसव विरिष्टयिप्रसवत्रिरोषाभ चिल हाव तक्िसिभास इत्यथः पदवाक्यमानानि व्याकरणभीभां सतिकफील्लध्पमनामि नं चेवममि-- यदृदुष्कर दुरासध्यं दुजंयं दुरतिक्भम्‌ ।; तत्सवं तपसा साध्यं तपो हि दुरतिक्रमम्‌ हिः वचनात्तप॒णएवोक्तरेकिकसामभ्रीमन्तशऽप्यठ किकसोनिभ्रीयिैदं तदाशा कारबिश्कतीति वाच्यम्‌ तस्येहिकस्य संध्यवन्दनभारभ्यासेवतातसमाध्यन्तमध्ये ठैः शतोऽप्यभवादित्यभिपरत्याऽऽह-- तपोऽपि वेकि षदे मपि निरकथिविभाकेषैः लक्षितः स्त्वथैः पदं वेकुण्ठादिस्थानम्‌ वाक्यः तत्तमस्यार्दिमद क्यरचयतयिि मव्रत्‌ः। कन. दे सादिपरिन्छेद इत्यथैः | तथः, तपः केषर दति" सत्णीरिर्यभ्‌ः

"न

ृहियमिष्ि | ४५

तेत्र सर्वत्र हेदुः-मद्वितीय इत तशराऽऽकषववत्सर्वगतश्च निलय इति शते ` ध्नुख्यं तदेव दषन्तयनि-नमरक्ति | भत पद्मा क्यमानतपांमि स्थटविशेणविशिष्ट- पदवृन्द्‌।ण्मादियोजनान्तपसििण्तापिरोषा एष एं सति एकोऽद्धितीयत्मन(- सदाय: को बाऽबाङ्मनसगम्य मिजित्रदयकिः "परा स्य शक्तिविविधेव श्रुयते" इति शरुदयुक्तनभिप्रकारकशक्तिरस्मदादिष्णौब सजेतसषतपरकरणर्ूपं नमसीबेन्द्रजाछ भन्त्रा दिष्चुन्धमायिकनगरादिकं करते रचमतीत्यहं जान ईत्थनुङकव्याध्याह्त्ब (न्वयः | तत्मादपदवामंयमानतपो्बद्धजह्षविद्धिरन इपयद्‌ भकरणं रत्तमिब तत्परी- क्षैः पुपदीक्षणीयेवेति भानः केद्रालिकोऽपि विजित्रशकषिरेव २१ ` इत्थं प्रङृतम्रन्थोपाट्‌घाते संकथिते सत्यभ हान्नोपोद्धातीमूतमध्यासमेव प्रथं धरकरणवेनात्र संक्षेप मुक्तेतन्नाननेन।बतारयिष्यंस्तत्स्वहू्पलक्षणे भी सदृष्टान्तं स्पष्ट - यति--बोधैक्येति बतन्ततिरकया-- बोधेक्यमिद्धिबघ्षतो यद्यति गोध्ये मिथ्यात्वमार्थकमनोषवपृष्यद्र्तु | नव स्फुटी भवति बोधनिबरत्थरूप- मन्योग्यसंकदमने सगहीन्द्रतुस्यमु २२॥ ` बोणो पश्चकोशविश्च षिष्ठाभत्कौपलक्षितप्रकाञ्नो तो्यरैक्यमक्तप्रकारोकरूप - मबाभितमखण्ड। द्वितीयत्वं तद्धिषभिणी या सिद्धिस्तक्तवमस्यादिमहावाक्येककरणिका खरमाजित्तवृतिरूपिणी प्रमा सा यया प्राज्प्रचचातितरीष्मा प्रङृतप्रकरणसरण्या तथा तख्या यो वशः वशो शनस्पृहायततष्वायत्तत्बप्रमृत्वमोरिति मेदिन्युक्तेरधी न्व ्रस्मादित्यथः प्रृतप्रकरणेन रहि सकर्पूवाचा्ेपणतप्रक्ियैकमत्य सययवेह नि- रक्तद्चानदाखबद्वाराऽथेतः संपूणद्धैतमिश्याखे भवतीति भावः। यत्‌ , आर्थिकमथापत्िसिद्धम्‌ मदि इष्य मिथ्या स्याच्तरदि तद नुस्यृतत्नो- पढाक्षितदगपराभिधकमोधभास्यं स्यात्‌ तमेव मान्तमनु भाति सर्वमिति-- ` एक एव हि भूतात्मा भूते भूते व्यवस्थितः एकधा बहुजा चेभ दश्यते जलचन्द्रवत्‌ इतिश्ुतितदुक्तयुक्तिभ्यां बतैते तु तथा तस्मात्ततथेदयन्यथानुपपत््युपायातमिति यावत्‌ बोध्ये छप्रभसत्यानन्तानन्दासख्पकूटस्थनोषस्य साक्षात्परम्परया वा विष. यीगूते यावदबि्यातदर्धनदेत इष्यर्थः अत्राभिकरणत्वमेव सप्तम्यर्थः तेनेक्तै- तद्पपक्षस्य मिथ्य।त्वरक्षणसौष्यस्य भमेधर्मिमाव एव सबन्धः | मिथ्या बक्बमाणरक्षणमनिर्वचनयत्वम्‌ उपैति भ्राप्नोतीत्यन्वयः | अस्तेव किं ततस्त- ६२

४६

ाऽ$- भदत्तितयोदिरीकेण तशण्दः शङ्ाशान््ययैः भदः हदेवमिशमाष्व- मिख्पधः अन्षोन्पेति चचभोष्यथोः संसगतादात्न्यरक्षणप्रेशपराध्यावभ्‌ ऋते , बिना नैव श्छुरी भवतीति संवन्ध; -निरक्तरक्षुणपरस्पराध्यासाशिद्भयेगाकछपिय्यूं भविष्यतीति भाबः।

तथ। तदथमादौ बोघाबोषपदाथयेश्रिजलडयोः परस्परं संसगतादाल्थलक्षणाध्या- सनिरपणमेव कार्यमिति तात्पथम्‌ ननु यदि मोभै्यतिद्धिवशतस्तावदधिकमेपि योष्यऽत्र मिथ्यात्वमेवःऽ्दौ रामुपषाच्यिततस्तत्तुटीभवनमंपि भिनौ परश्पेराष्यार्ब नैव स्यार दु तदेव पश्याभः कथमेदि। हि स्वचिदप्याददधवेष्मगतदीपेश्येऽति तत्परतिमिम्मसहला त्सदलं मन्यमानेऽपि पुग्भे दुदगुपदेशनान्वयव्यतिरेकानुगर्धीतिनं सगज्ञायामपि तदैक्यप्रमायों तद्भास्यादरशवेदमनि मृष्लं दद्मते तस्मा्निखिलमिदं कुडष चिञन्यायेन निमृलमेबेति चेन्न अमिसंध्यनबनोधात्‌

तथा हि--भञ हि मासकं तदारोपितमास्यं जति बस्तुदधयमेवे। तत्रान्स्यस्य नानासे नाऽऽनन्त्यऽपि तदनुस्यर्वेस्य धटो भति पशे भतीत्याथ्नुभवाचचदबच्छेदकमे- बेन जलचन््रवदुक्तप्रतिनिम्बप्रदीपद्हलेवन्नामात्व$पि यथोकरधरण्यवर्छिनतराभि. किरणालोकाषमासमानहरिणकृष्ण। तराङ्गिणीफक्ोरसहसतदवच्छिलाखव सहस ऽपि नि. रक्त तद बिह(मत्वोपरक्षितारोकैक्यक्रमया -मिथ्यात्वमिव।दमेव तथा तदभिष्ठानत्वो- पद्मक्षितस्याऽऽचस्य कटस्थासङ्गद्वितानन्तानन्दजिन्मात्रस्यकयप्रमया समानाभरयमिष- यक्त्वान्प्रढमज्लान बिना्रौ सुति तच्काक््पतस्य यावदुपराङिविशम्भमाणस्यापि इर्य मूषात्वे [9 नाम दोषत्वमपि

त्वदुदाहृतादद्चवेदमप्रद्रीपद्टन्तस्तु विषम एव तन्न परातिनिम्बानां कहिपतत्वेऽ- पयुक्तगृहस्यातथालादित्याशचयेन बोध्यं `बिंशिनहि-भनेोभेति भनोभेन मूटाशा नेन बपुः शरीरं यस्य तस्िन्यावदाषि्ं विद्यमाने बस्तुतस्मु काटत्रभ्‌ऽप्यविथधमान इयर्थः | एवे यद बिधावि्यमानं तच्छुक्तिरजतबन्मिथ्येति मरसिद्धमेबेति नैवा क(5प्मनुषयसिरित्याकूतैम्‌

नन्वेमपि गोध्यककिनिकिष्ताया भृराक्धिाया भजामेकामियादिशुत्यादिषिष्ा- नादित्वाचताषदास्यापि जीवेशतद्धेदापिद्मालमसंयोगाख्यदश्यचतुष्टमस्यापि तदे कायत्तत्वेष सप्रदेऽपि तस्याः संप्रहसंभव एवेल्यारश्वोपशान्त्य्थे मिथ्यात्वस्य संज्ञामात्रतव ग्युद- सितु धिद्धान्तसंमतं तश्ठकषणं निरभकतुं तंचथाऽन्योन्मसंकरं विक्षिन ि.ोगरेति बोधो ऽत्र पौव तेम निवत्यं संथोमुक्तिके प्रध्वस्ये जीवन्मुक्तिपक्षे प्रचाध्यं श्म वूर्यस्य तत्तथत्यथैः एवे ब्रह्मालमैक्यनिषयकप्रमामात्रनाप्यरूपत्वं निरुेकमिथ्यासम बदता समानाश्रयाविषमत्वेन शमाह्ञानयोर्विगोषस्य स्ैत्र इष्टत्वाञ्ानानिबत्वसेनावि श्योविधमानस्वेव तस्या अपि शभरोपितत्वं सेगदीतमेजेति भाषः

बौभकयसिश्विः | ; 0.6

एषं सपरपकषे$पि श्ीरमीरादिभत्खयोगादिसंवन्माननिकितसन्यदातः | वैन पिद्धा> न्तसमीहितभ्रचिर्तनादाषद्धिः। ननु कदं दहृमिति दृष्टान्ताकाङ्क्षायां पुनस्तदुमयमपि ` विशिन- समिति यथा मन्दान्धकारसितत्ादिना ्विन्नातायां मारत माटा्यां मरारगजान्तिः कदाचिकस्यजिह्पपशते तत्र सज्यासेपिते अटीन्द्रे मिश्यात्वं स्बसं- मतमेव तद्रदविद्यातद्धिवमने दतेस्पीरयाशयः संकरपक्षेऽपि यथोक्तलगर्ह(द्रयोरा- ध्यक एवं संक्ररस्तद्रदेव प्रहृतेऽपि चिश्चत्ययोः इति रहस्यम्‌

सत्रे प्रथमेऽन्वये श्रीमन्मण्डनपण्डितानां ब्रह्मसिद्धि. भरयोगस्तथा द्वितीने श्रीमलकादास्मयतीश्चराणां विवरणकाराणमामिमतं मिथ्यव्वछक्षणं संकषिष्ठं भति। तद्िस्तरस्द्वैतसिद्धिटुचन्द्रिकादाविव समभिवदित्तम्य इति क्‌

ननु किमतावता यदज्रमवता ऽधागमिथ्याक्ञाननिवत्वत्वानक्तेर + वदित्यमुमानरन तस्यां यथा मिथ्यालं साध्यते तथा अविद्या स्मा, उपादानतराष्रक्षवदिति प्रस्यनु- मानेन मया तस्याः सव्यमपि साधयितु चकयमुपरक्षणमिदगनादितवारिदेत्वन्लर- स्यापीति सद्पतिपश्चत्वास्वःनुमानमाभास एव

तेनैवेतस्य क्तो तालमिति माप्रतम्‌ मायां तु प्रह िध५।९॥त सजामेक। मिति श्रुत्या यद्चमिद्योपादानं स्यत्तथाऽनारिश्च म्यात्तर्हिं शद्ध अ्ठेव!ऽ५क। रादि पपश्च्रकृरिखन परिणामि स्यात्तथा मुक्तिदक्ायामपि पनरषिभा- तदितरपपश्चास्पक्तश्च स्वादिति हताः स्वरूपसिद्धिबाधकयुक्त्या तथा यद्विद्मा सद्या स्यतत सनीथक्रियाकारिःवन सत्मप्रपश्चोपादाने स्यादिति युक्स्याऽपि मदनुमा- नस्यानुगृहीतत्वादिति चेन्न शकषलपीतिमोपादानीमूतच्चङ्खशोक्कयाबाच्छिन्नचैतन्य विषयकाज्ञने प्रागमपवे व्यमिनारित्विन त्वदुपन्यस्तानुमाने रेतारप्रयोजकेखाच्छ- क्तिरजतदिरपरि मिथ्यात्वस्य चाननिवव्य॑त्वेकसाध्यत्वेन प्रङृतऽपि तथातवप्यादण्डवा- स्तिखवाच्छुक्तिज्ञानेन शषत्यक्ञानं भे नष्टमित्यनुभवादिदं रभतमहमज्ञ॒हईत्यादिसा्त ` मस्यल्नस्योमयत्रापि तुरशस्वान्च

ननु यद्येवं तद्यैमोधवेपुषीतिनोध्यरब्दिताविप्रातदधीनदरयबिेषणं व्यमेव निशूक्तबौधनिषत्यलक्षणमिथ्यात्वाविशचेषणेमैव तस्य सर्वस्यापि संप्रहादिति चेन

तस्य स्वरूपकथनपरत्वादस्य तु मिथ्याललक्षणपरत्वाश्च वाथापि तत्रावि- याधीनदश्यस्वरूधनिङूपभेऽपि तत्स्वहूपानिरूपणमेवेति वाच्यम्‌ | अस्याविदेत्यनि - धायामेवाऽऽपिष्वा प्रकशप्यत इति वातिकोक्तरविधयैवाविथाश्रीरस्यापि सिद्धेः नाण्यात्मान्नयः जनादितवेलोयन्चो साक्गिरूपायास्तज्जप्तरादयविव सिद्धत्राच्त्रापि पश्चाद्धगिनस्वस्य प्रतिबन्धकत्वात्‌ नहि दादे जाते सत्यानीते;पि मणौ किंचि- समोजनं जग्प्रते एतनानिभरोपहितयितत एव सिद्धान्ते साक्षित्नाचत्सिद्धौ तस्मि द्िरत्यासमन्यान्याश्रयादिकरमपि बमसमाषेयलवादेव प्रसयुक्षम्‌

> परयेख्पासहिता-~

ननु कोऽयगमोपो नाम यक्नििन्बन एवायं॑भरौपाकीणः सकरोऽपि परपशचः | चानदिगावर] ब्रह्मसौक्यप्नैककिवत्य तेन्मोत्राश्चसतरिषयं मागामोदादयपरपयी- अभनिनेयन्‌यगन्नानं प्रमिद्धोवेडि वाच्य | 11 दा भरल्मात्‌ तय] हि अबोध दलयत्र- प्रसउयप्रतिषेधोऽ्ं क्रियया सुह यत्र नस्‌ | पर्युदासः विज्ञेवौ यत्रोत्तरपदेन नम्‌ हनि प्राचां वचनाद्त्र गच्छति चत्रश्चत्यमिरयादिवन्नजः क्रियानन्वायिखेन प्रसञ्यप्रतिपेधल्वस्य प्रतिपेधः सिद्ध एव एवं परिशेषादृत्तरपटाचितखाच्र पयं - दान पवायमिति तु निर्विनादमध | तटथश्ुः नञीषदयं सादरम तद्धिरुद्धतदन्ययोः व्यतिक्रमे त्वरूपार्थ निषेध।मावयोरपि इति टेमचन्द्रवचनात्‌ तत्स!टदयम मावश्च तह न्यहय तदल्पता अप्रा्म्त्म विरोधश्च नजथाः षट्‌ प्रकीर्तिताः इति नन्वादशिरोमाणिविवरणे कदाधरोदाहकारिकायाश्च नवधेतरावभाति | तत्र हमकोशपिक्षया कारिकायामपराद्चस्त्यमाक्रस्याभिनवत्वात्कोशक्रमेणैव तदन्तान्युदादर- णानि अनुदरा कन्येयमितीषदर्थं सब्राह्मण)। ऽयमिति सादये असुर इत्यादौ तद्विरुद्धे अघर इत्यादौ तदन्यस्मिन्‌ अबिचार इति विचारग्तिक्रमे अर्वरोऽ- यमिति काका स्नद्पे अद्धैतामिति द्वतनिषेधे अभाङ्पं तम इति त्वभव अप- क्षवे ऽन्ये गोऽश्वभ्य इति अप्राश्चस्त्य इति तत्र संसगौभावोऽन्योन्यामाक्शेति द्वावेव शक्य। वन्ये जघन्याः तयोरेब मुख्य- व्तिगम्यत्वात्तदितरसक्तानां तु रक्षणावृत्तिगम्यत्वाच् तथा चोक्तं तत्रैवावतरण- भ्न्थ-खसगाभावोऽन्योन्यामावो नञजथं हति शिरोमाणविवरणे गदाधरेण रक्षणयेव साददयाथरथे प्रयोगनिवौहे सादरश्याधथं ऽपि शक्तिकशूपनमयुक्तमपि त्वभावान्यत्वख- पेऽथेद्धय एव | दृद्यत्व चपेक्षमाऽभावत्वभेदत्वयोरेषुतया तयोः प्रवृत्तिनिमित्ततर विनिगमकत्वादिति च-- शक्तिरहं ग्याकरणोपमानकोश्ाप्तधाक्यग्यवहारतश्च वाक्यस्य शेषाद्धिधृतेवेदन्ति सांनिभ्यतः सिद्धपदस्य बद्धाः इत्याभियुक्तोक्तेः कोर स्यापि शक्तिम्राहकतया कथं मेदसंसर्गाभावभिन्नतदुक्तार्थेषु राक्ष- णिकत्वापिति सांप्रतम्‌ तस्य तथवेषटत्वात्‌। तत्राज्ञानमिव्यत्र नाऽऽचो नञर्थः ज्ञानस्य समते ब्रह्िकरूपलनानुदरा कन्येलयादौ कृशो दरीत्यादिवदल्पलरूपेषत्वासंमवात्‌। व्यव- हरि तु साक्षिरूपस्यापि तथाऽभ्तःकरणबृत्तिविशेषरूपस्यापि तस्म कमाई विधोप्ितनित

मोधेकयाभेदिः। ४९

एब साक्षितया यथाकथनिदीषदर्भकतवसंमवेऽप्यज्गानसिद्धौ साक्षितिद्धिसस्सिदधौ तल्सिद्धिस्यन्योन्याश्रयपराहतत्व। दन्तः करणवृत्तिगताङ्पतवेन तस्रतिबिम्बितनेतन्म- हपक्षानमिशेषेऽपि तत्वेन तदात्मकजीवादावतिन्याप्तश्च ( भादिना प्रमाणपरमेयप. मितयश्वतुर्विषान्तःकरणवृतिपरतिफङितचेतन्यस्यैव प्रमात्रादिरूपत्वात्‌ )।

नापि द्वितीयः वत्यासभकक्ञानसदशे स्यत्यादावतिव्मप्तिः नापि वतीयः | जक्माल्यपारमा्थिकेन सक्ष्यन्तःकरणबृ्तिविदोषाःयतरलक्षणम्य।वहारिकेण वा ज्ञानेन ˆ सहास्य बिरोषामाबादन्यथा तत्स्वरूपस्येनाननुमवापाताच्च नापि चतुथः। ज्ञानान्य- ` स्मिन्धराद।वतिव्यप्तिः नापि पञ्चमः | तत्र ब्रह्मचैतन्यरपस्य पारमार्थिक्खानस्य देशादिपरिष्छेदाभावेन तदतिक्रमासंभबास्साक्ष्यन्तः करणव्तिविषेषक्षणव्यावह्‌।पिकि- पानस्य तु करपादतिक्रमवति ब्रह्मणि भमज्ानातिक्रमणश्चाशनि भरमाज्ञाने चाति. म्माप्तेः ¦ नापि षष्ठः (स्वरूपपक्षः) ब्रहमदिज्ञानत्रयेऽप्यतिव्याप्तेः नापि सप्तमः ज्ानस्बःव छेदेन निषेभे म॑ध्यमिकमतापत्तजंगदान्ध्यापत्तेशच |

यक्िचिःज्ञाननिषेषे तु शुक्तिशकरसाक्षात्कारेण नेदं रजतमिति बाधप्रमायामिदं रजतमिति ज्ञाननिषधकत्वस्यापि सच्वात्त्रातिव्यापेश्च नाप्यष्टमः | ज्ञानसंसर्गाभाव- स्यैबासिद्धेः अभासमानस्य तस्म गगनकुसुमायमानत्वेन भासमाने वक्तभ्मे तत्सामान्याभावासि दश्च एवमभावज्ञानं हि धार्मिप्रतियोगिज्ञानमन्तरा नैवं भवतीति सर्वसंमतम्‌ तथा तञ्ङञानस्य सत्वेऽसत्त्वेवाःक नाम ज्ञानसामाम्यामागतिद्धः तथा चोक्तं सिद्धन्तबिन्दो-- चेदमभावदूपम्‌ ज्ञानस्य नित्यत्वेन तदभाबान- पपन्ेरुक्छत्वात्‌ धमिप्रतियोगिज्ञानाकश्षानाम्यां व्याघातापतचतेरिति।

नापि नबमः अप्रशस्तं हि ज्ञानं भमदूपमेव मिथ्याथ॑निषयकत्वेन बाश्यम्‌ त्य त्वज्ञानेकमृरकत्वेन ततः प्रागेव तस्याऽऽबदयकत्वाततदन्तरैव दो षसादशयबुद्ध्या- दिनैव तदङ्गीकरेऽपि तत्रातिग्याप्तेः तिद्धान्तभद्गापत्तेश्च तद्क्तं॒संक्षेपश्चा- 0रके-- |

सादृश्यधीप्रभूति त्रितयं निमि्मध्यासमूमिषु जगलयनुगच्छतीदम्‌ इ्यादि त्रितयं साद्ृदयधीदोषसंत्कारात्मकमिति माधुसूदनी तदह्ीका विस्तरस्तु तत्रैष ब्ेमः। ` तस्मादबौधपदाभस्यैवासिद्धेः नाम तन्मृलोऽध्यास इति! ` ,

अत्रोभ्यते--नवविधस्याप्यथस्य प्रहृते क्षोदक्षमत्व्सूपपाद एवाज्ञानपदाथः तध्चथा-- सस्यं ज्ञानमनन्तं ब्रह्मेति श्तेः पारमार्थकस्य ज्ञानस्य मूमसूपत्वादीषत््व- ` शबम्दितास्पत्वासंभवऽपि घटाकाशादिवदुपहिते तत्र तत्संभवेन एक इत्यादिग्रषासै क्यप्रबोधकशुत्यन्यथानुपपत्त्यादिमिर् बश्वरादिपञ्चविषमेदेऽपि भमत्वतिदध तन्मूडीमूतं

| |

५५ प्यास्यामहिता-

कििककरणदोषीनञे जभ: ( संविदि धटादिज्ञाने अ्रमस्तारकिकादीनामनुष्यवसागच- त्व्मः ) संविदि (सिद्धान्ते संविदः स्थपकाडत्वादन्यथाऽनृव्यवरायस्ापि तचना- नस्था ) स्यादपि तु भबति मोहात्केवरदेवमेव

भगवति परमात्मन्यद्ितीये विचित्राद्रयमतिरियमस्तु आन्तिरज्ञानहैतुः' इति ओमस्सर्ब्ात्ममुनीश्वरचरणवचनमिद्ध ब्रक्षनिदाप्नोति परित्यापशरितिभिमोक्षस्य कानैकसाष्यस्यामिषानाह्क्ञासेक्यविषयकविचारिताक्तमहावाक्यैककरणय चर प्रमा ५- क्ामकिनादयं तत्समानाभवविषयमज्ञानमेव स्वभानान्ययानुपपत्ततिद्धचिदामास।व'खेत- मीषनक्नक्षब्दव। च्यमुकिमेवेति प्रा्मिकनञथः प्रहृते नि्नाध एव अजानि तहुपह्तिसाक्षिनिङरित्यातन्येन्याश्रयस्तभस्तादवानादित्वादिना टत्तोत्तर्‌ः |

कत्त जीवादावर्पज्ञानेऽतित्यपनिपरदरीनं तदूभावानवनोधवृरमेव | कषह्पज्ञान- मङ्कानपदवाग्ये बदामः. कित्वपत्र मूम्नि कने येनाहं ब्रक्ष जानामीति स्वमा. ना्थमानीतं तत्स्वस्तत्ादिपभरगोजकं खप्रसा्रैकागताल्पत्व वच्छिनक्गानं विना ऽनबभ्‌।स- नानमनिक्चनीयं मृगजलाचवभासकालोकविशष।दिकमिव क्ञानरूपम्‌ तथा कुजातिन्पापिसभवोऽपि

मज तर्हिं ज्ञानमेव प्रहतऽदल्ाल्वविशि्मज्ञानपदरेन वक्तव्यं व्वश्पज्ञ।नकूपाचि- वामासान्बितं भावरूपं निरुक्तङ्ञ(ननिवस्यमनिवंचनीमथ र्विचिदस्त्िति वास्यम्‌ | जित्यश्पत्वस्य बिनोपाभिमस मवेन तद्‌वक््यकत्वात्‌

एवं ब्रह्मरूपपारमायिकक्ञनेनानादिल नन्यापादानत्वा म्यां सदहयस्याङ्कान भजा- मेकामिति, मायां प्रहृतं क्धिादिलादिश्तििद्धतादद्वितीय)5पि नभर्थः बषट एब।

तृतीयस्तु प्रथमत एवाथीदुपपादितः निरुक्तह्पचरगश्ञानधिरोधितवस्य तश्र प्रपञ्चितत्वात्‌ तभा चतुर्थाऽपि मायां तु प्रङति विचान्मायिनं वु महेश्वरम्‌ तस्या- बमबमूतैस्तु म्या स्वमिदं जगदिति भ्रेतेनाीसता विधते भावो नामानो विते सत. उभयोरपि दृष्टाऽन्तस्त्वनयोस्तत्वद दिभिरिति स्मृतेश्च कूटरथनक्षरूधन्चान- भिन्नत्वस्माङ्घन सत्त्वास्सम्यगेब |

चैवं तर्हि मेदबादाप्तिः। याबदविद्यं तस्यष्टापत्तेः | एतेन ज्ञानान्यक्िन्धरा. वाबतिन्याषिरपि प्रसयुक्त। समुदाहृतश्रुत्या तत्र॒ तदेकोपादानकतवेन तद्भेदात्‌ पा्वमस्तु यद्यपि बस्तुते ज्ञानरूपस्य ब्रह्मणोऽङ्ञागेनातिल रबनलक्ष गव्य तिक्रमं कर परिच्छिनतवेनाशकयत्वादनुपपन्न इवबाऽऽभाति तथाऽपि नास्ति बरह्मन भाति ऋऋ. त्यादिन्यवहारस्य तद्धैक आहुरसदेवेदमम जार दित्यादिच्छन्दोग्वाद्िश्रूती रोके माकिंकादावङ्गनप्रभावादेव इष्टत्वेन बरत शब |

सपिकयमिष्किः | १५१

तेन पारमार्थिकक्ड नकमकव्यातिकरमस्योकर्रीय।' विषक्षितत्वात्कः नाम भ्व बह- रिकनञानषूपयोः साक्ष्यन्तः करणवत्ति किरोकरडाश्जभङ्नयेज्येतिक्रमित्रिः ब्रह्मणि भरना. गाने चातिन्याप्तिक्चद्काऽपि

एव पृष्टोऽपि स्वँ तद्रक्ष, इदः सर यदयमात्मा, सकं सखस््थिदं ब्रहधेः" तिति भि्बायुदेवः सर्वमिति महासर ङुंदुकम इति शकरोवः सदा माति सबीष्मस्वेन नापर ईति दिवि भूभो तथ।ऽऽकाङ्े बहिरन्तश्च मेः भिमः योऽकमप्यम्नङक्लह्मा तभे सर्वात्मने नम इस्याटिस्मृतिभिश्च ब्रङ्ष्टया त्वविक्षय कथचन: इठमत इति समुदा्तवार्तिकात॒स्छाऽनिचैक््सीया वास्तवी चेति त्रिधा ञेया माय। त्रिभिनौपेः अतयोक्तिकरो किके^रत्यभियुक्तोकेश्च वस्तुतः सर्वञ्च म्दितयावद्विवततदुगादानयोम्तुच्छतवेनाज्जानमिति काक्वा समभिव्याहरि .अह्मदधितक्- पञ्चमिकसमवध्रारणेन युक्त एव |

सप्तमाष्टमो तु पश्चमोक्तरीत्येवातिरद्धो तभा हि-सत्यं हइयनमित्यादिश्चुतनास्ति अ्रक्षत्यादिव्यवहारस्य जानरूपत्रह्येकनिषेधविषयकत्नात्तन्निषभ तदभावस्माबिनाभाब्‌ - सिद्धसखाच्च निषेषपक्षोऽमावपक्षश्च स्फुटमेव ततः समाहितः

चेवं पागुपपादतज्ञानामावानुपपरिबिरोषः। तस्याः पारमारथकामावविषयत्वात्‌ प्रृतम्यवहारस्य तु याबदविमपारमार्थिकत्वान्न इान।मावाविषयत्वं तदात्माभरयदे- शस्वनादितवेनैव प्रत्याख्यातत्वान्मायाया अबटितधटनपारवस्य सर्वत्र शृष्टत्वाश्च |

एवं नवमपक्षोऽप्यप्रश्स्तज्ञानटक्षणापदार्थसाथकः प्राथमिकेषद्थकयपक्षसमाधानत एव व्या्यातः तत्र क्षज्ञानस्येषज्जानरूपत्वं स्वभावान्यथानुपपत्या संिदामाप- तव देवेत्यक्तं तेन ज्ञानस्य भृमसरादुपहितत्वमेषास्यत्वमोबमप्राशस्त्यमपि तदेकेति चिदाभासोपाधिमूनं भावरूपं निरुक्तप्रमैकनिक्स्येमनिरवेचनीयमेब मायाऽबिधादि पदवाच्यं निखिरभपश्चोपादानं मृलाज्ञानं लिद्धमेवेति नञ्थ॑नगकेऽपि तदनु्ष- तिगन्धाऽपीति दिक्‌

अन्न मिथ्यास्वान्योन्यसंकरयोरनोधनिंबर्यैतयेकविदेषभतः पडते सोननिषत्यैस्वस्वखूपं शीमद्विवरणाचायेसमतमेव भिथ्यास्व्लक्षणं संगृहीतं भवति तदाहूर्विषस्णे ओमः तमकाङ्गास्मश्रीचरणाः-भज्ञानस्य स्वकार्येण प्रविछीनेन वतैमानेन बा सह नेन निबृतिर्वाध इति परकिीनेनेति कार्यविशेषणं तु रज्ञ्वाचवध्छि्वैतम्याहामवय्‌ भूखिद्रादिभूतमविप्यदूभमसंमहायेम्‌ सत्र भिषतिब [धयोः पररपरोरेशनिभेयभाका. क्रमाज्जीवन्भुक्तिसचोभुक्ती सिध्यतः

तथा निवत्तिपदार्थोऽ्र बाभशब्दितो भिध्यास्वनिश्वय एवन तु ध्वेसस्तथा धरारज्भतः भ्रतिमन्भातदामासमतीजा निनगुक्तिसिङ्गेः | तुकं

ब्रहपि--- |

५५३ . ष्यसूपरासहिता--+

नापरतीतिस्तयोर्बाधः किंतु मिथ्याखनिश्वयः नो वेत्सुषुधिमूर्छादौ मृच्येतायत्नतो जनः इति तयोर्जीवभावजगद्धावनाषे स्वासेव शिष्यत इति प्राक्पमक्रान्तजीवजगद्ध।बयो-

सत्थ; बाधो निवृत्तिरवेति तु सथेमुकतिसिद्धिरित्यरं पष्ठवितेन २२

ननु मनतेवं प्रतिज्ञातबोषैक्यतिद्धयवेनामावसिद्धाविचाताक्ठिबमानयावदूहश्यमि- ध्यात्व स्स्पष्टीभवनं रज्जुसपैवञ्चिदचितोः परस्पराध्यासे विना, तथा तस्य ज्ञाननिव्य॑- त्वमप्यथापि नाम तत्तवद्वैताषेद्धिपत्याश्चाऽपि | भीमांसकायास्तिकादिवादिभि- रध्यासस्वैवनेकविधत्वाभ्युपगमात्‌ ततश्च द्वैतमिध्यात्वासिद्धेशचेति चेन्न ततद्वाघ- म्युपगताध्यासप्रकाराणां दृष्टत्वेन = खण्डयिष्यमाणत्वादिव्यमिसंधाय तानुद्िशति- शरव्यापिरति- |

अख्यातिः सत्छयातिस्तथाऽन्यथास्यातिरत्यमत्छ्पातिः। आत्मश्यातिश्वेति व्यवस्थितिस्तत्र गुबादेः २३ .

ख्या प्रकथने, इति स्मरणात्छ्यायते प्रकथ्यते अज्ञातश्ुक्तिकायामालरकादिसा- भग्रया छोकैरिदं रजतमिदं रजतमित्यादि केवलं स्पष्टं कथ्यत एवेति ख्यातिः धद्यपि मिरक्तव्युत्यस्या वाचाऽऽरम्भण।धिकरणम्यायेन सविषयकञ्चान्तर्मिथ्येव छ्यातिपदार्थं इति तन्मतेऽपि तत्र स्ताऽनुपपत्तिरेव तथाऽपि तत्र तैः सोऽयं देनदत्त इत्यादिपरस्यमिज्ञावच्छीक्तिकेदमंशादौ अ्रहणात्मकं रजतादौ स्मरणात्मकं चेति मिशि- तस्य ज्खानद्वयस्यैव निङ्कयथार्थविषयकस्याङ्गौकारायुक्तमेव तस्यां सदर्भविषयकत्वेन सत्त्वमिति तच््वम्‌ चः समुचये एवमग्रेऽपि

मथेवे सांरूयसंमतां सत्ख्यातिमुदिश्ति--सत्छ्यातिरिति तैद श॒क्तिरूप्या- दिषु स्मयमाणरूप्येण सहाविवेक च्छरक्तिश्चकरं गृद्यमाणमपीदंतया रजतमिव विभाती - त्यङ्गीङ्कतमित्याश्चयः

एवं तार्किकलंमतामन्यथास्य।तिमप्युहिश्चति- तथेति तथाङ्गब्दोऽत्र मीमां- सकादिवदास्तिकत्वमात्रसूचनाथेः। मन्यथा सादृषादिदोषमहिक्ना हट्टस्थमेवरूप्यं पुरोवर्तित्वेन गृह्वमाणतया स्यायत इति तथेत्यर्थः गर्हा समुष्वयपरभभद्चङ्कसंभाव- नास्वपीत्यमरादपिरत्र माध्यमिकादिनास्तिकसंमतासत्ख्यात्यादिगरहार्थः तमेबोदि- शति--भसदिति भटीकमेव शुक्तिरजतादीति तदर्थः |

भथाऽऽत्मपदगृहीतसौगतसंमतां ताभुदिशति--मासेति त्मा यत्नो धृति. मद्धिसियि त्रिकाण्डशुक्तदद्धिरेषोक्तरजतादिकमिति यावत्‌ चः पूर्वोक्तासतम्या- तिसमुशायकः इतिशब्दः सवीस्तिकादिमतख्याद्युपसंहाराथः तत्र व्यवस्थपे- क्षायां तामाह--म्यवस्थितिरित्यादिशषेषेण गुरूः प्रभाकरः २३

कौषैकयमिदिः। ५५६

` एवं स्याक्षिपश्रकं सपदिदयाम त्श्क्षणाकाद्क्षायां -यथोदेशक्रसपाप्तामादाविश्या- तिमेव शरोकार्धेन रक्षयति -तत्रेति--- तक्म अरहणं प्रमशतर्तारिमाच स्मरणं रूप्ये

समदिष्ट्यातिपश्चकमध्यर इत्यर्थः तारेवाख्यातिमिदं रजतमित्यत्रो दाहरणे पयुत्पादयति-- इदमंश इत्यादिमूर्वाधशेषेण एवं चदं रजतमित्यत्र पुराव्तिशक्ति " श्रकलीयेदमशविषय प्रलश्ासमकं ज्ञानं रजते परं परमृष्टतततांश्चकं स्मरणमिति महणस्मरणोभयासमकं सोऽयं देबदतचत इत्यादिविषयकप्रत्यामिजञाज्ञानवदेकमेव : जाने भवतीति प्रागक्तव्युखतिसिद्धो मिभयाज्ञानास्माख्यातिशब्दितोऽतरे भमो नैवास्ती, त्याकतम्‌ तथा अहणस्मरणक्यमस्यातिधिति तहक्षणं करितम्‌

एवमभवाऽऽदहुः - केचिन्न यत्र यदध्यासस्तद्भिवकाग्रहनिबन्धनो अम इति भाष्यन्या- ख्याने श्रौमदानन्दज्ञानचरणाः यत्र शयुक्स्यादौ यस्य॒ रजतादरध्यासो रोकप्र- सिद्धस्तयोस्ताद्धयोश्च दोषवशाद्विधकाम्रदे तव्छृतो रजतमिदमिस्यादिसेसगव्यवदहार हत्यरूपतिवादिनः, इति

अत्रैव भामत्यामप्यक्तं - तथा रजतमिदमिति दवै ज्ञनि स्मृत्यनुमवरूय ! तत्र मिति पुरोवतिद्रव्यमात्रग्रहणम्‌ वोषवरशात्तद्रतशुक्तित्वसामान्यविरेषस्याग्रहात्‌ तन्मात्रं गृहीतं सदृशतया संस्काराद्बोधक्रमण रजते स्मृति जनयति सा गृहीतग्रहणस्वभावाऽपि दोषवश्चादरहीतत्वांशप्रमोषादुम्रहणमात्रमबतिष्ठेते तथा रजतस्पतेः पृरोवर्तिद्रव्यमात्रग्रहस्य मिथः स्वरूपतो विषयतश्च भेदाग्रहात्संनिहि- तरजतगोचरज्ञानसारूप्यणेदं रजतमिति भिन्ने अपि स्मरणग्रहण अभदव्यवहारं सामा- न।धिकरण्यग्यपदेशे प्रवतेयतः ¦! क्वचित्पुन्हणे एव मिथोऽगरहीतमद यधा पीत ` शङ्ख इति |

अत्र हि बहिर्विनिर्गच्छघ्यनरदिवर्तिनः पीतद्रव्यस्य काचस्थेवातिस्वच्छस्य पीतत्वं गृह्यते, पित्त तु गृह्यते शडखोऽपि दोषवश्च्छुङ्कगुणरहितः स्वरूपमात्रेण गृह्यते तदनयोगुणगुणिनोरसंसरगग्रहसारूप्याववीततपनीयपिण्डग्रत्ययाविरोषणामेद्‌- व्यवहारः सामनाधिकरण्यव्यपदेरश्च भेदग्रहप्रसज्जञिताभेदव्यवहारबाधनाच्च नद~ मिति विवेकप्रस्ययस्य बाधकत्वमप्य॒पपद्ते

तदुपपत्तौ प्राक्तनप्रत्ययस्य ्रान्तत्वमपि ोकसिद्धं सिद्धं भवति तस्माच- थाथोः सर्वे विप्रतिपन्नः सदेहविशमाः प्रस्ययत्वाद्धटादिपरत्ययवदिति

अयमथः-असंसगीग्रहेति यथा पीततपनीयपिण्डशब्दितदोषविरेषापमृष्टपी- ` तरूपविरिष्टहाटकगुटिकायां पीरूपाख्यगुणस्य सुवर्णदरव्यस्य यस्तादात्म्यटश्षणः

५9२

४.) प्वीख्पामहिता-

| -जैसगीः सनन्ैसतदमामोऽममगीम्तदमदास्ौतततनीयपिण्ड ठि प्रमिनिस्तदवत्पक्नःपि नित्तनिष्ठम्म पीतकूपम्य शदस्ध्य परस्परं गुणगुणिभाविन यस्तादा्तमस्टपः सय- मस्तद्मावाभरणान्षीततः शङ्ख इतमेदल्गबहा ९: सामनाधिकरण्यव्यपदेश्च भवे- जीति माबः | तथा बाग्टीतभेरसे नति सरेषङ्ञानट्रपत्वमेवाख्यानिखमिति तक्घक्षणं स््ामुमते पर्यबमितभ टः पर इति क्रमिकञ्चानटेऽतिव्याप्षिनारणाम सदोषति | मभ्रवेमपि तमे अमस्यैनामाबात्सदोवत्लर्परोषणं जामि दृरसादिकरमादिरोगजःमत्वेनाशितुं नेवा. ईति रितु प्रमातृसामानाधिकरण्येनैव तथा पुनरप्यक्तातिः्यपतितादवस्थ्यमेब दोषम्म स्वसामानाधिकरण्येऽपि स्वविरेषर्णीभूतागरृहीतभेदत्वे कारणस्वेनानन्वयास हि प्रमातौगे स्वख्यतसपि करणादिोषः कारणतापलश्चेज्ज्ानदोषटयगपादयति. रमि शशङ्कगः कटः कोमुदीमरि पङिन्टयत्तीनि तरिनान्यते चत्त समेपत्यम्यागृटीन्‌- भेदस्स सह॒ कायकारणनाव एव वक्तवयः यता -गृदीनमेदुमनः सदोपमिति एब जगृदीतभः त्वहेतुकमेव निरुक्तजानद्रेये पमाननिष्ठकरणादिदोषमन्तरा काट. पेऽप्यसमंवाप्स्यार्थसमाजम्रस्तत्ाद्गौरवाद्किष्टसास्सदोधति टक्षण। मवार्त्विति चह ब।रयामः इष्ापचेः तस्मादगृहीतभेदकं ज्ञानद्वयमच। ख्यातिरिति निप्कषः | सा हि गुर्वपरन।म्नः प्रमाकरामिषपृ्वमीमांसकस्येव संगना तदुक्तं वेदान्तके- श्पतिकायां श्रीमघुसुदनसरष्वतीचरणेः--प्रामाकराणां तु जआान्तिलानम्युपगमा- सत््वश्ञानस्य कोपयोग इति प्रागुक्तव्युखत्याऽत्र ख्यातिषदेन नान्तिरव तद्भावो क्रूय।तिः सर्वत्र शुक्तिरजतादिषु विभमोदाहरणेषु निरुक्तरात्या प्रहणस्मरणिक्यस्येव तैः स्वीकारादिति रक्षणसमन्बयः | ननु नीरूपस्येदमशस्य गुरुमते कथ चा्चुषत्वम्‌ | तुर्यमतस्सिद्धन्तेऽपीति सांप्रतम्‌ तत्र तस्य स्वप्रका्साक्षिमास्यतेऽप्याखकमहार्थं॒चक्षुरपेक्षणात्तस्य रूपवत्तामाः सर्व॑संमतत्वान्निरुक्तोदाहरण ९व मतभेदादिविस्तरस्य तप्र वक्ष्यमाणत्वा - च्चेति चेज्लं तन्मते संनिच्छन्दवाच्ययावञ्जञानानामेवान्तःकरणवृतिविशेषस्मेन सिद्धान्ते संमतानां स्छप्रकाशत्वाङ्गीकारेण तस्य तद माष्यत्वसंभवाश्बक्षुरपक्षायास्तु सिद्धान्तसमत्वाश्रेति दिक्‌ एवमसूयाति रक्षापेखाऽथ तामनृच खण्डयति-अस्यातिरित्यादिसाषद्वाभ्याम्‌-- अख्यातिरेषा तु युक्तियुक्ता वायस्य यनिविषयत्वमेति २४॥ तत्र प्रतिक्ञामाह-मख्यातिरेषा वित्यादिना तृतीयप.देन तुरवधारणे एषा पृबाधहृतलक्षणत्वेन बुद्धिस्थतवात्साकषिप्रलयक्ष्यथः ।. नैव युक्तियुक्ता कोदक्षमा

| योस्य भेक्यमिद्धिः। ५५ (6 4 ( ५. भवतीति रोरषः। तत्र ठेतं म्कशादयति -बाधस्येयाषियराचगणैन यस्मा द्वतामधन्य यदं रजनं नानि रपर (स्वय परत्यश्षादिपरम,भनन्यह(नस्वपत्यभंः | निर्विषयं विपववैधुधम्‌ एति प्राप्नोति चम्मारिव्यथीभेद्धेन तच्छब्दराभ्मादारेण, पष्‌। अस््यातिरनेव युक्तेयुक्तेति पूर्वेणान्वयः तथा चाक्तं मदीये साहित्यसरि देवभिनिशमरूपविष[ ]तज्ञषहरस्े -- तच्च्छन्दाक्षिपदक्चो बच्छन्दस्तृत्तरवाक्यगः पृ्ववाक्यगतस्स्वीप्सेदपादानं तद्धिरः मानस प्रं साभ कर्तव्यं मवताऽभुना। यन्निषजनमाप्यत साश्वदाननःतररिधो इति। विवेतं चेदु मामकीन एल सस्स।मोदाघ्ये तदव्याषूथाने | नन्बस्त्वेवमेक- घर (्थत्यास्टय गरत्तद्राः सेवन्धभेदे ८-छड्दस्य त्रेविध्यम्यवम्भा तथाऽपि यदि त्स्य यत्रे यन्छन्द ण्वोपद्रभ्यने तत्र कथं क्षयाः संबन्धनैयतव्यमित्यत जाद- तच्छब्देति शह्धोपश्चमनः्थस्तच्छब्दादस्य वंलक्षण्यावध्ोतनार्थो वाऽयं तुन्दः यच्छब्दस्तृत्तरवाक्यगः पयादिगतद्वितीयवाक्यस्थित एव तच्छब्द कषेपदक्षस्तच्छ- न्दम्या ऽऽभिकसंबन्धेनाध्याहारक्षमो भवतीति योजना इह तच्छब्दाक्षपत्यक्तेः परोक्षत्वादितद्थाध्याहारो न्युदस्तौो बोभ्यः। तत्स्वी- कारिऽपि शाब्टबोधासंमवादिति भावः यथा प्रतापरुद्रीये- वदान्यो नान्ये).ऽप्ि त्रिजगति समो स्द्रनपतेगुणत्रेणी छाधापिरितहारदीशानयश्चसः समन्तादु्धूतैरदविरदमदगन्धः सुरभयः क्रियन्ते यद्विद्ज्जनमणिगरृहपराङ्गणमुवः इति इयमेव व्यव्यासेनोत्तराधोदाहरणम्‌ तु पुनः पूव॑वाक्यगतः प्र्यादि- प्रथमवाक्यस्थः स॒ यच्छब्दप्तद्विरस्तच्छन्दस्योपादानमाभेकसंबन्धेन चारिताथ्यौ भावाच्छान्दिकसंबन्धथैगुश्वारणमीप्सत्ययादावंमिवान्डेरि त्यन्वयः तस्मालुर्ववाक्ये यच्छन्दश्चदुत्तरवाक्ये तच्छन्दमथनभावरयकमेवेत्याशयः तदुदाहरति-रे मानसेति विस्तरस्तु तत्रैव जेयः | _ , अयमाशयः यदीदं रजतमित्यादिग्यवहारे ख्यातिकशब्दवाच्यः प्रागुक्तयोगब- तिसिद्धः प्राभाकशणां अमो नेव संमतः कितु पुरोवरसिश्यक्तिदराकटादितबन्धीदमं- शविषयकमारोकरूपम्रहणपिक्षितचक्षुजैन्यमाससमवेतं बुद्ध्यभिधगुणरूपं स्वसं मतरस्वमकाशल्वशयाशिम्रत्यक्षं ज्ञानं तच्चाकचम्यदूरत्ादिदोषप्राग्ष्टरजतसस्कारव-

ध्यस्यासहिता--

॥# 4 ॥)

[दषलपितस्वतत्तांशकं स्शलस्मरण षेकीमूय सादृदेयादिदेषेरिदं रजतमित्यतिषिक्तं ज्ञाने भति तेव शुक्यादिज्ञनेन स्मयमाणः रजतस्य शुक्यादिना सहाविवेमभङ्गमात्रेण बाधितमिव भवतीति रोके अमत्वेन ब्मपदिश्यत इति नियत तर्हि नेदं रजतमिति पुरोबतितादास्मयप्रतियोशेत्वेन नात्र रजतमिति संसर्गप्रतियोगिखेन पक्ष साध्याभादनिर्णयलक्षणो बाध एव रजतादि- कूपस्य विषयस्य परोव्तितादाहम्मसंसगौस्गामविद्यमानतवे कथं स्यात्‌ नहि प्राप्ि- मन्तरा। कचिन्निषेधः पवरतते

नान्तरिक्षऽभिश्चेतव्य इत्यादौ मभोऽन्तरिक्ष गगनमिव्यमिधानादन्तरिक्षश्- ब्दिते यगनेऽभ्निचयनस्य प्रापिमन्सराऽपि निषेषदर्शनान्नैवायं नियम इति साप्रतम्‌ तत्रान्तरिक्षशचन्देन साप्रदायिकेर्वितानाथावरणशन्यदे शस्व स्वीकृतत्वेन समतत्वात्‌ तजानाश्वासे तु श्रुतावगत्या तथा स्वीकारेऽपि तावता टौकिकनियम नाधकाभावा- दन्यथाऽहरहः सेध्यामुपासीतिप्यादौ वीण््ायाः सर्मत्र॒ विधो नित्यत्वघटकत्ववद्धिष- भक्षणं कुरु कुवित्यादावपि तदापत्तेश्च

नन्वेवं नियमेऽपि पुरोवतींदमेश्चस्य स्मयमाणरजतस्य परस्परमसबन्धाग्रहस्तु प्राप्त एवेति तद्विषयक एवायं नेदं रजतमित्यादिभवतु निषेध इति चेन्न तथात्व नामेन रजतसंस्ग इति नात्र रजतसंसगं इति निषेधाकारः स्यान्न तु नेदं रजतं नात्र रजतमिति तत्त्वनुभवविरुद्धमेव

किंच सर्वत्र भ्रमो द्यसंसगीग्रहनिबन्धन एव अहणस्मरणलक्षणज्ञानद्वयामेति वदन्‌ गबेपरनामा प्रभाकरः प्रष्टव्यः-किं पुरोवतीदमेशस्मयमाणरजतयोर्योऽयमसंसर्गो नाम त्रैकालिकः संबन्धप्रतियोगिको ह्यभावः पुरोवर्तदर्म्स्मृतरजतलक्षणोमयाधिकरणकः विवाऽन्यतराधिकरणकः पक्षद्रयेऽपीदं रजतमिति ज्ञाने पुरोवर्तीदममञ्चमहस्मृतर जतयोगृहीतत्वेन तस्रतियोगिकसेसगाभावध्यापि तदात्मना अहात्तदसंसगौग्रहा- सभव एव

वचोक्तेदमेशस्मृतरजतरक्षणाधिकरणात्नोक्रससगौभवम्रहेऽपि तदात्मना तद्‌- प्रहः स्फुट एवेति वाच्यम्‌ धरसंसर्गामावरास्मना भूतलस्याग्रहेऽपि भूतलमात्रग्रह भटासंसगोमहं परति प्रतिबन्धकलत्ववसपुरोवर्तीदमंशस्मृतरजतपरतियोगिकसंसगामावात्मना तयोरग्रहेऽपि तन्मात्रग्रहस्य तदत्तसगीग्रहं प्रति प्रतिबन्धकत्वात्‌

ननु शुद्धमूतरूविषयकीघटससगवद्भूतर्विषयकधियोः कथं प्रतिबध्यप्रतिबन्ध- कभावेो यश्निददेनेन भरकृते>पि वाच्य इति चेच्छृणु तद्दुबुद्धिस्तदुत्याप्यवदूजु- द्धिबौ तदमाबबुद्धि भरति परतिबम्धिका ! यथा वहूनिमानिति धृतबरानिति वा बुद्धौ

शवक धति कतो प्रतियत सति ` तंव युरेवतीदमेशशतरः- , जतिमिविससिशिगामीवी विषयसविऽपि यत्रं यतं वदमैरालि शसतरिजितस्वं तत्र तत्ससै्ीभिषि इति वेष्टय त्वाध्यो वददतिरगीहिर्धष्दिततससिसगभरं भति तिककतवं दुस्पहमवमेवेति ध्येयं विभवैः विस्तरस्तवाकसदिकासुरंधेय पि्षावङ्धि-

मनि देवं वास्यः | अमि्वतमिरन्यद्य सर्व्रषिकस्णनरिरेवीतः। तथा निङ- कञ्नानुमितात्मनि गिर्तेदमशरभतततगीमिविविधयकशनामविसवविद्धौ तन्मात्र निकमणनेदं स्जतभित्यादिकानेसि्गिल्ताकृकसानकिदधौ तदन्यथाचुयपिवस्चादुष्क ननन परस्पराथकेऽपि तस्मात्तच्छ एवायमरूयातिवाद इति सक्षषः २8 #

नशु म्ह मेद रजसं नत्र सीतमिवीविरपस्य र्दकोनामुपाती भसतुशुन्यो

रत्य २५

कत्यनीरोपन्यति सिवदः गोदरेणः पिषमेण 1: पर्युतं धस्य सवि यभा प्याचथा सकशषस्मपटीपः स्थेाथधस्केदेनाति तेषाऽऽ्छोति गेवावुगरतमितितिषन्धः।

€~

५: | प्याह्यासहिि

दभा म्मापतिषटकयच्छम्दवीष्डवैष वाकश्मन्यहामर्रहे पौनरुक्त्याबदस्य . सर्व पदस्य धैव वैयर्थ्या्ापत्तिः मनर अश्यपदेन शुदे्रईरूपस्य स्वभकाशस्य नित्यज्‌ टस्थक्ञानस्य मिर्विषयत्वेऽपि तिरिति चोत्यते किंच यदि प्रहणस्मरणोभयात्मकमिदं रजतमिति ज्ञानं तर्हिं रजताशि स्मरणास कस्य तस्य तद्रजतं स्मरामीत्यगेष्टेषेन भाग्यम्‌ तत्न तत्तांशमात्रस्यापखा- जञेव तथोष्िख्यत इति युक्तम्‌ एव रिंमिमित्तक इति प्रश्रसंभवादित्यभिसधाय पृष्छति- तत्तेत्याडितृतीयपादेन शादिनिपातद्भयमपरयुक्तेसमुश्ामकम्‌ ` ननु कारणान्तराभावाच्छाकिविषमकक्लानादेव रजतस्मतौ तत्तांशपमोष इति चेन्न घटकुरीप्रभातन्यायापचेः तथा हि- मरहणस्मरणात्मकज्ञानद्धयाधङ्गकारलक्षणे द्यायासे कृतेऽपि यदि श्युक्त्याथविष्ठागविषयकाक्चानमन्तरा नैव गतिस्तर्हिं तत्परिणा- ` मीभूतमनिर्वचनीयमेवास्तु रजतादिकं किमनेनान्तरगड्कना तत्स्मरणेनेत्यापादयति-स इत्यादिचरमचरणेन भत्र श्चाङिनीषृत्तं विङ्केमम्‌ २५ ` सपि अ्रहणस्मरणात्मक एषेदं रजतमित्यादिषूपो अम इति वदन्नरूयातिबादी स्मृतेः संस्कारजन्यत्वमननुमूतस्मृत्यमाकान्यथामुपप्या स्वी कुर्यादेव तथा यद्यपि रजतादिभमे रजतस्य प्रागनुभूतश्षेन तज्जन्यसंस्कारा्तसस्मृतिसंमबेऽपि-- | ` खमपि खादति खण्डितमीश्चते निजशिरो नयनेन करस्थितम्‌ किमपि दुर्षटमस्य विद्यते यदि विमूढमातिभवति स्वयम्‌ इति रेक्षेपञ्चारीरकाचायैचरणवचमोकस्ापिकाकाद्चमक्षणादिग्रमे तस्य प्राक्ष्कदाॐ प्थननुमूतत्ेन सत्संस्कारविरदालसस्मूल्यसंभव एवेति मिशकाख्यातिवाद्धपक्षिया पु्छैवेति मन्दाक्रान्तयोपपादयवि पुप््यारककह्भित्यादिना--

सुप््याकारं परिणतममृत्पह्ुवाद्नानमेत- ्नानास्वभान्प्रकटयति वे तत्र या व्योभभुक्किः सा प्राक्काऽऽमीद्मि जगति वा स्मर्थतेऽतो मषेत- त्साकं युष्मसलपनरातैः संबिदोश्चापि नेकयम्‌ २६

पष्ठवेति मूखाज्ञानस्येवावस्याविहेषात्मकं तुखाज्ञानापरनामकमित्य्थः युति निद्रारूपमिति यावत्‌ एतादृशं यदा परिणतममृदिति योजना चेयं स्वप्रक्रियैव तु प्राभाकरी एवं कोक्तानुपपप्तिरिति वाच्यम्‌ अस्मत्पक्रियाया एव तेना- नुपदमेवागत्याऽङ्गीकार्यत्वस्य तत्तामोषश्चापि कम्माससमरतौ ते सोऽकानाचेचज्जमेवास्तु रूप्यमित्यत्रोक्तत्वात्‌ तस्माद्क्तनेषक सुष्स्याकछरमित्यादीत्याकूतम्‌

५९

ननु भवत्वेवं प्वाज्ञानस्य सुभ्व थाऽपि प्रहृते किमायातमित्छ शङ्क्य तदुपपादथति--एतदिस्मा्नि एतन्िर्क रुदुिरूपत्वेन संजातपरिणीमं पष्ठवाज्चानमित्यर्थः एतेन वक्ष्ये नाक्स्नञ्नप्रकरने दितुर्योतितः यत एव~ ननेति एतेन स्वम्नानामनेयत्यं श्वम्के चछषटेत कथयति-त इत्यादिना ठत निरूकस्वम्रावस्थायामित्य्थः ते तवे षा ग्योपभमुक्िस्त्व्कतृेकाकाशमक्षणक्रिया बा, मनुमूयते त्वयेति सेषः तन्नोऽपि किमिह्यत नाह--सेत्यादिना सा प्ोक्ताका- शकवर्नक्िया प्रक्‌ ततः पूर्वर अगस्यधि कि्ठस्मिन्नपि एतेन स्वनिष्ठत्वेन वतेम नदेश्चकारवच्छेदेन तदमदेशप्यम्ममिषठत्वेम मूतभाविदेश्चकारावच्छेदेनापि लदसमवः सूचितः आसीक्ष त्रापि देश्चफाटादावमूदिति संबन्धः ननु मा भवतु सा प्राग्न्योमुक्किः कुत्रापि कफं तत इत्यत भुह-येत्यादिना या व्योमुकतिः स्मर्यते स्मरतिषिकयी क्रियते ऋभाकेरेण त्वया स्वकीयतादृक्स्वम - ज्रम इत्यार्थंकम्‌ ततोऽपि किं तजा$ऽद-- भत इत्यादिना एतन्निरुक्तम्रहणस्म- रणात्मकत्वकदनम्‌ तत्र दूषणान्तरमप्याह--सविदोश्चेति उक्तम्रहणाद्यासकज्ञा- नबुत्योरित्यथेः २६ एवसुदिष्टकरमानुसारेणाकूयातिवादिनो गुवेपरायस्य प्रभाकरस्य :मते सेपन्यासं मिराङ्कते सल्यवसरप्ापतं तत्समकक्षमेष सत्छ्यातिवादिनः सांख्यस्य मतं सानुवादम- ध्यासां्च एव सद्यो निराकरोति द्यक्ताक्स्ादिञ्चगषरारिमिश्वतुर्भः पयैः- शुक्त रूप्याविवेकाद्रनतमिष षिभातीति सत्व्यातिरिष्ठा संख्यादेः साऽपि मेवं श्जतामिदमिति स्वानुभ॒त्या विरोधात्‌ किंचामावाज्र मावो मवव्वि षदि मतः प्रागभावोऽपि हेतुः सोऽपि ज्ञातोऽम्यथा बेत्युभमापि नं यद्व्याहतेश्च तेश्च ॥२७॥ सत्राभिमतच्छब्दानुसण्छितिचण्टोत्तरं यच्छन्दोऽध्याहार्यः एवं इषौ बिषये रूप्येति पुरोवर्तिब्धराखकावशितद्युक्तिशफलनिरीक्षणान्यवहितोत्तरक्षणन्ञौ- हवयचाकचक्योद्‌जुद्धसंस्कारतः स्यृतिनिषयौमूतं यदूष्यं तस्य तेन साकं यो षविवको विवेचनामावस्तत्र तादात्म्याध्यासस्तस्मादि्य्थः एतेन वक्ष्यमाणङ्गाने हेतुबीधितः स्मृतरजतीयतततांशप्रमोषस्तु प्रागदेवात्रापि शेयः ततः {कं तत्राऽऽह-रजतमिषित्यादि भयं तदु्तरसंपद्यमानज्ञानाकारानु वादः इति, एवंप्रकारा या सत्स्यति स्ङधेष इाड्कननि्रकलस्मूतकरुषोतरक्षणमनाभितमेब

4. न्यस््थिसहिता-

धरौ ध्यापयति अक्तादयति या चित्तवतिः सा तथेति यावत्‌ सीर्थदिः कपिं भतानुयागिनादिन हत्यर्थः आदिना पाह्युपसादित्तस्य इष्टा पिक्ञीन्दरिर्म -वैनवो | साऽपि। अपिः. सस्ये एवं पवोक्षप्राभाकरमतस्यातिशण्डनरीधिषे ` गथन्देदः तथा सांए्यादिसमता निरुकरुकषणा संखध्यातिरपि भाभा्षरलनलाईैवीरिविव सधीर्जाना भवतीति प्रतिज्ञा प्रतेबोधितेत्याषेशते तत्र हेतुं व्यक्ती करोति-रजतरतादिपृवीर्षान्तेन उपलक्षण ` निश्य नुभवस्यापि एवं यद्यविवेकमरहिभ्ना पुरोगतिरवेन गृर्टतरिशीकर बदर - छोकामिवटिततश्चाकचक्योदीपसंस्कारस्मृतरजतस्य चेक्यविषयवं अिभैरैरणेििमि कमेन 11. [+ त.#:५। "‹्यात्याख्यं स्याखवत्तदिं स्मतरजताभिनरगिदं वैववीमि त.{५स॥द शोक पदटृसासीति वा पुरोवत्यभिन्नरमतं स्मरामि पुरोबतिषाक्त्य- सिरस वदतीति च| नकरः ६५।त्स त्वाबारकमलसने कस्यापि नैवास्ति क" भाद ५.1 तन सह विरोधान्नैव सत्ष्यातिः संभवतीति भावः ` तदुक्तं श्रीमसपुरंधराचायंचरणर्मानसोहछासे-सदेव रूप्यं चेद्धाति विङयस्तेन सिध्यतीति विवतं चदमुक्तदक्षिणागृतिम्तोत्रवार्तिके व्तान्तङृता ते ढ्व मते सदेव जद्रप्यं क्तौ माति वदा तस्य विव्यो बापो सिध्यतीति योजंैति। ण्ये सांख्या दिसंमतसत्सयािस्वरूपं तवहं मनुप्मः कर्ता भोक्तेत्यादिः प्र॑तीति्ताष- स्सर्वजनप्रसिद्धा सा चन स्मृतिरिति सिद्धान्तबिन्दुग्यास्याने न्यायरलनविर्स्यी जधा नन्दसरस्वतीमिरप्युक्तम्‌ यद्यपरि नावाधिताथैकस्मृतिरिस्येव वक्तुमुैतं भ्रमत्वमात्रस्यैव किति वाच्य- ` त्वात्तथाऽपि अ्रहणस्मरणोभयरूपवेन यो अमत्वानिषधः सांख्यादिसंमतस्तनि- राकरणाय स्मृतिखनिषेध- दति भत्र अमत्वनिषेधान्यथानुपपत्तिसिद्धसद्धिषयकस्वेन सत्छ्यानिसिद्धिरिति बोध्यम्‌ इट गुरुमतादियानेव विशेषो यत्तेन अ्रहणं त्वांशिकमेवोच्यते थाबद्स्तुवि- प्यकमनेन तु यावद्भस्त॒विषयकं ग्रहणमुररीकृत्यापि तस्थ स्मर्थभमि सहा - विवेकात्त्तादात्यमेवाऽऽद्रियत इति इह विस्तरस्त्वाकरत एवं जेयं संति धिक एवं शुक्तेः पृरोवार्तिेन साक्षादुमरहे ऽपि तदव्यवदहित्णस्धतरतदिवथि ग्रह त्‌ दविवेकं एव प्रयाजकं शातं फरितेम्‌ | तत्राविवेकी विव निं जि ननत्वेनोमयवस्तुविषयकप्रमाटक्षणविवेकप्रागमाव एव तदत्यन्तौभविौ वी सीरविी कथं तवुपादानकम्तज्निमित्तकोऽपि वा निरक्ततादाप्यलधमों इतये तीतुणतां , नयति | रक्चिति। दष्णान्तरसमुश्चयकविवेभौ निषातौ |

ौ,

धकः 4 ह. # ~" "५ 12/21; ( नरी \ | , | 0 =

तनु प्रागभार्वध्यं कौर्यलधिन्छैदकावच्छिनत प्रत्यपि कारणता्ास्तोार्विकादिभिर धयुपमतत्येन कथं भौवस्वकीयर्मावस्य भावकरमस्वाभावप्रतिश समुचितत्याशद्क्य तुप्यश्ुः दजन इकः न्ययेन गृढाभिसधिः प्रागम।क्स्य कारणतामङ्गी करोति- यदी. त्यादिना. ।. जिना मतपदेन तलक्षप्य तुच्छः मतान्तरलं सूचितम्‌ छथ तमेव मृढामिकंधिं सशुद्धारथंस्ततर विकर्प्य खण्ड भषितुं प्च्छति- सोऽपी- त्याधिमा `प्ौगुक्तरीत्या. यावद्धवकाभटेतुखेन संमतः स्वप्रागमाकोऽपीति याबत्‌ | इदं रजतमिति भने योऽयं पुरोवर्तित्वेन गृहीतश्चुक्तिशकटस्य तच्चाकचक््यादिदर्घनस छद्ङुद्भस्कारस्भरतहदृस्थरजत्तस्य परस्पर विषेकनामा तदुभयविभिन्नसरविषयक- धेभाप्रामभौव एव देतुखेन तार्विकवत्कापिरेनाप्युच्यते चत्तर्हिं सऽपि कि ज्ञतस्तद्धे- वुरश॑ती वेति प्रक्षि | ` रन्ती मवतेवमनज्ञातस्य ज्ञातस्य वा त्य तद्धे+खं किं ततः प्रकत इतयाशरक्यौ- भयथाऽपि तदयुक्ततां प्रतिजानीते-इतीत्यारिना उक्तविकस्पमनुषकूतुमितिर्चन्दः तत्र हेतुद्धये क्रमेण पक्षद्रयेऽप्याह- यदित्यादिशेषेण यदि निरुक्तज्ञानप्रागभावासा जविवेक इह ज्ञात एवोक्तङ्ञ(नकारणमित्यच्यते तर्हि ज्ञानसामान्यप्रतियोगिकस्वपक्ष त्रस्य तत्वेन तद्विषयकज्ञानस्य सच्वाज्ज्ञनसामान्यप्रतियोगिकपरामभावसिद्धिम्या- हतिरेव यदिः चुः पुहोवर्िश्चुक्तिश्चकरस्मृतरजताभयमेदविषयकाख्यज्ञानासेषप्रागमाव एवो ्ज्ञानदेतुरिति संमतं तहि तत्रापि निशक्तोभयवस्तुविषयकन्ञानपागभावे।ऽत्र वतत इति ह्ञानस्योमष्ठुज्ञानमन्तरा सुतरामसंभवात्तत्सत्वे तस्मागमावाभावा- तत्रापि व्याहतिरेवेति प्रथमचकारसूचितोऽथैः यदि पुरक्षात एकेक्तक्नपागभावो निरुक्तन्ञानहेतुरि्युक्तव्याहतिभीत्याऽङ्गी कर यते चेतत रघ प्रमाणाभाकततरक्षतिरेव नेदं रजतमिति बाधान्यथानुपप- ततिरेबोक्तवस्तुद्रयविषयकज्ञानप्रागमवे प्रमाणमिति वाच्यम्‌ तथ तवे नेदं स्मतरजत- मिति काधधा्तात्‌ वस्तुतस्तु निशकवस्तुद्रयकिषियकङ्ञानप्रागंमावातमकाविधरैकंस्य खप्रतियागिखूयज्ञनंमोनत्रदि तखेनेदं रजतमिति ज्ञ नान्तरं रति तत्कारणसकल्पनस्या- ^ ` नौधित्यमवेति चमचकरि्ः | तंस्मादयुकतैवैये सत्स्यातिरित्या्रूतम्‌ प्रागभावस्य (द स्वमर्तियोगी तरंितखमेव तार्विकैरप्युच्यत इति शिवम्‌ २७ ज्ञानप्रागभावामिधाविवेकासिद्धौ युक्यन्तरं विरचयति प्रियो गी -

(४ 7. 1 अ) +

सयासद्धिग--- #) + 1 1 ४\ + ¢ |

प्रतियोगिविबोधमन्तरा थदभावो कदौऽपि बुध्यते जनितः प्रतियोगिनः पुरा नु सिदियंदि साऽपि नेव सः ॥२८॥ यत्‌ यस्माद्धेतोः सामान्मक्षो इभागश्ामधवावच्छि्ं प्रति पतिमोगिद्ाण्वेनैव कारणतेति धण्टाघोषः। ननु मवस्ेवं नियमस्तभाऽपि भरकृते ज्ञानप्रागमावाख्येऽबिवेके किमायातमित्यत भा्ट-जननित इत्यादरार्घ॑न अनितः पुरा उत्पत्तेः परा प्रहृते ज्ञानप्रागभवि ज्ञानाख्यप्रतियोगिन उत्पतेः पवैमित्यथः। फनु सिद्धिः कुत्रबा देशे काठ सिद्धिरस्तीत्यन्वयः अस्तु तरह प्रकृते प्रतियोगिनो ज्ञानस्योत्पचतरनम्तर सिद्धिः का क्षतिरित्यत्राऽऽह-- यदीद्छदिरेषेण यदि सा प्रकृते प्रतियोगिनो ज्ञानस्यौलयत्ैव सिद्धिरस्ति तर्हि सो ;पि तत्पगभावोऽपि नैव ततस्तस्य तदुत्पत्तिमात्रेणेव ध्वस्तत्वान्नैव सिध्यतीति सबन्धः त्क्तं सिद्धान्तनिन्यौ मधुसूदनाचा्ैरज्ञानं प्रृय-न जेदमभावस्पं ज्ञानस्य नित्यत्वेन तदमावानुपपत्ेरुक्तखात्‌ धरमिप्रतियोगिक्ञामान्नानाभ्यां व्याघा- तापत्तरिति तस्मायद्‌ाऽकिविकं एव सिध्यति तदा कं नाम तदेकमूशका सस्छ्यातिः सति कुडये चित्रमिति न्यायादित्याश्चयः २८ यदयप्यज्ञात एव ज्ञात एव वा ज्ञानप्रागभावासा अविवेकोञतेदं रजतमिति ज्ञाने दे रिति पक्षः पूर्वं सोऽपि ज्ञातोऽन्यथा वेद्युमयमपि यद्ग्याहतेश्च क्षतेभतयत्र खण्डित एव तथाऽपि सिंहवावलोकनन्यायेन पनरपि भङ्ग्यन्तरेण दुषधिष्य॑स्तस्य स्वप्रतियोणिनं प्रत्यपि यदा हेतुत्वं तदा निरक्तङ्क प्रति नेति कैमुत्यसिद्धमेबे- लयाङयेनोभयथाऽपि तमनृधापमृद्राति--भङ्ञात इति लग्धरया- अज्ञातः प्रागभावो यदि भवति मतः कारणं निष्प्राणो वन्ध्यापृत्रऽपराधः कृ इह वद तदा कारणत्वे पटादेः अध्यक्ष यन्धरदि स्याह घट इति सत्कार्यवादे तदिष्टं नेवासत्काय॑वादे कथमपि घटते भ्रान्तिमात्रोऽथ सोऽपि ॥२९॥ यदि निष्प्रमाणोऽप्यज्ञातः प्रागभावः प्रागुक्ताविवेकामिषो निरुक्तङ्जक्त्यादिश्ा- नप्रागभावः कारणं, इदं रजतमिति ज्ञानकारणम्‌ मतः सांख्यादेस्तब संमतो भवति तदा इह रोकच्यवहारे वन्ध्यापुत्रेऽधकरणे परटादेः कारणत विषये कोऽपराधः किमिति वैमत्यमिति षदेति योजना गनिष्प्रमाणकलतवघ्याज्ञातन्ञानपागमाब॑सत््वव- द्रन्ध्यापुत्र तुच्छेऽपि तुस्यत्वादिति भावः एवं प्रतिबन्याऽऽयपक्षं प्रतिक्षिप्यान्त्यमपि तं प्रत्याचष्ट-भध्यक्षमित्यायुचचरार्षेन इह मृदि आ्मृत्तिकायाम्‌ घटः स्मादिति यदब्यकषं भागमावविषयकं प्रत्यक्षे

्र॑भाणमिलय्भः जस्तीति शेषः वस्सत्का्यबदे कायै हि सूक्ष्मरूपेण कारणे सदे सामग््याऽऽविेवतीति सांख्मेदेशतव सिद्धान्त इष्टमपि धटस्य तत्काराक्च्छेदेन, कारणासमना विधमानवनोक्तपरक्ाराईत्वास्संमेढमपि एवं तर्हिं सत्कार्यवादरीस्पा. सांख्यस्य मम लंमततंयेवास्तु जञानप्रागभाषरबोक्षमत्यकषेण ज्ञातस्यैव सिद्धिरिति बे ।;

तद्भादे कार्यस्य स्वेनैव तद्मागभावासिद्धेना नावो विद्यते सत इति नियमादा- बिमौवश्चग्डितेतलततेदपि कायैलाविशेषा्चेत्याकूतम्‌ असदिति असदेवावि्यमा ` नमेव कारणसामम्न्या कायैमुस्पश्नत इति प्रागमावस्य हेतुत्वं वदतां तार्किकाणां मत इति यावत्‌ कथमपि केमापि प्रकारेण नैव घटते नैव युज्यत इत्यन्वयः

ननु मक्तु एव वाद इति तत्राऽऽह--जाम्तीत्यादिशिषेण भअ निरुक्तास- त्कार्यवादामिषतार्विकपक्षारम्मेऽकीत्यथः सोऽपि तवक्षोऽपि आान्तिमात्रः प्राग~ भ्क्सत्ते प्रमाणाभावादुकप्रतयक्षस्ष त्वसतः कार्यस्योदेश्यात्वासंभवात्सामान्यरुक्ष- णप्रत्मासचतेरदैतसिद्ध्यादौ खण्डितत्वादसदेवोष्य्चते वेच्छशषिषाणस्याप्यु्पत्यापतेश्च म्यामोहमात्रपूढक एवेति संबन्धः। तस्मावज्ञातो वा ज्ञातो वा प्रागभावो भेव हैतुम- बतीति भावः २९

एवं तहिं सत्कामैवादोऽस्मत्समव एवास्तु येनेद कपारद्वये घटो मविष्यतीतिः प्रागभ।वसाधिका प्रत्यक्षपरतीतिः संगतां स्यात्ततश्च पुरोवतिश्यक्तिस्मृतरजतविभिश्चत्व. विषयकचित्तदृतिविशरेषरूपकिविकारूयन्चानप्रागभावासकाविवेकमुखकमिदं रजतमिति, सत्छ्यात्याख्वं ज्ञानमपि शक्तिविश्चषां रारजतततां शपरमोषपूबेकं प्रहणस्मरणात्मकमेकमेव सूपपन्ं स्यादित्याशङ्क्य सत्कायंवादमनुद तमपि दूषयितुं प्रतिजानीते--माविभेवे- दित्यादिवसन्ततिटकापृबेदरेन-

आविमवेयदि सदेव तु कार्यजातं सामग्य्युपाश्चयत एतदपि स्थवीयः आकाङनीषेपमुखे ग्यामिचारयोगा- ्स्माद्निदवचममेव तु सर्वकार्थप्‌ ३० यदि तु एतेन पश्चान्तरं त्यते सदेव कारणात्मना विधमानमेव कार्यजातं सकहमपि भरागमावप्रतियोगि सामग्रीति यावस्कारणावलम्बेनेत्यर्थः भाविरमे- ह्मादुर्भूयादिति ज्रषे तर्हि-.एबदपि निरक्तपक्षजातमपि स्थवीयः स्थूरुमेवेत्यन्वयः | भयमपि खतयक्षोऽनुचित प्वेति भावः उरत्र हेतुं स्फुटयति--माकाशेत्यादितृती य्रणेन नमोनैल्यादिक्पकरथं इत्यादिना पीतः शस्खस्तिक्तो गुड इत्यदिर््रहः मपभिचरिति हेतोः साश्यामाववदुचुततिक्बसत्वादिर्थयैः

ककर > नस्कर तथा कोवं संषीगिमोवकरटि कोरणस्यैग सदेव कासीत व्यतिरेकः करि" णर्वदिति सत्कीथवादसांधकः सांशयदेः परयोगोऽधद्य वच्यैः तत्र कौधलरवहतो नङ नम इति प्रतीतिविष्यीमूतनभोधर्मिकनीशिमधम्रतियोगिकागमविवशीरथी नेमर्भदिं कौरणे नीलिम्नस्तदरपेणे संते मानाभिनं साध्याभाववति नमोनीशिग्नि विधानत स्फुटमेव

तत्रापि पक्षकुक्षिनिक्षेप एवेति नीरिमधर्मद्य षर्मर्ण वियं शं ददने तत्रापि षर्िषुरस्कारिणैव स्थित्याप॑ततेः इष्पत्तौ ध्मपरतीतिदक्षीयौ कारणौ- तिर्क्तिधर्मिणौऽपि प्रतीव्थांपत्तेश्च | तर्हिं घटे पकेन कथं रक्त॑रूपथर्सिरितिं सापरतम्‌ वेशेषिकादिमते कायस्य प्रीगमावदेश्चीयामपत एेवोकसाीमध्यनन्तर्ैय- त्यश्चीकारेण मन्मते तु तस्थानिधैचनीयसनैवापयनुयोज्यसात

कचे प्रागमावदशायां कारणास्मनाऽपि कायेसच्वे त्वेव ततीः कती जयतं इति प्रश्न दुर्मिराप्त एव तथोदत्तरपि कौथत्वाविरेषत्तस्या जपि कीरेणी- त्म॑नौ स्थितौ सामग्थोदक्तौ च॑।नवस्था तथा चोक्तं वेदान्तकर्स्यठतिकायां संसकी- येवादखण्डन - सच्वेऽप्याविभावतिरोभावौ संभवत इति चेन्न | तयोरपि तैति शवात्‌ तत्राप्यन्यकल्पने ऽनवस्था मृरक्षंतिकरीति एवं सत्कार्यवादध्याक्षभेवेन तन्भंरकेभस्छ्यातेरप्यसिद्धेर्निगमनव्याजेन स्वसिद्धान्तं बोधयंति- तरभादित्दि्ध- रम्रणेने सेर्वपदं ्रमादिसंमहार्थम्‌ ३०

भेथोदेदोक्रमपरा्तामम्यथीस्थातिमनृच दृषयति -- टद्स्थमेवेस्यादीन््वस्यया -

ह्स्थनेव प्रतिभाति इका सादरयदोषादिविरोन रूप्यम्‌ सषाज्न्यथाख्यातरपिक्षताय द्वाधोऽथ बाधीऽपिं कथ विनाऽथम्‌ ॥३।॥ हटस्थमेवाऽऽपणस्थितमेव एवं चोनि्ैचनीयख्यातिव्यवाज्छातेयोप्यिते रूप्य रजतम्‌ सादुह्यत्यादि आदिना दृरस्थत्वारोकसंनिर्टैत्वादिदोषान्तराणामपि संभ्रहः दकौ तक्तदस्मयेनेत्यथः परतिमाति इषं रजतमिति पुरैर्वस्थभेदेन परिस्रतीत्यन्धयः एेवमन्यथाल्यातिंस्वटपमनृद्य तस्लण्डम प्रतिजानीते. -सैषेत्था दिनौ अषिः सत्छ्थात्यादिसमुशायकः क्षता खण्डितो मर्वतीधि यावद्‌ तत्रै हेतवाकीर्क्षा पूररयस्तैदद्रये स्पष्टयति यदित्थादिशेषेणं यथसमाद्धीषः1 दं रअतभिति पुरोबसभदेन क्षनम्‌ अथ तंदुतरं नि्वीरिमथमं संधि वे्चिहपि नेदं रजतमिति तननिरासोऽपौत्यःः यर्थ विना -रवदिषयीरयतिमाविन्तर्पर्धः | वये

शै ~ ^ 41 4 कैभाम्‌ दि | नै

त्याव्कथंविदपि नैप समवेरिति कैविन्धः | तम्पाननिदतनोनिवानासनह्रभविपपर भावरूपतद्धिषयीमृताथस्वीकार भरावदर्यक पाति भावः | 4 वीकहतुरमाकवानत्‌ः सतश्न विरक्षणत्वरारमिक्चनीय एवेत्याक्रनम्‌ तदत दकव. नयाति तने तृस्यमिसयेवं पादशयाच्यदि दिग: | | परीतः शद्ग्वो गुषम्निकत्तं ट्त्याद] नास्त तुस्थ्सन | विस्तरश्ेतदटीकायां वृत्तान्तार्थह्पामिय द्रष्टयः | पयाकन्तं चात्र [चित्सृल्ला- चा्यारिमिः प्राचीनैमधुमृदनाचायादिमिनवीनिश्च मूरितरमिद्युपरम्यत्‌ २१ एवं तार्किकसमतायामन्यथास्व्यातावर्थमन्तरा वधनाधयोरनुणपन्नत्वयुक्त्या खण्डि- तायां सत्यामसावन्त्यहेत्वामिद्धि मन्वानः सन्नान्तणक्षेऽभिश्चेतम्य इति श्रुत्याऽन्तरिश्र- शाव्दिताकारदेशावच्छेदेनाप्निचयमरक्षणस्माथस्य प्रत्यक्नादिविगोयनाराप्तव्यापि सथ; पूर्वतन्त्र निपेधस्तद्वसक्ृतेऽपि सायम।णरजतर पृरावतिराक्तेयतलयागन्तस्यमापरात स्यापि नेदं रजतमिति भवतु निषध इतिं शङ्कत चेत्ता! दाड्काभनु्य सिद्धा-त स्मर्यमाणरजतेन सह प्रोवर्तिशुक्तिशकलाभेदनिपेधः किं वैदिको राकौ | नाऽऽद्यः नदं रजतमित्यािश्रत्यमावात्‌ जन्यऽपि किं मावप्रमाणकोञगविपम्‌- णको वा | नाऽऽ्वः अमावविषयौकृष्ण प्रटाक्षाद्धिमावप्रमाणाव्रसराति नदुक्तं वेदान्तपरिभाषायाम्‌- ननूक्तरीव्याऽन्त करणेद्धियसंनियः्षस्यटेऽमा ब्रस्यानुपटन्यसमयुमतम्‌ तत्र वलतेन्द्रियमेवामावाकारवृ्तावपि करणम्‌ इन्दियान्ययन्यतिरेकानुकिधानादिति चेन्न | प्रतियोग्यनुपरब्मेरप्यभावग्रदे हेतुसखन क्टृ्त्वेन करणत्वमन्नस्य कस्पमात्‌ इन्ि यस्य चाभविन संनिकेषोभविन।मावग्रहारतुतल्वात्‌ इन्द्रियान्वयत्यातेरेकयारधिकरण- ्ञानाद्यपक्षी ¶लेनान्यथासिद्धेरिति तस्माडनुपरन्ध्यभिधोरन्त्यपक्ष एव पारोकेप्यते | तञ्जन्यनिवेषध्य तु वदेतरपमाणजन्यलेन प्रापिपूवेकलस्येवावर्यव।च्यव्वष्टेदे तगत्या तथाङ्गीकरेऽपि दुभिक्षकोद्रवमक्षणन्यायेन सर्वत्र तदनौचिमाचे्य। शयेन दृपयति चेतव्य इत्यादिद्ग्धरया-- चेतव्यो नान्तरिक्षऽभ्षिरिति तव कथं स्यादनति निभ स्तद्ः कालधोतो रमतु इति चन्नास्य वदन्थनत्वावु क्षिं चाऽऽस्तां सोऽपि तुष्टा भवनु खर इति न्यायतः कि ततोऽभू- दूयात्माग्बोध एव भ्रमवपुरिहि तेऽयं विनाऽर्थं कथं घा ॥६२॥ ४,

के न्म #

त्यृाश्पायन्ल्ता~--

शथ्य्रैतिन्‌ खं सद्वि भमन्थल इदं स्जतदिति मोभम्तथा नेदं रजकी माभ ऽप्य त्रिन्‌ अन्यन्‌ (स्द्मिचत-साविषनव्‌ःस्ानपास्णागीमू तानि प्वनीयाभिनषा. {क्षुर मतर. [शमन्त कथ्‌ भरा [यापार 1 तहि तव मृत पचक 19

नि

[२५५ श्वनव सास (वपवः | जनाति तार नो न्रीम्‌ कम्‌+

गभि वल पा वदाचगीयूतष पस तमनाजत मनाया फपश्मनयाग- निषद्धः पथ।प्त्छाजतते निग शतवत स्रा ८५ 1: तडप तसि न्विषय स्यथः | कें यादिति परतियन्ीयम |

सगाप्रपि प्रक्रत किमामाताभित्सन नीह --तष्दित्थादियि। तव भत यथो निस दाहरणे रप्र्तिरत्यथ निमि यथतत तद्वतो दससत ितकनणासिपि मते | कस्याः कृटथीतं सप्यहेक्नार्दिमरकतित्य प्रकरणाप्रूप्यस्ययि तथा रजवः परतिवगिक्‌ दति सावत्‌ | मः } नदं गलेतनि्यप्ाप्तजय रमनटशनर्णैः विषय संतु समभवत्विति संबन्धः ८१ पूवप प्राप्त: [मद्भान्धी तददपणं प्रतिजानीत. चरन्न नत्र हेतुं प्रनिःयिलति सस्यल्ादरपूवापस्यपरण | जस्य नेद्‌ रजन- मिति नियेधस्य ¦ वदेति ¦ वेदेलरम किरम तन्यत जशः | एतेन दष्टान्तवेषम्पे (नियन्दौश्ैतनं सुम |

तद्यथा या य) वेदतरप्रदापक्दणविा निष स॑ त्वमुदूथ+, दृष्धि स्मा विवेक्ितायां सत्याम्‌ नेदं रजतमिति निषा दतिपूचकी मपितमर्दते निभैः धत्वात्‌ नान्तरिक्ञिऽभिश्चतव्य इति निपेधवदि ¦ नेदं रजनमिनि निषेधः पराप्त पवकः | निप्रत्वात नानुचिन चगि सला विदधीत क्रियनिति [नपि +{द त्‌," न॑-प्रपश्मत्‌।४ त्युः प्स्ममुमानमभ्राम्‌ र्ट 1५२ [नर र्य {1 [नप धृ१५।८्‌] [| कर्परम्कुटसमवे वषस्यम्‌ | तथात नेवासौ प्रतिबन्दी नाप्यस्पदुक्तटः।ः साधःरणायकन्तिकता निपेधमात्रःयस्य तश्र सत््रेऽपि निरुक्तविदिषएटनिपधन्वानविन सध्यानाववदवृतित्वात्‌ प्रत्युन तदुक्ते. तास्व सुरा पियादस्थादिनिमेेषु साधारणनिकान्तिवकते(ः शुषे स्मनुसंधेयं निम॑त्सरतयेति रदस्यमिति तस्मात्तच्छमेवेदम

ननु योय निषेधः प्रापिपूवकः इनि व्याप्तिरिव ल्यघवादवदयं वक्तव्या | न्यथा वेदेतरत्यादिनिर्क्तव्याप्षिकिवश्नायां नौव स्फुटमेव | तथा सवनुक्तानुमान- भरयागेऽपि निषेधत्वपातिप्‌वकत्वयास्व म्याप्यम्यापकमावः स्पष्ट एव तस्स त्यभिचारः परोक्त एव नान्तारक्त दयादिति शङ्कां गृूट।भिसधेनाऽङ्गीक्ृस्याथापि नैव तव मतनिस्तार्‌ इत्याद-किचंत्यादुत्तराषेन इदं निपातद्वये युक्तयन्तरसयु्ा-

शधक्यभिरिः ६५

धक्मीव , सगे दरयनम्तु्ठो भवेषु, हति न्याथतः। तुष्यतु दर्जन इति न्ययेने्य्ैः | नपे काचिदः विनापि निमेभ्राऽपि , आस्तां मवयिव्यन्वयः | एनेन नान्तरिक्षे अ्रश्चतन्य टत्यत्रापि माप्रदािर्नैरन्तारिक्नपदेन ठकक्षणया यज्ञमण्डपाद्यावरणरान्यभूम- [प्थनाङ्गीकर (त्हःतुनो तेवं श्थमिचारगन्धोऽपीति निगद।भिमपिष्वन्यते |

1: सगीहितमिध्यत्राऽब्द--विः तत इत्यादि तततः काचिद्‌ पसेद्पि निषेधा भवततत स्वीकारणति यवत्‌ | ते इस्यपकरषंणायम्‌ | ताक्कस्य तवेवय्रः फिममभून्नव क्िमपीष्टमामीःति योजना | ननु कथं मदिष्टसिद्धिरम्‌. दर्तव्यापिभङ्गेऽस्तदि्न्यधरा्यातरेव सिद्धत्वादिव्याशङ्कं प्रस्याह-- मूयादित्यादिशे- पेण | तािकम्य नव मतं दहः इह शुक्तिरजनादिभ्रमस्थके अथं विन।5- गृभूखयरतिरव स्वीक्रतस्वाद नियेचनीयं रजतादिक्षण विषयमन्तरेवेति यावत्‌ | प्राक्‌ प्रथतम्‌ | अ्रमवपुः | अरमासकरौ -पीलयथः | भयं, इदं रजतमित्यादिरक्षणः प्रहतः मोध एव जनविङेष णव कथं वा मूयाद्नुद्धीच्छषद्वेषपयत्नमावनाभिधरसस्कारणां त्वमत सविषयल्वमियमात्कयाऽपि युक्त्या नैव भवेदिति योजना |

नवषं चांसद्धं .

# ~ 4

लमपात्सन्नि कुले जित्रामति ्ययिनाऽऽदाकिदिं रजतभिति मध णवार्भ विना मेतोपवसत ट्त स्मिदुध्ययमेवानिच्छत।ऽपि तारिकण गव्यन्तराभावादनिरवेच नीयं नयुररीतरणीयतव | पश्वादुबध्रस्याप्युक्तविधया व्थमिच।रविरहाताथक्ययिद्धयथं नद्ध पिप्यसमेय भावः ३२॥

` ननु तदभाववति तत्पकारकन्ञानवघनेदं रजनमित्यायनुभवस्य अमस्वात्तत्र रजतत्- परतिधोगिकामाववच्येन शयुक्तिरिव पुरेवतिनी विवक्षता तत्र तच्छव्दतरजतस्परक- रकम॑क्तन्ञानं मवल्यवेते तस्य निर्वषयलश्चङ्क।वकाशचः |

चैवं तिं नी घट इ्यनुमवे यथ नीटसप्रकारकषटविशेष्यकतं नियतं तथा प्रञ्तऽपीदस्वप्रकारकरजतविशप्यकत्वमेव स्यात्तत तत्र प्रकरी भूतस्यदमेश्चस्य सत्वेऽपि विप्यीभूनस्य रजतस्यासत्वाद्पुनविंषयवेधुयेतादवस्थ्यमेव

विच शुक्तिविशेप्यकरजतलप्रकारकत्वे तृक्तानुभवस्य स्जतं शुक्तिरितयाकारः स्यान्न चिदं रजतमिति तत््वदृ्टचरभेवेति वाच्यम्‌ दरस्थत्वादिदोषवशाच्छौ- क्तिकशौड्यविरोषयशप्रमेषेऽपि तदीयदमशस्य गृहीतत्वेन तद्विरोष्यकत्वप्य तथा रोषविरेषोद्‌बु द्रसस्कारवस्मरतरजतत्वपरकारकेत्वष्यापि तत्र सत्तवात्ततश्च रजति. दमित्यपि कूवचिद्धानसंभवादिद्‌ रजतमिति मानस्य पु षटो नीर इति मानवदु- पपत्तेशच |

९८ ध्परिप्ासहिता- तस्मादुक्तअमेऽपि विशेष्यीमुतक्ौक्तिकगृष्चनगदमंरास्य सत्वेन प्रकारीमृतकष क्र नटक्षणप्रल्यासच्या दद्रीयरजतनिषठरजतत्वस्य।पि विषयभ्य स्फुटता नाम निर्वि- धयतेति चेस सुरभिचन्दनमिति चक्षुषा्ुभवेऽपि चन्दन पदयामि सौरभं स्मराषी- सेवा्चव्यवसायन क्ानटक्षणप्रष्यासत्तरेयाभामानिकत्वादन्यथा तृणज्ञनेत्तापि द्रहि- ८शानमित्यतिप्रसङ्गाच्चाा तरनृकनिहक्तरलेतत्वमानामाबात्‌ णतं तहिं भवतु जमारकन्ञानं निर्दिषयमेव बुद्धया रक्तपश्चकस्य सविषयकेलवनैयत्यं तु त्दिनरबुद्धया- यमिपाय्वमेवेतयाशङ्कां परभभयति- ऋतेऽेमित्यादिरिश्वरिण्या ` ` ऋतेऽर्थं वद्धा भवति यदिते माभ्यमिकता भ्रभऽमा नान्यतेत्यपि गमकस्याज् विरत्‌ विमंवाढाऽमो चत्मभ इह मत्येऽपि रजते नानेहास्सौन्यायमितनिगमेबधिवरातः ६६ तत्राप्यादौ सर्वोऽपि वोधः कि सामान्यता निर्विषयोऽभिप्रेतः किंवा बोषविशेष ति विकर्प्याऽऽच प्रत्याद-- ऋत इत्यादिपथमचरणेन हे तार्किकं ते तव | यदि अरथमृते विनैव वयोधो ज्ञानं भवति इदं रजतमित्यादिभ्रमजातमिति यावत्‌ यदि भवति चेत्तर्हि ते माध्यमिकता श्ुन्यवादिता स्यादिति संबन्धः| अयं भावः बोधतनिर्विपयलयोव्योप्यव्यापकमावे शुक्छिरजतादेसि घरदिरपि बोधविषयकस्येनाीकत्वमेव तत्सत्त्वे वोधतरपमाणामावात्तस्य तु शुक्तिरजतादि- नोधवन्निर्विषयतवेनेव तदसाधकश्वाच्चेति द्वितीयमपि निराचष्टे-भ्रमेऽसावित्यादि- त्रिपा्या असावथं विनैव बोधो श्रमे भ्रमविषयीमृतश्ुक्तिरजतादिस्थर एव छन्यत्र अये घट इत्यादिप्रमास्थरे सु नैव निरविषयो बोधो भवतीत्यन्वयः | एवे तार्कीकेण स्वनियमेऽभिहितेऽथ सिद्ध।न्ती तमनृय तस्खण्डमं प्रतिजानीते- इत्यपि नति इतिश्न्दो द्वितीयनिय पानुवादार्थः। अपिस्तु प्रथमनियमसमुच्चायकः एवे यत्र यत्र अमामिधवोधविश्चेषत्वं तत्र निरविषयत्वमिति द्वितीयनियमोऽपि नैव युक्त इति यावत्‌ तत्र हेतुं प्रकटयति-- गमकस्येत्यादिना अत्र निश्क्तनियम- विषये बोधत्वतोस्येऽपि भ्रम एव मिर्विषयो तु प्रमेत्यङ्गीकार इत्यर्थः गमकस्य नियामकस्य विरहाद्राहित्यात्‌ निरुक्तनियमे विनिगमकाभावादित्यर्थः अथ पुनरपि पूवैवादी विनिगमकपरकराश्नेन हेतोः स्वरूपासिद्ध शसङ्कते-विध- वाद्‌ इत्यादिना शुक्तिरजतज्ञानेत्तरं रजतार्थेनस्तदृग्रहणप्रव्तौ सत्यां तत्र श्ुक्तिमा- भोपलम्भेन रजतलामामावरूपाकपरतिसंवाद्‌ एवातो गमक इत्यथः सिद्धान्ती तु

^ ष, [हि

पौपैदवािटिः। हमवि प्रतिषै मन्दयति--कदिदपविश ! दतिदव्यौऽधऽथिक शव शरै

लवं बदति चेार्हि निशवादः स्येऽपि रजते ध्याक्हारिकफसतावच्छिक्नवाद्रह्ाने- तराबाध्ये पण्यरजतेऽपीत्यथः इह- भ्दैतधि द्कन्ते समस्तस्य एवेति य।वतं

ननु कर्थं सव्यऽपि स्जतेऽनुपषन्नियक्षणे) बिसुवादस्तस्याथक्रियाकारिलिपरू- भ्धरित्याश द्क्योक्तपरतिज्ञायां हेमु ब्ोतयस्तामप्यपाकरोनि--न नानेत्यरि्षषबण बह -- सदेतत्रक्षणि नानाभावाभाष।सव॑ःत्वेन्‌ नेकविधं दशयन्द्रजाल नाश्ि नैवं बियत इति नेह नानाऽस्ति किंचनति श्रतरार्जिके प्रजमम्‌ भादिन। नतु तनद्वि- तीयमस्ति ्रस्ति दैतसिद्धिरित्यादीनां समरहः अमितपदं बेदानन्त्यामिप्रायम्‌ बाषेति | निरुक्तवेदवाक्यकोरिकरणकप्रमानाःधतत्वास्सत्यरजतेऽपि विसंवादः सम कथेति योजना तस्मादनिवेचनीमो मेऽपि भिषयाऽन्युपय धवेति नवान्पशद्या- तिसिद्धिरित्याश्यः ३३ एवं सिद्धान्तिना सकलद्धेतस्यापि शुक्तिरूप्यादिवान्मिश्यासं मनसि निधाय नेद श्जतमिति शुक्तेसाक्षात्कारक्षणावच्छेदेन प्रतयक्षत्राधितत्वाच्छक्तिरजतदेविसंवादि- शवृत््या यदि मिथ्यात्वं ताहि नेष्ट नानाऽस्ति किचनत्यादिश्चुत्यादिबाधाःव्यावहारि- कसत्थरजतादेरपि समानमेवेत्युक्ते तत्र॒ तक्कषकः सर्वत्र प्रमाभ।वं शद्कते--एवं बेदिष्यादिज्ञगधरया - एवं चेत्कापि नव प्रामतिरह नव स्वष्टामत्यप्ययक्त कोवा विज्ञानवादायव इह मवित। डांकरगणां विहोषः। मेवं निर्थातसत्वादन्यवहातिविषव ऽप्यथजालस्य बोधा- द्न्यस्येतादृक्षस्य स्फुट्तरमसिणेः स्वीरुतत्वाच पूर्वैः ६४ भो बेदान्ति-, एवं चेन्निरु्तशरुत्यवष्टम्भन सकरुप्रपश्चस्यापि सषटतवेन भासमा- नस्य शुक्तिरजतादिवसतिपन्नोपाधो त्रैकाटिकनिपिधप्रतियोगित्वलक्षणं मिथ्यात्वं यदि चेति इह संसारे तव कापि कल्मिश्चिदपि वस्तुनि विषय इयर्थः प्रमितिः परमा यथाथानुमूतिरिति य.वत्‌ नेव स्याज्निखिटस्यापि दृदयस्य मिथ्यात्वादिति सबन्धः पुनः एव तत्रेष्टापत्तिमाशङ्क्य तदयुक्कत्व प्रतिजानीते--स्विष्टमित्य्पीत्या- दिभ्रथमपादान्तेन शदं सुतरामिष्ट अक्मद्ैतात्मन एव पारमार्थिकत्वेन तद्विन्नसक- र्दवैतस्यापि मिथ्याखातद्विषयकप्रमामावापाद्‌ नमद्वैतमतेऽन्त्यन्तदहितमेवेत्यर्थः इत्य- प्ययुक्तमेतदङ्खीकरणमप्यनुचितमेदगैरयन्वय

११,

५९ सवीरूयसष्िार

शत्र हेतुं बोतयवियिहैनिवोदमाषादवति--को केहयादिदधितौयपदेन मदः कारणा ।.' दह द्रश्यमिथ्यातवांशविषय इति यावत्‌ विज्ञानेति सिद्धान्तनिन्दावासविषयक- ¦ मानावादिविप्रातिपात्ि प्रहृत्य क्षणिकं विज्ञानमिति सौगता इ्युक्तवौद्धमिरोषस।गत संमतविज्ञानवादादित्यथः श्लांकराणां श्रीमच्छकशचायचरणैकसंमताद्रैतमतोपजीविनां भवतामिति यावत्‌ को वा विशेषो भविता तेषारपि क्षणिकविज्ञानातिरिक्तस्य ¦ सर्वस्यापि भिथ्यात्वान्न कोऽपि दृर्यमिथ्यात्वविषये विदेषो भविष्यतीति योजना ।, भत्र शाकरपदन लोकोत्तरमहानुमावसंबन्धिनां युप्माकमिदं सोगतसाम्यं परमारम्ब- मेवेति घ्योत्यते नस्मारिद्‌ सर्वथा हेयमेवेति मावः

९य तार्यं टदमनिध्य।त्वय।दिनि विज्ञानाद्‌ चकखिस्यालाज्जीकरादेव।ऽ5-

पाद्ध्ि तति सिद्धान्ता समाधातुं प्रतिजानीते. भर्वामति अद्वतिनामस्माकमये तार्किक त्वं दृदयमिथ्यात्ववादमात्रसाम्यामासार्सौगततसाम्यं मा वेदत्यथैः तत्र हेतू प्रकटयति -- नित्यासेत्यादिदोषेण नित्यः काठत्रयाबाध्या आस्मा प्रत्यक्कूटस्थः सशिद्‌ानन्दरूपः साक्षी*तंस्य सच्वास्स्वबाधःवधि मूतचवनार्ङ्खक्रितत्वादिति यावत्‌

ननु किमेतावता घटादिद्रितजाटस्य प्रतिमासमात्रतवेन क्षणिकं तु तदवस्थमेव | वाढं दृष्टिसृष्टिवादे तथेव सिद्धान्तिल्वासतिमासनःतरत्वेऽपि ज्ञानस्याविघादि. परिणामास्मकवृत्यवच्छिन्नचेतन्यरूपस्य न्निचतु क्षण्थायताभ्युपगमेन क्षणिकता भावाच्चेति षाच्यम्‌ निरुक्तनादे तथात्वेऽपि सृष्टदृष्टिवदि तु पुनरुक्तापततदुर्वारत्व- मेवेति चेन्न

तद्वादे हि बक्षश्चनेतराबाध्यत्वटक्षणव्यावह्‌र्किसयतवस्य प्रातिभासिकशक्ति- रजत्ता्दीतरदरते स्वीकृतसेन पारमार्थिकयथ;थविषयकत्वेन दधेते प्रमानुदयेऽपि म्याब- हारिकसत्या्थविषयकस्वेन तत्न तदुदयसेभवे निरुक्तापत्तेरपसरःदियाकप्रे्य पनरह त्वन्त स्फुटयति-- व्यवहृर्तीस्यादिश्ेषेण व्यवहृतिं प्रमाणप्रमेयाभिधानाभिधेया- दिग्याप्रतिस्तद्धिषये प्रातिभासिकमिन्नसकटाकाशचादिप्रप्च इत्यथः बोधात्त्तद्धि- वयकज्ञानाख्यान्तः करणवृत्त्यवच्छिन्नचेतन्यात्सकारादिति यावत्‌

भन्यस्यापिं दृषटिमृष्टिवादे दि दष्टिनिरुक्तरूपज्ञानाख्यवृत्तिरव सूष्टिः प्रपश्चर- श्वभति स्वीकारेणात्र तद्रुव्यतिरेका्थमपिशब्द : प्रत ऽनुङ्कष्य संबध्यते तथा चोक्त- ज्ञानभिन्नस्यापीत्यर्थः। एतादृशस्य निरुक्तव्यवहतिविषयतायोग्यस्य, भर्थजाटस्याऽऽ- कादादिषदाथवन्दस्येति यावत्‌ अत्र जाल्पदेन प्रपञ्चे बन्धकत्वादूदुःखदस्वं तथे- नदधजाख्त्ेन कलिपितत्वं सूच्यते भखिकैः संपूर्णः एताद्शैः पूरवरमाष्यकारादि- भिः सकल्मार्चीनाचार्येरित्यथेः स्फुटतरं भाष्यादितत्तदू्न्थेष्वतिस्पष्टं यथा स्मा्त-

४4.

येति यावत्‌ स्वीङ्ृतस्वादज्जीङ्कतत्यकनषति हि योरना चः पूवेहे समुखचयार्भः तस्माज्नेवात्र ३४

ननु न्यायकौस्तुमे तादत्‌-अय प्रमारक्ष यत्र भअमेऽतिप्रसङ्गवारणाय तदरत्व- मूपात्त भमः रकिर्पः अङ्गाह्तः तत्तद्रादमश्रमस्य तत्तदूपता | तदुक्तम-- | आलमख्यातिरसत्छ्यातिरन्यथास्यातिरे तथाऽनिवचनष्यातिरख्यातिः स्यातिपश्चकम्‌ इतीति चेन इदं रजतापयादिञ्मस्य रक्गादं। रजस्क दि प्रकारतया स्यधिकेरण- प्रकारकवेनान्यथोख्यातिरपल्यात्‌ आन्यथ। प्रकारान्तरणा व्वपिकेरणधर्मेण स्याति- रन्यथास्यातरति ताद 4रणादिरि सप्रसङ्घ सप्रमाण। सर ङ्क चान्ययप््यतिच्यसूमं निरूप्याथादिदं रजतमित्माद: चक्तिकदमदाविरेष्यकह टस्थरजतःवप्रक।रकतेन तत्रा- नि्ैचनीयरजतायरथस्वीकारानचित्यमपि संसूच्यातर संश्रान्तिका इनशदिना सत्रा न्तिकवेभाषिकप्रामाकरसंमताः क्रमादासमख्याव्यसत्छ्यात्यख्यातीः सप्रपञ्चं संदुष्यग्र वेद न्तिनस्विति त्न्मतमप्युपक्रम्य, अनिर्गचनीयस्यातिरेव भ्रमः अनिभरचनीयस्य

^~ ¢

सच्यनासच्वन सच्वासत्ताभ्यां निवैक्तुमराक्यस्य तत्रोत्पन्नप्रातिभासिकरजतस्य ष्यात्तिरिति तद्विवरणादित्याहुरति" तदनूद्य तदप्यसदिति तत्तच्छत्वमपि परतिज्ञाय प्रसिद्धरजतस्य भानेनैव निर्वाहेणानन्स्थटेऽनिषथचनानन्तरजतोपत्तितन्नाश्चतत्सामम्र -

कर्प गौरवेण चानिवैचनीयसख्यातिवादस्याप्रयोजकतात्‌

रजतविषयक चाक्षुषे रजतचक्षुःसयोगस्य हेतुतया रजतचक्चुःसंयोगामवेनं प्रसिद्धरजतचा्चुष संभवतीत्यनिवेचनीः ख्यातिरावरयकीति वाच्यम्‌ स्वाग्यव- हितोत्तरक्षणोलतिकखविषयतासमवायोभयघटितसामानाधिकरण्योमयसंबन्धन चक्षुः- संयोगविशिष्टचा्चुष एव चक्चुःसंयोगस्य हेतुतया तदभवेऽपि ज्ञानलक्षणासंनिकर्षेण प्रभिद्धतद्धाने बाधकाभावात्‌

ज्ानरुक्षणायाः संनिकषंत्वे मामामाव इति वाच्यम्‌ सुराभ चन्दनमित्यादय- नुरोधेन तत्संनिकर्षस्याऽऽवदइयकलान्‌ तत्र चन्दनत्वेन सौरभमनुमीयत इति वाच्यम्‌ सौरभमनुमिनोमीत्यनुव्यवसायाभाविन तथा वक्तुमश्षक्यत्वात्‌ पतेन ज्ञानरक्षणसंनिकर्षाभ्युपगमे तन्मूरकपयैतः वहनिमानित्यादिभत्यक्षेणेव बहन्यादिगोचरपरवृत््यादुपपत्तौ पवतो वह्‌निमानित्याघनुभितिमात्रोच्छदपरसङ्ग इत्यपि निरस्तम्‌ तत्न पवेत वहनिमनुमिनोमव्य्नुन्यवसायन तदुच्छेदामावात्‌

कै सद रै धत्ति

प्रमस्े विषयादिगतद्ेषस्य रथतादिविषभतयक्ै श्भतावच्छैदकमिहि गोरम्‌ अनिर्यजनीयख्या्युपगमे रजतस्वादिकमिति काषवामिति तक्च्छम्‌ प्रकारतासंबन्धेन रजतत्वादरेष दोषकायताषच्छदकृतया गोरवाभावात्‌ पएतेन जमस्थले लोकिकबिषयतास्वाकार आवक्यकः जकः साक्षात्करोमीत्यदिपरत्ययात्‌ पथं रखीफिकसंनिष विनः! तदसंमयनाजि्ैवनी यछ्न्यातिस्वीकार इत्यपि निरस्तम्‌ शनन्तानिवचनीयरजतोतपत्यादिकस्पनमपक्ष्य क्छषटतुत।कदोषस्येवं रोकिकबि- धयतानियामकत्वकल्पनात्‌

किंच दोषस्य रजतादिरेनुत्वमत तावद्रजतत्वावच्छन्नं प्रति दोषस्य हेतुत्वम्‌। प्रसिद्धरजते व्यमिचारात्‌ पिजातीयरशतत।वच््ठिनने तद्धतुत्वमिति वाच्यम्‌ प्रमाणान्तरेण तादश्वेजाल्यासिद्धेः दोषजन्यतायच्लेःकतया कस्पनऽप्यवं तत्‌ छैपरं प्रसिद्ध रजतसामर्अाजन्यताबन्छदरकं ५सिद्धानिनचर्मायस्ाधारणं चान्यद्रज- तत्वमिति जातिन्रयक्पने भौरवम्‌ सपि चानिवैचनीयरजताङ्गीकरि तव प्रसि- द्रजतार्थिनः प्रथ्त्यनुपपत्तिः

प्रसिद्धानिषचनीययोस्तादात्म्यम्रहात्तदुपपसरिति वाच्यम्‌ तद्पेश्चय रज्ग- रजतयेोस्तादात्म्यभहस्वीकारस्य वीचत्यात्‌ अनन्तानिर्वचनीयरजतात्पत्त्याधकल्पमेन शषघवात्‌ एवं रजतमेददव्याप्यादीनां ग्रहकार्$पि रजतोत्त्तो बाधकाभवन तद्भा- नापत्तिः एवं रङ्गरजतोत्पत्तावक्तभेदादिनिणयवतोऽपि पुरुषान्तरस्व तद्रजतचाक्षु- षापततिः चक्षुःसंयोगादिसश्चात्‌ वाधनिणयप्रतिवन्धकतायाश्च भवद्िरनभ्युपग- मात्‌ तस्मादन्यथाश्यातिरूप एव अम इति. सिद्धम्‌ याऽन्यथा सन्तमात्मानम- म्यथा प्रतिपद्यत इत्यादिभ्रमानुवादकश्चुतिम्वारस्यमप्मत्रैवेति संक्षेप इत्यन्तम्न्थन तत्र हेत्वादिप्रपश्चचमात्कथं अमक्थकलेऽनिवचनीयरजतायर्थस्वीकरिण तस्यानिरवचनीय- स्यातित्वावह्यकत्वं कथं वा नान्यथाू्यातित्वमिति

अत्रोच्यते प्रसिद्धरजततभानं हि तव रजतत्वरूपा या सत्यरजतनिष्ठा जातिः तेबेदं रजतमिल्यन्न प्रकारीमृय भासत इयेवेष्टं रैव दहि पुरोवर्तिनीं तद्ब्यक्तिमन्तरा क४ भासत इच्येवाऽऽदौ पच्छामः नहि व्यक्तिमन्तराऽपि तद्धानं कुत्रापि दृष्ट चरम्‌ नापि शौक्तिकेदमंशक्षणव्यक्तेः सच्वेन तत्र तद्धानोपपातिम्नमव हति र्चम्‌ | धटेऽपि पटरत्वादिमानापत्तेः वा तन्निष्डृष्टतदिदमेश्चमात्रविशेष्यकलेन्‌ तप्रकारकभानाभ्यपगमान्नोक्तापतिरिति साप्रतम्‌ इदं रजतमिष्षमादिवद्धटेऽप्ययं पट इति अमापत्तेः साददयभावान्न तथेति चेन्न भयं गज इत्यादौ स्वात्र भर्मि- अमे पीतः शङ्खत्तिक्तो गुड इत्यादौ जागरकािकेऽपि भर्मज्ञमे व्यभिचारात्‌

बाधक्यसिद्धिः।

ननु सुरभि चन्दनमित्यादिवज्ज्ञानरक्षणसंनिकर्षणोक्तरजतत्वजातेः परङते प्रका- रतया मानमभ्युपगम्यत हति चेन्न तत्रापि यदि सौरभसाक्षाकारश्ये्तदन्यथानु- पपत्त्या धटेत्रापि यथाकथंचित्तत्कल्पनमपि यदि सोऽप्यस्तीति त्रषे तहिं चन्दने परयामि सौरभं जिघ्रामीत्यनुग्यवसायापातः अस्ति तु सर्वजनीनश्चन्दनं प्यामि सौरभं स्मरामीत्येव सः तथा कुडयचित्रन्यायेनोक्तोदाहरणेऽपि ज्ञानरक्षणप- त्यासत्तेरेव गगनकुसुमायमानलात्तन्निदरेनेनात्रापि तत्कस्पने तादृक्नमेव एवं सुरभि चन्दनमित्यत्र चान्द्नचाक्षुषप्रमया संस्कारोदबेषे सौरभस्मरणमेवाव्यवधानेन जायमानं चन्दनधभिविरशेष्यके सौरभप्रकारक नीलो घट इत्यादिवदेकमिव ज्ञान भासमानमपिं वस्तुतस्तथा कतु निरुक्तरीत्या विभिन्नमेव ज्ञानष्यं तत्स्मरूत्यनुभव भेदेनेति दिक्‌

ननु डामद्वयसत््वे किं प्रमाणम्‌ चन्दनं परयामि मौरभं स्मरामीत्यनु- स्यवसायान्ययानुपपत्तेरव तत्र मानलामिति वाच्यम्‌ सर्वजनीनस्योक्तानुग्यवसाय- स्याप्तवेशबदु्यतवात््वदौयस्य तस्य त्वस्मान्प्रति श्रमप्रमादविप्रिप्सादिसमाबनयाऽभ्र द्ध यत्वान्चेति चेन्न | अनुमानस्यैव तत्र प्रमाणलात्‌

तथा हि--सुराभ चन्दनमिति ज्ञानद्वयम्‌ विभिन्नकरणकयाग्यषिशिषटद्ञानखत्‌ * पती वह्निमानिति ज्ञानवत्‌ अत्न यद्यपि पर्वतविशेष्यकं वहनिमत्पकारकफमेकमेष विशिषं पासते तथाऽपि विरेषणीमूतव हनिमसांशस्यामुमानगम्यस्वा द्विशेष्यीभू- तपकवैलल्य तु प्रत्यक्षतिद्धलान्च यथा ज्ञानद्भयस्वमेव तद्रसागाक्षषास्येन चन्दनपद- वष्ट्वः काष्ठाविरेषो गान्िक्षापण) चिष्ठतीति तावन्मात्रं चाद्षुषपरल्यक्षेणापि तबाभु- मक्स्त्सोरम्य चाननुभवतः क।खन्तरे चन्दनसाक्षात्करिऽपि सुरभि चन्दनमिति परत॑व्यनुदयात्तदनुभववतस्तु तदुदयाश्ेत्यन्वयम्यतिरेकाम्यां प्रहृतेऽपि स्मृरयनुभवा- त्मक।नद्वयतवं दुरपह्‌ नवमेव

यद्वा सौरभांशे तत्राप्यनुमानमेव तथा चोक्तमदैतसिद्धौ सामान्यखक्षणप्रत्या* सरिखण्डनपरसङ्ग--एतेन सुरभि चन्दनमित्यादिविशिष्ट्ञनाय कलिता ज्ञानरक्षणा ्रत्यासत्तिरपि निरस्ता चन्दनत्वेन सुरभिवानुमानोपपत्तेः भन्यथा ाध्याषोशेष्ट- पक्षप्रतयक्षोपपत्तरनुमानमात्रोच्छेदप्रषङ्गादिति |

सुराम चन्दनमिति ज्ञानस्य सौरभांशेऽनुमितिते सौरभमयुमिनोमीत्यनुम् . भसायापत्तिरिति सांप्रत^ पवतो वह्निमान्‌ धूमादिति न्यवसायेोत्तरं पवते धूमेन मदूनिच्छनिे सेवा नुन्यवसयिन यथा पल्यश्षविषयीमूते पवेतस्मे विष्ये प्के पश्यामीधि प्रशक्यवस्यो नेवोदेहि पिरिषश न्य्‌ तीरोऽयं षट इष्याणिकः

१०६ 4

~

[व 1 , ^) | "॥

५७४ ष्याख्यारहता-

वत्साम्येऽपि प्रत्यक्षाविषयीभूतपवंतरूपविशेष्यां शस्य गौ गत्वादनुमितिविषयीम्‌तवदहनि- मस्वरक्षणविशेषणांशचश्थेव प्रषानत्वात्तद्धिषयक एवानुव्यवसायोदयस्तद्वत्सुराभि चन्दन मधुरो गुडः शीतलं जरमित्यादिव्यवसायात्तरमपि विशेषणीमूतस्य सुरभित्वादेरनु- मितिविष्वीकृतस्यापि प्रस्यक्षविषयीकृतविशेप्यीमृतचन्दना यपेक्षया गौणतया तद्वि - वयकः प्रथगनुग्यवसायो नैवोदेति कितु सोरस्यकिशिष्टं चन्दनं परयामीति विशि विषयक एवासावुदेतीति कोक्तापत्तिप्रसक्तिः

दृष्टान्तदा्टीन्तिकयो विशिष्टश्च नत्वस्य विदोष्यविरेषणयोः ` रमालसव्यक्षानुमितिवि- षयतायाश्च तौल्येऽपि दृष्टान्ते विङेष्यस्य पवैतस्येव गौणत्वं तु विशेषणस्य बहूनि मत्त्वस्य दाष्टन्ते तु विहेषणस्य घुरमित्वस्येव गौणत्वं तु विरेषष्यस्य चन्दन स्येत्यन्र विनिगमनाविरह उभयवादिसंमतस्य तथानुभवान्यथानुपपन्नत्वेस्येष बिनिगमकत्वात्‌

एतन तत्र चन्दनत्वेन सौरभमनुमीयत हति वाच्यम्‌ सौरभमनुमिनोमी- त्यनुम्यवसायाभावेन तथा वकूतुमश्चक्यत्वादिति परास्तम्‌ उक्तानुम्यवसायाभा- बखपहेतोरपरयोजकतायाः प्रतिपादितत्वात्‌

एवे ज्ञनरक्षणसंनिकषौभ्युपगमे तन्मृलकसाध्यविरेष्टपक्षप्रयक्षेणैवे वंहन्यादिगो - चरपवृत्त्याद्यपपत्तो पर्वतो वहनिमानित्यायनुमितिमत्रोच्छेदपरसङ्गमङ्गार्थे पर्वते वदनि- भनुमिनोमीत्यनुग्यवसायः शर्णीहृतः सोऽपि तृणीकृत एव पेते वहनिमनुमिनो - मीत्यनुव्यवसायेनैव तत्र तस्यानुमितिविषयत्वं तसे तथाऽनुम्यवसाय इत्यन्यो - न्यायात्‌

किंचान्यथाखूयातिवादिना रजतविषयकचाक्षुषत्वरजतचक्षुःसयोगत्वेन कायै. क!रणमावस्य प्रकते भङ्गप्रसङ्गमज्जाथं स्वान्यवहितेव्यादिना तत्र सबन्धान्तरे समाभि- तेऽपि ज्ञानलक्षणसंनिकषमन्तरा निशृक्तख्यात्यापिद्धितादवस्थ्यमेव तस्य तु निराकृतिः परतिपादितेवेति सोऽपि प्रयासः प्रयास एव य्छनन्तस्थकेऽनिैचर्म यानन्तर्‌- जतोत्पत्तितन्नाशतत्साम््रीकल्पने गौरवं तदपेक्ष्य रजतं साक्षात्करोमीति अम॑निबी- दार्थ क्टृप्हेुताकदोषरस्ःवोभयमततिद्धस्य रौकिकविषयतानियामकत्वकल्पनं तदपि तुच्छमेव विकल्पासहत्वात्‌

तथा हि-स कियुक्तपत्यासत्या रजते ीकिकाविषयतां नियमयति यद्वा ताम- न्तरेव नाऽभ्य्यः तस्याः प्रागेव खण्डितत्वात्‌ नान्त्यः पुरोव्िरजतादिरक्ष- णाभिनवाथसंपादनं विना तदसंभवात्तद्गीकारे चानिर्षचनीयशख्यात्यापचेश्च तस्मा.

इत्यन्तर्‌ाविरदानिरक्तगौरवमपि गौरबाधायकमेव "तृक्तराधवं ' तयेति तत्त्वम्‌

ोधक्यसिद्धिः। ७! एतेन दोषस्य रजतादिहेतुमत इत्यादिना जातित्रयकल्पने गौरवं तथ। भर९द्भ- रजताथितया प्वृत्यायुपपत््याऽनन्ततत्कल्यनागौरवमपरि पराम्‌ जन्यथावु "पतैः सवतो बलवत्त्वात्‌ तदुक्तं श्रीमद्रार्तिककारचरणैः-- अन्यथानुपपतिश्चेदस्ति वस्तुप्रसाषिका परिनष्टयदृष्िवेमत्यं सेव सर्वनटाधिका इति २४ एवं रजतमेदतद्याप्यादीनां म्रहकालेऽपीत्यादिदोषामासोपन्यासस्तु सिद्धान्ता. नात्तषायित एवेति शिवम्‌ तस्मादन्यथारूयाबवेः सवेथाऽप्यसिद्धेरखिकेरपि तारि केरिदं रजतमित्यादिभेष्वानिर्वचनीयख्यातिरेव बोषनाधदेरथमन्तराऽन्यथानुपपत्याऽब- श्यमेवाङ्गीकत्येत्याशयेन तत्न सानिदशेनं युक्स्यन्तरमपि भ्युप्पादयन्नुपसंहरति ज्म इत्या दिशिल्लरिण्या- भ्रमऽ्था स्याचेदरप्रपनयेद्धिम्बमखिलं कथं छाया्ाहीति सदमदन्यः मं रजतम अवद्यं स्वीकार्यः कणमगनुगेराक्षचरणे- रपि प्राच्यनब्येरपि गतिरन्या स्फुरति यत॒ ॥६५॥ अमे शुक्त्यादौ रजतादिभान्तिस्थल इत्यर्थः भथ भनि्मचनीयोऽमिनबः स्वाधितद्युकत्यवच््छिन्नचेतन्येकविषयकारोकादिसकलसामम्थपेताज्ञानपरिणामीमूतर- जतादिपदा्ं इति यावत्‌ स्याश्चद्‌भमत्ववच्छेदकाषच्छेदेन भवेशचे्वत्समता- स्यथाख्याल्यैव निवौहे सति नैव सिद्धयेषवेदिय्थः। छायेति एतज्ञामा कश्चिच्छायां प्रतिमानं प्रतिबिम्बे प्रतिमा प्रतियातना प्रतच्छायेत्यमराजले प्रतिफाछितं प्रतिनिम्बं मृहूणन्‌ बिम्बमास्मानं प्रतिग्राहयतीति ब्युत्पच्याऽप्यन्वथसंजञो जलजन्तुविशेष इत्यर्थः। भखिलं संपूणेमपि बिम्बं तदुप्राद्चप्रतिनिम्बपरक्तियोगिकाभिम्बत्वावच्छिननं नित्यजम- र्जीवनादिव्यापाराधिकृतजीमृतादित्यसितयुतिमहिद्तारकासकषर्षिष्ट्वाशेभन्नं याव- ब्ेतनमित्य ^: | एतेन बक्ष्यमाणे महारामायणादिपतिद्धे खवणान्धौ दक्षिणस्यां दिशि स्थिते तस्मिञनिरुक्षमे "दिप्रतिविम्बानां तज्जलथिजले संभवेऽपि तदाकर्षणेन तेषां कंथ पारवश्यं संपन्नमिति प्रभः प्रत्युक्तः तत्र तदाकर्षणाचणेनदेव तथाविधेश्रे- च्छायाः कल्पयस्वादन्यथा तदानीमेव जगदृब्यवहारविश्ठवापत्तश्ेत्याकूतम्‌ कथं वश्चमुपनयेत्स्वाधीनतामानीयान्न कथमर्पात्यन्वयः भयं भाबः ! परतिनिम्बो हि भमतेन सर्वसंमतः.) तत्र॒ यदि निर्क्तानिर्ष्तन या्हपत्वं उथ। दूि्म्ना मृतेन तदधिष्टमेन . सह ततादाल्यं साल ;

७६ व्यख्या्षाहिता-

निरुक्तस्छ।याभ्राहिकतकप्रतिभिम्बग्रहणेन बिम्बाकषेणं स्यात्तस्मात्तदन्यथानुपप्या तदावयकतेवेति | अत्राखिल्पदेन रोके मण्यादिरक्षणं हि प्रतिबन्धकं परतिबध्यस्य बहन्वादेदाहशक्प्यरमेव प्रतिवधघ्रति तु प्रकाशसक्तेमपीति। तद्रसक्ृते नैवास्ति कितु सावाशिकपारयर्यमेवेति चोद्यते स॒ च्छायाभ्राही तावदुक्तः श्रीमदारष रामायणे सुन्दरकाण्डे प्रथमसम एव-

प्दुर्यमानः सवत्र हनूमाम्भारुतात्मजः

भजेऽम्बर निरालम्बं पक्षयुक्त श्वाद्विरार्‌

षुवमानं तुत इृषट्र सिहिका नाम राक्षसी

मनसा चिन्तयामास प्रबद्धा कामरूपिणी

अद्य दीघस्य कारस्य भविष्याम्यहमाश्ित। |

हृदं मम मक्षासत्वं चिरस्य वशमागतम्‌

इति संचिन्त्य मनसा छायामस्य समाक्षिपत्‌

छायायां गुह्यमाणायां चिन्तयामास बानरः

समाक्षिस्तोऽस्मि सहसा पङ्गृहृतपराक्रमः

वरिरोमेन बतिन महानौरिव सागरे

किथन्ध्वमधश्यैष कीश्षमाणस्कदा कपि

ददशा महासत्धमुत्थित्त च्वणाम्भसि

तद्‌ ष्च चिन्तयामास माडतिविंक्ृताननम्‌ |

कपिर यथाऽऽ यातं सच्मद्धत्दर्शनम्‌

छ्ायाग्राहि महावीयं तदिदं नात्र संशयः

प्र तां बुदध्वाऽथतच््वेन सिंहिकां मतिमान्कपिः

स्यषधंत महाकायः प्रावुर्षीव बखाहकः

तस्य सा कायमुद्ीक्षय वधेमानं महाकपेः

कत्र प्रसारश्।मास पातारम्बरसंनिभम्‌

धनराजीव गजन्ता वानरं समभिद्रवत्‌

: ददश ततस्तस्या विङृतं सुमहन्पुखम्‌

कायमात्रे मेधावी मर्माणि महाकपिः

ङ्य विलि दयज्ञे वररसटनभः कपिः

सरण ृष्ुरह्माभं निपपात महक्दपिः ||

बोधकयाकेद्धः ७७

जस्ये तस्या निमज्जन्तं दवुद्युः सिद्ध चारणाः अस्यमानं यथा चन्द्रं पूणं पवोणि राहुणा ततस्तस्या नसैस्तीक्षणेममोण्युत्छृत्य वानरः | उत्पपाताथ वेगेन मनःसपातविक्रमः

तां तु दृष्टया धृत्या दाक्षिण्येन निपात्य सः कपिप्रवीरो वेगेन ववृधे पुनरात्मवानिति

भत्र तिरुकः कचित्संगृद्यते छायाम्रहणेन तद्वस्तुनिरोधश्चक्तिस्तस्या ब्क्षदत्ता महासत्वं जीरूपं प्राणिनम्‌ अथेतच्वेन च्छायाग्रहणरूपाथैक्रियया एवमष्या- मरायायणेऽप्यसिमेव प्रकरणे- किंचिदृदूरं गतस्यास्य च्छायां छायाग्रदोऽग्रदीत्‌ सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा आकाशगामिनां छायामाक्रम्याऽऽङृष्य मशयेत्‌ | तया गृहीतो हनुमांशिन्तयामास चीयेवान्‌ केनेदं मे कृतं वेगरोधनं वित्रकारिणा द्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते एवं विचिन्त्य हनुमानधोदुर्टि प्रसारयन्‌ तत्र हृष्य महाकायां सिंहिकां घोररूपिणीम्‌ पपात सरि तूणे पदुम्भमिवाहनदुषा | पृनरुषष्डतय हनुमान्दक्षिणाभिमुखो ययाविति छयास्प्हीमात्रेण जन्तुनां गतिनिरोधेनाऽऽकर्षकरछ।याग्रह इत्युच्यत इति तद्धै- काङृ्नागेश्चमटः ननु किमतावता सा हि बह्मदत्तवरप्रभानस्तिविम्बक्षेषमत्रेण निम्बाकवेणगक्तिराटिन। ¦ ४दव। न. राक्षस्येव त्वेवेजारतयः कश्चिजग्जन्तु रप्यस्तीति चेन्न तथाः ` गिदाभटव्यास्याताध्यापम्रामायणानुसरिण तेखक व्याख्यामदासत््वमिति ` . राज्ञा यथाऽऽघ्यातं सत््वमद्धनद नम्‌" छागग्ा्हनि तत्रत्यग्नन्थसंदमांभिप्राय। तथ।'व्रघजातीयकजन्तुजन्मग्रहणस्य नरस {6५५ पि सेभावित्तवात्‌ तिर. कृन्म तथात्वेऽपि मदमिप्रेतभमस्थरी यार्थ विशेषसत्वाे विसंवाद्‌ःभावाच्च भत :(व सूतसंदिताया यङवेभवखण्डेऽपि मरणसूचकः प्रकरण उरम्‌ दर्षे का जरे बाऽपि परेषां वाऽथ चक्षुषि , भकिर्सकःं ट: :अभानं पदंव्वाप्त जौवसीति || १९--२

७9८ ध्यष्य।सहिता-~

न्बथाप्यनिषचनीयस्यातिसिद्धिः कथमित्या शङ्कां निगमनन्याजेन समाधतते- इति चेयादिना नन्यैरपीयन्तेन चः प्रागुक्तहेवसमुच्चयाथः | निर्क्तान्यभानुपप- सिसिद्धभमस्थरीयाथविरेषावदयकत्वादषीस्यर्थः कणति काणादश्चाप्रवीणैर्वै- शेषिकैरित्यथः क्षेति अक्षचरणोऽश्षपादो गौतमस्तस्येमे तथा तलमणीतशाक्ञा- ध्येतारो नैयायिकास्तैरपीति यावत्‌ | ते उभे अपि प्राचीनादिभेदेन द्वेधा व्यवहि- यन्त इति तथाविधामामपि तेषां संमरहाथं तान्विशिनष्टि-प्रच्यैरित्यादिना एता- दृशेरपि निरुक्तवेरोषिकनैयायिकाभिर्धनियिकताकिकैरपि भअमस्थटीयोऽथेः

तं लक्षयति-सदित्यादि सलरिकालानबाध्यं ब्रह्म | असत्‌ कचिदप्युपाधौ सत्त्वेन प्रतीत्यनहे शशविषाणादि. ताभ्यामन्यस्तस्रतियो गिकमेदद्धयवाविति यावत्‌ एता- दृशः इत्यत्राऽऽह--रजतमिति उपरक्षणमिदं र्जुरगदेरपि हि ने रजतमित्यादिना वाध्यमानताने काटत्रयाबाध्यत्रक्षवत्सन्‌ निरुक्तवाधात्पूवै तदिन इद रजतमित्यादिना प्रतीयमानस्वान्न कचिदप्युपाधावप्रतीयमानदादाविषाणादिवदस- तिति रक्षणसंगतिः तथा चाऽऽहुः श्रीमधुसूदनसरस्वत्योड्ैतसिद्धौ-ससतियो - गिकाससतियोगिकमेदद्भयं वा साध्यमिति अवश्यं स्वीकार्योऽङ्गीकरणीय एवेति भोजना |

ननु भवस्वेवं भवत्सिद्धान्ते तत्तथाऽप्यन्यथाख्यातिवादिभिः सर्वैस्तक्किभिति स्वी का्मित्याङ्क्य गव्यन्तरामावादिति दें चोतयन्समाधत्ते-नेत्यादिरशेषेण यद्यस्मा. दधेतोः। अन्या सत्मतियोगिकासस्तियोगिकमेदद्रयलक्षणाऽनिवैचनीयत्वरूपमिथ्यात्व- स्वीकारेतरेयथः गतिः शुक्तिरजतादिभमस्थटीयबोधवाधदिरमिर्बाधनिवीहमार्म इवि यावत्‌ स्फुरति नैव भासत इति संबन्धः तस्मान्निधिठेरप्यन्यथाख्यातिवादिभिः प्रकारान्तयैधुरयादुक्तरक्षणाऽनिवैचनीयस्यातिरेवाररीकरणीयेत्याश्चयः

एवमभवोक्तमद्वेतसिद्धावपि नाप्यन्यत्र स्थितस्य रूप्यस्य भानादन्यथाख्यातिः भत्यन्तासत वान्यत्र सतोऽप्यपरोक्षपरतीतिप्रयोजकसं नेकर्षानुपपततस्तुल्यत्वात्‌ संस्कारस्खृतिदोषाणां प्रत्यासत्तितम्‌ रजतप्रप्यक्षमात्रे रजतसंयोगतवेन कारणला- वधारणात्‌ संनिकषान्तरसच्वऽपि तद मवि रजतप्रत्यक्षोतत्तर्वक्तुमश्चक्यतवात्‌ ठोकिकप्रमाकूपप्रयक्ष एव तस्य कारणत्वम्‌ अस्य विभागस्य स्वशिष्यानेव भरह्युचितत्वादिव्यादि

अत्र गुरुचन्दिकाऽपीषत्संगरृह्यत-- प्रत्यक्षमात्र इति द्रव्यनिष्ठविषयतया प्रत्यक्ष सामान्ये इन्दियसंयोगस्य हेतुत्वकल्पनायां खाघवात्‌ रीकिकारौकिफविषयतया र्यके इन्दियसंयोगोऽरोकिकविषयद्रया प्रत्यक्ष उपनयनादिहेतुरिति करपनानव-

व्रोधेकयमद्धिः | 9९

काशात्सुरामि चन्दनित्यादौ भौरम्‌ स्मरामील्येव प्रव्यादपनयनादिहेएले मान- भावा्चेति।

नन्वेवमपि श्रीमधुसुदनमरस्वतीभिः प्रागुक्ता्रतसिद्धिमध्ये परमि चन्दनमिति पराभिमतज्ञानरक्षणाप्र्यासच्युदादरणे सुरभिव्वांऽनुमःनभेव्युक्तं ब्रह्मनन्देस्तु तत्र स्म्रतिरेवोक्तेति कथं नानयोः परस्परं विगध इरि चत्सत्यय ! अनुमानपक्षेऽपि चन्द- नत्वरूपटिज्गचाघ्ुषोत्तरं॑तत्सुरमितवव्याप्यामति व्याप्तिस्भृतिस्स्वावद्यक्येव एवं यदि सिषाधयिषायनुमितिसामग्रीधाचल्य तदा स्मन, तात्ताया्मापि सत्यां तस्यासत- दङ्गतेन चन्दनलेन सुरभित्वमनुमिनोभासयव प्रस्ययो अव्स्यन्यथा तु चन्द्नचाघ्षुपो- त्रं सौरमस्मरणमेवेत्युभयमप्याविरुद्धमेयतिं बोध्यम्‌ ¦

यत्त योऽन्यथा सन्तमासानमित्यादि कस्तमकरन।ऽन्यथास्यातिसाधकत्वेन वच- नमुदाहारि तदिन्द्ज।टमिव मादाःमयः म्यम दवं मिथ्याटरश्चनं क्दर्खगभं इवासारं नर इव क्षणवेषं चित्रभित्तिग्वि मिथ्यामनारममितीति द्वैतं प्रक्रत्य मेत्रयणीयश्चुय क्यादनिवैचनीयख्यातिपरमवेतिं तत्वम्‌ !। चिन्तरसम्यनिदेचनीययाद्‌ पवेत शिवम्‌ ३५

इदानीमुदेशक्रमथाप्तामसव्छ्यातिमप्यनृद्य दुपयति-असदवेत्यादिमालमासिया--

असदेव विभाति रप्यमपा पद्‌ तत्या सतीह दरन्यवादी तद्पि स्फ्टमीद्गव तच्छं पतयः न्‌ हि जन्यभानसम्ति ॥३६॥

रूप्यं -इदं रजतमिति अमेऽवमासंमानं रजतम्‌ भस्देव शशविपाणवक्तच्छमेव शुक्तिसाक्षात्कारोत्तरक्षणावच्छेदेन नदं रजय मात्रे म्जत फिंसदेव रजतमभादि- त्यनुभवादिति भावः विभाति-इद्‌ रजतमिति अमव्रिपद्रतयाञवभासत इत्यर्थः

किं तत इत्यत आह-एषेति ! एष! निरुक्तष्टपा ¦ असदिति असतः शुन्यस्य घ्यातिः प्रख्यातिः इदं रजतमित्यादिश्रमसरेन प्रभिद्धिरिति यावत्‌ इति निर- क्तप्रकरिण इह रोके शल्येति ! साध्यपिकामिधो वद्धविरेषः तदक्तं चित्र- दीपे शुन्यं माध्यमिका जगुरिति यदक्तौति रपः ¦ तदपि निरक्तासस्छ्यातिक- धनमपि ईंदृगेव अन्यथाख्यातिकथनवदेव स्फुटं स्पष्टमेव तुच्छं निःसार- मेवास्तीद्यध्याह््यान्वयः तत्र हतुं यक्ति- यदिव्यादिश्ेषेण यद्यस्माद्धेतः; अर स्वविषयम्रते विना जन्यं प्रागभावप्रतियोगि एतेन करूटस्थद्रैतज्ञानव्यावृरतयोत्यते एतादृशं भानं ज्ञानम्‌ नह्यस्ति हिरवधारणे नेवार्तीति संबन्धः तस्मानुच्छ - तेन कविदप्युपाधौ सत्वेन पर्तीत्यनहंस्यासते दद्‌ रजतमिति अमविषयतवं ञ्स्वन्मा- ध्यमिको अन्त एवेति भवः

६० न्याख्यामहिता-

एतनासत्छ्यातिवायानन्दगीथ)योऽपि माध्वापरामिषः प्रदयुक्तः तद्क्तमद्रैतसिद्धौ- तस्माटनिर्वाच्यख्यातिरेव प्रमाण मयान्न त्यदन्यथाख्यातिः प्रमाणाविरहादिति क्स्ति- रस्त॒ तत्रैव तथा गुरुखनृचन्धिकाभिषवड्धीकध(रपि बोध्यः इह त्वनातिभरयोजन- दा्धिस्तरभयाच्च मया नवर तदपरपच्च्धत इति संक्षेपः बह्मविद्याभरणेऽप्यध्यासभाष्य- विवरणे-असत्छ्यातिद्रवा--र:यव।टिनां निरधिष्ठाना तान्निकाणां केषांचिस्सा- धिष्ठानाऽसदारोप्येति २५६ एवमव क्रमप्राप्तात्मख्यःतिस्वरूपमप्यनृ्य तत्छण्डनेऽप्युक्तदेतुमेवातिदिङय प्राची- नाचार्यैरीवीदिसौगतान्तानां सवपरनप्यतेषां विस्तरेणाऽऽकरादौ तत्तदवसरे खण्डि- तत्वान्नैवान्न मय। तसपञ्च। वि"च्थत ३6 वदन्नुपसंहरति- मर्थं इत्यादिशारिन्या-- अथा नास्ति ङ्नमेवस्ति रूप्य- मिल्यपाऽऽन्मस््यानिरप्यक्तहेतोाः | परत्याख्याना सागतस्येपिता या पुवरिद्स्य(ः भव्‌ पत त्वं ततु ४७ छ्प्य-इदं रजतानति गा चपयाभूं रल॑त्मिंत्यथः | सथः कथ्िद्धिषय्यतिस्कि विषयरुक्षणः पदाचः न! सृ्त्चम विषय) भूतत्वेन नैव वर्तेत इति यावत्‌ एवं ताह निरक्ततम तिपयतथ। {समानस्य छृप्यस्य का गतिरित्यत आह-- ज्ञान- मेवेति इद्‌ रजतमिति द्धरवद्‌ पुरावरतिस्जतद्पण भासमाना अस्ति वर्तह दर्यन्वयः |

भष्रतु किः ततस्तत! ्दे- - ददयाादना | दातेराब्दः प्रकाराथेः | एषा कथि- तरूपलेन सा्षप्रत्यक्षति यानत ७।६५ति जास्नो बुद्धेरव ख्यातिर्निरुक्तभ्रमे

प्रसिद्धिजञनक्गेयासना परिपतरिसयः ¡ अपिः पूरवोक्तमततसमुचये उक्तेति पूर्व. पयान्तिमचरणनिरूपिताद५ ना अन्थज्ञानानुपपत्तिलक्षणरिङ्गादिति याव- सा प्रत्याख्याता निरस्ता भवच. शंवःधः सा केत्याकाङ्क्षायामाह-सौगः स्येति या सगतस्य वि्ञानदादिः ' कद्धम्पनाऽभप्रताऽस्तीति योजना |

तदुक्तं॑तं केचिदन्यान्यघभत्यदिभ।प्यन्णाख्यानञन्यथाख्यातिपक्षे प्यरा्या, याडऽनन्दज्ञानानायथ | रत्र त्वन्यत्र वाद्ये शुक्त्यादावन्यस्य ज्ञानस्य धमः रजता- दिस्तस्याध्यास। बहिरिव २२५९ धीरित्यासमख्यातिवादिनस्तमध्यासमाहुरि ` योज- नैति एतेन पातञ्लस यपे परास्ताः तेपामप्यष्यासेऽथेस्य मानसत्वात्‌

दथा चोक्तं योगवार्तिः -यत्र शेऽन्यथास्यातिः सिद्धान्तो सख्य धदकििकमान्छ्‌ बनित्यादयुविष्टुःखानास्छ् मिव्यद्युचिष्मखामसख्वातिरकिधत्यागा- मूत्रा चेठभिपकशापाय विषपो य्ा्जपदिनौऽ जेषः, कितवान्तरयषिति |

वाधिक्षमिद्धिः ८१

7नाकारमनभवसिद्धं श्रुक्त्यादिसेनिङ््ट विहाय दुरस्भरजत। (दविधयकत्वकरषने गौरवात्‌ स्वम दृष्टमिदार्। नाभ्तीति स्वरूपतो नाचः गुपपततश्च विपष्थ््यादिजिचस्थं बदिषठं कदाचन स्वसरममदायघु सं्वरानुभूयते इति स्मृस्या अमऽ५ िततस्थविप्यस्येव दर्नकिद्धे्च तथा जक्षसूतद्वभम- सध्ये मृष्टिराह दि तद्५५।न।दव तपर दितं तत। द्यस्य यन्धविपर्ययाविति चेत।{ ततः {, तत्राऽऽ्ट्-पुथरिसादसषेण | पू; श्रामद्धाप्यकारचरणादिभिः वचय: पते गुवदयः परहृता; भदवान; संपूण। अपि च्छिन्नाः खण्डिता एव तत्तस्मादलः पयात्ता।न ३५ ननु भेवलिवमख्यातिमभृयासू५।यन्ततत्द्भदय।(रतभतस्यातिखण्डनमयापि द्धा घु कथ तदन्ययरयन्याशट्क्य सीभल्यतः पृच्छसयुत विशेषत इति कल््यान्तयपक् त्वम त्ततमदेन तदुपन्यसमःतदेकमत्यपरक्‌।दय।श्च वक्ष्यमाणल्रा- वात्र तरसमाध।नावस्रः | धम तु समोर्धायदे पुवसमिभरस्य अमकारणतक्निता- रणकरणतलक्षणतदामषनतदुदादरणातते कवयति गादातयादिषृश््या- सअनादयपहितात्मायद्धिकपम।हमान( पवत तद्कामिति नश्वरे सदृमदन्यद्पारति | अनिवंचनमेक्कं स्फर मामिराजाकि भ्रमप्वातं सधीश्वरस्तद्मभ्युपयं करंट ३८ गत्र मन्दान्धकारपतिता म।रुत्यादिमस्ेव तदुपदहित। सयमासचित्‌ तद्विषयकं यन्मोहमात्र तृलाक्ञानावस्था (५५२१५१५ पवाक्ञानमेव तम्मादुत्थितमुखन्नमित्यथंः | सन्न मात्रचा परामिमतदोषसादस्यसस्कायः परास्ता; तषां व्यभिचास्लित्‌ तथा- विषयकरणदेषान्न भमः संविदि स्५।दपि तु भवति मोटाकेवेखदेवमेव भगवति परमासन्यद्वितीये विचित्रद्रयमार्ता्यतस्तु भ(न>०५य। नहेएुयिते ¦ एवं सस्कारे$ प्यम्‌ | च} क्तं सक्षेपश्चरीरके-- सादद्य्ीभभ॒ति त्रितयं निमित्तमध्यासभू(मेषु जगत्यनुगच्छतीद्‌ ्रह्मण्यजातिपर्ि्पनमासनिष्ठं जस्य साम्यमुपरन्यमिदास्ति पूर्वमिति तदेकेति सगादपदितासचिदेकविषयकसमानाधिकरणकेप्रमानाश्यमिति याबत्‌ | ह्ानाज्ञानयोः समानाश्रयसशानविषयकलेनेव नाश्यनासकभावात्‌ चेन्रभ्रितत्रद- निन भेत्रारितता्धिषयकाज्ञानभञ्गपसङ्जभङ्गायं समानाश्रयति चेत्रमात्राभ्रितषट- हनिन तर्न्मानाभितषटारानमज्परङ्जगङ्गाय्‌ एपानविषयेति ! तथा ¦ सदसदन्येहि | 1९!

¢ ~? >

८२ र्य (ख्यासाहिता-

तदुक्तमद्वैतसिद्धो--सत्परतियोगिकासलतियोगिकमेदद्वयं वा साभ्यमिति अतर सदसती नह्मतुच्छे एवे तद्भयपर तियोगिकमदद्वयस्य शुक्तिरजतादौ सक्छेन रक्षण- समन्वयः विस्तरस्तु तत्र तद्रीकाद्रये ज्ञेय | उपलक्षणमिदमपैतहक्षणानामपि यतो निरुक्तविशेषणत्रयश्ेशैष्ट तत एष छअनिवेचनेति सदादिरूपेण विद्यते निवचनं निधारणं यस्य॒ तदनिवैचनम्‌ | अनिवेचनमिति संज्ञा यस्य तत्तथत्यथः तथा हि सगाद्यपहितात्मचिद्धिषयमोहमा- त्रोस्थितत्वेन तदेकमिति नश्वरत्यासादिति वकृतुमशक्यमव | हि त्रिकालावाघ्यतयां सच्छन्दवाच्यं वस्तु केनचिहू1ध्यं भवति | अत एव स्वाधिष्ठानप्रमोदयपर्वक्षणाव- भिप्रतीयमानलाक्विदयप्युपाधौ ससेन प्रतीव्यनर्हत्वलक्षणमसदिव्यपि वक्तुमयुक्तमेव एवपभयङूपत्वमपि परस्परविरधादव तथोभयभिन्नरूपत्वमप्यप्रासिद्धत्वादेवानुच- तमिति निरुक्तगतिरेव शरणरित्याशयः तदुक्तं भगवद्भिः खण्डनहृद्धिः-- समस्तरोकश्ासेकमस्यमाश्रित्य नत्यतो: क] सदस्तु गतिम्तत्तद्रम्तुरधाव्यवहारयोाः इति प्रभः | उपपादयितुं तेस्तेमरतैरश्चकनीययोः अनिवचनतावादपादस्तवा गतिस्तया' इति समाधानम्‌ एतादृशं भोगिराजारवं क्लगाचध्यस्तविषधरवरादिकम्‌ आदिना शुक्र रजतादिकम्‌ भरमषु अयं सष दत्यादिभमासकङ्ननावच्छेदनेत्यथः | स्फुरति बिषयतया प्रतिभासत इति यावत्‌ | इति एवप्रकारेण तत्‌ तस्मात्कारणादख्यात्या- दिबादिमुख्ययावद्धदवादिभिरुपपादयितुमश्चक्यस्वादित्य्थः अटमवदयमव घधीति | सकलटमुुक्चुक्षितिपतिभिरिति यावत्‌ | अभ्युपेयं किर गव्यन्तरवैधयीदाद्रणीयमेवेः त्यन्वयः सरट एव तस्मादनियैचनीयख्यातिरेव सकट्दोषविकल श्रुत्यनुकृर हहयत्वादिदेतुकन्रह्मप्रमेतर(बाध्यप्षस्वधारमेकप्रतीत्यह चि द्विनपक्षकनिरुक्तारि रुक्षणमि- ध्यात्वसाध्यकशयुक्तिरजतादिदृष्टान्तकयुक्तिमृखा चत्याकरूतम्‌ ३८ ननु तत्तद।चार्याणामवान्तरमतभेदेऽपि भवत्वेवं सिद्धान्ते सामान्यतोऽनिवैचनी - यरूयातेः कारणादिपश्चकव्यवस्था, तथाऽपि श्रीमद्गव्पूज्यपद,भिषमाष्यकारपादा- शविन्दानां किमध्यामसामान्यटक्षणं समतं कतिविधश्च इत्याश्चङ्क्य तत्संमतं तष्ठ क्षणद्रयं तथा कारणाध्यासकायाध्यास्तभेदन तदुविध्यं तथाऽ्थाध्यासज्ञानाध्यासमेदन पुनस्तत्तथातं तथा संसगौध्यासतादास्मयाध्यासमेदेन पुनरपि तदद्वैविध्यं सोदाहरणं कथयन्प॒मापत्ते- अन्यत्रेत्यादिल्लग्धरय!-

बोपेकयमिद्धिः 3.

भभ्यत्रान्दविभामः मकलवुधभतोऽन्याम एवं दधा५पि मत्यासत्यक्यरूपा जनक यखतनेज्ञेयनन्ज्ञानृर्तिः;

मृमर्गः कवषं स्यात्मत इदेम दव ग्याटमृख्ये भ्रमऽज तादात्म्यं चामनः स्यादिदि गृणगतेऽस्मिन्यथवोरगादः ॥६९॥

जन्यत्रा्ञातऽधिष्ठानीमूते शुक्त्या्चवच्छिन्नचैतन्ये सामान्यीमूतदमंरेनाधिकरण इत्यर्थः ! अन्येति अन्यस्य रजतदिरवभापः प्रतिमासमात्रामिति यावन्‌ एवं भाप्यसेमते प्र थमिकमध्यासरक्षणमुक्सवा द्वितीयं तदाह-सत्येति सत्यं पारमाथ- कादिसव्यतापन्नं सामान्नतो बाधविधुरमित्यथः असव्यं बाध्यं तयोयदंक्यमहमङ्ग हदं रजतमित्यादिसंमेलनमानं तदेव खूयं यस्य तथति यावत्‌ एवं द्विधाऽपि निरुकद्िःप्रकारकरक्षणासकोऽपीव्य्थः एतादशोऽध्यास आरोपः सकठेति सकलाः प्राणमसूजत प्राणाच्छद्धां खं वायुञ्यातिरापः पथिवीन्द्रियं मनोऽनमनना्द्धवं तपा मन्त्राः कर्म टोका ठोकेषु नाम चति प्रभोाप- निषदमसिद्धाः प्राणादिषेडश्कलाविशिष्ट! संपूर्णजीवाः बुधाः साक्षात्परम्परा्ंबन्धेन षा बुधाः अद्वैतव्रक्षासेक्यसाक्षात्कारलक्षणचरमप्रमावत्वेन तच्वक्ञाः येन तथा श्रीमच्छकराचा्यसंज्ञको भगवानद्वेतश्चाख्भाष्यकारस्तस्य मतः संमतोऽस्तीति संबन्धः श्रीमद्धप्यकाराददनिखिरुपृवाचार्यवयसंमतोऽस्तोत्यपि बाऽर्थो बोध्यः उपलक्षणमिदमपरपररीक्षकाणामपि तथा चोक्तं भामत्यां सवंथाऽपि त्वन्यस्य. न्यधरमाविभसतां व्यभिचरतीति भाप्य्यारूयानि---अन्यस्यान्यघकल्पना नृतता सा चानिवैचनीयेव्यधस्तादुपपादितम्‌ तेन सर्वेषामेव परीक्षकाणां मतेऽन्यस्यान्यध- मेकल्पनाऽनिवैचनीयाऽवद्यभाविनीति, अनिवैचनीयता सवेतन्त्रसिद्धान्त इत्यं इति एतेनाऽऽ्रक्षणं संक्षिप्तं भवति द्वितीयं तृक्त भगवद्धिः श्रीमद्धाष्यकारपादारविन्दपरगिः कण्ठत एवाध्यासि- भप्ये-सत्यानृते प्रिधुनीहृत्येति सिद्धान्तनिन्दो मधुपृदनसस्वतीमिरपि--सत्या नृनवस्तुसंभेदावभासोऽध्यास इति एवं रक्षणद्वयमध्यासीयं संक्षिप्य तस्य कारणा- ध्यास्तकार्याध्यासमेदेन द्वैविध्यं विधातु पुनर्वििनटि--जनकेति जनयतीति जन- कमखिर्जन्यस्याऽऽकाशचदेस्तथा जीवेशतद्वेदस्वचित्ससग।तमकन्याप्यस्यापि जगतः परिणाम्युपादानं तद्वक्रमादव्यापकं तन्मुखं प्रानं यस्य कायीष्यासस्याहंकारादे; तनुः स्वरूपं यस्य तथ। कारणायामक्‌ इत्यथैः

< र्याषटपामहिता-

श्वं पुनरपि तस्य द्विविध्यमभिधातुं तं विशिनष्टि-ेयेति भाद योग्यो बय - श्िद्धिषयीमूतोऽथसथा तस्याक्तरूपस्यार्थस्य यञ्ज्ञानमविदयावृत्त्या्यवच्छिक्न चेतन्मं अते मूर्तिराक।रो यस्य तथा| अथाध्यासक्ञानाध्यास।त्मक इति वावत्‌ |

ननु किमतावदेव कारणाध्यासकार्याध्यासाधाध्यासज्ञानाध्यासास्मकमध्यासमेदच- तुष्टयमेमोतान्योऽपि कश्बिदस्ति तद्वद्‌ इव्याशङ्कय संसगीध्यसतादास्याध्यासाख्यं तद्भेदद्वयमपरमपि कथयन्नारोप्ये ऽधिष्ठानस्य संसगाध्यास पव तथाऽधिष्ठान ताव- दरोप्यस्य तादात्म्याध्यास एवेति नियमं दष्टान्तदाष्टीन्तिकयीः स्पष्टयति- संसर्ग दूत्य ~ चराषन्‌

भग्र चतुविधऽप्यध्य।से इदम इदमश्ात्मकाधिष्ठानांशस्य ग्याशटमुख्ये सपदि. रूपे भम इष सतो ब्रह्मणः, असनि इत्याथिकम्‌ } केवरं संसग पवर स्यात्मस्गा- भ्यास एच भवेत्‌ चरस्व असतम्त्वभ्यस्तस्य सतीस्यायिकम्‌ अधिष्ठान इत्यथैः गुणगते रञ्जुगते इदमि इदमदोऽम्मिन्सा्िप्रतयक्षे यथा--उरगदेरध्यस्तस्य सपादेस्तादारम्यमवाये सप इति तद्रुपतवास्ति तु संसगस्तथ। तादार्म्यमेवेषी- स्यध्याहत्य य।जना |

मन्वा्यलक्षणमन्यत्र शुक्त्यादावृन्मावभासोऽन्यस्य श्जतादेरतमासः प्र्िभास्त इति भ्युखच्या ज्ञानाप्यासे समन्ययादप्यथोध्यासे रजतादिरूपे केथं समन्वियादिति येन्न पयुतपत्यन्तरेण तत्रापि तत्समभव्रात्‌ त्यधा-अन्वत्रोते तु प्राग्वदेव अन्येति अनमास्यते विषया रियत हृत्यवभासः। अन्यश्चासावचभासभेत्यन्यावभासो सजतादि- पदां इति एषे चाभ्यासद्भयेऽपि संभवस्येवेद्‌ रक्षणमिति संक्षेपः

नन्वेवमपि कथमध्यानाद्‌ कारणाध्यासंऽिद्यादिरूये समन्वय इति चेत्‌ उच्यते भतयत्र दरयायिष्ठानत्वो पल क्षिते रद्धमात्रे वस्तुनि, भन्याऽन।यविद्य] धिष्ठ(नाशिहिय- भवारिरूपतशिप्सबन्धतदामासादैरूपजीवेश्वरतदृभदरूपददयपश्चकात्मा योऽवमासः प्रागुक्तव्युखस्या आर्‌ इत्यथाध्यापस्तथा षष्ठौ समासेन ज्ञानाध्यासश्च सुघर एवेति

नन्‌ सिद्धान्तनिन्दावावचाध्यासश्चैक एवानादिरि्युक्तं त्वया खविद्याचित्संब- न्भजनिशतदूमेदविदाभासानां तन्निृत्तौ निवपतमानत्वेन तदूव्यप्यानामन्येषामपि चतुर्णांमनादितमुच्यत इति कथं तद्विरोध इति चेन्न चशब्देन तत्रोक्तचतु्- भस्यापोषटतवात्‌ अवधारणस्य तद्धेदं ॑तशचव्याहृतमासीदितिश्रतिभतिद्धाव्याङृता- छप्मदापरययः्चायां तेषां तन्राविस्पष्टत्वेन स्थितत्वेऽपि तन्मात्रविषयसुधुिक्षमप्रती हयभिायकल्नाच्च मन्यथा त्ीवाष्टमश्टौफटफायामम्याडृतपदाथकिषहपणं पक्षम्य |

भोधेक्यारीदः

ठत्र साभासाऽविद्या मूर्तमूर्वपपञ्चनीजश्तेरूपा तदजन्यतवेऽपि तन्निवृत्तौ निवतंमान- शेन तदव्याप्यश्चेतन्यतत्संबन्धजीवेशािभागविदामासेः सहानादित्वादन्याकृतमित्य्‌ - च्यत इति तानिरूपणं कथं संगच्छेत तस्मान्न कोऽपि मयि तदूमरन्थनिरोधगन्षेऽ- पीति ध्येयं धरैः एवमेवान्यत्रापि विरोधपरिदारे प्रयतिष्यामहे

नन्वेवं कारणकार्याथज्ञानाख्यचतुर्विधाध्यस्तष्वपि प्रथमस्यान्यत्रान्यावभ।सोऽध्या््‌ इयध्यासलक्षणस्य भवतु समन्वयः, परं तु पञ्चमः संसर्गः केवरमित्या्यु्रा्ये संस- गाध्यास उक्तः एव संमवत्यादो | ठतस्तत्र रक्षणपतमन्वयस्तु कृडयचित्रन्यायिन दृरतोऽपस्त एव

तथाऽप्यन्योऽन्यस्िन्नन्योन्यामकतामन्योन्यघमश्वाध्यस्येतरेतरापिषेकेम।- त्यन्तविविक्तयोधर्मषमिणोरमिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीङरत्याहमिदं ममेद- मिति नैसर्गिकोऽयं रोकम्यवहयार इति माप्यम्याख्याने श्रीरामानन्दसरस्वतीभिः; सद्य मिदं चेतम्यं तस्यानालमनि ससगेमात्राध्यासो स्वरूपप्यद्युक्तोऽसौ कथमपर्प्येल इति सांप्रतम्‌ तत्रैव प्रकृतभाप्ययोजनस्य जाडयचेतन्यादिधमौणां घर्मिणारहं- कारात्मानौ तयोरव्यन्त क्िभिन्नयोरितरेतरभेदामहणभनान्योन्यस्िन्नन्योन्यतादात्म्यम- न्योन्यधमश्च म्यस्यासेनाध्यस्य ठोकम्यवदहार इति योजने्युक्तवेनाऽऽस्मानालगः - कभयोरपि परस्परतादात्म्याध्यासस्येव तत्संमतत्वादिति चेन्न

अन्योन्यालमकतामिति यथाश्रुतमाष्यानुसयुक्तशमानन्दम्नन्थस्य मसान्तरपरला ६. स्यथा समुदाष्तस्य तसधट्क्थस्येवोत्तरमन्धस्याप्तांगत्यापत्तश्च तच्च मतमुक्तं सक्च. पशारीरके-“ मध्यस्तमेव हि परिस्फुरति मेषु नान्यत्कथचन परिक्फुरति ओमेषु | रज्जुखडक्तिदकरत्वमगृक्षितिसचन्दरैकतापरमतिक।युपलम्भनेन `इति भत्र दि, इं रजतमियादाविदमशो योऽयं भमे भाति सोऽपि रजतादिवदधिष्ठानाज्ञाननिबन्ध- नोऽनिर्वचनीयतेन बाध्य एव व्ेषानीयेदमंरससगमात्रम्‌ निरुक्तन्यािवि. रोषादित्यमिभायः स्पष्ट एव तेनेतन्मते तु नैव रसर्गाध्यासः कितु सर्वत्र तादा- त्याध्यास्च एवेति सिध्यति इदमेव मतं न॒सिहभषटेपाध्ययरङ्गःकृतमिययुक्तं सिद्धा. न्तसेशसिद्धान्तसुक्तिमज्ञयाम्‌-

नरसिंहमटधोपाध्यायः पूवं रजतविभभात्‌ मानमिदमाकारवृत्ताविति समभ्यषादिति भत्र रौकाऽपि मृढहृतामेव इदं रजतमिति विशिष्टगोचकैवाविद्यावुचिर्दोषादिसहङ- तेनिनदगापुसथ्ते | तदः आगिदमेशमाप्गो जताऽन्यो कृतरस्सौपि माम्दस्कार- $ १४-न

ष्य(र्यासदहिता-~

शिसिेति मानमिति तथा हि तावलसत्यक्षम्‌ ज्ञानद्धित्वाननुभवातव्‌ | म्‌।प्यध्यासकार्यारिङ्गकमाशिष्ठनसामान्यश्षानानुमानम्‌ रूपानुपदितचा्चुषायोगेन पीतः शङ्क नीरं नम इत्याघष्यातेषु व्यमि चारेण तद्धेतोरिति न्यायेन दोषसंपयो- गादिनाऽन्यथासिद्धेश्वाध्यासहेपुत्वाभावात्‌ भत एव साष्टयज्ञानमपि तद्वतः रङ्गादिविसदये रजतानध्यासनियमस्तु भवदयंभाविविशेषदर्शंनङृतप्रतिबन्धादेवेति भाव इति

चास्मिन्मते तास्मनोऽप्युक्तरीत्याऽध्यस्नत्वेन बाध्यत्वाच्छरन्यवादापक्तिः कथ परा- कर्णयति वाच्यम्‌ विशिष्टं शयुद्धान्नातिस्च्यते विशिष्ट शुद्धादतिरिच्यत इति तद्भयं शचजञे प्रसिद्धमेव तत्राऽऽये गामानयेति वृद्धवाक्यं शरुत्वा यां कां चिद्रोतयावच्छे- दक वच्छिन्नां गोव्याक्त पूजादर्थमुपानीय मध्यमवृद्धः कृताज्ञो भवति रोके गां नमस्कुर्यादिति विधावपि तादृशीं गोग्यक्तिं नमस्कृत्य चैत्रस्तथा भवति श्ाके। तेन निरुक्तगोग्यक्तेयैक्किचिच्छुक्घत्वादिगुणवैश्िष्टयावेनाभावेऽपि श्ुद्धगवानयनादे- सिदु्या विशिष्ट शुद्धान्नातिरिच्यत इति प्यबस्यति

भन्त्य तु सोऽयं मनुष्यलोकः पुत्रेणिव जस्य इति जातपुत्रोऽभीनादर्षीतिति छते: कमान्मनुष्यकोकजयागन्याधानानधिकारमयोजकद्युद्धदेवदत्तपिक्षया मनुष्यले- कजयारन्याधानपिकारप्रयोजकपुत्रित्विशिष्टदवदत्तत्वस्यातिरिक्तत्वाद्वोशेष्टं शद्धाद- तिरिष्यत इत्येव प्रय॑वस्यति तेनेदाऽऽस्माधिष्ठानकाध्यस्तत्वविशिष्टातमनः सका- शादन्त्यमतररत्या शुद्धात्मनोऽतिरिक्तत्वेन सत्तवान्ैव श्ून्यवादापाततिरिति दिक्‌

नन्वेवं तर्हिं संसगौध्यासाङ्गीकारतदनङ्गीकारडृन्मतयोर्विरोधपरिहारः कथमिति बेश्न भत्रेवाप्र एतन्मतविचिन्तने विरोधस्य परिनजेदीर्षितत्वात्‌ एवं संसगौ- ध्यास्ततादात्म्याध्यासयेरूभयोरप्या्यलक्षणस्य समन्वयस्तु क्रमात्संसगेः केवरं स्या- दित्याद्तराधपादोयनिगदेनव म्याख्यातः सोदाहरणमपि

नयु भवत्वेवमा्यरक्षणस्य षोदाध्यासेष्वपि कारणादिरूपेषु समन्वयः परं घु दितीयस्य कथमसाविति चेत्‌ उच्यते कारणाध्यासे सत्यं द्वैताधिष्ठानलत्वोपरक्षित

चिन्मान्नमेव सवबाघावधिभूतम्‌ तथा-असत्यं बाध्यत्वाभेथ्याभूतमकिधाच- नादि दृश््यपञ्चकमपि तयोरेक्यं समेर्नमेव ख्पं तद्धेदं तद्यव्याङृतमासीदति श्रुति- प्रसिद्धं स्वरूपं यस्य तथेत्यथ! एवमहंकारा्सकरुकायाध्यासेऽप्यदहमस्मीत्यादि- कपेऽप्यसो सत्यमनाधितत्वादुक्ताध्यासाधिष्ठानत्वोपलाक्षेतं सन्मात्रं तथा-भसत्य बाध्यत्वान्मिथ्याहमादि तयोरेश्यरूपोऽसावतिस्छुट एव प्तेनाथाध्यासे सत्यासत्ये. क्यङ्पत्वं ज्यारूयत | |

ोधेक्यमिदिः। ८५

भश नाहंकारदिः स्वतः सत्ताशन्यसेन स्यासलैक्यरूपतवात्‌ ज्ञानाध्यासे बु, हृदं रजतमयं सर्पं॒॑इत्यादिवदहमस्मीव्यादावपि सत्यमाधिष्ठानीमूतमिदमंशवत्सन्मत्र- मनाधितस्ादमव्यं रजतादरिवहू।ध्यत्वान्मिथ्यः भूतमहकारादिकं तयोरेक्यं संमेरनं ह्यते निकूपणविषयी क्रियते येन ज्ञानेन ज्ञान विशेषस्तथेति यमत्‌ संसगांध्या- सतादात्म्याध्यासगेोस्तवेतलक्षणसमन्वयः सदृष्टान्तं कण्टत एवोक्तः संसगः केवलं भ्यादित्यादयत्तराधचरणयोरिति सव॑मवदातम्‌

इहाऽऽयरक्षणेऽन्यपदार्थस्य मापेश्चखेन निगृढत्वरुक्षणास्वरसादन्त्यमेव सिद्धा- न्तक्षणे वोध्यम्‌ तदुक्तं सिद्धान्तबिन्दो यद्वा सन्यानुते मिधुनीङृस्येति भाप्य- अचनात्सत्यमिध्यावम्तुसभेदावभासो ऽध्यास्न इव्येव सिद्धान्तनटक्षणामिति तस्मा कोऽप्यत्र शङ्कावकाड इति सवृ सुमङ्गटम्‌ ३९

एवं सप्रपश्चमध्यासनिरूपणे कृतेऽपि तत्र शिष्यः सद्रस्तुनः स्वर्धमक्तादात्म्येनं

फलिते मिथ्याभूते दैत सिद्धान्त्युक्तं ससगाध्यासं गृढाभिसंपिरेवानुवदति-संसर्गो यदीत्यादिशादृरूविक्रीडितेन-- मसग यदित मतः सत दृटाध्यासम्नदाऽरो मृषा वाच्यस्तस्य तथात्मतकःवचनात्मंक्षेपशार्ररके यादं चतक सताऽस्ति भाष्यगदितः संमदभासोऽमताऽ- ध्यम्तस्याखिलदस्तुनोऽनृनतयेत्यतचोच्यते श्रयताम्‌ ॥४०॥ अयि श्रीमत्सट्ररो ते तव यदि इह साक्षात्परम्परया साक्षिप्रतयक्षेऽविद्या- तदृव्याप्यानादितत्कायात्मकाकारा। दिश्य जाट इति यावत्‌! सतः काठत्रयानाध्यस्व. प्रकाराप्रस्यगवस्तुन इत्यथः | सस्गः संवन्धात्मक एव प्रकारयप्रकाक्भावात्मकोऽध्यास भारोपः मतः संमतोऽस्तीत्यायध्याहत्य योज्यम्‌ ननु किं तत इति चेत्तत्र गूढदा- मिसंधिप॒द्धार्यति-तदेत्यादिपूवाधशेषेण सप्रार्चानाचाय॑वचःसंमतहेतुकम्‌ तदा तस्मिन्पक्षे असौ निर्क्तासदनुयोगिकः प्रोक्तरूपसस्रतियोगिक आरोप इत्यर्थः | संक्षपेति तस्य नि्णीतदूमध्यासस्य तथात्मतेति तथा वक्ष्यमाणमृषाशन्दित.- मिथ्यारूप आत्मा स्वरूप यस्य तथाता तस्य भावस्तथात्मता तस्या एकं तन्मा. ्रप्रतिपादकं यद्वचनं वाक्यं तस्मादेध्यस्तस्य नियतमिथ्यात्वप्रतिपादकवास्यादिव्यर्थः। तच्च वाक्य पूर्वपद्यव्यास्यान एवोदाहृतम्‌ अध्यस्तमेव हि परिस्फुरति अमेष्वि त्यादि मृषा मिथ्यैव वाच्यो वक्तव्यो ववध्यप्तसंसष्टतवेन मिथ्या स्वहूपतस्तु सत्य प्वेत्यन्वयः

८८ न्याख्यासदहिता-

ननु मवलेव का नः क्षतिरिति वदतः ओआओीगुररेव वाक्यमनूदच तत्र शिष्यः शङ्कते बाढं चेदित्यादिना, भनृततयेतीत्यन्तन ाढमिस्यधोङ्गीकरे भवत्वेवं वि; तेनेति बदसि चेत्तर्हि भाष्यगदितः सत्यानृते मिथुनीकृत्येतिभाप्याक्तः सतोऽधि- हानीभूतसदवस्तनोऽप्रता भिथ्यामूतेनाऽऽरे पितेन सदेः संभदेति संमेर- नावभास्तः अध्यस्तस्य-भारोपितस्य जखिटेति सर्वपद्‌ाथस्य जनृतत्रया मिथ्यातेन कान्ति कापि संभवतीति संबन्धः| इतिशब्दः शङ्कासमाप्त्यथेः तत्राऽऽचार्ः समाधातुं प्रतिजानस्डिप्यमभिमुस। करोति-अत्रेसयादिरेषेण ॥४०॥

एवमध्यस्तमेव हि परिस्फुरति भभेप्वित्यादिसञदादतसंकेपशारीरकयचनात्सामा- न्यतः सर्वस्यापि अमम [समानवस्तुनोऽप्यस्तत्येन मिथ्यावास्सद्वस्त॒नः सक्द्वैता- चिषठानीमूतस्य इदधमानस्यापि दय सु्टवेनाध्यर्तस्य संसगोध्याप्तलेनैव मिथ्याले रस्ते सति सत्यानते मिथुनी कत्यतिभ।्य नरी तस्य ।सत्यक्यद्ूपौऽध्यास इति द्वितीय तष्ठक्षणमसंभावितमेवाधिष्ठानारोपय॑ : ससष्टत्वत।दास्याभ्यां (सेद्ध न्तेऽप्यस्ततनो- भयोरपि मिध्यात्वादित्याशङ्कायाः परवपये प्रज्ञात समाधानमाचायः समुदाइत-

्रन्थयेस्तासर्यमेदेनाविरोधाभेयमभिदघानः भ्रलम भः 'यस्वारसयं स्पष्टयति-सत्यानते इतीत्यादिवसन्ततिककया-- _ स॒त्यानते इति वचः प्रभृत! भाष्य - मालम्ब्य बाध्यमतिमेव नमः मदेवप्‌ सत्सविदो ऽनुभवनाशभभादिदईय स॒त्यानताध्यसनसकथने प्रव्तम ८३

भरमृतिमरहणात्सत्यानृते मिथुन, कृव्याहमिदं ममेदमिति नैस्िकोऽयं रोकम्यवदार इति वाक्यमेव गदते तेन निरुक्तं भाप्यव]क्यमित्यय॑ः | इद रोके नम काञ्च सत्‌ उपरक्षणमिदं घटादेरपि एवयुक्तप्रकाराम्‌ बोध्येति | संमोध्य रिष्यबु. द्धिमेवेति यावत्‌ आङ्म्ब्यानुच्सय रःदिति सत काटत्रयाबाध्या येयं संवि- त्खप्रकाश्चानितिस्तस्या इत्यथः नभजःदिदृश्ये सायखिरुद्वैतावच्छेदेनेत्यथेः उपडक्षणविधया कारणददयस्यापि संग्रहादिति ५: सल्यल्यादि सत्यं कार- तयेऽप्यबाध्यमधिष्ठानीमूतात्मवस्तु अनतमारो पित खलदस्यजाङ"५ मनयो्द.- ध्यसनमथिष्ठानस्याऽऽरेपे संसृष्टविषया, यरोप्यस्य चः धिष्ठनि तादासम्यविधयाऽऽशपणं तस्व यत्सकथने मुयुक्ूनपरति सम्यगनुमवाचनु्ारेण परतिगोधनं तस्मिन्विषय इत्यभेः हद्धमश््ीस्यन्वयः ४१

जकर भ्ीमद्धाव्यकारत्वारस्यकथनानन्तरं संक्षेपशषारीरकाचाथरदस्य

पिष पिता पिशितेन -_

धाथेक्यसिद्धिः ८९

सर्ज्ञात्म एनीध्वरीयवचनं तवात्मज्ञदृ्वरा- यक्तं तस्य यतोऽवभाति सकलभ्य [पाऽपि चिदरष्याप्यवत्‌ मिथ्येवादयसचिदेकविमलानन्दात्मसाक्षात्छत- स्तस्मान्नेव विरोधगन्धकलनाऽप्यध्य।सराञ्ञेऽस्ति न:॥४२॥ तरवज्ञासमसंइका ये मुनीश्वरा बह्मविद्ारष्ठाः सक्षिपशचारीरकाचाय। स्तेषामिदं तशं तद्भचनं चेति तथा अध्यस्तमेव हि परिस्छुरति भमेष्वित्यादि प्रागुदाहृतपदयमि- व्य: तुशब्दः प्रोक्तभाप्य्‌ विरोधशङ्कशान्त्यथः अस्मेति ब्रकषनिष्ठानुमृतेः वशाञजीवन्युक्तवुदुभ्यधौनलवादिते यावत्‌ युक्तं संगतमवास्तीति शेषः तच्वञ्षर- बद्धैव निरुक्तसेपशारीरकवाक्ये कतस तग ्यासविषयीमृतवस्तुनोऽपि मिथ्यात्वं भव्‌- तीति भावः तत्र दे प्रतिबधयति-तस्येस्यादि. | यतो हेतोस्तस्य जीवन्मुक्तस्य तवेति सयद्ेतस्तास्टूसयादिभदल्वेन तदनुस्यृता ऽपीत्यथः अपिना मुमु्चुदशे. दमनुचितमिवेति चोत्यते चेत्‌. भरल्यग। सनिति; ग्याप्यवन्निरुक्तरश्यसममेव मद्भयेति अद्धतह्मसक्यापरेकष्यादिवयरथः मिथ्यैवावभाति मृषैव परित्ुरती- त्यन्वयः | | अन्न अन्थनाम दिला साक्षाचतननामम्हणेन तत्राम्व्थनामकत्वान्महामदहिमल्वं सप्रथो- तयते नन्वासञेतयनेनैव विवक्षितेष्टसिद्धौ सत्या विमद्यत्यादिदेतुनेति चेन्न परो- ्ङ्ञानेनाप्यासञत्वसंमवेन तद्व्युद।स। धुमुक्तदेतोरःवंरयकत्वात्‌। तत्रापि, आत्म- , साक्षा्कतेरिखेतावतेवापरोक्षासङ्ानरामे सल्यद्रयायानन्दान्तसक्चपदी व्यर्थेति बाख्यम्‌ | तच्छपदिक्यवटकलेन त्त्सा५क्यात्‌ तदयथा-सदेव सेोम्थेदमम्न जसीदेकमभेवाद्ितीयमिति तदेक्षतेति श्ुतिभ्यां प्रतिपादितदयोषिततसदाथसाचैका आअद्धयेत्यादि चतुष्पद विमर्त्यादित्रिपदी तु तदेतसयः पुत्र सयो वित्तास्रेयऽन्यस्मात्सरवस्मादन्तरतरं यदयमास्मेति ्रुतिभ्रतिषादितपुत्रादिसौपुप्तानन्दान्त +, वदर्दययुखमरदून्यतत्साक्षित्वोपरक्षेताशैतः प्रतीचस््यपद्‌रस्थापि शोधितस्य सूचिका। अनयेख॑+वाकमेधारयस््खण्डक्यरू पा. भेदस्य रःक्याथस्यति नन्वेष सत्यानृते भिधुनीङ्सेत्यादिभाप्य सृन्तम इत्यायनुभवादाकाशा्यावद्‌दुदये ^ कल्ितेऽयिष्ठानीमूतस्य सद्वस्तुनः संसग एव मिथ्याभूतो त्विष्ठानं सद्रस्वु तथा मिथ्या अवलयन्ययोमये।रपि परस्परमध..सलवेन बापितत्वाच्छरन्यवादप्रसङ्ग इत्याभिप्रां ुगु्कबुद्धअनुरोषेनैव प्रदं तस्येबोक्तविधसकख्दृ्य धिकरणकसत्संसर्गस्याधिष्ठानी ~

भूतस्छ्पुनि तु सकरुददयताद्‌ह्म्यस्य चायुमषात्‌ | *

९.० ञ्याश्यामषटिता--

अध्यस्तमेव हि परिस्फुरति भमेष्विति स्याप्तिघटिते सन्म इदयाधनुभूयम। ्दयतादास्म्यापन्नं सद्वस्त्वपि सत्तादात्म्यापन्नदृरयवन्मिथ्येवेत्यमि प्रायकं संक्षेपारं रकवाक्यं तु जीवन्मुक्तदृष्टयेव प्रवृत्तं तस्य व्याप्यदर्यवदुव्यापकत्वावछिन्नं सद्रस्त्व मिथ्यैव भातीति नैगोक्तम्नन्थयोर््रिरोधो नापि श्ून्यवादगन्धोऽपीव्येवमभिप्रायव्णनः सप्रदायिकमिति चेन्न | प्राचीनाचायीणां तथेव स्वारस्यादन्यथा गव्यन्तरामावाश्च तथा हि--सन्योरः स्मि्नन्योन्यात्मकतामन्योन्यधम।श्याध्यम्येतरेतराविवेकंनाद्यन्तविविक्तयो्षमंपेगो) ` ध्याज्ञाननिमित्तः सत्यानृते मिथुनीङ्कत्याहमिदं ममेदमिति नैसर्गिकोऽयं रोकव्यवह इत्यध्यासप्रतिपादके भाष्ये संक्षिपदारीरका चार्ैरन्यो न्याध्यसने निराम्पदामिदं श्र जगत्स्यादित्यादिपूरभपक्षमुक्त्वाऽगर ऽभिदहितम्‌-- अधिष्ठानमाधारमात्रं यदि स्यालन्षज्यत सत्यं तदा चोयमेतत्‌ ` चैतत्सकार्यस्य मोहम्य वस्तुन्यधिष्ठानगीर्गोचरे टोकशिद्धे इति सामान्यतोऽधिष्ठानाधारपदार्थयोर्भदसुक्ला---- किंचानतद्वयिहाध्यकषितव्यमिष्ट स्यात्तदा भवति चोयमिदं त्वदीयम्‌ सत्यान॒तात्मकमिंदं मिथुन मिथश्वेदः स्यते किमिति शूल्यकथाप्रसङ्गः इति पद्य प्रोक्तं तत्र मधसदनसरस्वतीभिरन्त इद्‌ सिद्धा न्ततम्‌-- प्रतीचः पः क्संसष्ठत्वाकारेण बाध्यत्वेऽपि स्वरूपण सत्वान्न शून्यप्रसङ्ग इत्यथ हति तनाऽऽत्मन : ससर्गाध्यास एव प्रोदाह्तभाप्यनुसारेण स्ुरीङृतेऽत्र मूटकाररीषं काराभ्यामिति तु निविवादमेव अथामग्निमत्रिश्टोक्या तु क्रमादर्थाध्यासक्ञानाप्यासतदनुमानमूखीमूतम्याष्तीरप्याचाः समनुभावयन्नातसनोऽपि तादात्म्याध्यासमेवानासानि प्रकटितवान- इदमथवम्त्वपि भवेद्रजते परिकल्पितं रजतवस्तिदमि : रजतभ्रमेऽस्य परिर्फुरणान्न यदि स्फुरेन्न सट शक्तिरिव रजतप्रतीतिरिदमि प्रथते ननु यद्भदेवमिदमित्यपिधीः रजते तथा सति कथं भवेदिततरेतराध्यसननिणंयधीः अध्यस्तमेव हि परिस्फुरति मेषु नाग्यत्क्थचन प्रस्फुरति अभेषु रज्जुत्वशुक्तिशकटत्वमरक्षितित्वचन्देकताप्रभृतिकानुपटम्भनेनेति अत्राष्युक्तटीकैव यावदुपयोगं संगृह्यते रजतेति एकेवेदं रजतमितिधीः तत्र यथा रजतस्येदमा तादास्यं भासते एवमिदमोऽपि रजततादात्म्यमियनुम

धर [भख्यामाद्कः।

एवात्रतेतराध्यामे पालमि्य्थ इति ! अध्यम्तमेव दीति ¦ भध्यस्तस्यव भमे स्फुर- शादिदमंशोऽप्यध्यस्त इति सधितमित्यथः ;

ननु सव ज्ञान धामेण्यप्नन्तानान ; यायादनध्यम्ताऽपीदमश्चः प्रथतामिति नेस्याह-~ नान्यदिति उन्यस्वदपध लतया पा. जचध्यत्तमित्यथः धर्मिण्यभ्रान्त ईति

वर्भिस्वख्येऽभरन्त त्‌ संसनपीस्यथं दति अत्र सेहकाराध्यासस्य गृदत्वन प्रसिद्धरजताध्यःसोद्याहरणद्वाय चदध्यासर्मृपरनं भव मुरता भगवता सवे ज्ञासमुनमिवरणेद मयस्य रजे {स तत्य दवाणन तथ रजतप्रनीतिरित्यादिशछकटी- क्राकरेणापि यथा रजतस्येदम) तदायं मासत्त एवमिदमाऽपि रजततादाल्मय- मित्यनुमव एवे वदता तद्रदध्यम्तमेद हीति छोकरीकायामपि अध्यस्तस्येव भ्रमे स्फुरणादिदर्मदोऽप्यध्यस्व इति कण्ठत एद॒मंशस्य रजते तादाल्मयाध्यास- कथनादनुभवपदपरयोगकरणेन चतदयक्नस्य मदुक्तजीवन्यक्तदृष्टया प्रवत्तश्वमप्य - 'तिस्वार्िकमेव

नन्वेवमप्यत्रैवान्ते रीकाकृता धर्मिण्य्ान्तमिति धर्मिस्व्येऽजान्त तु ससर्गऽपील्युक्स्याऽऽत्मनः संसशच्यास एवात्रापि शछोकन्रयेऽमिप्रेतस्वेनोक्त इति चेन्न स्य ससमेमात्राध्यासात्मकश्रमपरत्वात्‌ अमां ब्रह्मविद्यामरण दर्दिताः। सन्ति केवटसंसगध्याक्षाः | यथा दरषणे मुखाध्यासः तत्र दहि दपण मुखं वा प्रस्परमध्यस्यत इति नानिवेचनीयख्यातां वकत शक्यम्‌ तयोग्यौवहारिकसेन प्रातिभातिकाध्यासानिर्वाहात्‌ किंत तयोराधाराधेयमाव एव

सोऽधुन) केनचिसकारेणानुमृयते येन तस्मजातीयस्य तत्समानप्रका- रोपस्थितिः कारणमिति निरुद्चत एवं रक्तः पट हृव्यत्रापि कुद्ुम्भादिगतराक्तन्नः पटे साक्षात्सबन्धस्याभावारसो उध्यस्यत इति | तस्मादुक्त शछ्छोकत्रये तावदात्मनोऽप्य- नात्मनि तादात्म्याध्यास एवाऽऽत्मत्वेनेति ध्येयम्‌

एवमेवोक्तं परोक्तरीकाकोर्रेव सिद्धान्तविन्दौ स्वत्ने तु गज इत्याकःरवदयमि- त्याकारोऽपि कल्पित एव उभयाकारवाधेऽप्यधिष्ठान मूतंचेतन्यस्याबाधान्न शून्य बादप्रसङ्गः | जाग्रदक्ञायामपि शुक्तीदकारविलक्षणस्य प्रातीतिकेस्येव रजतेद्‌कारस्य भानाभ्युपगमाच्च अध्यस्तमेव हि परिस्फुरति भ्रमेष्विति न्यायात्‌

शयुक्तीदेमशमानपक्षेऽपि नेदर्मश्सत्यत्वमध्यासे प्रयोजकम्‌ , किंत्वधिष्ठानसत्य- त्वम्‌ अधिष्ठानं चात्राज्ञातं शुुक्तिचेऽन्यमिव तत्रापि साक्षिचेतन्यं वित श्वेत्युपपा दितम्‌ तस्मान्न पक्षद्वयेऽपि काऽप्यनुपपचिरिति एवं चःऽऽलमनोऽनात्मनि संस- गोध्याक्त इति पक्षो सुयुषयुदष्टया प्रघृ्तस्तथ। ( ददं सम॑ यदयमासेत्यादिर््ुक्तः )

२२ न्यारूयासाहता-

भाठमनोऽप्यनासनि तादास्याध्यास एवेति पक्षस्तु जीवन्मुक्तदृष्टैव प्रववृत इ्यन- योः पक्षयोरध्यासभाप्यसंक्षेपश्चारररकयोश्वाविरोघ इति मदुक्तव्यवस्था नेवासप्रदा- यिकीति दिक्‌ फठितिमाह-- तस्मादित्यादिचरमचरणेन तस्माज्निरुक्तरीत्या, भविरोधसिद्धे- हेतोः नोद्द्रेतिनामस्माकम्‌ अध्यासति निरुक्ताध्यासप्रतिषादके भाष्यादिशाज विषय इत्यथः विरोधेति विरोषलेद्यसंभावन।ऽपरि नेवास्तीति योजना ४२ तदेवमुक्तरीव्या पक्षद्रयेऽप्यध्यस्तस्य शुक्तिरजतादेदृष्टान्तस्य मिथ्या विगान. ( वैमद्य )विर्देण तन्निदश्चैनतः सर्ववतस्यापि भिथ्यत्वं क्त्या तद्नुम्राहक- रत्या तथा तच्वमस्यादिमहावाक्यजन्यत्रह्मतक्यविपयकापरतिबद्धसाक्षाक्छृतिरूपानु - मूत्यथोपत्त्या सिध्यतीति प्रततमाधव।त-एवानलसादस्वग्धरया- एव दृष्टान्ते भूतं रजतमिह यदा दुक्तिविधकवाष्यं तद्रन्मिथ्यातदा क्रि मवति मकलद्वैतरूपन्द्रजालम | यइ्यत्वाद्रा जडत्वात्सरिमितनिदितानित्यकानात्मताभ्यो युक्त्याऽप्यवं चिदात्माद्रयदढामान नाऽनास्मामेभ्यात्व- भिद्धिः ४६॥ एवं प्रागुपन्यस्तम।प्यादिरीययस्यथः इट रकैः सास्रे | दन्तेति निद- दीनी मूतमित्यधः एतादरे रजतं शुक्त) श्रान्तिमातं स्प्थम्‌ यदा यिन तपक्षि यद्रा याबद्धेदवादिबाधक्षणे युक्ते अधिष्ठानभृतदूक्त्यवच्छिन्नचैतन्य- विषयकप्रसयक्षप्रमेकयाधितमिव्यथः एतेन ज्ञाननिवस्य॑त्वलक्षणं तस्य मिथ्या द्योत्यते तदा तस्मिन्नैव क्षण सकटेति संपृणेदइयरक्षणमायाविवर्तजातमिति यावत्‌ तद्वाननिरुक्तरजतवुल्यामेति यावः तत्र षोढा हेतृनाद्‌ द्यस्वाद्ेत्य ॥दतृतीयपादेन | टदयत्व सक्षस्परम्परया बा सार्षिविषयत्वम्‌ जडउल (चद्‌भिन्नतम्‌ वाशन्दोऽत्र यारच्छिकविकल्पार्थः तेनं ष्वपि हैतुपु साम्येनेव सद्धेतुत्वाद्धताभासव्वये वृ ध्वनितं भवति चैवे तर्येकेनैव हेतृना चारिता््ये सस्यन्येषां वैयथ्यमेवेति वाच्यम्‌ बुमृत्सोः परत्येकमनेकषैः प्रमा- दाह्दकारणेः प्राथानुमानेरसंमावनाव्रिनारारेतुखेन तनसार्थक्यात्‌ असंभावनाविः करौ्याव नकम नितद। पथ्यां प्रातिचश्य; प्रमाणोखन्नाया सप्यपरोक्षबरह्मत्रियाया; रिष मधत्यविथानिदृत्यताम्ङृ |

| +

वोधक्यासाद्िः

तथा चाऽश्हुः श्रीमद्धिारण्यगुरूवरचर णाः प्रथमवणकीयविवरणसार-(तत्रासंभावना

नाम॒ चित्तस्य ब्रह्मातेक्यपरिभावनाप्रचवानेमि्तैकाग्यवृत्ययोग्यतेच्यने विपरी- रीतभाबनेति दारीरायध्याससंस्कारपचयः | इत्यादुक्त्वाञ्रेऽभिदघद्‌ भिः अतः शाज्ञप्रमाणादुपन्ना ऽपि जक्षविचा चित्तदोपप्रतिमद्धा तकं सद्यायमयेक्ष्य पश्च द्विषयं निश्चिनोति * इति

परिमितेत्यादि परिमितं दं्कारवस्तवेन्यतमपरिच्छिनतम्‌ मिरितत्व संयुक्तत्वप्रयोजकं सावयवत्वमेव | अनित्यकलं प्रागमातादिचतुर्विषान्यतमाभमावप्र- तियोगित्वम्‌ अनिव्यमेवानिद्यकमिति स्वार्थं कप्रत्ययः | भनात्मत्वं पराक्त्वम्‌ एतदन्यतमहेतोर्भिथ्या मृषा भक्तिं किं, अपि तु भवधेवेति संबन्धः | ` ततः किं तदाह-युक्त्याऽपीत्यादिचरमचरणेन एवं निरुक्तपरयोगरूपया युक्त्या ऽपि परा्थानुमानलक्षणयुक्त्या ऽपीत्यर्थः भिना ° अतोऽन्यदात ' इति नेह नानाऽ- स्ति किंचनेति, यन्मनस। मनुते येना हुमनो मतम्‌ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ' इति इन्द्नाटभमव मयामयित्यायाः श्रुतयः प्रकृतयुक्स्यनु. ग्राहिका: समुच्चीयन्ते चिदित्यादि चित्स्वप्रकाशचचितिरेवान्ीनभानलक्ष्णा सा चाप्तावात्मा चेति तथा | तस्य या] अद्भयदृढमितिः सुविचारिततच्वमस्यादिमहा- वाक्यैककरणिका अप्रातबद्धनह्यासमेक्यापषयकसाक्षाख्कतिः सार्वत्रिभाक्तेकेनात्र तिन तया करणीमूतयेत्यथः

इह चित्यदेन श्ोधिततत्पदार्थस्तमेव भान्तमनुमाति सव॑ त्य मासा स्वतिषं विभातीत्याद्विश्तिसृचितस्तथाऽऽसमपदेनाऽऽस्मनस्तु कामाय सव परियं भवतीत्यादि. ्रुतिसूचितः शोधितत्वपदाथ्तद्वदद्भयपदेनािपदलक्षेतं तयोरक्यं॑च सृच्यते

भनात्मति एवयुक्तरीस्या तच्वंपदाथ्॑चोधने रम्टिचिदाभितजगदूपस्य व्यष्टिचि- दा्चितपश्चकोशरूपस्य चानात्मनो यवेदूहस्यस्य भिथ्यालतिद्धिरार्थक्येव संपद्मत्‌ इत्यध्याहृत्यान्वयः

तदुक्तं विवरणसारे--एवं जीवन्रह्मणोरकतवे वाक्यादनुभवाद्भ। ज्ञायमाने सत्य. विधतत्क।यनिवृत्तेरर्थिम्याः साक्षाच्छाज्लप्रतिपयेऽनन्तर्मावाल्मयोजनवेन बिषया- त्पथङनिर्देशी युक्ततर इति ४२

नन्वेव श्रुतियुक्तित्रक्षविदनुभूत्यन्यथानुपपतिभ्यः ्ुद्धनस्षण एवानासमिथ्यात- भिद्‌भ्या रव्य द्वैतस्य त्वनित्यतवं ध्वनितं तन्नोपपद्तं ब्रद्मपूत्रन्यारूयातृणामेषं बनं भेकशदिनामजाण्युपन्पाष्‌ तथा हि--नेडकष्माच्वायुबायिनः सन्ति

१२-२ |

५६ व्यार्यामहिता-

बैदिका भपि मेदभेदवा्धिनः शैवाः रामानुजास्तु अ्रीवेष्णवाखूया्ञिदण्डिनः पूवेमीमांसां ददशाध्यायीं संकषणमीमांसां चतुरध्यायीमुत्तरमीमांसां चरध्यायी- मेकोङ्कत्य कर्मोपासनज्ानसंङ्ञककाण्डत्रयाटमकसवेवेदार्थविचारकारकं विंशस्यध्याया. त्मकमेकमेव शाज्ञ मेदाभेदप्रतिपादकं रामानुजभाप्यानुसारेण मन्वानास्तान्निकवै- दिका: सान्ति

एवं माध्वा भप्यानन्द तीर्थीयाः केवलमेदवादिनस्तद्भाष्यानुयाधेनस्तथेव जीवे. श्रभेद जी वपरस्परमेदजीवजगदूभदजगदीश्वरभेदजगलयरस्परभदामिधपश्चविधमेदज्ञाना- देब विष्णुटोकादिपािरूपां नारदपाश्चरात्रादितान्निकधमनिष्टानान्मक्ति मन्वानाः प्रसिद्धा एव वैष्णवमन्याः तथा कथमेतषु जीवत्सु सत्यु परोक्षतो ऽपि दवैतमि ध्यात्वसिद्धिपषरकमदधितालै्यसिदृध्या नित्यानित्यवस्तुविवेकः संभवेदित्यत्र। ऽद कम्िदित्यादिशाद॑लषिकीडितेन--

कृश्िच्छानबरहाकरेतर इहाऽऽम्नाया्थ एवास्ति च- दूयादेदिकमानिनामवसरः मांख्यादिसेख्यावनाप्र तज्राध्येष्‌ विङेष आ्यचरणेः प्राच्येरलें बोधिता ष्यं भृत्तेन भूतमपि तत्प्राप्तये कदाचि्करचिचु ॥४४॥

इह लोर शाबरेति शाबरं हि श्रीमच्छबरस्वाभेषिराचितं द्वादररक्षणीभाष्यं ह्पसिद्धमेव तद्रच्छांकरमपि श्रीमच्छकरभगवत्पृज्यपादविराचैतं चतुटक्षणीभा- ध्वमपि तथा ताभ्यामितरोऽन्य उपासनरूपः। कश्चित्कोऽपि यस्य वादिनो योऽभि- मतः कोऽपीत्यथः आम्नायेति वेदाथ एवास्ति चेत्तर्हि वेदिकेति बथ- मेब बेदार्थविद इतिं केवरूमभिमन्यमानानामित्यथैः एतेनेतेपामसाप्रदायिक्रखेना- तत्वेदकतवं व्यज्यते एतादृशाम्‌ संस्येते सांख्याः सभ्यक्‌ सख्यायान्ति ुतिमनादत्य केवर युक्त्यवष्टम्भेनैव चतुधिशतितत्त्वानि सेश्वराणि तानि पश्चाविंश- तिसंष्याकानि . सूया प्रकथने इति स्मरणात्मकथयन्तीति वा ॒क्रमाकाप्टिः: पात- क्षर श्चेति तथा आदयो मुखूया येषां ते ते संखए्यावन्तः संख्यावान्पण्डितः कविरित्यमरात्यण्डितास्तेषामित्यथः

जादिना ताकिंकमीमांसकादयः सर्वेऽपि मेदबादेनः संप्राक्माः समरसाख्य-

चिज्जरैकरस्यवादिनस्तथा वद्घमाचार्यमतापजीविना राधावहमिनश्च अवसरो देदारथप्रतिपादकतवेन हितोपदेश्चावकाश इयर्थः भूयाद्भविप्यतीत्यन्वयः | एवं निर्क्तमाष्यद्वयभिन्नो यतो वेदाथ एव नोवैरितस्ततो नवात्र संसारे केषांचिदपि भेदगादिनां बेदमृरूकत्वेन हितोपदेशावकाञ्ो वतीति भावः

बाधेक्यमिद्धिः ९५

यथपि वर्म्र्मणोस्त॒॒वेदाामूतयोर्मिरुक्तपू्वा्तरमीोसाभाप्याभ्यां कमाद्यति- पादितस्ये केषांचिदपि प्राया नैव विवादसम्तथाऽपि मन्दानामुप्रास्नाकराण्डस्यावरेष इव्‌ माति, परंतु कर्माङ्ञोपासनानः पावददष्टः संध्यारुपासीतेति यते देवतायै दवि हतं स्यात्तां प्यायेदरषटकरिप्यजिस्यादीनां कमरीमासामां -दढ-्ञानाङ्गापानानामपि सवं खल्विदं ब्रक्ष तञ्जखनिति दान्त उपासीतेति मनो ब्रहमतयुप।सीतेति प्रभू- तीनां जरहममीमांसायामव विचारितल्रास्स {च्छ एवेति ध्येयं धीरैः |

तस्माद्योऽतर काण्ड्द्रयऽपि नय विचारितः तु चेदर्थं एव नेस्मकूनम्‌ | तेनेह पागुषन्यम्तानां वादिनामवैदिकते तु निरुक्तनियगदेवति चोद्यते | अज्र विस्तरस्तु सिद्धान्तासद्धास्मन गौदबक्षानन्याः। स्पष्ट एवेति नैवेह मया प्रतन्यते

ननु भवत्वेवं नियमः श्रद्धेकधनानां उुद्तैदिकानामिष्टः परष्ठाव्छन्‌ पुनः प्रतिवादिविजिगीपृणां तृक्तमन्शावटम्बश्च परंतु प्रक्तनिनमेऽपिं किं पूर्वात्तरकाण्डयो- स्ताखयं यना यथाधिकरां पर्य्या साक्षाच्च मुमुक्षूणां तथेव प्रवृत्तिः स्यादि- त्यतस्तद्धिविच्य ससंप्रदायं संक्षिप्य सपूवमीमांस्कमनखण्डन [नद्ध)न्दयवि--तत्रापी- त्याचत्तरार्घन कोऽसावत्र विप इद्यनम्तं सक्षि भत्यमित्य।दिचरमचरणेन | तदक्तं सक्षेपशारीरक---

मन्याय मृतमिति त्च विधेप्रघराने काण्डेन योऽयमिह तद्विपर्यतिमाहुः

भूताय मन्यभिति भूनपरं हि सव वदावस्यानमिदि सूत्रकृद।चचक्षे | इति

विवृतं चेद मुपृद्रनपरस्वती भिः मव्याद्घ्ला््रभवा। ब्रह्मैव सन्रह्याप्ये- तीतधत्रस्यस्याप्यतिदब्दम्य नात्र मूतमन्यन्यायावतार इत्युक्तम्‌ ! किंचाये न्यायः कमेसममिव्याहृतमृतविषयो तु सिद्धजक्यविषग्राऽपि `स्युत विपरीतं विविदिषावा- क्थानुसारेण सव्रपेक्षा यज्ञादिश्रुतगि)ि सीत्रन्यायन कर्मण एव ब्रह्महेषत्व- वगमदित्याङयेनाऽञ्ह--भव्याय भूतमिति

विधिः प्रधानं प्रतिप्रिषादविभरिती य्िन्काण्डे तस्मिन्‌ इह ब्रह्मकाण्डे तद्विः प्रीतं भूतभव्यन्यायाविपर्त्म्‌ तद्वैपरीत्यमेवाऽऽह --भूताय मव्यमिति दिर्हेवौ ! यतो मृतप्रं सत्यसिद्धनरह्मपरं वेद्‌ा।वसान वेदान्तभुत्रकृदाचचक्षे समन्वयप्रमुखैः सुतर ठुक्तवानतो मा्यकारादय एवमेवाऽऽहुस्यिथे इति

अक्षराभथस्तेवं-तत्रापि कथिदिव्यादिपृवार्धोक्तरीत्या वेदाथस्य शाबरशांकरख्य- पवोत्तिरमीमांसामाप्यद्रयप्रतिपादितधर्मनक्षामेनत्वामावेन वेदार्थनिर्णयविषये य्वद्धे- -द्बाचनवकाश्ादुक्तभाष्यद्वयमध्येऽपीत्यथेः भव्यं वितु. योग्यं साध्ये सध्यवन्द-

९५ व्याख्यासिहिता-

ना्संप्रज्ञातसमाध्यन्तात्यन्तिककाम्यनिषिद्धवर्जनपूर्वकपरमेश्वरमसादे कावाप्टयथनिक - जन्मानुष्ठिततन्त्रगन्धानास्काद्दितस्ववणाश्रमोचितश्रौततसौतरस्मातपौराणप्रिद्धनित्यनैमि- तिकप्रायश्ित्ताख्यकर्मजन्यपरमेश्वरपरितोषहूपपुण्यमित्यथेः ` भृतङ्कते ब्रह्मेव सन्ब्रह्माप्येतीत्यादिशुतिग्रसिद्धाज्ञानमात्रपि्िततप्रयुक्तनित्याद्ध- ्रहप्ाप्त्यर्थमिति यावत्‌ अस्ति तु मूतमपि ब्मतेन निव्यसिद्धमप्यात्मवस्तु तसाप्ट्यै निरुक्तपुण्यप्राप्ययं पृवैमीमासिकसंमतरोषरोषिमावरीत्या कदाचिकाकभाश्च- दपि काटे | कचित्कस्मि्िदपि दरे भवतीत्येष निरुक्तरूपः पूवैकाण्डविचार- परञ्चानरभाप्यापेक्षयेद्‌। चरकाण्ड विचारपरलां करमाष्य एवेत्यारथ॑कम्‌ विदेषस्तद्वेपरी- त्यटक्षणोऽदः ओ्ीमद्व(तिककारसाक्षाच्छष्यलालाय्यरतिपराचीनैरित्यथ आर्यत्ति अतिप्ूज्यपदिः श्रीसव्ासमुनी्वरेः एतनोक्तसिद्धान्ते परमादर्णा+ यत्वं व्यज्यते अर पयाप्तमेव धितोऽमूदिति रेषः , तस्मासूरवपये यदिदयुक्तं परा्तनाध्याससाधकम्नन्थेन श्रतियुक्तित्रहमनिष्ठानुभूत्यन्यथानुपपात्तेभः सकरद्रैतस्य ज्ञाननिबर्यस्वरक्षणं मिथ्यघ्वं तेन ध्वनिता यौऽयं टङ्मात्रं ब्ह्मात्मवस्त्वेव नित्यं रयं सव शुक्तिरजता)दवदनित्याभिति नित्या नित्यवस्तुविवेकः ॒ताषदुक्करीत्या भग्याख्ययुजृतक्तपत्य। भव्याधिकरारिण एव्‌ भवत भावः एवमेवाक्त भद याद्विताधिकर[चन्त।मणिम।स्4चसमास्यतद्धीकयो;-- स्नोखत्तावप्यपेश्ता भवति वा कर्मणां अह्मबुद्धे- रन्तय। पृक्त।विवात्राप्यननिरपत सा स्वप्रमाणं बिनाञन्यत्‌ | भेव यङ्‌।[दर्‌न्त्याद्यमयाचगमत। यदयमा सतैमिच्छ- त्यदवेतं शकर तं परमगुरुमहं सश्विद्‌।नन्द्मोड इति मूकम्‌ य॑क(--नन्नवमपि बरह्मनुद्धरदवतत्र्मालक्यविषयकापरातिबद्धपमा।याः सखौ. स्चावपि चिचश्युद्धयादिदव.राऽम : ररणा वच्छदनाप्रततिवद्धान्मदा वाक्यात विरता कम॑णां सम :न्दमदनिलाद्कनणाम्‌ अपक्ष चित्तश्युद्धयादिद्रारा मवति {केमु वेति सश्चय सति स्वफर मुक्ता यथाञन्यन्नापेक्षते तथाऽत्र स्वोध्तावपि स्वप्रमाणं विना स्वजनकविचा(रेतमहावाक्यमिधप्रम करणमन्तरा सा ब्रहमबुदधिः अनभिरषतु परेवेच्छतु इति-कयश्चरमः पक्षः प्रपत इति वेनैवम्‌ कुतः यज्ञादिशान्त्या घमयनिगमतः तमेतं ॒वेदानुवचनेन ब्राह्मणा निनिदि- पन्ति यञ्चेन दानेन तपस्ताऽनाश्चकेनेति बहिरङ्गताषनपरतिपादकाचथा शान्तो दान्व उपन्नस्तितिद्धः समप भवाञ ऽत्मन्यन्‌ाऽस्पमान पद्तीद्याश्वन्तरक्पाधनप्रतिपा-

क्त दहम्‌ कदल एमा यदविषयकाशिषदुदधिः। सू

बोयैकष्यसिदिः

पणं वेदिकं परम्परया कर्मजातम्‌ इच्छत्यभिठषति तमिति योजनया सवीपक्ष] यज्ञादिश्रतेरवदित्ययिकरणारयेन प्राग्वदेव भ्ीगुरं स्तोति-- स्वोदत्तावपीति

एतनेक्तर तिकदुद्धानिरुद्धनुद्धावेवाधिकारिणि पूवेपोक्तः स्वविवेकः स्वेकाय॑- साधकः समाविर्भवति तन्यसिन्मन्थास्यासमात्रेण वावदूके वाचारे पापिष्ठ शति िद्धान्तः ४४॥

एवं प्रपूर्वपद्यसमवन्ोतितः सकरबिरुद्धरूयातिखण्डनसाधितानिवेचनीयसरूपा- हूपनिद चिन्मिथुनीभावलक्षणाध्यास।सद्धो नित्यानित्यवस्तुविवेकः कथं संभवति स्नाभिमतः सस्सु मेदवादिविशेषषेमेष्विति केन साधनेन वाऽसौ पारमार्थिकः सप- दयेतान्य शपारितपज्ञरकीरन्यायेन सदसरक्षः समुपरूभ्यन्ते जल्पाकाः परंतु जरक्रणा- मपि व्यक्कप्राणा एवेति नेव ते तत्त्वमिेचनप्रवीणाः सन्तीत्यपि चाऽऽशङ्कं पूवं ह्ोकेन रामयिलेदानी निरुक्तसाघनपरिष्नित्यानिस्यवस्तुविनेकवति तस्मि. माभिकारिण्युक्तपरिपकविवेककाय॑ दढतरवेराग्यमानिभेव्तीति प्रतिपादयति या द२३ इत्यादिशाटिन्या--

यावदद्य या श्वबिडधीरखण्डं सा वैराग्यं जायते त्च तस्म)

मेष्मं मध्यह्‌ तंषार्ताऽपि बुदृष्वा मे तोयं कः पिपामन्यः

दोऽपि ४५

कसशितववेनानिये निखिरुद्वेतजारे विषय इत्यथः अखण्ड निरुक(नित्या ह्यवस्तुविवेकपरिपाकक्षणमारभ्य यावद्विदेहकेवस्यपूरक्षणपयंन्तमिति यात्‌ } रेति शविदवस्स्वसंनिकमात्रेण परमदुःखदत्वात्तत्तौस्यमतिरिय्ः सा मै+।ग् भघतीति योजना

एतेन इश्यमात्राधिषयकसततदुःखदत्वप्रमितिपयुक्तयावचत्तीतितदन।दरो वैरः ग्यमिति तद्वक्षणमुक्तं भवति अन्न हरण्यगभानन्दान्तेष्टाषषयसंम्रहार्य माजच्‌ क्षणिकानिष्टात्तिजन्यद्द्यानादरब्युदासाथं सततेति हारे सरप्॑नमेण दुःखदत्वभ्रा* न्तिशन्त्यथै प्रमितिपदम्‌ जडादि( अतिमूढ )गतदद्यानाद्रवारणार्थ प्रयुक्ता + न्तम्‌ निरुक्तानादरेऽपि किंचित्काकत्वन्यादृ्तये यावदिति

मन्ेव॑रक्षणं वैराग्यं कथं भाविष्यर्तात्यत आद--जायत इत्यादिपूर्वर्षशेषेण ! तदुकर् वेराग्यम्‌ तस्मानिरुक्तरक्षणनित्यानित्यवस्तुकिनेकादितददतमदरैतमि- भधात्वमछकलषरक्चणविनश्वरतनानुसंषानाधायकसंश्कारपरषद्धेषोरि्पं; जायन्‌ इरि संषण्णौः

9 ++.

९८ त्योण्यामहिता-

नु तरन्रयाम्‌ष्यस्वेन दृकमात्तमेवे नित्यं दयं तु तत्र॒ कङिपितल नाऽऽ) ष्ण्यवद्‌ नित्यमेति नित्यो नित्यनामित्यादिना नेह नानाऽस्ति किंचनेत्थादिन भतत्‌ क्येन सिद्धत्रिचुःक्षणावस्थायिप्रमादूपचित्तवृत्तिविशेषालमकात्रित्यानित्यव- प्युमिविकाद्धेते रकैदस्याववतयावदददयविषयकश्चवान्तपताम्याघायकानुरागामावः कर्थ मू दिताय्कामरथान्तरन्यासेन शमयति --गरप्म इत्यादच्तरारषेन गरौव्मुमवन्धिनीदयर्भः मध्यदकाले | तृषा पिपासया आतैः प्रमपीडि- रोमि ल्यः पृर्ष इत्यार्थम्‌ इदमेतत्कारावच्छदेनात्र पुरोवर्तितयोषरषर्‌दौ ननयानस्नाति क्ष; एतादशं तोयं जरम्‌ मागे मृगाणामिदं मृगसदश्चातपमंत्‌- धृचक्षुभान्मनुध्यादितत्तदू्र्टजीवतात्कासिकमतिकासिित्मित्यथः ५६ भव्या ऽरि निरुक्तरीच्यदं तावद्षरषरणीसंप्क्तसवितृकिरणमरहणद्‌ मदद क्गिपनतिन मिध्यातसकमेत महेःदकमिव विभातीति निभित्यापीत्यथं दोऽपि मप जितिभमववेनं यदुपा मक्षिप्रसयक्षमपीदं भृगजरूमपीयेतत्‌ क; पुरुषः | वामति नस्कमकयामक्रियाविषयकेच्छानिषगरी करोतीत्यथः किंशब्दसूविताक्षेपा कि (नरक्तमृगजलपानं कतुमिच्छतीत्यन्वयः तस्माजनिरुक नित्यादिविवेक जन्य- भृक्तयेरयमुचितमेवेति भाबः यक्त वैगग्यलक्षणं गोरदूषितमिति विभाग्यते तदा दृदयानित्यत्वे मापन कैव श्थनदन्मदर इ्येवास्तु तङ्खक्षणम्‌ | द्वैतनिष्ठावनश्वरत्विषयकप्रमावाप्तयावत्तद्‌ -गस- बत्यभाव प्वहामूत्रार्थफर्मोगविराग इति वदभ इति ४५ प्‌ यता रिस्क्तरक्षणमामोक्षमक्षयमेवोक्तरक्षणदृदतमानित्यादिविवेकवतो वैराग्यं मपक्नमतोऽम्य तत्कार्यीमूतःः कमाद्ीजादाज्रादीनामङ्कुरपह्वपुष्पोश्वय। इव॒ शम- दोपनभा; म्वयमवान्त करणबहिःकरणस्थूलमागाधेकरणसंबन्धितस्वनोधोप भके. गज्यातारनिरामरूप्‌ा: प्रादुभवन्तीत्याह समेत्यारेदुतविरुम्नितन - कपदृभापरमचिनयं त्विदं चितिमितजंनकतरकमंणाप्‌ निजमनःकरणाटृतिजन्मनां विरमणानि भवि तनः ऋभातैे ४ॐ॥ , ामद्मोपरम्‌ वक्ष्यमाणा एव एतेषां त्रितयं भ्यवयवकृरमिदं वक्ष्यमाण णव्वेन बुदिम्धत्वासाक्षिमरसयक्षं भवतीत्यथेः नन्वस्य त्रितयस्य स्वह्पपित्या. {क्षायां तुदाग्धमूतितस्वकारणीमूतेेराग्यवेक्षण्यात्तेषां क्रमेण रक्षणानि संक्षि पनि--चितीययादितरिपाय्या

बोधेकयमिद्धिः। ९९.

तत्‌: प्रशुनेलसुत्रकटमोगतिगमाद्धनेरिययः कमाटुरिष्टशमादि्रमामुसरि- गेति वत्‌ निजेति निजस्य प्रमातुः स्वस्य थाः मनःकरणीहृतयः | मनश्च करणाति आङ्ृतिश्च तास्तथा | स्वजित्तादिचतुष्टयश्ात्रादिदरोन्दियस्थूरुतनभ- ताभ्यो जन्मोपतिरयेषां तेषामिलर्थः ! एतादकाम. चिति- भदरेतब्रक्षाल्येभ्यरूप- व्वपवाचिन्ात्रयिषय इत्यः

मितरधिकारित्रिा रेततच्वमस्यादिमहाव।क्यजन्यनिर्विकल्पाखण्डप्रमाया इत्यथः | जनेति जनयन्ति तानि तथा साक्षासरम्परथा वोत्पादकानि तन्न साक्षादुसादकं निरु्तमहावाक्याकषेवार एव मानसमान्रकमे परम्परया तदुत्यादकानि तु कश्रिदि- त्यादिभपर्वपन्रे सूचितानि सष्याबन्दनाधसंपरज्नातसमाभ्यन्ताने चिचादिसाभ्यान्यपि यथामंमवङ्कयानीति विवेकः

एतेभ्य इतराणि अन्यानि एतादृशानि यानि कृ्माणि तेषामित्यर्थः | विरमणानि स्बयमेवानुपदोक्तदृदतमनैर।ग्यन्स्क [रवश्राचच्वङ्ग(नोल। कमानसेन्दियकडारीरकक्रिये- नस्मानमादिक्रियाप्रागभावपरिपालनदप्ररमनानीत्य मनन्ति प्रञुरं संपयन्त इत्यन्वयः कायं ` |

एमं निरुक्तविगागसंस्कारजन्यत्म सति त्रक्षज्ञान। नुपयोनिमानसकर्मपरागभाव- परिपालनं शम: मूदजडऽतिग्याप्िव्यावृत्तये सत्यन्तम्‌ मानसेति वक्ष्यमागेन्दिय- कियाव्युदासाभमेष ब्रहमनेत्यादितद्विरोषणं तु उध्न्तमस्तं यन्तमादित्यमभि- भ्यान्र्न््ाह्मणो निद्रान्सकलं मद्रमशरुतेऽसावादित्यो जक्षत नह्येव सन्नक्माप्येति भ॒ एनं वेदेति मेध्योपासनास्यनित्यध्यानकमसं्हायैव

चोक्तविरागस्मृताबतिस्याप्तिरिते वाच्यम्‌ तत्र विरागसंस्कारजन्यतेऽपि तरिक्ष- णा्रम्थायिलेन बरहम्ञानानुपयोगिमानसक्ियारोघनलक्षणतस्मागमावपरिपारनास्तमवात्‌ | इवं सत्यन्तन देतुहेतुमद्धावा्पोरवपर्यक्रमोऽप्यनयोः समुनित एव

एवमेषोक्तक्ञमसंस्कारजन्यत्व सति जरहमजानानपयोम्वेन्रियकक्रियाप्रागमाबपरिषा- कन दमः ¦! पुर णादिश्रवणतीथनिमज्जनसूयौ दि्षदशनगाङ्गजलाद्ाचमनशेषावम्रहण- बेद्‌] करायुषचारणदालब्मामिटानाणरिङ्गा्यचेनगुवेमिवादनाधंगमनडुद्धिरयोजकय भा- विमिमलमृग्रोतस्जनसंभहा ब्रष्ञानानुपयोगीतयन्दियकक्रियाणां विशेषणम्‌ `

ननक्तदमेनेवारं किमनेन ततो बहिरङ्गेण दमेनेति चेन्न शमवतो मनोराज्यादि- शूल्यस्यापि देवाच्छोत्रसनिङृ्टमरम्यगौतादिश्रवणवजनासंभमात्‌ | अन्यथा प्राम्यगीतं श्ृणुयादित्यादिनिबेधपशिाढनानापततेशच उपरलक्षणमिदमिन्दियान्तसषूर्तानामपि शिष्टं तु प्राग्बदेबोश्चम्‌

१०० ग्य।(ख्यासहिता-

तद्वदेनोक्तदमसंस्कारजन्यत्वे सति बहमज्ञानानुपयोगिशारीरकक्रियाप्रागमावपरेः वारनमुपरमः। अत्रापि प्रागदमेनैव चारिताथ्यमा्चदङ्क्य "न पाणिपाद्चपर नेत्रः पटो यतिः > वाक्चपरश्चैव' हति शिष्टस्य रक्षणमिति स्मृल्युक्तनिप्फरुकर- अरणादिचेष्टावर्जना्थत्वेन समाघेयम्‌ गुरवीभिव[दनादिसं ग्रथ ब्रह्म्ञामानुपयोगील्य- त्रापि बोध्यम्‌ |

ज्र विरागध्यैवोक्तरक्षणादाद्‌।वभावविरेषात्मकलरेन ततः कथ तादृशस्यैव शमस्योत्पत्तिरिति बाच्यम्‌ रक्ष्यचदुष्टयस्यापि प्रागभ।वहपत्वेन तत्तत्पाटनसामम्या एव भावरूपत्वेन तत्तप्पूवात्तिरभावापन्नतत्तत्वायकारणमावसभवादिति दिवम्‌ | ४६॥

ननु कमणा प्रजया धनन सयभिनैके अमृतत्वमानङ्ुरिति तेचिर्रीयश्ुतेस्तथ। वेदान्तविज्ञानसुनिन्चिताय।; सन्यास्तयायायतयः डुद्धसच्वा इति ततः प्रसिद्धमो- क्षसाघनयेस्त्यागसन्यासयोः किमिति प्रहतं कथनं क्रियत इत्यार्ङक्य जीव- नमुक्तिविवेके त्यागस्य विवेकेन यावदिष्टविपयानादरलक्षणस्य गौणसंन्यासल्वामिषा- नात्तस्य चेह यावदद्य इत्यादिपचोक्तदायुत्र।थफटमोगविराग एवान्तमावस्य स्पष्ट ताश्च मुख्यसन्यास्स्य परमर्हसास्यकेदण्डवारमलरक्षणचरमाश्रमस्य सूत्रमाष्यम्याख्यानें श्रीमदानम्दुज्ञानचरणेरपरत इतिश्ुतिपद>्थाए्धाने तृपरतिपदेनव। क्त्वा तन्मतरीयः सर एवेह मया पएरथगेव तत्कथनोच्तरं कथ्यत हइत्याद्ययेन तं प्रथयति तेनैवेव्यादिवस. न्तकिकूकया--

तेनेष सिध्यति यथापि कायिकाद्‌. स्त्यागः समस्नविहितात्मककमराराः विप्रस्य यः प्रमहुसतया प्रसिद्धः सन्यास एष चरमाश्रम पएकदण्डः ४८॥

तैवानुपदोक्टक्षणोपरमेणैव साधनान्तरवारणायावधारणम्‌ यो बिपरस्य ब्राह्मणस्य परमेति प्रसिद्धः चाज्ञादो स्यातः | यथाविधि नतु यथेष्टम्‌ कापिकदिः आदिना वाचिकमःनसिके एतादृशस्य खमस्तेत्यादि सवेबिधि- चोदितक्रियासभस्ये्य्भः इहावधारणाभावान्न निषिद्ध परिरहपसज्ः त्याग ईदृशः संन्णष्धः परषोच्चारणादिरूपः सतं एव एकदण्ड; एकदण्डरिङ्ककः चर्‌- माणमक्षसुकश्वम) दष सिध्यतीति संबन्धः ४५

जय शमादिषदटूकषषषठ तितिष्टपिनियं संरक्ष्यो कापि फातिःणम्गस्सिद्धिमष्युक्त) सिथफयातकर दूय९९ बिरति एदिकि (प,

बधकयामद्धः ¦ १०१

तितिक्षा सीताः सहनम्‌ छाल जनुष- स्तथा थद्धा श्ीयद्गस्म्ितवेदान्तदचारं दृढा या विन्वासस्तदन्‌ चं ममापिाश्वाति मनः स्थिर्म्धःरः दख्रध्धणःलषमय वां सवा मः ४८॥ तदनु निरुककसंन्यासात्तरमेवोक्ताधिक्रेय पृष्या्थिकम्‌ | काति इसत्काटोद्धवस्य | एन।रसस्य दछीतादैः ! अनश्च ^ तु क्षणिकम्‌ सहनं षेय णाशोचनम्‌ एवं चदमव निज प्रप्रापि चात्यत णठ श्रद्धां रक्षयपि--श्रदध्‌- व्यादिन। विश्वास उत्यना | तथाते समुच्चय ¦ मस्ता पन्तितेत्यथः विश्रास फरावदयभावनिश्च +: ८५ लमा विमदि द्सक्षवात-प्माधिरत्यादि | ।चेति अह्मणि | स्मिरीकार। भूरिद तदे (मरतासपादननय्‌ | एव पाल्जर्मतेन समार्थिं रक्षयि- त्वाऽऽनन्दज्ञानमतन ते दउयतति---शास्लत्वादियोपम ¦ समनापिस्तदनु मवत्तीति ज्यम्‌ ४८ एवं निव्यानिल्यवस्तुति रक्त नुजाथनायतिर यद मादिवर्कसपद। प्रागुक्तरीसया दुद निरुद्धवुद्धेरथिक्ारिताद्यस : कमाल्वायदूतुमावन प्राज्य धतिवाय ततः स्दसाध।- रणनिदुःखसुखेच्छर्तपा ग. परम्पर समादित्रयजन्यस-यास्जन्यतिति- ्षादित्रितयमन्य संद्षण पामन साक्षप्पाय तत्कायामूत " परीद्य सोक्रान्कमौचै- तान्ब्रह्मा निर्वनमायान्‌। 14; छतत ताद्विज्ञानायं गुहमवाभिगच्छत्समि- त्पाणि; श्रात्रिय ब्रह्मनिष्ठा श्चुतः. चेतां विरिष्टमुरूवत्तिमप्युत्तराप" प्रि पादयति बुभुक्षबयादिज५.८. ५२

0 १५५ 2 टः

भुक्षप नना सानन 4 भन जारवत (चबद्ध। वात गङ्‌ नदान ~ 1९४ 4414 41994; रत रर्दपयद्‌ ॥८४९॥ नुम? भौकतुमिच्य+ जनमान ज्छथनैलखथः ता द्वतिक्चुतरेतस्व सत्कारा+ पेदवे विना = कावि दन अरनणतानवा§ऽनयतीति प्रसेद्धम,= | तद्ठन्मोक्षारत बह्मलाकान्त थमा वस्तु पुच्छम्‌ यया वाञ्छया संपद्यते नपु. लकैति - त्‌} अत ण्व द्रा एतषृद्धी एवि सष्याऽऽ- त्मनो २, निगदा 5.1 मुपन्नद्ममारयुज्वानदात) एप्याधेक्र ए्तारयो मोक्षा मोशन: केवल्यिाणनरेवानेःम , पवनस द्वह कल्यं नम्य पाल्छ्ा दोस्वेस्मनः एलादशी अत एवे तात ! 4 (ितेक्षाश्रद्धःमपाप्रीनां पूताक्छटक्षतागां पय तेनेद्धा २.१ एता क्षः ततो निरुक्तवसनतसमाध्यर्ष्वमिलर्थः ` जायते सेभथत दर ल्यः | *२-२

१०२ ऽय (ख्यासहिता~

ततः कं तदाह--अथत्यादिना निरुकमुसुक्षाग्यवहितोचरक्षणमेष जसा. बुक्तरश्षणोऽधिकारी जादौ प्रथमम्‌ मुदा-अस्ति शरुस्पुक्तलक्षणः श्रीगुरुरिति तद्विषयक परोक्षपरमोद्धूतपमोदेनेत्य्थः समृद्धः सुपुष्टः सशित्यथेः एतेनौ्युक्य न्यज्यते ¦ पदादौ पदवाक्यपमाणोपरक्षितसकलशब्दजरक्मणीत्यथेः वरिष्ठं तद्भिषय- कपायण्यन्रष्ठमित्यथेः एतेन तत्र श्रोत्रियत्वे चोत्यते तत्रापि अक्षति एतेन स्े्टदत्वमपि पक्ष पदादौ वक्ष्यमाणपरणामाय तत्मादतदरण्ववच्छेदेनेत्य्थः भ्युपेयायुक्तोपदहारकरः परिसरेदिति सबन्धः ४९

म्रतस्तदुचितं कथयति प्रणतोऽस्मीति प्रमिताक्षरया-

प्रणतोऽस्मि पादकमले भवतः करुणामतैकवपृषो भगवन्‌ गृरुवयं पाहि भवभोगिभयादमयप्रदेर्निंजकराक्षटवेः ५०

जयि भगवन्‌ ईश्वर मवतः करुणेति पदेति प्रेति तेनामानिस्वम्‌ तश्र हेतुः गुरुवर्येति भवेति संसारसरपसाध्वसात्‌ भभयेत्यादि निजेति पादीति योजना ५०

एवं तद्विद्धि प्रणिपातेन पसिश्ैन सेवयेत्यादिस्मातंश्रीगुरपमणत्यारिग्रद्मज्ानान्त- गङ्नतरसाषनत्रयमध्ये प्रकृते ऽधिकारी श्रीगुरुप्रणत्याख्य प्रथमं सदनुष्ठायावशिष्टसा- धनदं समनुष्ठातुं पाठकमादर्थक्रमो बरीयानिति न्यायेनाऽऽदौ तदौयस्पुतिङ्पत्े- मे संपादयति गुरुवरत्यादिपुष्पिताग्नया--

गरुवर तव पादपद्मरेणुर्मम तु बिभाति विमृक्तिकल्पवह्टौ सकटविवुधभङ्कमेव्यमाना विगतमिदात्मचिदेकपुभ्पिताय्रा ।५१॥

भो गुरुवराऽऽचा्यशडामणे तव पदेति चरणकमलपरागपटलीत्यरथः मभ एतेन स्वस्मि्ठोकवेलक्षण्यं व्यज्यते तद्रक्षां तत्राऽऽद-सकडेति सष विद्वनिमिरिन्दास्वाद्यमनेत्यथः। तत्र हेतुं चोतयन्पुनस्तां विकशिनष्टि-विगतेर५दिबरम- चरणेन विगता निरम्ता भिज्जीवेश्वरादियावद्धेदसंततियया एतादृशी याडऽ्म विषयिणी विदक्षोपरन्धिश्चित्सरविदित्यमरादद्वेतन्रक्मातमक्यविषयकबिचारितवेदान्तमह। [क्यजनयप्रमा तयेव पुष्पितं कुयुमितमम्रं यस्याः सा तथेत्यथ:

एतेन तदृशौनादेव तच्ज्ञानं भवतीति चोत्यते एतादृद्यत एव विमुक्तीति केवषटयफलप्रदकल्पलतिकेत्यथंः इदशी विभाति स्फुरतीव्यन्वयः तस्माच्वया ऽह मनुप्रा्मूतानन्यरणोऽनुमराक्च एव करुणामृतेकवपुष्टादनुपदोक्तान्न तुदासीनवदासीनं गुणैर्यो. विचास्यत इति स्पूतेर्नसर्गिकौदासीम्येनोयेक्षणीय इष्याश्चयः

वोधेक्यसिद्धिः। ) 2

भत्र पादयोः पद्मरूपकेण तु सामुद्रिको क्तं जीवनमुक्तचक्रव तिंचिद्ाद्‌ गुरुवरपदपरति- बाता चार्यचुहामणितवे मम वित्यादित्रिपाध॒क्ततद्विवरणे है रयोत्यते करपवह्का ङ्पकं त॒ तद्रेणौ सयः संप्रारथितदानदक्षत्वमेव ग्यनक्ति एवं सकल्पदं शेषेण भिबुधमधुकरयोरुभयोरपि संतृतिसूचकाव्यक्मधुरध्वानिध्वनकमेव महामहिमा रेण॒पदम्‌ उक्तकल्पवद्ीरूपकप्रततिपादनायोचरापोक्तेरोषणद्वयं हेयम्‌ तेनञ्र पूर्वारषेऽन्नयसमापतेः समाप्तपुनरात्तत्वरूपवास्यदोषो ऽपोचते तदुक्तं मदीयसाहित्यम्ना- शीयहरचापसू्यसक्तमगुणरले- समाक्ठपुनरात्तं स्यादगुणो वाक्यान्तरोदय रामाऽ्पि स्यादुषादेया महागुणवती सतीति गुङ्मक्तिरेव भावः ५१॥ जथेवमधिकारिृतस्तत्या यस्य दवे परा भक्तियंथा देवे तथा गुरो तस्यैते कथिता रथाः प्रकादान्ते महामन इति श्रुत्युक्ता तत्र भगवज्निति प्रपूवैपद्यो्तगु- बं[श्वरसमभक्रयनुमिताद्वितवियोपदेशपात्रतामाक्ष्य प्रसन्नः श्रीगुरूरपि तं सर्वापेश्षाभि- करणन्यायेन तीक्रतमनरक्षजिज्ञासान्तसकणान्तरङ्गसाधनकायलिङ्गकानुमानेन द्निञ्ब- बुद्धिरगमभिदधानः समभिनन्दयति-जये विविदिषो भवानित्यादिष्थ्न्या- अथ विविदिषा भवानतुखभग्यभाग्यो यतो मनुभ्यरातकोषटिषु त्वदुपमं बवीति श्रतिः। अनम्तजनिषु तवयाऽष्ययन यज्ञदानादिभि- श्चितं सुरतमास यत्तदिद्मागतं पकहवापर्‌ ५१ ` जये इति कोमकामन्त्रणेऽव्ययम्‌ तेन॒ पथमपरयुक्तेन स्वस्मिन्नतुलकाडणिकल्वं बस्य चाऽऽश्रासन सूच्यते विव्रिदिषो गद्रेत्रहमजिङ्गासो भवांस्वम्‌ भतुलेति भनुपमङकराटसुषतोऽसीत्यथंः कुत इत्यत जाई -- यत इत्यादिना यतो रेतो; भुतिः कश्चिद्धीरः परत्यगास्मानमक्षदावृत्तचक्षुरग्रतत्वमिच्छाति उपरक्षणामेदम्‌ मनुष्याणां सहन्ञषु कश्चियतति सिद्धये, इ्यादस्मृतेरपि त्हुपमं तत्समं मुम्घम्‌ प्रवीति वक्तीत्यन्वयः तत्र हेतुमाह --- अनन्तेत्यादि ¦! भसंख्यातजन्मस्रु स्वया भभ्ययनेति अध्ययनं गृर्मृखोश्वारणान्‌श्वारणादिलक्षणं स्वशालायाः पठनम्‌ | म्षः- वसन्ते वतन्ते ज्योतिषा यजतेयादिश्वुविविहितनित्यज्योतिष्ोमादिलक्षणः ओत- स्तथा स्वस्वसृत्रविहितः स्मार्तः प्रसिद्ध एव दानं तस्मादन्नं ददत्सर्वाण्येतानि दद्‌लीत्यादिश्ुतिषु प्रसिद्धान्नादिदानं तानि दीनि येषां सप्याबन्दनादिनित्य- भेमित्तिकानां तैरिष्यर्थः तमेतं बेदानुक्चोोन ब्राह्मणा विविदिषन्ति यद्केन दिन बपसाऽनाशकेनेति श्ुतेरनश नाश्यं तपोऽपि परा्षम्‌ ; तस्यापि वेवादवजनादिषाव्‌ |

# यं <, त्‌ {०४ व्याख्यासाहता-

अत्युङृतं पुण्यं चितमीश्चतोषतः संपादेतमास अभूत्‌ तदिद तीत्रतमन्रह्मजिन््‌(- सान्तसकलान्तरङ्गसाधनस्येणास्मदादिभिः परव्यक्षेणानुभूयमानमिति यावत्‌ | पक्तां परिपाक्रमागतमस्त।ति योज्यम्‌ ५२ ननु यं यं क्रदुमघीते तेन तेनास्यष्टं मवततीति ज्यौपिष्टमन स्वशकामो जेतेति तिर्दातुः परायणमिति भुतिभ्योऽध्ययनादीनां काम्यल्ेन स्वरमेफरकत्वस्येव सभवात्कथं मद्वाङ्मात्राध्यवक्षितविवि(देधार्ङ्गन साधनचतुष्टमात्मकनेत्यानित्यवस्तु- भिनेकादिपष्टिप्तया बुद्धः शुद्धयादिसततश्च तमेत भदानुवचननेस्यादिश्चतिचीेत. बिदिषाफलकवेदाष्ययनादिकमानुषठानानुमाम५ति चेत्सत्यम्‌ वेदानुवचनादमीनायु- भयविभधश्रुतिविहितत्वेनोभयफरुकसत्तमावनायामपि प्रणत।ऽस्माद्यादिपदयहृतप्रणामा- दिपूर्वकं ससारसागरससुद्धरणपरायन।दिदिङ्गाटुक्तायकलर्‌३ तत्राध्यस्तायौजित्यमि- त्वाशषयं विञ्चदयति--ररीत्थादि दादु इतेन-- एर्याज्ञेति निषिद्धमातचविर्तस्वान्तन भूवर्वय। निन्छद्रं यदन्त सममेवन्नित्ये नाभेन ¦ प्रायाश्चत्तमपश्क्रकभ वव तन्न च्छ्रः. प्राक्त तरविरुद्ध पदप भाज्य तमायकषु ॥॥ " अये वित्रिदिषो इत्यत्रा चवध्य५ | सय] निदिद्धेति। ने करञ्ज भक्ष. मेदिति श्रुतेः कटम्जशन्दव।त्थधिषटितिपुदतसगनापापरद्वतमयमांसटन्युनराण्डा- शुद्रानपरद।रगमनपरद्रव्यापहर पाणा चहइसना। परावर ्द्धकमेम्यः परावृततान्तःकर्‌- णेन सतेत्यथः देर परापरदव्‌ एतदा जरति यथाश्रुतं निषिद्ध्यत्रापि मुषटमेव नदि निरकातपत्‌(५११५।नषटस।चनततापादकधुक्तषदवाक्यखक्षणेश्न- शज्ञामन्तराऽन्यन्म।न मस्ति | थत्‌ | [नटिटदम।त१त९५।यश्वत्तरहितमित्यथः | पताः द्दाम्‌ भूयो मारं बारम्‌ सक्वारम्‌ इद्‌ संथ्याबन्दनादियथाविषि "पार भवाभिप्रायमेव आद्यम्‌ | तन कस्तिज्जन्मन्यकवारनव समा भतानां स॑तोमुखापि तूनां नेबाऽजवृत्यापत्तिरित्याकृत्‌, नित्यमहरटः; संप्यामुपासीतेति बहजानारोपनषदि- हिव संमभ्यावन्दनादि | तथ, चिकम्‌ जाते जति कुर्यादिति श्रः विदितं जतिष्टयादिकमित्यथः तथा प्रायश्चित्तमपि कृष्माण्डेजुंहयाद ऽपूत्त इव येतेति तेसिरीयश्रतिर्वेहिपाङतपातकपायासमपीस्यथः | एतादशम्‌ | तयीसपादि ¦ बेव्‌ ्रयोपरक्षिततदुपनिष।रे तिपि वावत्‌ | नश्येवं बेदेकाद्द्ब।९।यननुष्ठानापततिरिव्यत माह-तैशिस्वादि तैखयीतग्न्छि ्रेषिः जर ति अक्किद्धानि वामि स्यृत्यादीनि सैओोदितं विहितपुष्कब हिपीरयः | एवाहशं मग एरी रशवस्त्य जरेति नुद्धवा तवापि ईः

हक - शह ~ 9 कक ®

वोयेकयमिद्धिः 1०५

णाया तु फञ्च्छया अनुष्ठितमनन्तजन्मयु समभवत्‌ प्रायो बहुषा भं तत्सार्भकमित्यन्बयः ५३ ननु प्रायोऽय तत्साथैकमिति पूत्॑पद्यान्ते प्रयुल्जतां शब्द्परजक्लोभयपारबतां श्रीमतामपि स्नान्ति निरुक्तमत्साधनधनानुभितौ रकिचित्संदेह इवे प्रतिभासत इति जेद्धादम्‌ मत एव मयाऽयं वरक्ष्ममाणस्तवां प्रति प्रभः क्रियते यदि तवं तस्योत्तरं सांप्रदायिकसैद्धान्तिकसरण्यैव द। स्यि चेत्तद्ं तन्मामकं सदनुमानमेव स्यादन्मभा आन्तः पुरूषधर्मतरादस्तु तदामासताऽपि नैतावता काऽपि नः क्षतिरिति गूढाभिसं- भिराचायैः प्रकृतं युु्षन्तं परति तमेव प्र्षमुपन्यसति या त्वाचायमित्यादिशारिन्यैब- या लाचार्यं भ्र(नियं बह्निं ज्ेधः प्राक्तो मव चाऽऽ्माऽवरेण | इत्याभ्नायो देरिकलवं यदुच तत्वं कस्माज्ज्ञातवान्मस्यरस[हि ॥५४॥ अभे विविदिषो इत्रान॒व्तते त्धानाय गुरुमेवाभिगच्छेतमिसाणिः श्रोत्रिय ब्रह्मनिष्ठमिति श्रुत्य सक्षिपति--२। स्विति प्रथमपादेन जिज्ञासुरित्यार्भेकम्‌ श्रोत्रियं चब्दत्रह्मपारगमिवयथः। एताद्श्म्‌ जह्यनिष्ठ निःषवाङ्मन कायप्रवरभु- परमासिका बरबमनिषठिह वेदान्तः पुंसः संपद्यते मशमिति वतिकसारवचनाद्वावि- ततवेनोपश्ान्तसस्वगरसकलखान्तवे ्िःफर "तदपि करणव्यवहरणमित्यथः एतादश चाऽऽचा्ं प्रति यातु त्रह्मासिक्यतिषयकयिचारितत्रदान्तमहावाक्यजन्यसक्षाकरभा- प्स्यथमित्यथः यातु गचच्छितति यावत्‌ एव नरेणावरेण प्रोक्त एष सुमिङञेय। बहुबा चिन्त्यमान इति श्रुत्यथमपि सार. सगृहः ति-क्ञेय ह्यादिद्धिीयपदेन | अबरेणानयण गुरूणा प्रोक्तः समुपदिष्टोऽप्यास्मा जेयो ज्ञातुं योग्यः नैव मव. तीस्याथक्तम्‌ | ननु मवत्वेवमन्वयव्यतिरेक। स्यां श्रतिसमतं शन्द्परजह्मपारगत्वमेव गुरुत्वं॑ततः “$ प्रहृत इस्याश्चस्क्य निरुक्तगुरुरक्षणव।क्योपरं हारपूवैके तद्वक्षणं स्वाकिन्नाक्षे- पस्तत्सच्े हेदु परच्छति-इतात्याःचरारथेन इरि निरुक्तपादद्वयसक्षिप्तवाक्याथः प्तादृश्च अआज्ञायः श्रतिः खली वेद अज्ञाः इत्यमरा्निरुक्तनाक्यद्रयासफो सद्‌ इत्यथैः देशिकतं॑गुरुत्वम्‌ यद्‌ उक्तवानसि तदुक्तरक्षणं {रुतम्‌ इद रोके मयि कसम द्धेतोरजाधित; छेङ्गत्‌ ज्ञातवानक्तीति तदूर दीत्यायध्याद्स्य संबन्धः तस्मास्यदक्ष्य दिमर,दं ुरुत्वलक्षणं मयि नेव संमवतीति मावः पर्वं बह्मजिज्ञन्‌ा खया मां पराति ततेोतसतेल्यमिंति गूद्वाभिसधिः ॥५४॥ ननु तद्विज्ञाना घ. गुरुमेव। पि प्छेत्साभिला,८ शरीत्रियं त्क्षनेषठपिति श्ुदेव ५-्वविद्धररोरुक्षणं नि्णीतमवेः। चन्न तक- सवकषानरणगुह्षरस्विषिवस्षमेन १६४-१

१०६ ४य्‌(र्यामहित)--

विशिष्यैतदुन्याक्तेावच्छिन्नचेतनाविषयकलाचत्रापि यन्दत्रहमपारंगनसरक्षणश्रो-\ त्रियल्राख्यपूवंदरस्य वेदादि राव्दादकश्रोत्रेन्धियेण प्रयक्षसंभवेऽपि जद्मनिषठत्वाख्य - शरदलस्य तदुव्यक्तिमानसधर्माभूतादरैत्रद्यासैक्यविषयकसाक्षात्तारस्वेनासवश्गदुञं - धत्वादित्याक्षेपति शब्दन्रहमत्यारिशादंखविक्रीडितेन- राग्द्‌बद्यतदर्थपारगमनात्म्याच्छ्रानियो यदपि ध्रात्रेण अहणं तत्वविषयं मृयानथाऽप्यान्तमम्‌ राक्यं ज्ञातमहो कथं किट दलं श्रत्यव आाद्यणः केन स्थादिति रूपयाप्पटपित तद्ुक्ष्म बाधेतरत्‌ ।*५५५॥

भये विविदिषो, इदं परद्वयमत्राप्यनुकृप्यम्‌ ययपि श्चब्दति वेदोपक. क्षिताखिलवाङ्मयतदर्थविषयकान्प्यगन्धवैवर्यादित्यर्थः ¦ अत्रार्थपदं परोक्षार्थपरम्‌ तेन जक्षणो वेदशीरषार्थलेऽपि तदापरोक्ष्यस्य जक्षनिहपदनैव वक्ष्यमाणत्वान्न तत्रा- तिव्याप्तिः ओोत्रियः श्रोत्रियदृछन्दोऽधीते इति पाणिनिवचनाच्छरात्रियपदङक्ष्यता- गच्छद्‌ कावच्छिन्नश्चतनः पिण्डविषेष इव्यर्थः ¦ स्याद्धतेत्‌

तथा तत्त्वविषयं निरुक्तशरोत्रियत्वविषयकं अटणं इनं श्रोत्रेण शअ्रवणेद्धिरण भूयात्तथाऽपि अदो इत्याश्चर्ये प्रश्वहुमाने अन्तिमम्‌ निरुक्तवेद वा क^परय- षिते श्रोत्रियत्वे सति ब्रह्मनिष्ठव्वमेव मुमुश्चुपसदनीयगुरुखामिति रक्षणसंबन्ध्युतर- मित्यथेः | दरु भागजातं ब्रह्मनिष्ठत्वरूपमिति यावत्‌ ज्ञातुमपरोक्षीकर्वुमित्यथः | कथं किर दाक्यम्‌ | कथंपदमाक्षेपे | किटपदमप्यर्थ | तेन कथमपि शक्यं केनापि रकारण सुकरमिति काक] संबन्धे कृते सति नैव सुसाध्यं भवतीति यावत्‌

कृतोऽयं नियम इत्यत आह-श्दयैतरेत्यादिदेषेण तथा काण्वैराज्ञायते-- पा्डित्यं निर्विद्य बाल्येन तेष्ठसेखाण्डित्य बाल्यं निर्विद्याथ मुनिरमौनं मौनं निर्विद्याथ ब्राह्मणः ब्राह्मणः कन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्व. मिति | एवं यतः ब्राह्मणः केन स्यादितिहूपया पाण्डित्यबाल्यमौन- पदेष्ट्रवणमनननिदिध्यासनपरिपाकवानथ जक्षसाक्षा्कारानन्तरं ब्राह्मणो जक्षनिष्ठः केन करणेन स्यादिति प्रभरे यन सकलसाधनफठेन स्यात्तेनेदृश पएवेप्युत्तरपयंवपसि - तङूपयेत्यर्थः तदक्षम॒ब्रह्मनिष्ठरक्षणं बोघेतरत्तच्वङ्गानमिन्नम्‌ भपरूपितम्‌ अपरापस्तु निहव इत्यमरानिराकृतमेवास्तीति योजना तस्माज्नव ब्रक्षनिष्ठरक्षण चाक्षुषािप्त्यक्षविषयीमूतं स्वसंवेचज्ञानं विनाऽन्यद्धवतीति भावः ५५

नन्वेवमपि मवत्व्तत्रहमालस्यविषयकसाक्षात्कार एव ॒तद्वक्षणमिस्याशस्क्य किमत्र मानं तावल्मत्यक्षम्‌ परबुद्धेरपरयक्षखात्‌ नाप्यनुमानं रिङ्गामाषा- दिव्यारयेन समाष्त्ते-तत्र विल्वाद्यार्यया-- `

४, कि +| वाव्क्यामदहः ) १९५)

नत्र तुन प्रत्मश्चं परबद्धित्वान्न व।ऽनमानमपि। लिङ्खामावाद्वं राब्डरा्रपि नेव संभवति ५६॥ श्वं प्रत्यक्षादिवदित्यथः | शब्दा्पीति | अयमभिप्रायः यथा प्रत्यक्षे नुमाने षरनोधागम्यतवे हेतुकथने कण्ठादि कृतं शब्दे आदिपदगृहीताथीपत्ताबपि ेखनुक्तावपि तदु्ञयनं यथोचितं का्थमेवेति तदथा राक्यतावच्छेदकनक्यताग- ष्डेदकये,रभवि शक्तादेः कमाच्छन्दम्य नेव प्रवृत्तिः संभवतीति सर्वसंमतमेब नत्र तु परनिहनसखनोधे परेणान्यं प्रति षोधनीये तदुव्मक्तिनिष्ठतच्वबोभत्वमेव शक्य- तागच्छेदकं बाच्यम्‌ 1 तन नैव सेभवति व्यक्तीना मानन्त्यात्‌ एवं यस्या- भस्य देबदत्तेऽनुपपयमानतच्वावजोधं कल्पयेत्तादगर्थः कोऽपि नोपरभ्यत इति शब्दबदथापत्तिरापि प्रहृत प्रमाणीभवितुं नव पार्यत इति तस्मादुत्र्षनिष्ठरक्षर्णाभू- ततत्त्वावनोधस्य तन्नि्स्य प्रलयक्षानुमानकशब्दार्था पतिपरमृिप्रमाणासिद्धत्वाज्नैव तङ्ख- क्षणसभव इति ५६ तः प्रहृतमुमुश्चणा किमकारीत्माकाङ्क्ायां वृत्तानुवादपूर्वक शिष्यस्य ससात्ति- छानिभावं सप्रणामं रक्षणप्रतिपादकवाभंपमबतारयति-इतीत्यादिदणि्यि-- इति गरूणा त्यागोद्रक्ादमानिनयेरितं ्ृदतमवचः श्रत्वा रिष्यः िसीव घनध्वनिपु पुल्छकितवपुः प्रेमोटराराप्पमादमरश्राभे- स्तरलनयनः प्रोवाचदं नता मधराक्षरप्‌ ५७ इति या त्वाचायमिः्यादेभिश्क्याऽनुपदेक्तयेत्य्थः गुरुणा प्रकृतजिभ्यशरणौ- कृतत्वेन वर्णितानार्येण येति सकरुदर्यानादरोासादित्यर्थः अत एव | शमानितया मिथ्यामूतरारीरादिसंघाते धन्येमन्यताऽध्यासध्वस्स्यति यावत्‌ ईरितं कभितम्‌ अत एव मृद्विति मधुराक्षरस्वराद्धवाक्यम्‌ शिष्यः श्रत्वा घन- ध्वनिं जरूदमन्दनिनदम्‌ श्रुत्वा शिखीव मयूर इव प्रेमेति सौदृदसंस्कारादि- यर्थः | पृरुकितवपु रोमाश्चितदेहः अत॒ एव प्रमदेति आनन्दातिशयज- { भ्यरोचनजेरित्यथः तरटेति चश्जरविरोचनः सन्निति याषत्‌ तत्रापि नतो नम्रश्च सन्‌ इदं वक्ष्यमाणत्वेन बुद्धिस्थतवात्साक्षिपरव्यक्षम्‌ मधराक्षरं वाक्यम्‌ वषे केकारुतम्‌ परोवाचवदादित्यन्वयः इह शान्त एव रसः पूर्णोपमाऽरं- [र | ५९७ ||

किमुवाच शिष्यः भीगुरं प्रतीत्यतशद्िशदयति मम्येेत्यादिवसन्ततिठकया--

१८८ व्याख्यारमाहिता-

म्येव भाति मकल जगदिन्द्रजाछं सोरातपे मगजलं स्वनिभे यथति। निष्ठावतां प्रियममागममन्तराऽपि स्वानन्द्‌ता मखमतीव विकासमति “८

सकर यावदृहृस्यत्वावच्छेदकावच्छिन्नम | तु यिचितस्वञ्ममनोयाज्य।दि तस्यं हानाभासत्वप्रयोजकस्थूलशरीरादिबोघनबाध्यत्वात्‌ जगदित्यादि गच्छति तत्व. बोधेन जीवन्मुक्तिपक्षे बाध्यं सयोमुक्तेपक्ष प्र्वस्यं सदधिष्ठानैकरूपतां प्रा्नोतीति तथा संपूणमपि द्वैतं॑तदेवेन्द्रजारं मणिमन््रादिश्चुव्धमायानिर्मतनगरादीव्यर्थः मभ्येव तत्साक्षित्रोपलक्षितचिन्मात्रा्मन्येव अत्रा्रधारणं चीश्वरादिव्युदासार्थम्‌

एब चयो यी भासमानो अमः स्वप्रभाधिष्ठानकः | भास्यत्वान्मृगजरम. णिवहिज्जमवत्‌ रजतादिममेऽव्या्िः तत्रापि दुक्त्याचवच्छिन्ाज्ञातत्ैत. न्यस्थेवाधिष्ठानत्वादित्यरागनाऽऽद-स्वनिभे अनन्य।धानभ।नद्ये स्वप्रकाशे ह्म. ण्येबेत्यथः |

एतेन तत्पद्‌ायविवेचनमनुपदक्तास्मच्छन्दा५र।धितत्वपद्‌ाथरक्षणमुख्या५सोष्य- बिहेषणामेदसामानाधिकरण्यक्षणेक्यास्रकमहावयायश्च सूच्यते यथा सौरात्ये | वहन्यातपवारणाथ स।रति सृगजटं मध्याहक।लिकेपरधरणीसेधुक्तसूकिरणमरहण- दाषदुषितचश्चरवच्छिनननु द्वन ्परहतम ५२1 १ेष।२।भूत निरक्तसंयुक्तातपावाच्छन्नयैत- न्यनिषयकाज्ञानविवरतीमूतमृगजट। परित तद रक सपतसाछलमित्यतत्‌ |

भाति सोपाधिकभमल्वेन यावहु१य परस्फुरपि। तथा जीवन्युक्तिपक्षानुसारात्त्- ज्ञानोत्तरमपि प्रारन्धपरिसमापिक्षणपयन्तं भाति प्रतीयत इति यावत्‌ इति निरक्त- -कारकतच््रानुसंघानद्पेत्यथः निष्ठावतां निःस)* सवाति्चाश्नार ¦ परियेत्यादि १हविषयज्ञानपूवैकतष्ाम विना ऽपीत्यथः स्वत ¦ बवेवान्यात्कः; ण्यात्‌ ¡ य॑देषु माकाश्च आनन्दो स्यादिति एततिसयशचुतेनिरुपः -यदिन््रजारम्रम येषठानीमूतस्च. भरकाशमभूमालमानन्दाटुसधानदेवेति यात्‌

मुखं वदनम्‌ | अप।व॒यानज्जाग्रद्वस्ा यः, "भयैः विकर; विशिष्टकान्ति- मत्वरक्षणसंदुत्वाभेति यावत्‌ एति प्रामोत, सर्मेव जत्र खेतिपद्‌ं सौरा- ` तपे विरोषणविधयाऽन्ेति तस्यापि व्पावदाटिस्लप्रक।रल्वात्‌ मतु तक्वव्ि्यया ` नियुणब्रह्मतयमेत्र म॒ जगदधिष्ठानत्वानक्ि्टसयुः तथा नेदमनुसषानामिति "सम्‌ इष्िचषटिमिमां अ्ज्ञादमवी बहु मन्ध इत्यनुमूतिमकारे.्ेरनीवन्युि- रायां सलिृ्ठयोचित्यादमिभायणेबेद8 सथ मनक ५८

बौधेक्यमिद्धिः १०९

ननु भवत्वं शको शक्तो वामदेवो मुक्त इति श्रुतेः शुकारिजीवन्सुकतष्वेब निङ्कत्रह्मनिष्ठरश्षणं प्रकृते खच्छरणीहृते मयि किमागतमित्यते आई-तदिदमिति व्रनोभितया-- तदिदं भवदाननाम्बुजे मगवन्भूरि मया निर्गक्ष्यतें पटते कथमात्मतपतता विरहादतदताऽस्तु लक्षणप्‌ ॥५९॥

भा भगवन्‌ उस्यातिं निनाक्चं भूतानामागतिं गतिम्‌ ¦! वेत्ति त्रि्ामविद्यं गाच्यो भगवानिति वचनादयि सवेवेद्‌।थवित्वेन सदुगुरो, इत्यथः यद्रा हानी हवाले मे मतमिति अमद्भगवद्वीतोकतेः परम।सतक्वविच्छेनेश्वराभिजाचार्यवर्यति यावत्‌। प्रथमपक्षे परोक्षबियप्युक्तमगवत्रसेभव एवास्वरसः तदपि कृत इत्यतो वक्ति- तदिदभित्यादिना। तसपूैप्चोपपादितयाबद्हर्याभिष्ठानखोपरुक्षितादर तस््प्रकाराता- नुसभानप्रयुक्तयावजागरविकस्वरमुखत्नमित्यथः ¦ |

इदं प्रत्यक्षे ब्र्मनिष्ठक्षणम्‌ भवदिति युध्मन्मुखकमङे मय। हरणागतेन तत्वजिज्ञासुनेल्यारथकम्‌ मूर विपृडम्‌ क्षणिकत्वेन यक्किचित्‌ निरी- कयते द्ुषनिदोषपमाविषयी क्रियत इत्यन्वयः तन तस्यान्यथानुपपत्तिपर्यवतिता- साबारणधरमत्वेन रक्षण्त्वसुपपादयति-षटत इत्याधत्तरारभन एतज्निरक्तमुखबिक- सनम्‌ ¦ भातेतति यस्लरासरतिरेव स्यादातमतृष्श्च मानवः आसन्येव संतुष्ट रस्य कायै विद्यत इति श्रीमद्धगवद्रीतोक्तद्धितास्तृत्िजन्यङ्ृतङृयतामवाद्धे- लारिघ्यथः कथं घटते युज्यते अतः साभारणधर्मत्वराश्स्यात्‌ रक्षणं ब्रह्मनि- हतबपरमापकम्‌ अतु मनकित्यथः ५९

सन्‌ क्धरभस्य सथुक्तिकत्वेन रक्षणत्वेऽप्यसांप्रदायिकस्रमित्यत्राऽऽ६--निः शेषे. ह्ला दिबनन्ततिरकमा- |

निःरेषषाङृमनसदायनकमंरान्तिः स्बदैतचिम्तनवशाटिह जायमाना बदिष्ठता निगदिता गरूमिः पराणः राष्धेषु याऽनवरतं त्वयि सा स्फुटेव \॥ ६*

जिः -वागादिजम्यापारपरश्चम इत्यथः शह के सवेति गद्रैतास्मानुसंषौ. नद्धेतोरिः याबत्‌ अयमाना सये नतु सु्तिमूच्छादिगेदयर्थः पुराणैः ब्राच्यैः गुधमि गार्य: शासेषु-नाऽऽपदि ्लानिमायान्ति हेमप्ं यया तिशीति, निः भकङ्मन:०वद्रृष्युपर नासिकौ | भन केदन्छैः पूत परष्द्े पृच्छ ज्‌

१५.-२

११९ स्याख्यासहिता-

व[सइवातिकसारादिमन्भेष्विव्य्थः शताइश्जी निगदिता कजिता या जकषिर्ट्ता ब्रह्मनिहृता सा सवयि अनवरतं सव॑दा स्पुटेव स्प्ैवास्तीति संबन्धः क्स्माजा- मितः परमपरीक्षकत्वेनोपेक्ष्य इत्य!{रयः ६० मन्वेबं यदि ब्रह्मनिष्ठरक्षणं प्राचीनाचायेसंमतं तरि प्रागुदाहतायाः ब्राह्मणः केन स्मान स्याचेनेदश एवेत्यादिशरुतस्तङ्कक्षणाभबनोभिन्याः का गतिरित्यत्रा$$द-- सेनेस्मादिरभोद्धतया- . तेन लक्षणपरारूतिः श्रता तज्ज्ञमाजविषयति मे मतिः! अद्र यात्मचितिबोधनिष्ठयोमभंद एव यत उक्तयुक्तितः &१ तेन मस्येव भाति सकरमिष्यादिपशोक्तब्रह्मनिष्ठटक्षणस्य शरीमश्वरणसमन्ित- ह्वसयुक्तेकत्वसपाप्रदायिकत्वादिनेत्य्थः अयि सद्भुरो, इत्यार्थकमेव भतो घर जाक्मणः कन स्यादित्यादिबृहदारण्यकनाक्य इत्यथे! लक्षणेति साधारणषमनि- राकरणम्‌ तज्ज्मात्रेति तच्छङ्गमात्रानिषया इति निरक्तप्रकारा मे प्रकृतमुमुक्षोः | तिर्मैननजन्यप्रमेत्यथः ननु बहजब्र्मनिष्ठयोः को भेदः सति तद्दे रक्षणाभावतत्सद्धावौ करमादु- ` जसिषयो स्तः कि शान्दिको नेद्युच्यते किंवाऽऽथिकोऽथवा यौक्तिकोऽप्यु- ताऽऽनुभविकः ना ऽऽद्यः म्युदात्तिभेदेन विभिन्ना्थद्वयस्येव प्रतीतेः तथा हि ब्रह्म जानातीति ब्रह्मणि नितरां तिष्ठतीति क्रमादद्रयोः पदयो्युत्त्ती तत्राऽऽ्ये- भम्याबर्ाननुगत वस्तु ब्रह्मति मण्यते नक्ा्थो दुरुमोऽतर स्यादृद्वितीये सति नस्तुनीति भार्तिके केबरेक्षविषयकापरोक्षैकप्रमावत्त्वं फरुति द्वितीये तु तदुत्तरं निःशेषेत्यादिवा- ्विकसरोक्ततद्भिषयकानुसंघानवत््मिति स्फुट एव तद्भेद इति मत एव्‌ द्वितीयः निङ्क्तरीत्या तद्भेदे प्रामाणिके सति तदभेदमन्तराऽनुपपद्- मानस्व कस्याप्यथेस्याभावादुभयोरप्यथंयोरमेदसाधकत्वाभावाश्च नापि तृतीयचतुभौ क्रमान्मस्येन भातीति तदिदमिति पञ्ाभ्यामद्ैव निराकृतत्नादित्याश्यमेन समाधत्ते भद्धयेत्मा यु्तरार्धेन अद्र यात्मचितिरदरेतनक्षात्माचिन्मात्रं तद्विषयको यो बोधः प्रमा मा तदनुसधानेन तज नितरां स्थितिलक्षणा निर्क्ावस्थारूपा निष्ठा तयो स्त्यः | भेद एव यत उक्तयुक्तितो निरुक्तयुक्तेः भस्तीत्यन्वयः पतेन पवार्षोक्तामे हेतुरपि प्रतिपादितः तस्मानेवात्र कोऽपि श्ङ्कावकाश इत्याशयः ६१ अथ करति निगमयति-युक्त तत इत्यादीन्द्रवज्रया-- युक्तं ततस्तावकपाद्पद्मसम्माऽऽभितुं निमयमस्मद्‌देः। | संसारस्पन्रभकाम्दिरीकं तज्रा(त्पा)हि मां देशिकपुण्डरीक ॥६२॥

भोधकपमिद्धिः ३११ भौ सद्ररे। ततो निस्क्तटेतोः जम्मदद्रेः सिष्यस्येत्याभिकम्‌ ताजकेत्यादि | ओमन्रण।रनिन्दमन्दिरमित्यर्थः एतेन पादे पद्मन्पकेण मोक्षरक्ष्म्यारयतया बिचा- रगङडसेव्यत्वं म्यञ्यते तेन यतो निर्मयमत जाश्चितुं करणीकर्ुं युक्तं योग्य मस्ति तचसाद्धत): ५! देरिकेति गुरुषर सखम संमर्ति किधीक भेभद्रत दति म्याग्रऽीि पुण्डरीकः नाति जागरः ।॥ ६९॥ इतः ओीगृरुणा निमकारीत्यत्राऽऽद-- दति सिम्यवागयत्यारिपरभिताक्षरमा--

उति रिष्यवाकमरामिवराः गुरुः करुणामृतेकतनुरास्मडसा तम्रबक्य तस्वरमसकक्पिरम्‌ भिपिन प्रवाधयतिं मारतरम्‌ ६४६॥ इति मम्येब भातीत्यारभ्यान्यवहि तपुवैपब्पर्यन्तमित्य्थः शिष्यति परङृतान्ते- बासिबचनपराधीन इव्यर्भः एतेन वक्ष्यमाणोषपदेे दैतुयतितः एतादृशः ` ्रगुकतः गुहराचा्य: संक्षेपशारीरकवदूमन्थकृत्कषित एब | मतः कड्णेति दयापीयुषमात्रशरीर इव्यथः मतः तं निरुक्तसां ्रदायिकरीदया अरन्थङृतैन परक- त्वेन कपतं तं ्रिष्यमिति यावत्‌ भासेति भद्वैतात्मानुसघानपूरवको नमौहित- ` इष्टधेत्यभः तथा चोक्तं शिवानन्दरहयाम्‌- दीक्षां मे दिश चाक्षुषीं सकरुणां दिब्यैश्िरं प्रार्थतां वभो ठोकगुरो मदीयमनसः सौख्योपदेशं क्रु इति स्बालानमनुसधाय वच्चुरुन्मीश्य तदटसा गुरुः शिष्यमवेक्षेत दीक्षेयं चाङ्कुषी मता इति सांप्रदायिकं तङ्कक्षणमपि अवेक्ष्य-अवटोक्य | विपिने अरण्येऽभीये- र्निति श्रुतेः भरण्येऽध्ययनदितदारण्यकमितीर्यत इति वार्तिकाश्च गङ्गातीरनिक- टारण्य इत्यथः तत्त्वमसीति इदं हि च्छन्दोग्यषष्ठमहावाक्यं सुपरसिद्धमेम इतरोपनिषन्महावाक्यानि विद्ाय विरिष्येतस्यैव ब्रहे सामवेदो वै ब्राहमणानां प्रस्‌ तिरिति भरुतिः | वेदानां सामनेदोऽस्मीति स्मृतिरपि हेतुतेन ध्वन्यते | तस्य मो रसः अमद्भाप्यकारादिसर्यसांप्रदायिकपूर्वीचार्यनिर्णीततात्य्यौशस्तमि- त्यः सरिति भतिदायेन सारो निग॑ङितातिसंक्षितार्थो यथा स्यात्तथेति याबत्‌ तेन सर्वस्याप्यद्वैतकाजोपलक्षितशब्दत्रमणस्तागदेकपयैवसन्नत्वेन मादङ्मन्दप्र्नु- तसूदधेजनब्युदसन व्यज्यते प्रनोभयति मप्रतिनद्धानाभितापरोक्षपमाप्वसायिल रक्षणपरकषेण बोधयतीति योजना ¦

११६ "यख्यासहिता-

भत्रविक्ष्येति स्यबा(पा)। नियकमानुष्टानाद्धमसात्तेभमोदत्तेः पापदानिस्तर्तश्चि्द्यु द्विस्ततः ससारधाथातम्यनाघस्तत। वैगम्यं तता मुमुक्षु ततस्तदुपायपर्यषणं. ततः सषैकर्मततसाधनसंन्यास्षस्ततो योगाभ्य।स्स्ततश्ित्तस्य म्रत्यक्परवणता ततस्ततत्वमघ्या- दिवाक्यायपरिङ्ञानं ततोऽवियोच्छदस्ततः स्वात्थन्यव।वस्थानं ब्रह्मैव सन्ब्रह्माप्येति विशुक्तश्च विमुच्यत इति नप्कम्यसिदुध्युक्तसकरसाधनपरम्परावत्वेन महावाक्यप्रनो- धनाभिकारानुसंभानं घ्वन्यत ६२ भथ परतिह्ञातततस्यमस्याल्यमहावाक्याथोपद्सनकरमन परिष्करोति येनेव्यादरि- शादृलनिक्रीडितेन-- येनाऽऽमाति समस्लकरव्मानतं तदभूमनानं भवा- नद्रतात्मदुखेकरूपममलं काटजयाबायितप्‌ सदयाम्‌ द्रतय कदा$पि भवेद्धनं भवत्यप्य माराराकः व्दणनायतदृय न्वय्यते माति क्षण५ ॥६४॥ सम [मतरिनिषिः, इत्याथकम्‌ | येन वध्यम।णरूपतसद्रान्वयाहुवस्तुना भनिर भिरन्तरम्‌ | नतु क्षणमात्रम्‌ नन सपिमन्त्रादिद्घुञधमायया किचिकतारभासमा- नेन्द्रनाटिकनमर्‌।दिकार५ऽतिष्य।्विः प्रत्यस्ता समस्तत्ति सवेद्धेतमिति यावत्‌ | मत्र दश्यपदेन द्रष्ं प्रकाशिद्धं याम्यं दद्यामिति व्युल्यत्तेः स्वकरमकस्पूर्तिकरषरि इद्माश्रूपत्वे यज्यते | समस्पदन चटदिवा्कनिटृरदयभासकप्रमातृव्यादत्तिम्य- ज्यते भाति जामदादिषु प्रकाशत इयथः | तथा श्रयते-तस्य भासि। स्वेद विमार्ताति न्यायरलावरखङकृतामनुमनमपि- भटादयो मानविषयाः आनयनारित्रषलवादिनि मवलेवं ततः किं प्रहत इत्या- शक्य येनेत्थादिनतर्भिः परैस्तच्वपदाथयोः शोधनं समहिन्यषएटधात्मकसामान्यङ्ष- पकलदश्यभास दसवत थनन्‌ (र द्वल्छूत्याखण्डवाक्याथमच प्रचय ति--तदि त्यादिना अक्षःसीव्यन्तेन शत्र यत॒ एतः सततक्कव्द्रेतवभासकलात्‌ भवान्‌ तम्‌ तत्‌ जगद्धासकत्वे नानुपदमेयोपक्रान्तं शिन्मावसित्प्यः भम निरुक्छसर्वैमासकत्वादिव म्यापकमिति यायत्‌ एताः : , -वप्रकादवैतन्यमिद्यर्थः | नन्धैवं येनाऽऽभातीत्यादिना छरगङ्कासऽपि वरम्धुनि भयु दीरादवज्जडसमेषेति शङ्काशन्यथमेव मानपदं तस्य अगद्रान्नश्यिनाऽऽधिकसिद्धपपि सः; द. नमिन्चि श्रुः कण्टत दय जिन्पाश्रनद्ुपवा- द्भित्भति विम. दन 4दनोरिति चन्न तिषिधर्प्दतिषुरत्वपरय. कवरसाभन्दल्यपरति गोधकेन्‌ लस्तारकमारिस्पोशयं :मेशदयति-- जङ्भस्नेश्ादि |

बोधेक्यासाद्धः। ११६३

देशकारवस्तुपर्च्छिदशू्य्मद्वैतसम्‌ | बाधावयिभूतत्वमाक्मल्वम्‌ निरति्चया- नन्दषनत्वं युसैकरूपत्वमिलयेतत्‌ तदाहुः श्रीमतसञ्चपादिकाचायाः--सुलेकतानसदा- तमङटस्थचेतम्येकरसतासंसारित्वाभिमतस्याऽऽत्मनः पारमाथिकं स्वरूपामिति वेदान्ताः पर्यवस्यन्तीति सत्रैकपदेन दैरण्यगभं न्तवैषयिकसुखस्य क्षयिस्वादिना दुःखास्क- न्दितत्वात्तदूम्यतिरेको व्यज्यते ननु ययेन मामकं बास्तविवं, स्वरूपं तदाद देहेन्दरिया्सिर्द्वैतं कुतः समभूद्‌ बाच्यमनीश्चया योचति गुद्यमानः तम॒ आसीत्तमसा गृढमग्रे माया तमेूपाऽनुभूतेस्तदेतज्जडं मी हास्मकमनन्तं तुच्छमिदं रूपमस्यास्य व्यज्ञिका नित्य- निबृ्ाऽपि मृदेरासेव दृष्टा। *ऽस्य राक्तिैविषेव शरूयते नीहारेण प्रावृतताः | मायां तु प्रकृति विदत्‌ अजमिकां रोदितश्ुङ्कष्णामितति श्रुतिशतेन तथा--अज्ञाने- नाऽजवृतं ज्ञान तेन सुद्वन्ति जन्तवः तप्त्यविां विततां इदि यस्िज्निवेशिते योगी मायामिति स्मृतित्रातेन तथा ब्रह्मविदाभोति परम्‌ विधयाऽमृतमश्ते ज्ञात्वा देवं मुच्यते सर्वपाशैः नाला देवं सर्वपाङ्ञापहानिः तमेव विदिता ऽतिमृस्युमेति तमेवं विद्वानमृत भवति | तरति शोकमास्मवित्‌ एतद्वै तदक्षरं गाग बिदिताऽस्माह्क्यैति ब्रह्मण इत्यादिश्रताथ।पत्त्या एवं-ज्ञानेन त॒ तदज्ञानं येषां नाशितमात्मनः तेषा- मादियवज्ज्ञानं प्रकाशयति तत्परमिति स्मृताथीपत्या | तद्भत्‌-निमतं मिथ्या दर्यतवात्‌ शुक्तिरूप्यवत्‌ विमतं ज्ञाननिवर्त्वमू कल्पितत्वात्‌ स्वमरवत्‌ विमं बाध्यम्‌ अध्यस्तस्ाब्‌ श्गजर्षदित्यादिु- क्तेमिश्च सिद्धादनादिभावरूपत्‌ | आच्छाद्य विक्षिपति संस्फुरदास्मरूपं जीवेश्वरत्नजगदाङृतिमिरमषैव अज्ञानमावरणविन्नमशक्तियोगादातसतमात्रा्रषयाश्रयता बेन इति श्रीमत्स्वज्ञातमयुन।श्वरचरणोक्तासेकाश्चयविषयकावरणविक्षिपणशक्तियुक्ताब- ङ्गानदेवेति तस्यापि जडत्वेन जन्यजगदन्तःपातिलरात्‌ | नापि निरक्ताजखसाधकशचुत्या प्रकृतिं पुरषं चेव विद्ध्यनादी उमावपीति स्मृत्या तस्यानादित्वानेव जडत्वेऽपि जन्यजगद्न्तःपातित्वमस्तीति साप्रतम्‌ ना दिखस्4 विवार्यमाणत्वात्‌ तथा हि-न विद्यते आदिः प्राथमिकः काकसंबन्ो यस्व तत्त्वरमनादित्मेकं प्रागभावप्रतियोगित्वाख्यं मुरु.म्‌ अपरं तु बीजाक्कु- रन्यायेन प्रवाहानादिस्वं गौणमेव तत्नाऽञ्चे व्युसपािपक्षे तावदादिपदार्थनिक्षवते प्राथमिकः कारुसंबन्ध एवाऽऽदिपदार्थत्रेन पण्डितः, तु प्राथमिकादिपदार्भयो- रन्थन्तरत्वादात्माभयदू रित एव द्वितीये पासिमिपिकपक्षेऽप्यनादिः चान्तः ५. १५4५-९ |

११५ सय्‌(ख्यामरितिा-

भाब इति प्रागभावरक्षणमेगानादिपदा्थधरितापिति नयात्वमनादिपदा्थाकिद्धाबनारि- पदार्थसापेक्षतवेन स्फुटमयेति ¦ |

एवं गौणमपि नैतननिरवक्तुं शक्यम्‌ लक्षणाभावात्‌ त्रोच्थते | बीजाङ्कुरयो- रन्यतरम्यक्तिमत्काट्त्वमेव प्रवाहानादित्वमिति ब्रह्मविदययाभरणे गौणानादित्वरुक्षणं स्पष्टमेव तद्वन्मुख्यानादित्वमपि प्रकृते प्युतपात्तिसिद्धमेवेष्टम्‌ तद्यथा-जायतेऽस्ती- व्यादीनां यास्कपरिपटितानां षण्णां मावाक्काराणां मध्ये सत्कार्यैवादाभिप्रायेण परादुभावस्थवोद्पत्तिपदराधेतवान्न कोऽपि दोषः |

चैवमप्यज्ञानस्यानादि भावत्वेन नित्यद्रव्यवददिनाशित्वापा्िः त्वन्मते पार्थि- मपरमाणनिष्ठनीरहूपस्यापि घटे पावरक्ततायां दाहादिसामम्या नाक्चवदनादिभावङ्- पस्याप्यज्ञानस्य तत्वननाक्ष्यते बाधकाभावात्‌ तदुक्तं भिवरणसारे शभीमद्धिया- इण्याचा्यचरणेः-ननु निवृरिरनाम स्नोपादानगतोत्तरावस्था घटस्य मूद्धतकपाटद्- पत्वप्रा्ेरनिवृत्तितात्‌ हि निरपादानस्यावियाध्यःसस्य सा संभवतीति चेन्न | स्वाश्रयगतोत्तरावम्थाया निवृत्तिसवात्‌ अन्यथा परमाणगतष्यामलदिरनदेरानिवृति- प्रस्रादिति।

तस्मादनादिमावूपमप्यद्धेत्रक्मालनैभ्यनाक्षात्कारनिरस्यं मूराज्ञानं निखिरद्हय- कारणं तदन्तःपातिद्रष्टेविदाभासदशा भासमानमप्य.काशकाप्ण्यवात्तत्स्वरूपे वस्तुलः कालत्रयेऽपि नास््यवेत्याद्ययन पुनसतद्विशिन्टि-अमल्मिति | निरवद्यं निरेश्नमिति शुतरबिानासङ्गीत्यथः तदुक्तं श्रीमतसुरे्धरा चाय॑चरणेः-

अस्याविद्यत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते जरह्मदृष्टया त्वविदयय कथचन युज्यत इति

ननु द्विधेतं दवि(द्वी)तमिव्याहुर्तद्धावादद्वैतस॒च्यत इति वा्िकोक्तेयै्प्यदरैतेति विके णे बस्तुपरिच्छेद विधुरत्वं संभवव्येव तथा येनेत्यादिना देदपरिच्छेदराहित्यमप्यथापि कालपरिच्छेदशचूःयलं तु तत्र यद्विवृतं तत्पार्मिषिकमेन, तु शान्दिकं, नापि यौक्ति- कमपि | तथा कथं तस्य सत्यत्वापरपरयायं नियत्वमपि तदेभवि कथं पुमथैत्वमपीति तत्राऽऽह~--काकेति मृतभविष्यद्वतेमानव्यवहारकारण्यीभूतवस्सवविच्छेदेन मिथ्या- त्वनिश्चयविषयतानाक्रान्तमि्यथः एतेन्‌ सत्यं ज्ञानमनन्तं ब्रह्मतयत्रस्योऽनन्तपदार्थो व्याख्यातः ! एवं चात्राखण्डमारमानम्बएकाश्चाविना'दवेतमरस्यगानन्दतेन पुरषा- भृत्वमपि ध्वनितम्‌ |

एतादृशम्‌ भत एव ब्रह्म ~ व्यावृत्ताननुगते वसु ब्रह्मेति भण्यते ब्रहमर्थो दुरुभोऽतर स्यादुद्वितीये सति वम्तुनीति वातिकवचनाैरुक्तरूपत्वादेवाद्वैतात्मतत्त- मेबास्याखण्डं भवतीति योजना एतेन भागत्यागरक्षणया तत्वमस्यादिमहाबाक्य- स्यास्षण्डादतस्वप्रकाशत्रक्षासिक्यानन्देकरसलक्षणोऽभेः कथितो भवति

बोधेक्यसिद्धिः। ११५

ननु भवलेवं श्रीमश्वरणप्रसदिन मामक वास्तविकं स्वह्पमदधैतं तरहैवाथापि प्रृते परतीयमानस्यास्य इ्ैतजारस्य का गतिरित्यत आह- द्वितयमित्यादि कम।त्सथोमु- कतिजीवन्मुक्तिपक्चाम्यां रेषेण सदृष्टान्तम्‌ अये हिप्य अदः साक्षिणस्तवेदं द्वितये हैतं जीवेशाग्ननापाकाश्चादि सादि दुक्यमित्य्थः ! कदाऽपि कनिदपि देशे कड मवेज्ैव मूयाज्ञापि भूतमभून्नापि मवतीत्यन्वयः एवं त्यि निरूक्तबोधाद- बि्याध्वंसोपशक्षिति चिन्मत्रे त्रिकालमपि द्वैतं नास्तीति सौररोकडहैणतोयबदिदि स्बदृश्िवरात्सथोम्‌ क्ते रित्याकूतम्‌ नन्वेबं तदं कथमिदं श्रीमद्धिर्च्यते मया श्रूयत इत्यनु मूतिजातमित्यत्रा ऽह -- सरेत्यादिना अये मुमुक्षो सौराटोके सर्यसंबन्धिमध्याहक। लिकोषरघरण्यवनच्छ- ज्ञातप इवेत्यर्थः एति मृगजलनत्‌ क्षणं यावलारम्धपरितमातिक्षणपर्वन्तमि- त्यर्थः | त्वम्यव त्वत्कल्पितत्वात््चहक्षणेऽभिह्ठान एवति यायत्‌ रिद तु अक्षणि भाति मिथ्यात्वेन परिरफुरतीति सबन्धः | एमं तथकल््पितप्रातिमासिकरोकदरौव जीबन्ुक्तिरिति त्व्‌ रबमबोक्तं मार्तिकं एब- तच्वमस्यादिवाभ्योत्थसम्यगणीजन्ममात्रतः विदा सह कार्यण नाऽऽसीदस्ति भविष्यतीति दाल्लाथस्य समाप्ततवान्ृक्तिः स्यात्तामता मितेः! रागादयः सन्तु कामं तद्भावोऽपराघ्यत इति ६४ भथासो शिष्यः स्वसंदयसंशान्त्ययं प्र्नपरार्थनमेवाऽऽतनुते--भो देरिकेश्चस्यदि-

` बसन्ततिटकया-

[1

भो देशिकं भवदेकपदारविन्द- द्ान्मिटिम्दवद्हं मकरन्दटिप्सुः मगेहसंदहनहेतुस्रगन्धिलोभा- दाज्ञाऽस्ति चेक्किम्रपि गसितवद्रदामि ॥६५॥ मो इति संपूज्यसंबोधने अत एव देशेकेश दिशन्ति निरततिशयषहितं बा समक्यं हद्यमिध्यात्वपू्वकमुपदिशन्ति शिष्यं प्रति करुणयैबेति देशिकाः सद्गुरवस्ते* बामीशो ्रहमनिषठस्तस्सनुद्धौ तथः जय्याचा्यैचक्षवर्तनित्य्थः मत एव | भवदेकेति एकपदेन नक्षनष्ट्कषविन्मत्रव्याबृि; प्देत्यादि तु पूजाथमेव केवटत्रहाबिदरां तच्त्वोपदेशदक्ष्वेऽपि तत्रोदारकादिवच्छिष्याणां शरद्धाग्यतिरेकापा-

दकसागेदिकतत्त्ानुसंधानशर्यत्वात्स्ुनितमेव तदृव्युदसनमित्याशयः मत एब

११६ व्याख्यासहिता-

पित्राऽ्पयुदारुकेन श्रेतकेतुं परति तच्वोपदेशावसरे श्रद्धत्स्व सौम्येति भद्धाबिणानम- बोधि | भरविन्दरूपकं त्वरणत्वमसृणत्वादिमच्वेन सायुद्रिकपरिद्धमहाब्राह्यणल्वाने- दकमेबेति भावः अत एव मिरिन्दवदि्युपमेति बोध्यम्‌ अहं प्रृतजिन्नुः सत॒ एव | मकरन्देति भ्रीमस्पादपद्मगतात्मतत्वावबेधरूपरसेच्छरिव्यर्थः संदे- हति संशयग्रश्मसामभीभूतसौरभेच्छ्येति यावत्‌ | तन्नापि मय्ययं मच्छिष्योऽपि संशयमिषादाक्षिपतीति विषादन्युदासायामयं संयाचते-अश्ञेत्यादिना तत्रापि किमपि स्बस्पमेव तु भूरितिरम्‌ तेन विक्षेपद्ङ्का प्रतिक्षिप्यते भत एब गुज्ञित्रव- दिति। एतेन ध्वनितोऽपि वक्ष्यमाणप्रञ्े माधु ध्वन्यते | वदामीति सरर एब समन्धः ६५ ततः कि वत्तमित्यत आह-इतीादिपरमिताक्षरया- इति रिष्यवाक्यपरिहृष्टमनाः गुरुस्तमाह गृदुहास्यम॒खः | परिपृच्छ यत्तव मनस्यु"दृयात्तदहं छिनदम्यखिलमात्मदुश्ा॥६६॥ इति निरूक्तरीव्येस्यथः शिप्येति वुमप्सुकृतप्रा्थनयुप्रसन्नमानस इति यावत्‌ धता; पुवप्रहृतः गुरुराचायः ननृक्तप्राथनया श्रीगुरनिष्ठः परितोषः जञिष्येण कथं तकित इत्यतस्त विशिनष्टि-मृद्धिति मन्दस्मिताश्यः सन्नित्यर्थः एतेन तत्समाधानप्रोत्साहः सूच्यते ते प्रङ्ृतचचिष्यं प्रति आदह-इद्थसुबाचेत्य+ म्बयः किं तदित्यत्न तद्विशदयति-परीत्यादे हे शिष्य तब मनसि यच्छहा- दिकम्‌ उदियादुलचेत तेत्वं परिष्च्छ विस्तरतः प्रभनिषयी कुर तु मीत्या सेकोचं कुर्वित्यथः नन्वेव प्रभ्नामयऽपे तत्समाभानामावे व्यथौयासत्वमियतस्त- माश्चासतयति-त्दित्यादिचरमचरणेन ात्मेति जक्षानुमूत्यैव तु श्ुष्कतर्केणे त्यथः तत्रपि अखिरं निःशेषमेव च्छिन।श्रे वु प्रजापरतिप्रथमाधपदेशोपमं साब-

=

दरोषामातं ६६ एवं श्रीगुरोः साभयाश्रासने सति शिष्यः किमकरोदित्यत आाह-भगेत्या दिमाडभारिण्याः पृबार्भन- अथ सोऽवद्दात्मसंविषित्मः प्रणतः प्रासरलिरेव नश्रवाचा। यद्भाणि भवद्धिरात्मतत्वं विगतदवेतमिद्‌ं मबत्वथापि ६७ भथ मिरुक्तश्रीगुरूदत्ताभयादिवाक्यश्रबण।नन्तरम्‌ प्रृतशिष्यः। आलेति भद्धितातदिषयकंतीत्रविविदिषाशाखी सित्यथेः एतेन विनिगूढविजिगीषानिरान्न! धूनितः तत्रापि प्रणतोऽतिनन्नः सत एव प्राज्ञलिरेव सन्नित्यर्थः एते- नादुपमविनयो व्यज्यते वु प्रोढपादः अत प्व नजरा भिनीपतमारस्येषि

बोधक्यसिद्धिः। ११२

भाबत्‌ इत्यवददिति योजना किं तदित्यपेक्षायां तद्धिस्तरेण वक्तभादौ भीगुशूक्त- मनुवक्ति-यदित्यादिनिरुक्तदृत्तस्येवोत्तराधनिषल्युनन तत्राधाौङ्खीकारमक्त्वा भाविप्र माणप्रुलप्रभ्नीजमु्तरशोकान्वय्येव निक्षिपति--इदमित्यादिशेषेण ६५ तत्राधौतसाङ्गस्नाध्यायस्य ज्राह्मणस्य स्वश्ाखोपनिषदद्वेतमहावाक्याद्र्ञास्मैक्यनि- बयकमर क्षात्कारपभमारूपनक्षविया सामान्यतः सर्वत्र शब्दस्वाभान्यादुतद्यमानाऽपि प्रायः पञ्चनिचेर्विषयनासनाप्रमाणप्रमेयासभावने साभनफलाविपरीभावने चेति प्रति- बन्वेः प्रतिबद्धेव भवति तन्मध्ये ऽस्याषिकारिणः प्रागुक्तगुरूपसस्यन्तसकलसाधनतः प्रथमस्य तस्य निरासादवशिष्टतश्नतुष्टयप्रयुक्तं क्रमेण निरुक्त द्वितन्रक्षासिग्ये प्रभरय- हुयं साहयति-- किमत्रत्यायुपजतेश्वरणचतु्टयेन-- किमजमानं मगवज्छूतिश्च- दृन्येर्विरोपे सति साऽपि कुचर कमापे मोक्षस्य कतो हेतुः किंवा फलं ज्ञानभवं वदेत्‌ &८ भो भगवञ्श्रीगुरो एतेन यस्य देवे परा भक्िरित्यादिश्रुव्यकतेश्ररगुषभदमाब- नापरिषाकरूपप्रभ्रसमाधानावभारणतसतामग्री स्वर्सिमिसतथा श्रीगुरावपि इनी त्वामेव मे मत(ते)इति स्मृतेरपदेषटस्रसामभ्री सूचिता जत्र प्रागुक्त द्वैतात्मतच्तरे मिषये मानं ब्रभाण किमस्तीयाथः प्रभ्रः तत््वमस्यादिः शुतिर्मानमिति चेत्त्धन्येः प्रत्य- क्षादिभिः प्रमाणैः सह विरोधे सति साऽप्युक्तश्ुतिरपि कुत्र प्रमाणवेनावतिदेन्न कुत्रा पीत्वर्भः शिष्ट तु स्पष्टमेव प्रभत्रयं ६८ | ततः भगः किं समादष इत्यत भह प्रमाणादीत्यादियुजंगप्रयतेन- प्रमाणाद्यसंमावनादिस्तवेयं यदीक्षस्व तहिं स्वमात्मोपरान्त्यै अतुलक्षर्णीं माष्यकारादिरीत्या तथा चे(दियातते प्रबोधप्र- दरीषः ६९ भग्ने जिक्ञसो यदि तवेयं प्रमाणासंमावनादिरेतष्वक्षणा चतुर्विषपरतिबन्धाब्‌- डिरर्ति रं रबमातमोपशान्तये निर्कश्कामृरीमूतचेतोदोषनिरासार्थमित्यर्थः भाष्येति भादिना भामत्यादिः. चतुङक्षणीमुत्तरमीमांसाम्‌ ईक्षस्व तथा चेस्यादि स्फुटमेब भादिपदाभ्यां प्रमेयसाधनादिविपरीतभाबनात्रहः ६९

ननु यदाङ्पतं भीमद्धिमौ प्रति निरुग्रमाणाप्षसंभावनादिमृरखुकोकमरश्नचतुष्टयसः माभानां त्वे भग्यक्षरादिरसयोत्तरमीमांसमेन परिशीच्येति तत्र प्रथम एवातो `

१५4५-९

११८ व्याण्यासहिता-

्रक्षमिश सेत्यिकरणे भाष्यादिमैग सह पर्बाचार्यभरन्थविरोधस्तेन कथं मदीयसंशय- विशयः संमेदित्यमिसंभाय तद्विरोषं ध्ननयितुं प्रथमं तत्रत्यभाप्यायथमेव संक्षेपेण, युबदति--रीभाष्यादीतिशारदृषिक्रीडितेन- ध्रीमाभ्यादिमतेऽथक्षब्दगदितोऽस्त्यथों ममुक्षावधे- रानन्तर्यमखण्डसाधनगणात्मं गुद्धरुध्यन्मतेः तहु्कर्मकले भयित्वक थनाज्ज्ञानाच्च मोक्षोक्तितः स॒त्रे प्राथमिके स्फुटीमवद्तःरब्देन तत्संमवः ॥७०॥

ओश्चब्दः एनाः श्रीमन्मुमुष्ुमोक्षप्रदतत्वज्ञानदानदक्षत्वरक्ष्मीशारे तद्भा- ष्यादि चेति तथा भादिपदेन पश्चपादिकादि तस्य यन्मतं तस्मि्नित्यथेः सं्चद्धेति सम्य्द्यभसंस्कारेकपरायुयैपयैन्तं इद्धा सत््वेकप्राधान्येन नि्मेखाऽत एब रष्यन्ती स्वयमेव योगाभ्यासमन्तरेव स्तन्धीमावाख्यनिरोधपरा मतिनुद्धियंस्य तथा तस्याभिकारिण ह्यर्थः

मुसुक्षेति मभक्षा प्रागुक्छरक्षणा मोक्षेच्छा अवधौ पयन्ते यस्य तथा| शत्र ठम्बकणेमानयेत्यादिवनतद्रुणरसीनिज्ञानबहुनीहौ तु तदसंम्रहापत्तः पश्चमीयम्‌ एतादृशात्‌ भखण्डेति। अखण्डः प्रागुक्तलक्षणत्वेन कैवल्यपथन्तत्वान्निरन्तरः एता- दशो यः साधनानां नित्यानित्यवस्तुविवेकेहासुत्रार्थफलभोमविरागमादिषट्सपदादीनां ` अवणाघन्तरङ्गाणां गणः संघस्तस्मादित्र्थः | आनन्त्यमन्यवहितो्तरभावित्वमेब `

अथेति भथशब्देन सत्रेण गदितः कथित इत्यथः एत।टमर्थोऽस्तीत्यन्धयः एवमतःकशब्दार्थमपि कथयति-तद्भदित्यादिना ज्ञानान्मोक्षोक्तितश्चेति योज्यम्‌ एवम्‌ तदिति तस्य निरुक्तसाधनचतुष्टयानन्तरमेव ब्रह्मजिज्ञासुना तद्विचारः कार्यं इति नियमस्य सेभवो युक्तावकष्यमाव इत्यथः अत इति प्राथमिके मथातो अह्मजिक्ासेति शालारम्भधटके सूत्र स्फुटीमवदिति संबन्धः | अप्रं तु सरलमेव

तथा चाऽऽहुः ओीमद्धाष्यकारचरणा एव तस्मादथश्चन्देन यथोक्तसाधनसंप- स्यानन्तयेमुपदिङ्यते अतःशब्दो हेत्वर्थः यस्माद्रेद एवाभिदयोत्रादीनां न्यः साधषानानाभनित्यफङ्तां दश्चेयति-तथथह कर्मचितो रोकः क्षीयते एवमेवामुत्र पुण्यजितो शोकः क्षीयत इत्यादि तथा नह्मज्ञानादपि परं पृरुषाथं दरशयति- ब्रह्मनिदाम्नोति परमित्यादीति ७० |

ननु मबत्वेवं माष्यादिसंमतोऽथेः प्रथमसूत्रस्याथापि तद्विरुद्धोऽसो केन प्राची- नाचार्येण कथं हित इत्यतस्तं बिक्षदयति-- ब्ह्मानन्दत्यादिना साम्यध्वनकेन तेनैव बृचेन--

योधेक्यमिद्धिः ११९

घरह्मानन्द्मते त्वथार्थ उदितस्तद्रे मुमुक्षेतर हयस्चोपेऽपि पञचमी अत उमां लन्ध्वा ममुक्षाभिति। युक्तं चेतदतःपदृस्य विरहे ऽप्याथाऽस्ति तत्मभवो माक्षच्छाऽन्यदपि प्रयोजकतया वाच्यं तत्करेवलम्‌॥७१॥

तुशब्दो वैरक्षण्यार्थः अथार्थः-अथाते ब्रहमजिज्ञसेतिसूत्रीयाथशब्दा्थः तदव तदेष नियानित्यवस् विवेक दृहामुत्रार्थफरुमोगविरागः कामादिसाधनस्ंपदिति साभ- नत्रयमेबेस्यथेः मुमुक्षेतरत्‌-ममक्षामात्रमेव साधनचतुष्टयासपथक्छृव्येत्यथः उदित उक्तः अस्तीति रोषः तत; वि तत्राऽऽह- स्यित्यादिना अत इमां मुमुक्षा रुञ्ष्वेत्यतःशब्दार्थ ल्यन्टोपे पञ्चमी चोक्ता ऽस्तीत्यन्वयः

पञ्चमी अत इत्यत्र संध्यभावस्त-

संष्टितकपदे नित्या नित्या षातुपसगेयी. नित्या समासे वाक्ये तु सा विवक्षामपेश्षत इति वचनात्‌

धिक्तांचतं मदन चद्रमां मां चति मतृद्रिवाक्यवदेतद्भाभ्येऽपि तत्रा देवाविरुद्ध इति बोद्धव्यम्‌ यदतत्कल्पनमगतिकगतिकमिति चेत्तर्हि पश्चमीत्यत इमामिति पठ तेनेतिपदमुक्तव।क्यसंम्राहकं हेतुसंम्राहकं स्यात्‌ तथा चन कोऽपि दोषः प्रलयुत गुण एव इतिशब्दद्भयं तु विभिननेन्वयीति नैव पौनर्कत्याबह मिति अपि चेति निपातावुक्तवाक्यदयसमुच्चायकावेव

नयु भवत्वेवं मतभेदेन व्यवस्था तथा, अस्पाक्षरमसंदिग्धं न्यायवद्विश्वतोमुखम्‌ अस्तोभमनवद्यं सूद्रं सूत्रविदो विदुरिति पारा्सुराणोक्तसूत्रक्षणात्सुत्रस्यानेका- ताथा गुणलेनापीति कोऽत्र विरोध इति चेत्सत्यम्‌ मतभेदेन न्यवस्थासं- भबेऽपि किं मतं हेयं किंवोपदेयमिति सुमुक्षोस्तत्रापि संदे्ात्‌ सूत्रे विश्रतेमुल- त्वरक्षणमनेकार्थत्वं गुण एवेति मनसि निधयैव श्रीमद्धाप्यकारचरणैरस्याभिकरण- घ्याध्यासगताधत्वाधिकास्विसारम्भाभेषेश्वतुरभिर्वणकेः परस्पराविरोषेनेननेक्छर्थत्व- स्योक्त्वाद्विरुद्धानेकाथत्वस्य तु संदेहाधायकतेनानौचित्याश्च

बस्तुतस्तु बरक्षानन्दोक्तसूत्रसुक्तावरीविवृतनिरुक्तरक्षणसूत्राथं एव छ्य: सयु- क्िकत्वादित्याशयनाऽऽह-युक्तं चेतदित्याद्यचरार्धेन एतत्पृवार्षोक्तं बक्षानन्दम- मतम्‌ चोऽवधारणे तथा निरुक्तमतमेव युक्तं सयुक्तिकत्वाचोग्यं भवतीत्य्थः। तत्र हेतुं प्रतिपादयति-अतः पदस्येस्यादिना यतोऽतःपदस्य विरहेऽननुभवेऽपी- त्यथैः | तत्भवो ब्ह्मविचारकर्तव्यतासंभवः आर्थं आार्थकः ब्रह्मविचार. न्तरीयकसिद्धः स्ति तथा पतः मोक्षति नित्यानि्यवस्तुविवेकादित्रयमरषी-

१२० "य [ख्पासहिता-

प्यथः प्रयोजकतया निसुक्तभिधो मुमुक्ासपादनद्वारकतया कारणं वाच्यं नं तु तत्केवलं साक्षात्कारणं वाच्यमत्त एतदेव युक्तमिति ७१ ननु किमाक्िनेवाधेकरणेऽयमस्ति कराध: किवाऽगेऽपि स्वेत्र तत्तदधिकरणेष्वपी . त्याशडन 15ऽदमनारत्यान्त्यमङ्खी करोति -इत्यादिष्वितिप्रद्षिणीपुवार्षन-- इत्यादिष्वाधेकरणेषु तेषु तषु ते तडन्येऽप्यभिविटमन्त्यलं विसंधः;। तच्छदं किट करुणानिधिं बिनालरां क: कुथजटहदयादह याद्‌ यामः ७२ ३।तशब्दः प्रक्तानुत्रादाथः } अधिकरणषु, अयिकरणपूत्रेष्विति याषत्‌ तह- क्षणं तुक्तमभियुक्तंः- (निषया त्रिप्रयश्रैव पृवेपक्षस्तयोच्तरम्‌ सिद्धान्तश्चति पञ्चाङ्ग शास्नेऽधिक्ररणं मतमिति भादिपदमग्रिमाधिकरणसमरह्‌।थम्‌ ते तं वक्ष्यमाणा; | अरं विपुलम्‌ | अभिवि. छस्नन्ति सयुक्तिकत्रनालिखान्तत(ण्याद्र५[यतथ्‌। रमणी यतामापयन्त इव्यथः ततः किं तत्र ऽऽह --तच्छेदभिद्युत्त वर्षन तदरध्वंसनप्राथनं संस्तवानुकम्पनं ध्वनय- ञ्कषादिना। भा स्द्ररा इत्याथिकमेनात्र संबोधनम्‌ तदिति तेषां वक्ष्यमाण- त्रिरोषानां यद्देदः पष्व॑सस्तमस्यथेः किर्सयवधारणे निरुक्त विरोधपध्वंसनमेत्रेति यावत्‌ कर्ण(ति ; पपौयूषपार वामथ एनेन सद्यः स्वैविरोधबाधषन- शुरंषरलये संबोध्य श्रौगुर्‌। ध्वन्यत एताहरं लां धिना ॐ: | नेति | नस्य दूमयन्तीपतेः प्रसिद्धस्य यदूधू- द्य तत्र या उदया नेषघायचरितमथमसगक्तितदूवतघुवरणव्णराजहंसकरूणवाक्यश्र कणोत्तरमाविभूतेत्करङृपा तस्या उद्रयस्तद्दा समन्तादमासत इति तथा | कुयान्न काऽपि कारिप्यतत्यन्वयः अयं भावः | यथा विश्चन्दवाच्यनिङ्कू- राजद सा्यपक्निरषवाधको दतमेव तन्मोचनेनामत्तद्रत्वमपि प्रङृतविरोाधनाधादस्म- म्मोचको भवेति अज्र कर्णो रसः उष्ोपमाद्धेषदयोऽरुकाराः ५२ एवे रिप्ययाक्यमावे० +।55नायेस्तमाश्वासयज्मवणेऽमि पृखयति-दृष्ब्यादिष . सनतातिटकया- यण्वत्र तस्वमतिगूढतमं यद्त मवे गराः करुणयैव वयं वदामः भआचायवर्यमतभेदृरहस्यजातं साक्थकवास्यघटनास्ततिभादवेन्‌ ७६॥

बोधैक्यातिदः | १२१

करुणयैवेयवधारणं स्वामानिर्वध्वननार्थम्‌ भाचारयेत्यादि ब्येकेत्यादि आवप्रधाननिर्देशाद्वाक्येकवाक्यतासंपादनासिित्ययं: अतीति परमनेपएृण्येन यतः | भत्र मतािरोषे अतिगूदतमं तत्स यदस्ति तद्वयं से बदामोऽतस्त्ये शुण्विि बन्धः शिष्टं तु स्पष्टमेव ७२ भथ श्रीगुरुः प्रतिङ्गातं भाष्यादिरदस्यं विशदयति--मा्यादेस््ित्यािशादृरूषि- पिडितेन- भाष्यादस्तु यथाश्रुत्रहधियां योऽर्थस्तमाद्ायवे बह्यानन्दुमुनिर्विरुद्ध मवदृत्त्वण्डनार्यं वसन्‌ ¦ नित्यानित्यविवेक एव करणं वेराग्य एवं कम~ न्मोक्षेच्छां प्राति तत्मयोजकमहो स्याक्किमु | व्योमवतु ॥४४। भादिना प्र्जपादिकादिः तुशब्दः प्रक्तशङ्कशन्त्यर्थः यथेति पभाशुतस्येव तृहापो हितस्य अहो अरहणं शब्दाथीदेः संग्रहणं यया तादृशौ ीशद्धिरयेषां मन्वप्रज्ञान।मधिकारिणाित्य्थः योऽथः प्रतिभासत इति शेषः तं तमेवाधम्‌ | आद्यानृ्य ब्रह्मनन्दमुनिः तदिति तादगथनिराकरिष्णुरेव तन्‌ विरद भ्राक्तवदुपन्यस्तरीत्या भाप्यदिथथाश्चुताथविरुद्धमित्यथेः भवदत्सूत्र- पूक्तावस्यामुक्तवानित्यन्वयः ननु तथाऽपि मुमक्षायां तसण्कनस।धनत्रयप्रयोज्यत्वं कथं तन्राऽऽह-निययेव्या- दिना वैराग्ये प्रागुक्तरक्षण दृङयानाद्रे विषये नित्यानिस्यविवेक एब करणं हङ्मात्रनित्यत्वप्रमया श्यस्य मिथ्यात्वे तत्र मृगजख्वद्रागानुदयात्‌ एबभनयां कार्यकारणम।बरीत्या। करमादनुक्रमेण वेराम्बं शमादिसंपदं प्रति करणं शमादिसंपन्पु- क्षां प्रति करणमिति प्राक्पपञ्चितेन तन्नित्यानित्यवस्तुविवेकादि साषनत्रयम्‌ मोक्िच्छां प्रति सहो इति सादरसंबोषनम्‌ तज्निणाीयकमानससदस्यान्परति भरण्य जषविश्योपदेश्काञे बा्यानां तेषाममावादिति मावः प्रयोजकं परब्यराकार- भम्‌ व्योमबदाकाशञवत्‌ स्याक्तिमु अपि तु स्यादेवेति संबन्धः ॥५४॥ प्पोमदृष्टान्तमेव स्पष्टयति-आथवैणीत्यादिवसन्दतिरुकतया- आयर्वणी श्रतिरसो कममेव वक्ति भ्रतोद्धवे तदपि याजञुषवाकयतोऽज तां पूर्वपू्वमनुहेतुपरां यथाऽू- मध्ये तथेव समभीप्सितमस्ति तेषा ५५ ` ९४.-१

१२२ धय [क्यासहिता-

सौ एतस्माज्जायते प्राणो मनः सर्गेन्धियाणि सं वायुज्यातिरा बृथिवी विश्वस्य धारिणीतिसुण्डकोपनिषत्प्रसिद्धत्यथः आथर्वेणी श्रुतिः स्थ मूतोद्धवे- आकाशादिपश्चमहाभूतो्पत्तौ क्रममेव वक्ति वायुरि्याधाकाशाद्य करममात्रं कथयति तदपि एवं सत्यपि अत्रद्धितशाल्ञ याजुषेति तस्माद्भा स्मादातमन काशः संभूतः आकाशाद्वायुः बायोरभिः भरेरापः मदूम पूथिवीति तैततिरीयकयनुर्वेदवचनादित्यथैः।

तां निरुक्तमुण्डकश्युतिम्‌ पृरवपृवेमनु आकाश्चा दिपूरवप्वंभूतानुसारेण हैतुपर ` माकाश्चादिपर्वपुर्वभूतमेव वाय्वादत्तरात्तरभूतं प्रति कारणमिति प्रतिपादिकामि याबत्‌ यथाऽऽहुः प्राजीनाचायौ इत्याथंकम्‌ तथेम हेतुकाथभवेनैव नित्यानि वस्तुविवेकादिसाधनक्रमपठनम्‌ भाप्ये प्रागुदाहतशारीरभाष्यवाक्ये तषां श्रीः

द्वगवरपादाभिधमाप्यकारणाम्‌ समर्भाप्तितं समीहितमस्तीति योजना तस्मा कोऽप्यत्र जंक्षानन्दवचोविराधः ७५

प्वं भाप्यकारस्वारस्यं श्रुतिदृष्टान्तेन स्पष्टीकृत्य जहानन्दीयसूननसुक्तावलीप्रभयेव मक्यतां कुवेन्तं श्रीगुरं प्रति शिष्यः पुनः शड़ते-नन्वित्यादिद्रतनिटम्बितेन-

नन हामादिविधायकवाक्यतो भजति साधनतां मुमुक्षुता

दहाति सत्र दं खलु युज्यते कृचिदपीति तेऽपि समत्वतः॥७8 ` ननु सति कुडये चित्रमिति न्ययेनाऽऽदो सुसुक्षाया एव रशमादिविधायकवाव काण्धमाध्यंदिर्बयोभयोरपि पाटेऽनवलोकनात्क नाम तदान्तयैविचारावसर इति शते नन्विति शान्तो दान्त उपरतस्ितिश्चुः समाहितो भूत्वाऽऽत्मन्येवा ऽऽत्मानं १३ तीति काण्वपाटः। श्रद्धावित्तो मत्वाऽऽत्मन्येवाऽऽत्मानं पदयेदिति माध्यंदिनीयः पाट तत्रोभयत्रापि मुमक्षासंम्रहाभावान्मुम्षुता मोक्षिच्छुता साधनतां श्रवणादयङ्गत्वम्‌ भजति नेव प्राप्नोति इति देतो: सत्रे, अथातो ब्रह्मजिज्ञासेति शास्ारम्भ धिकरणसूत्र इत्यथः इदं प्ाञुक्तं मुमृक्षानन्तयैम्‌ खद युज्यते नैवाथशब्दे भरहीतु युक्तं भवतीति पूवेपक्षान्वयः

अथ सिद्धान्ती गुरुः समाधत्ते-नेत्यादिषशेषेण तत्र हेतुं प्रतिपादयति- तेऽ त्यादिना ब्रह्मानन्दतासखयोनभिक्ञस्य यथाश्रुतसूत्रसुक्तावलीमन्थेन भाष्यादिदूषकं स्याथ विवेकादिसाधनत्रयानन्तरमत इति ल्यन्छोपे पञ्चमीमां मुमृक्षामवाप्य्त्या सुत्रं योजयतस्तवापीत्य्थः समत्वतः शमादिविषयकवाभ्यापटितशरमृक्षाया ल्यन्डो पञ्चमीं हत्वऽपी धुमु्।१व।प्येति गोजनया अहणसाम्यादित्य्थैः ७६

बोधकयमिद्धिः। ५२६

एवं तह को व्‌ ब्क्षानन्दामिमतोऽथ इत्यतस्तमाहट-- विजिज्ञासस्व स्वामिति शिखरिण्या-- विजिक्ञासस्व त्वं तादेति ख॑लु सत्रस्य विषयः

= ~.

प्रधनस्तस्याङ््गण खट रमदमादकाधवचः। विवेक्रायर्प्यत्र स्फुरति मुमुक्षव तदपि तदानन्तथ ते यदि किमपराद्धं वद्‌ तया॥ ७५॥ सयि भृगरूपलक्षिततत्तनमुमुक्षो त्वम्‌ तञ्जन्यजगज्जन्मादिकारणत्वोपलक्षितं रह्म विजिज्ञासस्व गुरूपसस्योपनिषदादिषु विचारयस्वत्यथः इति खट अयमेवं स॒त्रस्याथातो जक्षजिज्ञासेति शाक्ञारम्भाधिकरणस्येत्यथेः प्रधानो मुख्यो विषयो विचार्याऽर्थोऽस्तीस्येतत्‌ ततः किं तत्राऽऽद-- तस्येत्यादि तस्य प्रधानविधेः अङ्गमेव हाभेति विधीति इमदमादिविधिवाक्यं शान्ता दान्त इत्यायुद्‌'हतश्च- मदमादिसबन्धिनो विधिपदेष्टावदयानुष्ठापकवाक्यं निरुक्तप्रधानविध्यथस्याञ्जमेव भव- त्रीति सबन्धः एवमपि किं प्रकृत इत्यत आह- विवेकेति अत्र शमारिविधिवाक्ये विवे- कायपि नित्यानित्यवस्तुविषेकेदामुत्रफरूमेगविरागास्यप्रथमसाधनद्कयमपि सुसुक्षेव सुरति नैव यद्यपि भासते तदपि एवं सत्यपि ते ब्रह्मनन्दम्न्थविरोधवादिन- स्तव यदि तदानन्त्यै विवेकादिसाधनत्रयानन्तयै संमतम्‌ तर्हिं तया सुसुक्षया किमपराद्धमिति त्वमेव वदेति योजना तथा श्रूयते-- अतोजन्यदार्तम्‌ कर्मचितो रोक. क्षीयते एवमवामुत्र पुण्यचितो खोक: क्षीयते ब्रह्मविदमोति परम्‌ तद्विजिज्ञासस्वेत्यादि ७७ ननु भवत्वेवं जक्षनन्दस्य भाष्यादियथाश्रुताथग्राहिभ्रमभञ्जकत्वं तत्तात्पयैव्यज्ञ- कत्वेन तथाऽपि भाष्यादौ सूत्रगतस्यातःशन्दस्य निरुक्तसाधनसंभववणेनपरत्वमनुप- युक्तमेव उक्तघाधनचतुष्टयानन्त्यलक्षणाथश्चन्दार्थकथनमात्रेणेव तत्संभवस्याथंस. माजाकिद्धल्रादन्यथोक्तस।धनचतुष्टयानन्तर्यरक्षणाधद्चन्दार्थकथनस्येव भाष्यषदावयुक्त- त्माच्च तथा चैवमपि सूत्रमुक्तावद्युक्तमाष्यादिदोष।वमोष इति शङ्कते-निरुक्ते त्यादिशिखरिण्येव-- निश्क्तानम्तयं सति यदपि सामथ्यविमवा- त्फलत्येवेतेषां समभिमततत्मंभव इति अतःशाब्दात्तस्य स्फुटनमपि नो य॒क्तमिति स्फटोक्त्या तदाढचंध्वननमित इष्टं भगवतः ५८

१२५ न्याख्यामहिता-

अनुपदोक्तनित्यादिविवकादिसाधनचतुष्टयानन्तयलक्षणेऽथज्ञब्दार्थे वर्णिते सती- त्यथः यदपि यद्यपि एतेषां माप्यकाराणामू समभिमतेति स्म्यगमिमतः सयुक्तिकलन प्रागुक्तरीत्या संमत इति यावत्‌ चासौ तत्संभवस्तेषां निरुक्तपा- धनानां समवः प्रतिबन्धत्वावष्छेदकवच्छिन्नाभावेन सकरुसामभ्रीपरिपाकश्येति तथा साम्यति अवरई“का्यकारित्वमादारम्यादित्यथः"। फलर्त्येव पयैवस्यत्येवेति यावत्‌ इति देते: अतःशन्दात्‌ अथति। ब्रह्मजिज्ञासेति सुत्रपाटितादतःशन्दवाच्या- भिमतहेतोः तस्य भाप्यकाराभिमतेनिरुकतसाधनयतुष्टयप्रतियोगिकसंपूणप्रातिबन्ध- विधुरसकटसामीपरिषाकस्यस्यथः ¡ न} युक्तं नैव यौग्यं भवतीत्यन्वयः | एने ल्यञ्रपे पञ्चम्या सौत्रातःशव्दसाथक्यं ब्रुवाणस्य त्रह्मामन्दस्यैव व्याख्यानमन- वद्यामेति भावः

एव पूवपक्षे प्राप्ते समाधत्त-- इति नपि | ३/१ भकृतमाक्षेपजातं नेव कतेव्य- मित्यथः कुत इत्यपेक्षायां तत्र दतुं व्युदादयन्माप्यक।रस्वारस्यं स्पस्टयति--श्ुटे- त्यादिशेषेण यतः भगवत्‌] माप्यकारभ्य दतः प्रकृतसूत्रगतादतःन्दात्‌ | तद्‌।दयति तस्या स्सिद्धस्य निर्क्तसाधनचचुष्टयक्तिद्धि सभवस्य दाटर्यं दृढत्वं तस्त ध्वननं सृचनमित्यथः स्फुराक्लया स्पष्टक्तया इष्टमस्त। पि ७८

ननु निरुक्तदत्या तावदथात। त्क्षजिक्ञ। सति सूत्रेऽतःकष्देन माप्यकागणां निया- नेर्यकस्तुतियकादिसाधनचतुष्टयसमवकथनात्तदूटद्त्व भवतु सुसमाभिमतं ततश्चा ऽ5+ पातिकस्य कावद्कप्रकटितम्य तस्य त्युदस्तसवमप तयाऽपि जक्तनन्दमते विवेकाय. दढ भा०.५ सह विराधाददृपणान्तरमप्यधिक प्र्तमित्याशङ्कां शमयिष्यन्नथक्चम्दा- स्याधस्तादेव मतद्वऽपि निगट्तिमने् जिङ्ञासापरदराथमपि साध्याहारं सान्तं समभिधते-माष्य शव्यादिखादखपिकरो हितस्य त्रेपा्यन्यपाद्‌।म्याम्‌- |

भाष्य साधनसमवाऽत इते गामा (स्वा)रस्यतः समतो ब्रह्मानन्द निल्यपः क्षपणतस्तन्नावदृत्पचमीम्‌ माक्षच्छाविपये प्रचाक्ते चं ततः प्रत्यक्षतां बह्मणो ।जज्ञासापद्लक्षिति विवरणे तंस्य।भयाः कायता ॥७९॥

भाप्ये जथातो ब्रह्मजिज्ञासेति सूत्रीय श्रीमद्धगवत्पादीये शारीरकभाष्य इत्यर्थः| त।र५।५ निरुक्त सूत्रस्थातःशन्दस्वारस्यनेति यावद्‌ स!धनेति निरूक्त- विवेक]टिरूपन्रह्षविचारसाधयप्र्तनिगिकावद्यमावयग्यत्वमित्यथः समतोऽस्तीत्य- ध्याहूत्यान्वय ` बह्मान "५.५ ९५५ एतद्‌ख्यप्रत्ययस्य व्याकरणप्रसिद्धस्येस्यर्थः | तत्र दध्नपमसथयत्यान , १४५) स्यन्लोपे पञ्चमीति वैयाकरपरसिद्धां पञ्नमी विभक्ति [भत्यथेः -वद्द। ६५५।१,१, ` सरथः

बोपेक्यसिदिः | १३५

शयमभिव्रायः। इहात इति पदमिदंश्ब्दस्य पञ्चभ्य स्तसिर्ति पञ्चमौस्थङबिहितंत- , सिस्मत्ययान्तमेव सा पश्चमीदं शन्दनिष्ठतवेनेमामानन्तयोथकाधश्चन्दबिबक्षितनित्या- नित्यवस्तुविवेकेदामुत्राथफरुभोगविरागक्चमादिसपदाख्यसाधनत्रयप्रयोज्यां मोक्षोत्काङि- कारूपां बुद्धिदृतित्वेन साक्षिपररयक्षां मुमुक्षामवाप्येति विवक्षितस्यपो कोपे शाज्ञकरृते जतितिसू्रमुक्तावरखीश्चन्मते निरुक्तविवेकादिसाधनत्रयोत्तरं तस्याज्याभिमां मुमुक्षा मवाप्य जिज्ञासुना गुरूपसस्या ब्रह्म वेदाम्ते विचायैमिति सूत्राथः पयव्तित इति

ननु बक्षानन्देनैतावल्छुसा्ट कृता माप्येक्ता्थापक्षया किमधिकमासादितामेत्यत साह -मोक्षेच्छेत्यादिना प्र्यक्षताेत्यन्तेन ततः पोक्तातः शन्दाथेनिचारे स्यनूरपे पश्चम्यङ्गीक।रेणेत्य्थः साबीषरिभक्तिकोऽयं तसिः मोक्षेति मोक्षविषयिण्या इच्छाया विषयो मोक्ष एव तस्मिनिति यावत्‌ मोक्ष इति सष्ठम्यन्तं विषय- ्रिबक्षया विहाय मोक्षेच्छाविषय इति गुरतरोकतस्तु निरुकातःशब्दग्याङ्कत्यनुरोषे- नेबेति ध्येयम्‌

एवं जातःप्रतिपादितरीत्येमा मुमुक्षामवाप्यीत वदता ब्रह्मानन्देन मोक्षविषयके- भायाः सामान्यत इच्छलेनव कामः सकद इप्यादिश्चुतेरन्तःकरणधम॑त्ादेव सा- कि पर्थश्चखसिद्धावपि पुनस्त्ाभिषायकेदं शग्दग्रयोगादिदमस्तु संनिकृष्टमिति प्राचां वचनारससविशेषणविधिनिषेधन्यायेन विशेषणीमूते मोक्ष एत्र पर्यवस्यति =२। मोक्षेच्छाविपये मोक्षे प्रत्यक्षतां स्वप्रकाञ्चद्ितनक्षातमानन्देकूपतया निस्यापराक्षतामिति प्रवक्ति प्रकर्षे प्रतिपादयतीति योजना

न्याय इत्य प्रसिद्ध एव शाक्ले-सदिरिषणबिभिनिषेधौ विशेषणसुपसं- कामतः सत्ति धिश्चेष्ये बाघ हति तत्र पुत्री जातः शिस्ली ध्वस्त हाते पावामुदा- हरणे अन्र पुत्री जात इति खविशोषण एव विधिः| पुत्रा्याधिरेषनेव सैव जाव- त्वस्य तिधानात्‌ विशेष्यीभूते देवदते प्रागेव जातत्वेन बाधित इति विष्ये बाषसत्त्यादिरोषर्णामूते पुत्र एव जातत्वरक्षणो विधिः पर्यवस्यति तेन देवदुतुश्य पुत्रो जह इत्येव तदथः फति एवं शिखी ध्वस्त इति शविशेषण एव निषेधः शिखाख्याषिशेषणन सदितस्येव देवदत्तस्य ष्वस्त इत्यनन निषेधात्‌। सोऽपि विरेष्यौ- मृतस्य देवदत्तस्य संन्यासेत्तरमपि विद्यमानत्वाततत्र बाधित एव तथा बिशेषमीन्‌- तिश्चायामेबोपसंक्रामति तेन देवदत्तः पररजित इत्येव तदथः पर्यवस्यतीति

सारिष्मसरे तु मयाऽये न्यायो भङ्गयन्तरेणेवोक्ः तथभा- स्वपरोद्धासकस्यापि बर्वद्भाप्तके सति स्वमात्रभासकलं स्यत्तोराखोके प्रदीपवत्‌ विश्चिषवचके शब्दे तद्वत्सति विशेषे विरेभ्यमा्रषार्रिं कतिवृरितषद्रमापिहि

१७.

११६ ह्य(ल्यासहिता-

भत्रं बिस्तरस्वेतद्टकायमिवे सरसमोदाख्यायां ङेय: ब्र्मजिक्ञासापदभैस्तभयम- ते$पि सम एवेत्याह क्षण इत्यादिरेषेण विवरणे विचारे शिष्टं त॒ स्पश्मेव ॥५७९॥

ननु कामः संक इत्यादिश्चतेः कामशब्दितायाः सामान्यतः स्वच्छया अपि मनेोशृत्तिविशेषत्वेन साक्षिप्रतयक्षतासच््ेऽप्युक्तरीर्येदत्वेन तदुक्तिः प्रोक्तन्यायेन तद्धि बयीभूतमोक्षप्रत्यक्षपयैवसायिनी नैव संभवति मोक्षस्य हि प्रत्यक्षत्व यत्साक्षादपये- शादूनक्षेत्यादिश्चतिभिः स्वप्रकाशत्वेन नित्यापरोक्षक्षणः सकाशात्‌ एतावदरे खल्व - शरृतत्बमतोऽन्यदार्तमिति श्ुतेस्तथाऽविद्यास्तमयो मोक्ष इति निबृ्िरातमा मोहस्य ्रातत्मेनापरक्षित इति वार्तिकोक्तेश्च प्रथक्त्वामाबादेव वक्तव्यम्‌ तथा तलमत्यक्षत्वं बक्मालेश््यसाक्षात्करिकायत्तम्‌ तत्सत्वे तु दैतस्येवामा- बातक नामोक्तमुस॒क्षादीत्यारङ्क्य नित्यानित्यवस्तुषिवेकादिसकरुसामग्रीजन्यत्वेन मो- शेचचछायाः प्रहृते बतेमानिकत्वदेव प्रत्यक्षत्वं तु प्रनजितस्य मम गा्हस्थ्यावस्थाया- मधिरोत्रैच्छाऽभूदितिवद्ूतेच्छासेन मम स्वगेप्राप्तौ सत्यां रम्भासंमेगेच्छा भूया- दितिबद्धविष्यदिच्छासेन वा परोक्षं विवक्षितम्‌ | चैवं तर्हिं पुवेषये मोङ्षे- शछाबिषय इत्यादिमृरुग्याख्याने कथं त्वयेव तथोक्तमिति साप्रतम्‌ तस्य ब्रक्षानम्ब- इहयभिप्रायकत्मादित्यभिसंधाय समापत्ते-यस्मादितिल्लग्धरया-

यस्मादाज्नाय एव प्रवदति सकलः पुण्यसाध्यस्तु लोकः

क्षस्यास्ते कर्मजत्वात्कलटमवदिति सद्यक्तिपूर्व प्रयलेः। नारित्वं जन्यमोख्येऽम्रतमपि मितितस्तद्विवेकादिजायां मोक्षेच्छायां किं मेत्युचितमुभयतोऽप्यापरोक्ष्यादद्र्याश्च॥८ *॥

यस्माद्धेतोः आक्नाय एव वेद एव, न॒ वितिहासादिः सकलः संपूणैः तु यर्किनिव्‌ तेन मट्प्रमाणाकाङ्क्षा भक्ष्यं वै वातुमीस्ययाजिनः सुकृतं भबतीत्यादिश्चैतीनां निरनधिकत्वं भद्युक्तम्‌ तुदान्दोऽप्यर्थं पुण्यसाप्योऽपी- त्यर्थः रोकः स्षमौदि; क्षयी विनाश्येव आस्ते मवति एवं संपूर्णलोकपक्ष- कक्षयित्वप्रतिज्ञायां हेषु व्युत्पादयति-कर्मेति अभ्िदोत्रादिक्रियासाध्यत्वादित्मर्थः।

तत्र दृष्टान्तं स्पष्टयति-करमवदितीति शािविशेषोपक्षितसस्याेखोकव दिति याबत्‌ हतिशब्दोऽनुमानोपसंहाराथः। सदिति निईष्टानुमानालमकयुक्तिपुरःसरभि- ह्यर्थः करियाविशेषणमिदम्‌ प्रयत्नैः जन्येति एतेन नित्यक्टस्थात्मरूपमेोक्षु- क्म्यादृततिः सूचिता नाित्वे विनश्नरत्वम्‌ प्रबदति-तद्थेह कमैचितो रोक क्षीयत एवमेवामुत्र पुण्यचितो शोकः क्षीयत इति च्छान्दोग्याष्टमप्रपाठक एष परिपिठति ॥ि

~" +

बोधेक्यामैद्धिः ५२2

तथा मितिनः | प्रमिववेदर्थः ब्रह्षालैक्यविषपिष्येलयािकेम्‌ अमृतमपि मोक्षः केवल्यनिर्वाणन्रेयोनिःञ्रयसामृतमित्यमरत्कैबल्यमित्यथेः | भपिः संयुश्चये तेन प्रवद्‌ तीव्यत्राप्यचुहृष्यम्‌ तथा श्रयते तैत्तिरीयोपनिषदि--अक्षविदाभोतिं परमिति तत्तस्मद्धेतोः िवेकादिजायां नित्यानित्यषस्तविवेकेन प्रागुक्तरीरथ। जायमाने इदामुत्रार्थफर्मोगविरागे ततः शमादिषट्कसंपत्तौ जातायां ततः प्रृत- मोक्षच्छयाम्‌ सा वतैमानकारिकान्तःकरणवृत्तितेन साक्षिप्र्यक्षविषयतेति यावत्‌ भवति किम्‌ मपि तु भवस्थेवेति हेतोः उमयतोऽपि माप्यादिम्रन्थद्धयेऽपि दयोराचायेयोरपि चोऽप्यर्थे आपरोक्ष्यानिरुूक्तसाक्षिपरस्यक्षविषयलात्‌ प्रङृतमुमु- कषाया इति शेषः उचितं सूत्रयोजनं युक्तमेव भवतीत्यन्वयः

सन्न प्रयलेरित्यनेनोक्तानमाने यदि जन्यसौोस्येऽविनारिस्वं स्यावर्हि, अक्रिया साध्यस्वनमपि स्यात्‌ | यतः क्रियाभाभ्यत्वं वरततेऽतो विनाशित्वमपि वतैत इत्यनुप्रा- हकेतकंवाक्यप्रयोमा; सूविताः उपरुक्षणमिदे इद्यानिव्यलानुमानादीनामपि ताने यथ।-- दृश््यमनित्यम्‌ द्वैतत्वात्‌ न्धतिरके ब्रह्मत मत्‌-अविन।शि | चित्वत्‌ व्यतिरेके जडवत्‌ चित्‌- अपरिच्छिश्ना चित््वात्‌ व्यतिरेके घटवत्‌ | त्मा परमानन्दः परममासक्लात्‌ व्यतिरेके परवत्‌ बस्म--मद्धेतम. प्रत्य- कतात्‌ व्यतिसे जगद्भत्‌ इत्यादीनि यथायथमृद्यानि

एतदनुपभरादकाः पञ्चविधान्वयण्यतिरेकाद्बक्ताः सिद्धान्तनिन्दो--दृष्दृहयान्वयव्थ- विरेकः साक्षिसाक्ष्यान्वयन्यतिरेकः आगमापायितदवध्यन्वयम्यतिरेकः दुःखलि- परपेमास्पदान्वयन्यतिरेकः इति अनुवृत्त३५वत्तान्वयन्यतिरेकोऽपि पञ्चमः एतश्च सर्वेषां वेदाम्तानुकूखतकाणां चतुंक्षणीमीमांसाप्रतिपादितानामुपरक्षणमित्य भियुक्ता इति

भत्राऽऽगमापायीत्यायन्वयन्यतिरेकद्वये बु न्यायरत्नावली एवमागमापाधितेयो- त्पत्तिषिनाहयवत््वरूपया सवेररश्यानां कदा पकतम्‌ आसा तु तेषामवधिरागमा- पायश्चूत्यतवात्‌ य॑था वृष्टिमतां देशानां वृटदयुःया गङ्क]ऽवधिरुच्यते तथा तेषां व्रत्र तादात्म्यनानुपपन्नेन व्यतिरेकः | एवं दुःखिन उपटम्यमानस्याहकारादेः परम- प्रमास्दात्मभिक्गतवा्तयास्त।दारम्वरूपान्वयेनानुपपद्यमानेनाऽऽलसमन्यहकारारि कलप- तमिति ८०

केवर मेष्षिच्छाप्रयक्षत्वमेवे भाष्यादिमतद्वये समानं किंलन्यदरपीति कथव- त्सत्रयोजनभङ्ग्येकमिन्नत्वं तेन॒ पयैवननमिति फटिति निगनयति-तस्मादिष्यारि- दादृकविक्ीतेन-

[ 9

१२८ न्यारूग्रासहिता-

तस्मार्मफटं क्षयीति त्रिदुषा शाखादिः साधने युक्तन प्रमिनेः फलं कपितं काया विचारश्चितः इत्यथः सम एव यथपि मतो भाष्ये मुक्तावटों स॒च्रस्यास्ति तथाऽपि योजनविधो मरङ्ग्येव भिन्ना परम्‌ ॥८ ३॥ यस्मान्मोक्षिच्छयाः प्रोक्तनित्यानित्यविवेक।दिसाभनत्रयजन्यतया वानमानिक- त्वास्साक्षिपरत्यक्षविषयत्वसाभ्यं माप्यसत्रसुक्तावरीक्ृदुभयमतश्षिद्धं बस्माद्धतारिसथः यर्मफरु संष्णावन्दुनाभ्निह्‌ातारियावन्नित्यमित्िककाम्य।।द करेयाफकर्‌ स्वगोदिकमिति यावत्‌ क्षयि विनाशे इ।त ।कदुष। निरुक्त श्रुत्य देजन्यावाितप्रमावत।ऽधेक।- रिणिस्यथः एतन बरह्मर[कान्तकमपछामूतनिषय्रमुखस्म विनाश्षित्प्रमया त. निर्विण्णल्रमघ्रिक,रिणि द्योत्यत | शाञञादितेः.-परीक्ष्य -[कान्कभवितान्त्राक्षण। नेर्वद्मायान्नास्तवक्रृतः कतेन | तद्धिज्ञानाथं गुरुमवामिगन्छ्समित्पाणिः आओत्रिव बह्मनिषठमिति शान्तो दानम्‌ उपरत.स्ततिक्षुः समाहितौ मूला्ऽसन्यवाऽऊमान्‌ पद्यदिति त्रत्यादिशाससितैरिनि यावत साधनेम्त्यङ्ञानान्नरद्साधनर्यथं: ; ुक्तन विशिष्टेन [जज्ञामुना परामननरूहमावेः. माति परमित्यादिश्चुतिश्तप्रगोवित. ब्मासमेक्यविषयकाप्रतिबद्धधमाया रत्यथः ¦! फलमविदयाप्वस्तिरक्षणस्वप्रकाश्च।ख- ण्डानन्दाद्धितीयन्रह्मारमावाम्थितिरूपमुकतेसज्ञव, साध्यमिति यात्‌ करयितुं सण. दयितम्‌ ¦ चितरहे "जह्त्मनः विचारः प्राराहतशरुस्यक्षमुरूपसतिपूरकं चतुय. कषण्यत्तरमीमासागतरश्रमद्भगवरसादौयभाण्यादतातयौनिर्णयानुङ्ररुश्रवणाथाटकचित्तग- हिव्यापार्‌ इत्यर्थः | कायः सभमुष्टय ईत्यन्धय तततः किमागत प्रहृत इत्यत ज।ह-इतत्यायुत्तरार्धन इति निरुक्तप्रकारकः नूत्रस्मथः। जथात। त्र्मजिङ्सेति सासारम्भाधिकरणस्य वाक्याथ: यद्चपि भाष्ये शरीमन्छारीरकमाप्ये | तथा मुक्ताव जक्षानन्द्विरचितमुजमुक्तावहो सम स्य एवास्ति तथाऽपि सूत्रस्य योजनविघातरन्वयविर्चने मङ्ग्येन सराणिरेव 1 परं केबरम्‌ भिन्ना भवतीति सबन्धः ८१ | ननु मवत्वेवं माप्याद्‌। सूत्रयसाम्यऽपि सृ? योजन एव केवर भङ्गामिदस्ताबताऽपि तत्चदथान्तरतात्पय तु ।कचत्स्यादुनान्यथा भङ्गभेदोऽपि नेव मूयादित्याश्चश्क्य त्कथनपूर्बक तदतिरोधममिदधानः सम।भत्ते-मेक्षच्छेत्यादिजग्भरया--

मोक्षच्छादहयमेवापएनपराति वन तन्ममङ्ा्युकिजारै- भूरयादौ ततत पृक्त्णिदारि बरं मध्ये स्पधमेदु

प्[पक्यसिदिः। १२५.

पाष्यादेरेतदेवाभिमतमिति परं तस्य नलत्पियनानं मक्त चाऽऽपातिकाय स्युदमितुमापि क्रं नेषतस्य प्रयासः॥८३॥ भाष्य निसुक्तमूत्रनतश्चीमद्धगवस्त यभाष्यं दत्य्यः माति | प्द्मक्षुनितू . मृक्षासमकक्षमोक्षेच्छातीतरसमवेति वावत्‌ ¦ मन ट्ष ! तद्धित तम्य मोकम्करा- बादरमस्य य: सेभवोदवस्यमवनवोग्यतानियमः आदिन -सतिपादेकश्रुतियकतिः- भिशम।स्तपां शरान्युक्तिनासलानि भाुधिततस्य विषयम्यः समाकपकरस्वैन जाषूतुस्यन चयवन्ानि तेरित्यथ; उपनमति बुभृद्खनिकटर एव पयेदस्यताति यावत्‌ | ततः चिः ततराऽञह--तदिव्यादिना परु ^: +न्मोक्षेच्छादादयम्‌ भुककहि | नक्यानन्ताऽ१ | वरमेकम्‌ | ध्म | अत इत स्यन्कपे पञ्चमी ¦ एवं निसः. नत्यविवेका(दसामनतिकद्रय) सथामिमां शरमुश्वामवाप्यात जाक्यन सुधुक्षायः ममन गप्रयाज्यत्वनवे दद्यामिति स्यष्मव मन्थन स्वी कमतील्यन्त्यः : -न्वथाप्यतानदयासनास्य त्यय दप्याकाङ्क्षानमाद्‌-अण्यारस्त्पिषुहर्न ; भाष्ये: प्रकृतसृत्रनाप्यद | जदिना पज्पादिकादिः एतद वाभेमत्तम्‌ एम षण भाप्याद्‌: सूत्नगराजनमत; करमफलानमानिव्यसत्‌ सथ केमफलानित्य्त्वानिणयजनसनि- स्यानित्यवस्तविवेकादरमुमनतान्तपूपूवहतुकात्तरो पर साधन वदु्टयदाठयत्तिरम्‌ ! बद्ध. [जक्ञास। बद्यविचाः कतैन्य इतिं गाटजम्मादयक्मा यत्ययानिनि न्मायने सम~ मिस्य. | दत्युप्रतिःरकम्‌ ! तस्य मष्क. | त] व्पयज (६ यनेस्स्द्रार्यद्‌ | क्म्‌ | तश्चा गातिकार्थम्‌ यथाश्चतप्रत।यमानाच्म.। न्यरसितु दुरीकतुम ¦ एष निरु कमुजद्रक्ता- बह्ुपपादितमूत्राभ।दिकथनरक्षणः तस्य ब्रह्नानन्दस्य प्रयासः भयल: ! न्‌ भमति किमपि मवल्यवरतिं पजन | वरान्पाददादचयवद्मिदखक्तं बाति नरकदति (नितरिष्णे सावस्नानह्मणा नरः | तानर्कवचकारो ऽत्ति कैवस्यहागव्रसीनि स्यक्तसनैकियस्यैवरे संसारं प्रजिष्सतः | ुद्कषोरेव चकारस्य त्रभ्यन्तेष्वथिकारितेति = !! भ्र स्यक्तेत्यनेभकदण्डमटणासकं पारमहश्यम्‌ जिज्ञासोरिति पाठः किवं भाष्यतापयेवधने दृषणान्तरमपि विनिवारितं भवतीति तदुपन्माश्षुरः- खरं प्रलिषादयति-एवं चेत्यादिखग्धरः- १, |

|. , 1 1 नि ०० न्क = = [] #। १. +)

१६६९ ` ग्याख्यासहिता-

एवं चाप्रेषं दोपोऽप्यपसरति यः केथिदुष्येत धीरै- ्जिज्ञासोरेरातो बः किल समभिमता कार्यताऽस्मिन्विषेया हेतुस्तजास्त्यतो बाग्विवृतिनेगदितः पृण्यजन्यक्षयित्वं तद्धेतुः पक्षवत्तिनं भवति तदसो साध्यसिद्धिः वेति॥ ८६॥ एवं चैतादशमाप्यादिप्न्थयुगुरुता्र्यवर्णनपूर्वकमुभयािरो धपस्विधनेनेव्यर्थः भत्र प्रकृतपत्रभाप्ये | एष वक्ष्यमाणत्वेन बुद्धिस्थः दोषोऽप्यपसरत्येव दूरं गण. तये भपिः प्रागुक्तमाप्यसूत्रमु्तायश्यैक्यसमुश्वये चोऽवधारणे तेन दोषाप- सरणे पुनयुभ्त्यन्तरसद्ावेन तदुपसरणसंभवामावः सृच्यते कोऽसावित्यत्राऽऽह- इष्यादिशेषेण अरः कैश्ित्कविकस्ितत्वेनाप्रसिद्धनामकैः एता ददौरपि भीरः बिव बुद्धि श्रोतुरित्माभकम्‌ ईरणन्ति शाञ्ञविचारे प्रेरयन्तीति तथा तैस्त्यिथः | एतेन तदुक्तदोषस्य विनोक्तमाष्यतात्य्यमर्णनं दुरुद्धरलं ध्वन्यते उच्येत शपम्यस्येत यच्छब्देन स्वैनान्ना तरष्वरूपं तु निगूढमेव संपभ्नमिव्यतस्तद्धिशषदयति- जिश्शासेत्पादिना जिज्ञासापदटश््य्रक्मविचारोरेशेनेत्यथः वः श्रीमद्भाप्या्नुयामिनां युष्माकम्‌ भस्मिन्प्रकते ब्रक्मविचारे कार्थताऽन्यवधानिन बिभेयता किकेति निभि- तम्‌ समाभेमता सम्यङ्मान्या ऽस्तीति संबन्धः ततः कि तत्राऽऽह-हेलुसित्यादय्तरर्भेन तत्र निरक्तत्रह्मवि चारपक्षकविधेयता- वाधने =त इत्यादि अत इति बागथातो ब्रह्मजिज्ञासेति सृनस्थातःशब्दस्तस्म धा विव॒तिभौप्यकारविरचितन्याख्यानं तेन निगदितः कथित इत्यथः एतादृशः हेतुटिक्रम्‌ पुण्येति पुण्येन सुकृतेन जन्यं यत्स्वगादिविषयसुखं त्य यत्कथितं बिनाशित्मम्‌ अस्ति तस्माद्भेदः कू्मैफरुविनारिरवरूपं रङ्गम्‌ पकश्षवति; पक्षौ- भूतत्र्मविचारे विधमानः भवति तत्तस्मद्धेतोः असौ कर्मफलनिष्ठक्षपित्म. देतुकत्वेन प्रसिद्धा साध्यसिद्धिः साध्यस्य ब्ह्मविच।रप& कारयैत्वाख्यपरतिज्ञातस्य शिदिः संसिद्धिः कवा स्यान्न कापि भवेदिति पदं दोषोपसंहाराथ५ एवंच निरुक्षरीतिकसूत्रयोजनायां नैवैष दोषः प्रसरिप्यतीत्याश्चयः ८३ ˆ ` फङ्तिमाह--ता्दत्या,श्पजात्या- तद्धाष्यपीयूषनिधेः समुद्धता मुक्तावटीतेनतु नो विरुद्धा संग्रथ्य सूत्रेषु ततो रसक्तैः | कण्ठे धृता मुक्तिविठासकामेः ८४

षोपैक्यतिदिः। १६

ततस्ादुक्तरीतिकमाभ्यपूत्रसुक्ताबल्यतरिसेषोपपादनाद्धेतोसिर्थः मग्मिति ५ी- ˆ भच्छारीरकसूत्रस्यश्रामद्धगवत्पादीयभाष्यरूपामृतसमुद्रत्सकाद्ादिति यावत्‌ सप्रू ता सम्यक्तच।परयकान्तिसद्वृत्तादिगुणपरीक्षणपूर्वकमेव निष्कारितित्यर्थः | बक्षान- देनेयार्थिकम्‌ ईृदयत एव पुनः तेन भाष्येण सह यतो विहद्धा प्रति- कूला नौ नैव मवति भत एव सूक्षमदशिभिरिति शेषः| एतादहौ रसद रधो मै इति हतेः शम्दपत्र्मनिहेशत्यभेः पक्षे स्वकीयाधृङ्गाररसनिष्णतिः सूत्र पृतरमीमांससूत्रेषु “क्षे इति सूक््मक्षौमतन्तुम्बिति याबत्‌ संमरध्य संरभ्य | ततोऽनन्तरम्‌ सुक्तौति जौगन्मुक्तिस्वस्वपुन्दरीविहरणपरायणैः सद्धिर्पर्थः | कण्ठे धृताऽस्तीति संबन्धः भत्र पीयुषेति विष्णुविखापारूयास््तीरान्धेरप्याविनें भाष्ये घ्वन्पते शान्तदृङ्कारौ रसौ रपकावयोऽलंकाराः ८४ एब माष्यदेरविरोषपरिहिरपुरःसरं वाभ्येकवाश्यताकरणेन संमाधितगर्वखर्वीकर - णाय भाष्यदेगैम्भौरतालयंकल्वस्वामाकितं सूचयति-भद्‌ इत्यादिशिखरिण्या- अदुः श्रीभाष्यदिः सकलसुनिबन्धस्य कुधियो विदुरनां तास्पर्ये ताहि विमतिं यान्ति सहसा अतो ब्र्मष्ठानां सकलमपि शाखं कलयतां गुरूणामेवाहं सराणिमनुयातोऽस्मि कथकः ८५ रीति भीरद्रेतगरक्षालेक्यविषयकापरतिनद्धापरोक्षप्रमाहूपसंपदेव तस्मा एब ^ नककसताररूपद।रिमार्द्रावकलेन सुरूयरक्षमीतवात्‌ तदुक्तं बहद्वारिषट- प्रहान्तमोहदारिग्यो दुराशो दोषरसक्षये विभेकथनपषभारास्स्ितोऽसिमि परमेश्वर इति तत्कार्ये तदृशो यो माष्वारिः शीमद्भगवतपार्दयशारीरकमाप्यप्रञुखस्तस्येत्य्थः | भादिना प्श्लपादिकादिः पएरताषृास्य अत एव सकठेति | :जदः-भदसस्् विप्रशृष्टमिति वचनात्कुष्याधिकारिहष्टयाऽतिबुरमि स्थः एतादृशं तास्व कषियोऽत एव नो विदुरनैव जानीभुयतः तत्तस्मादधेतेरिह भाप्धावौ विषये सहसाऽबिचा- रितपरवृतिमर्भनेव विमतिं विरुदध्द्धिमित्यर्थः यान्ति परा्नुबम्तत्न्वयः। अतः कारणात्‌ कथको वादकथाप्रवृ्तः पे संदेशावबोधकः एतादशोऽ- हम्‌ सकरूमपि सर्वमपि शाञ्ञ॒कल्यताम्‌ शब्दबरह्मपारंगतानाम्‌ तत्रापि गरक्षिष्ठानाम्‌ ओत्रियमिस्यादिश्तेरनुमूतन्रक्षातमेक्यतत्त्वानामिति याबत्‌ एता. दशाम्‌ भत एव गुरूणामाचा्याणामेव सरणि पद्धति सांपरदापिकयतिमयुयावोऽ- स्मीति ८५

१३ व्याख्यासहिता-

हमं शा रम्भसूत्रमाप्यादोरोयरशूकासमाधनेऽपि तससक्गतः रिष्यस्तदरनिषरम- बाक्येऽपि शक्षकत-विजिङ्गासश्न स्वमित्य।दिशिखरिण्या--- बिजिज्ञासस्व त्वं तदिति विषयत्वेन कलितं वचः श्रीभाष्यादौ यदि भवति सृजानुगुणकम | कथं श्रोतस्पादिश्रवणमननदिविधितयां वचस्तत्वनाक्तं नन तद्परस्तर्हिं गुरुभिः ८४ ॥. नभा तेततिररीया; समामनन्ि-भूगुवे वास्णिः वर्ण पितरमुपससार | सप्रीहि भगवो व्रक्ेतिं | इप्युपक्रम्य मध्य नाक्यद्वयमुकत्या-यता वां इमान भूतानि जायन्ते येन जातानि जीवान्ति | यल्मयन्त्यभिस्तविशन्ति तद्विजिज्ञ। सरस्व नटष्येतीति तत्र रे भगा व्रक्षुत्र त्व तद्धिश।सस्यायमिश्नानेमित्तापादानका रणीमूत ब्रह्म विजिज्ञासस्बोते वः प्रक्ृतश्रु। < वाक्यम्‌ विषयसेनाथात चह जिज्ञासेति सत्स्यति शेषः श्राति ! भरीपत्सकरनविन्मुक्छजीवन्‌(कममुक्तीच्छरप। - सकवारणाम जीवदिति ; मुसु्ुपु व्यल्वय = नेरतिशयमर्ययारतयाऽ्यलौकिकश।- भविनंतारशो यो मष्यादिः श्रीमच्छेकरममवत्पादीयसार्‌रभाप्यप्रभतितचप्रस्थानी . यनिखिरनिबन्षस्तक्ि.भैत्यथः कारेः व्रतपा तमस्तात्याधिक्रम्‌ तथदि सूत्रानुगुणकं निरुक्तसुत्रक्तामेलासापदनुक्ररमेव सवेति ताह तपौ; न्रमद्धाष्यकारमिनैः प्रायः सर्वैरपि गुरूभि. पूवराचार्यैः | प्रवणि आदिना निरि- ध्मासनमर एेषां लक्षणानि लग्र मृरादातरत्रामिभास्य | तिभितयां लनयप्रत्ययष- टेतविधिल्ेन श्रोतन्यादि आस्मा अर ष्टव्यः श्रोत्तव्यो मन्तव्यो निदि ध्यातितस्व इति प्रतीकाथमेव श्रोत्तस्यति प्रातिपदिकमदणम्‌ वचो तेत्रेरमााह्म- भब्राकयम्‌ तत्वन निरुक्तसूत्र विषयवाक्यत्वेन कथमुक्त ननु तथा चेदं वमतुम- युक्कमवेति भावः <६ सथ)क्तशष्कं समाघास्यन्ुरामक्ञासापदम |[सद्धान्तसमतं वेदान्ताविचारमेनर कहङ्ः णमेष्टं तद्वतुतष्ठक्षक्पूवक स्पष्टयत्ति---दच्छेत्यादिवसन्ततिरकथा- ईच्छा गणेकमितिजति पृविधेया तष्धक्षितः किल सन।$ज विंचार्‌ दद) प्रत्यकपरेकयविषयश्चुतिरखगाएः तात्पयनिणयसम्थमननकिथारभा ८७ गूणिकेति गुणश्च नमाद्रजन्येस्य्थः इति देतो: पतः पु्िभेया सरवति | सस्त ` | एना जि््ेति सनश्यधेनेष्यथ. भग्रौक्तमूप्रे भिरेहि भूष्या

>

भाधक्पास्षा&. [हि

दिपरसिद्धः प्रस्मगित्यादि जीवन्रदमेक्यविषयकवेदान्तवाक्यानामिति यावत्‌ तास्ति एतादृशः मत्र सेोत्रजकषासापदे विचार एव लक्षितः ्रेक्षितजह- त्वार्थार्यरक्षणावृ्तिविषयतयाऽ्ीकृतोऽस्तीत्यध्याहत्यान्वयः ८७

ननु भपत्वेवमथातो ब्रक्मजिसासेति सूत्र जिह्ञासापदेन भाष्यादिसिद्धान्ते श्रक्षवि- चरे इश्चण्य तथाऽपि प्रङृत तद्विनिन्नासस्त्यादिविषयवाक्यविषयकेक्षेपे किमागतत- मित्याश्चङ््य सारस्य कथनेन समाधत्ते सोऽयमित्यादिशचादठविक्रीडितिन --

सोऽयं भरवणं विनान मननेनोवा निदिष्य(मनं स्यादित्येव रुपालमिगुरुवरेः श्रोतव्य इत्यादिकमर वाक्यं वेदरिरोषिचारचत्रः श्रीन्या पमालाद्षु प्रात्य विचारितं विवरणं बाज्छद्धिरु कश्तेः <<

पूकवद्यप्रङृतः प्रस्यकपैरेस्यघटक्वेदान्तवाक्यनिष्ठजक्षविषयकेविचारः भयं कृसव्यतेन बुद्धिस्थत्वास्साक्िप्रसयक्ष इव्यथः श्रवणे वक्ष्यमाग्ररुक्षणं बिना स्थाचथा मननं विनाऽपि स्यात्तथा निदिध्यासनं विनाभ्पि नो स्यान्नैव भवेदि- लय्थः | वृश्यमाणल्क्षणत्वं मननादावपि गोध्यम्‌ वाशब्दः समुच्चये इयेष इति हेतोरेव हृपाटधभि; करुणाशीरेरिति याबत्‌ गस्वैरेः पाचीनाचर्धिः श्रोतव्य ह्यादिषु आतमा वा भरे ब्र्टव्यः श्रोत्यो मन्तन्यो निदिध्यासित्म्य इति बाक्यं अलणादिविभिवाक्यमित्यथः

बदति ¦ उपनिषदर्थविवेककुशङेरिति यावत्‌ उकेति तद्िजिङ्ञासस्वेति सत्रा- गुगुणकवि्वारविधायक भ्रीमद्धाभ्योदाइततैतिरीयकश्चुतेरिस्यथ; विवरणं विषैचमम्‌ व्‌ामहद्धिर्च्छद्धिः श्रीति उत्तरमीमांसाधिकर णमारदिभन्यषिविलयथेः अगदिने- तदुञन्थमाधीनारवाचीनानामुक्तभ्वणादितिभिबो धकोकवाक्यमेव निरुकतसूतविषयतया बिचारयतां सं्दः प्रोदाह्य विचारितमस्तीति सबन्धः तथा भाप्योदाहृत- वाक्यं तद्विजिह्ञासस्वेति विचरिकविधायकामेद तत्साघन्रत्रण। दिविधायकमित्यः विरोष ति बोध्यम्‌ ८८

भथ तिष्य; श्रवणादिविपिवाक्येऽ्र किंमपूवैविषिः सिद्धान्ते समत; कवा नियमेऽयवः परिसंख्येति पर्वतन्त्रसंमततद्वक्षणतदु दाटरणपूव॑कं प्च्छति-यज्यत्यादि लग्राम्म -

कह््ापरातिापिस्फुटवरफलकः ङं विधिस्नेऽ$स्त्यपूषा

-अीतीनेशसीतिःपीद्ध यभेष्तकृे केति मी येः

4 ३४ श्यख्यासहिता~

पलापिनापटसाप्रभरणफककः सोऽथवा वान्छितस्ते बरीहीनेवावहन्तिप्रमतिषु नियमः संमतो योऽस्ति तेष ।८९॥ तत्राप्यादद्रयस्य क५।दतदूर्वोत्तराधौ्यां प्रभ्नोऽन्त्यस्य त्वमरिमपदयेनेति बिमागः। भये श्रीगुरोऽज श्रवणादिविधिवाक्ये ते तव वाक्येति वाक्यादम्येन मनिना- परापिरो बाक्येकप्रा्ठो योऽथस्तस्य या प्रातिः सैब स्फुटतरं फलं यस्य तथत्यर्षः | एतादृश: सपूरवो विधिः संमतोऽस्ति किम्‌ यो जेमिनीयैः पूर्वमीमाँसकैः ब्रीदीन्पोक्षतीतिप्रमतिषु वचनेष्वादतोऽभूदिष्यन्वयः पक्षेति पक्षे भाप्तोऽनाप्तो यो रेश एकांशस्तस्य यलमभरणं पूरणं तत्फठं यस्य तथेत्यथ: , सोऽथवा नियमः ते बान्कछितः यो ब्रीहीनेबाषहन्ति, इतिपरभू- तिषु वाक्येषु तेषां पूवेमीमांस्षकानां संमताऽस्तीति ८९ पवमुक्तश्रवणादिविधावपूरवा दि विषिद्धं सपरिकरं शिष्यः प्रषटाऽय परिशिष्ठ परि- सख्याविभिमपि तथा पच्छति--भङ्गस्यैवेत्यादिङग्धरयैव- भङ्गस्यैवाङ्गिरोः स्याच्छूतित उपगमो वाऽङ्गयोराङ्खिनि स्या- चद्व यानाद्‌ ऽथःऽन्यतरहतिफटः पारिसांख्यो विधिर पन्नेणमामगृम्णनिति तदनुभिरा तद्दश्यामिधानी- भादत्त चत्यमष भ्रवणविधिपरे प्राक्तवाक्ये फिमिष्टः ॥९०॥ यथा चयनेऽश्वगदंभयो रनामहणे इमामगरभ्णन्रशनामृतस्य इति मन्तरस्येमां पूव पकृताश्रगदं भसंबन्धिलेन प्रकृतायृतस्य साक्षादनुभूतस्याश्चादे रशनां बन्धनरज्जुमग- भ्णन्नप्वयुर्गृहन्सनिति यथाश्रुताथसामथ्यीविरशेष(दुगपतपाप्ते सतीत्यश्चाभिधानीमादचे इति तैत्तिरीयकसदहितासप्तमाष्टकस्थयेमामगृभ्णन्तानामृतस्येत्यश्चाभिधानीमादत्त एति देषश्ुतयेति, हमामगृम्णानिति मन्त्रेणाध्वयुंसित्यार्थेकमश्नाभिधानीमश्वरशनेवयश्वनान्नाऽ- भिधानं यस्या रशनायास्तां रश्षनामादतते गृहणीयादित्यभिप्रायया गदमरश्चनाम्रहणमान्र- म्यावृ्तिफरूकः पञ्च पञ्चनखा भक्ष्या ईति श्रुत्या पञ्रसंर्यपश्चनखतदितरपश्चनखयोः साषारण्येनोभयोरपि मरगयाकतैरि क्षत्रिये भक्षणप्राप्तौ सत्यां दूर्मारिस्मितिपरिगणि- तपश्चसंस्याकपश्चनखान्यपञ्चनखमभक्षणम्यावृत्तिमात्रफलकश्च क्रमादद्विविषः परि- संख्याविधि; तदुक्तं मिद्धान्तलेशिद्धान्तसूक्तिमज्ञयौषटीकायाम्‌- भपूव नियमोऽन्यस्य परिसंख्येति क्रमात्‌ तरयो हि विधयस्तेषु श्रोतव्य इति को विधिः इति कारिकिापिवरणे-उमयतरैकस्योभयोवेकत्र युगपत्तौ, अन्यतरमिषृत्तिफरको निधिस्तृतीय इति तत्र प्रकृते प्रथमोदाहरणे तु--अश्गर्दमरञ्नने भङ्गि्यौ

ब्रोधेक्यािदिः। १६५

दैव प्रहणकारुस्य व्यापारखेनाङ्गस्य तदन्यतरकम केन प्रधाना तेनाभयोस्तयेरिकस्याङ्कस्य अहणाण्यस्य श्रुतित इमामग्णन्प्शनाम्‌तस्वेत्पश्ा- मिभार्नामादत्त इति अतिवाक्यत उपगमः प्राप्तिः स्याचेदित्ययः वेल्यथवा | भह्गयोः कृर्मादिपञ्चसंछ्याकपञ्चनखतद्मिन्नपन्चनखय)ः प्रधानीमूतमक्षणाभिषा- ङ्गिनः कर्मत्वेनाप्रधानत्नादङ्गयोरभमयोरेकस्मिनभक्षणः स्ये ऽङ्किनि श्रुतितः पज्च पञ्चनखा भक्ष्या इति श्रुतिवाकष्यत उपगमः प्राषिः स्याच्चेत्तहीति प्राभ्बदेव योजनम्‌ तादश निङक्तरश्षणद्भयान्यतरलक्षण इति यावत्‌

भर्म उदाहरणे इमामगूस्ण्निति मन्तरेण ; इमामगृभ्णनशनामृतस्येति मन्त्रेण तद्त्‌। इस्यश्चाभिधानीमादत्ते इति तदनुगिरा तद्धक्यशेषेणेत्यथेः। चकारत्यश्न. पञ्चनखा भक्ष्या इति श्रुत्या चेत्येतत्‌ यः पारसिांख्यः परिसष्याया सवं पारितांरूथः परिसंल्या- सबन्धीस्य्थः विधिभष्टमतपरसिद्धभावनैकथकलिङ्रोदतव्यान्य तमषटितवाकयविशेष इति याबत्‌

ततः किं तत्राऽऽह--इृत्थमिव्यादिशेषण इत्यं निरुक्तलक्षणादि्यत्या एष परिसिंख्यािधिः अ्रवणवििपरे श्रवणमिधिवोधके प्रोक्तवाक्यि, आत्मा बा भरे हव्यः श्रोतम्य इत्यादिवचन इष्टो ऽप्याचायंश्रीमच्चरणानां संमतोऽभ्ति किमिति पच्छामीत्यष्ाहृत्यान्वयः |

ननु निरूकमन्त्रोक्तप्रभमोदादरणे त्रहणस्य क्रियात्कस्याङ्गतमश्वादिरक्नयोर- ्गित्वं तथा पञ्च पञ्चनसा भक्ष्या इति कूमोदिपर्गिणितानां पञ्चानां पञस््चनसानां तद्धिज्ञानां तेषामङ्गस्वे भक्षणस्य क्रियात्मकश्याप्याङ्गिखं यदुक्तं तत्र किं नियाम कमिति चेदुष्यते |

नहि प्रकृते कर्मकाण्डे द्रव्यायात्मकलयेनाङ्गाङ्किमावव्यवश्था कितु गुणप्रषानभा- बेन तत्राऽऽगयोदाहरणे रशनयेरेव कर्मोपयोगित्वासधानतवं तेनाङ्गित्वम्‌ प्रहणस्प तु तत्र द्वारत्वमात्रं तेनेपस्तजेनत्वमेव एवं, द्वितीयोदाहरणेऽपि पशिगिणितपम्च - नानां तदभिन्नपर्चनलान। भक्षणमन्तरा फलजनकत्वादङ्गत्वमेवापधानत्बात्‌ भक्षणस्य व्रं साक्षात्फलजनकत्वेन प्रधानत्वादङ्गित्वमेवेति सर्वमवदातम्‌

एवं प्रभानयुगवच्छेदेनेकस्यप्रषानस्याप्रधानद्भये वैकस्य भरभानस्माम्पतरनिब- तिफलकप्रा्िमन्यं परिसंस्याविभित्वमिति निष्कषेः। ततः प्रकृते भ्रवणविधौ वेदान्त. विक्ञानदुनिश्चिताथा इति तं त्नोपनिषदं पुरुषे पच्छामि, इति नावेदविन्मनुते वं बृह- न्तमिति भ्रोत्यः श्रुतिवा्येम्य इत्यादिश्युतिस्टतिसदसैः शाज्ञयोनित्वाडित्यनि- करणद्धितीयवर्णकभाष्यादिमिशोक्तप्रन्थतस्तथा गोकपरसिद्धमाषाम्रन्यतश्राद्वैतातमभव- णप्राप्त्याञन्तिमग्रन्थिनिवु्तिफरुकस्वमेवेति रक्षणसंगतिः ९० `

३६ ग्याख्यासहिता-

दषं शिष्यप्रभने प्राते आगुर्मतभेदेन तत्समाधित्सुः प्रथमं कुड्बचित्रन्ययेनोक- बिधित्रयमपि यदि सामान्यतः संभवेशचे्तहिं प्ररृतभरवणविधो कस्तत्र सिद्धान्तसंमत इति भूयादपि स्वदश्ावसरः पतु तदेव प्रायः खण्डितमेव पाचीनाचायेग्रन्थान्तरे तथाऽपि सकरूशिष्टतप्रदायरीत्यो क्तषिधिविषये प्राच्यमतकथनं प्रतिजानीते-बिषि- रतायमेतिदरुतविरुभ्बितेन- गिधिरसायन रीविवक्ादिदं जितयमप्यविचारसहं यः बदुपि संष्यवहारपरम्परासराणतोऽज वदाम मतान्यलम्‌ ॥९१॥ विभिरसायनं हि प्रसिद्धमेबाप्यस्यदीक्षितानां तथा तत्र सुखयोजनाख्या व्या- र्थाऽपि। यतो यद्यपि अत्र ोतन्य इति श्रवणविषये अर समथ यथा स्यात्तथा नदामीति सबन्धः ९१॥ तत्र प्रथम प्रकटा ्यास्यम्नन्थकारगुरुवराणां मतं सोपपत्तिकं व्युतादयति-सामा- न्थादितिचाष्टक्क्रीडितेन-- सापान्याच्छरवणं करोति खल शरोतव्यसाक्षाव्छतिं धर्मेऽदङहाननो तत्वविषयं तच्चेति युक्तं यतः! बुम्मिष्वन्वयतस्तदेन्यत इह शरीवामदेदाद्षु भरंरोऽतः प्रकटार्थरादि रुदितिस्तज्ास्त्यपू्वो विधिः ॥९२॥ आसा वा अरे द्रष्टव्यः श्रोतव्य इव्यादिश्ुस्या ब्ासपाक्षाकतिमुदिश्य तस्ा- भनव्येनद्धेतशाञ्ञश्रवणं जिह्ासोर्धिधीयत इति निर्विवादमेव तत्र श्रवणस्य श्रोत. भ्यार्थसक्षास्कारकरणत्वन्याधिरेव प्रथमे हितुप्येन वक्तव्या अन्यथ। निङ्क्तविषा- नामोचित्यात्‌ सा तन्वयन्यतिरेकोभयविधन्यभिचारादपि नैव घटत इवयाह-प्तामा- म्यादिद्यादेन। अश्च इत्यन्तेन | यतः सामान्यात्‌ , श्रवणत्वजाविषूपसामान्येन अवण श्रोतन्यसाक्षख्छाति स्वप्र- त्िपायार्थापरोक्षयम्‌ खट करोति नैव संपादयति कुत इति चेत्तत्र हेतुमाह- अभे इत्यादिना उपकक्षणमिदमघमीदेरपि तेषां नित्यातीन्दियलात्‌ ननु यद्यत्तत्वविषयकं भ्रवणं तत्तथा | धमीदेस्तु सिद्धान्ते दृश्यतादिना कलि. तलादि्याशङ्क्य समाधत्ते-न तस्वेत्यादिना | चोऽवधारणे तत्‌, श्रवणं तच्वनि- प्रयपेभ सखप्रतिपापसक्षाकरति करोतीति युक्तं भवति कुत इति चेत्तत्रापि (किः कध यस तत्वविषयकश्रवणत्वं तत्र॒ श्रोवन्पक्षाक्षाकृतिकारकत्वमित्यन्ववव्याधि- काः कु रंप्वपिरयकभवणामावर्तत्र॒संश्वविषवकध शहरपभाव इति श्यकि-

बाधेकष्यसिद्िः | १६:

नाऽऽ हैस्याह--यत इत्यादिमा यत इहं रोके दम्मिषुं॑वेदान्तित्वं लोके पह्याप्योदरभरसिु पुरुषखरेष्वित्यर्थः अन्वयतोऽन्वयस्यप्तिरिति यावत्‌ अश्चस्त. श्वदिषयकभवणसस्वेऽपि तच्छ विषयकसाक्षात्कृत्यभावेन भङ्गः अस्तीति रषः तथा देवदतः तत््वसाक्षात्क।रवान्‌ तत्तव विषयकभ्रवणवत्वादित्यनुमाने हेतोः ब्ाध्यामाववत्सु दम्मिषु विद्यमानतेन सम्यभिचारसं स्पष्टमेवेति भावः

नान्त्याऽपीत्याद-तदन्यत इत्यादिना इह शाले श्राति श्रीः प्राग्जन्मङृत - मिर्गुणादंभदोपास्तनजलाल्योगेश्चयं तद्वन्तो ये बामदे्ादयः। वामदेवः (व्र्मसे- कथानुमने पत्य गरम एवैतच्छयानो वामदेव एवमुगचेत्यैतरेयोपानिषदि प्रसिद्ध शव भाविर्वेषामाषसंङकेन गुरुशाशसामभ्रीमन्तरेव जन्मान्तराम्यस्तनिरुकोषा- सनापरिपाकवस्षादिह जन्भनि स्वयमेव प्रतिबन्धापममे सति प्रादुमूतद्धितनोषेन युक्ता- नाम्‌ भह इृक्षस्य रोरवेति तेत्तिरीयोपनिषयान्नातसावारम्यानुभवारेष्करणक्ञानित्रि- शङ्कु नामकमहर्पिपमातियोगीन्द्राणां तेष्वित्यथः

तदिति म्यतिरेकन्ये; अश्च इर्वादि पृच्वत्‌ एवमत्रापि चत्र: तत्छ- साक्षात्कारामावबान्‌ तद्विषयकश्चवणदूनथत्वादिति दतोः साष्यभाववस्ु बामदै- बादिषु विद्यमानत्वन तथाल स्फुटमेब अतः श्रभणत्रह्मपान्न्‌।्कःरयोः साध्यसाध- मभावस्यानुमानादिप्रमाणान्तरागम्यत्वाद्विधिरयन्तमपराप्तानिति बचनसंमतः प्रकटा. हृद्भिः प्रकटः स्वप्रकाशात्माभिनषत्वेन सपष्ठोऽथः केवल्यमुक्तेरक्षणश्वरमपुरुषा्ों वस्मिप्रन्ये तथा तं कुर्वन्तीति तादशेराचायैःरेति यावत्‌ तत्र निरुकसाध्यसा- धनभावनोषनबिषये अपु्वों विधिरदेत खक्छो मव्वीति योजना <२॥

नन्बेतेराचर्येः पकटार्थकाराख्यरपू *विधिरेव श्रवणे भतिपा्चते वेभिवमादिषिध प्रतिपादयग्निरन्येराचा्थः सह तद्विरद्रंस्यातद्वतेषामपि प्रतिपा :नमेतादरुदधं स्यादि- वयदवैतशाज्ञेऽत्र स्वपूर्वाचार्यविरोधपरिहार एव्र यदा सुदुर्भणस्तदा श्ाज्ञान्तरीयस्य हस्य तथात्वं किडुत वक्तन्यमिय्मन्याखे परक्षावनधुुश्षुपवत्यमविनाभिकारिषि गहाद्वर्द्रत्वादनिणीयकल्वास्संसयाधायकतवाश्चानारम्भणीयमेवद्िसरासञमित्या शङ्क जमाषते-भदवेतेत्यादिखग्धरया- |

भदैतक्रद्यसाक्षाव्छतिरिह यतो लौकिकी तेन तज कोपायो खोकिकः स्यादिति यद्भिमतिस्तादसं ते मुमूशरुष्‌

भ्रो्र्तु मोहपाशादनुपमकरूणाः परोचुरुक्तं विधिं | | तकान्दस्तेषां विरोधो हि िखरशमीशालयोश्श््रमेद्‌ः॥९६॥ , १८१

१९८ इयाख्यासहिता-

भतो हेतोः इद ॒ससारे भद्रैतेति बह्मालेक्यविषयकापतिबद्धापरोक्षपरभा शोकिकी निङकचरमप्रमा प्रत्यक्षादिषह्लोकिकपमाणजन्या नैवं मबतीत्यर्थः |

तथा चाऽऽजायते-वेदान्तविह्ञानसुनिश्ितार्थां ईति भविदविन्मद्ुते शं श्- न्तमित्यादि तेन हेदुना तत्र निरुक्तसतक्षकतिविषय इति यादव जोकिकं प्रत्यक्षादिप्रमासामग्रीलक्षणः उप।यः साधनविशषः स्यात्कारत्रये$पि नैव पम. बतीत्यर्थः

इति प्रो्छरीतिका यदभिमतियैस्यामिप्रेता निश्िकिरस्तौत्यार्थिकम्‌ लष मुमु्ुम्‌ ते प्रागुक्तपकरार्थकाराः मोहपाश्चादनाथविद्याबन्धात्‌ प्रोद्ध पुन तास्फुरणलक्षणप्रकर्षेणो द्धारकमींकर्तुमिति - यावत्‌ मनुपमेति निरतिशयपरदुःख- परहरणेच्छवः सन्त ईइत्यथेः उक्तमपुवाख्यम्‌ विधिं श्रोतव्य इति श्वतिपरसिद्धं अवणविपिम्‌ प्रोचुः प्रतिपाद यांबमूवुरिति संबन्धः

तत्तस्माद्धेतोः अन्यैरुकश्रुतावेव नियमविध्यदङ्गीकतभिः -पा्ीगा्वार्ये सहेत्य्थः तेषां विरोधः स्यादधिकारिविशेषबुद्धिसमाषानाभिप्रायेणैव तथे कालत्रयेऽपि विरोधः संभवेदित्यथः

एतदेवाथन्तरन्यासेन समर्थय्ति-न हीत्यादिशेषेण श्ह्ृद्ितीयाचन््रं विणा मध्ये कंचित्मति कश्चिद्विरिुरवरागारान्यतरशिखरावच्छेदेनैव चन्द्रं सपुपिश्षति | कश्चिन्‌ कंचित्पति तं श्मीवक्षशाखाम्रावच्छेदेनेव समुपदिङति नताषतोयोश्वष- विषयकसाक्षात्करि सति तद्धेदो ऽस्ति ठोके तद्वदपूर्वविधिना वा नियमादिभिकिगि वा अवणे कृते सत्यद्वैत्रक्षसाक्षाक्तारोच्तरं तत्तदधिकारणोस्तदीयो ऽभेदो म॑वतीसि ।।९३॥

अथेवं भीगुरूक्तव्यवस्थया वेदान्तशाखीयतत्तदाचा्थमतविरोधपरिहारे$पि शिष्य स्तत्रापि वद्िरोषं शते--सिद्धान्तषशेत्यादिवसन्ततिलकया-

सिद्धान्तलटेशरचने नन्‌ पृ्वपृर्व- दु्टयोत्तरोत्तरमतथथना प्रसिद्धा वन्तन्ममृक्ष्वनस्तेस्तु मतव्यवस्था भावत्क्यसो किम दीक्षितबाण्िरुद्धा + ¶४\॥

नन्विति शङ्कासूचकमन्ययम्‌ सिद्धान्तत्यादि सिद्धान्तानाग्द्रैवकषौश्लीयपर- क्रियांशास्मकनिणीतार्थान ठेशः संक्षेपो यस्िन्भरधिद्धतरेऽदेतशासलीये भीमदष्पथ्य. दीितविरचिते परकरणमन्ये तस्य ॒यद्रचनं संम्रथनं तस्मिित्यथः पूर्वेति पूर्वूर्वमतदृषणसरण्यैव उ्तरोररेति उष्वोष्यैभतोपन्यसनेति "याबत्‌ प्रधि- ` द्ाऽस्तीति शेषः

परोभेस्यमिदधिः | | १३९

तद्कं सिद्धान्तर्श्सूक्तिमज्ज्याम्‌-तत्रोपायापरिज्ञानाद टोकिकसर्मक्षणे प्रक टार्थृतः परहुरपूवै श्रवणे विधिमिति प्रथमे मतमुपन्यस्य विचारस्य विचार्यारथ- मिणवं प्रति हेतुता ।¶ अपरोक्षप्माणस्य तस्साक्षात्कारहैतुता प्रपिव किंस्ननियता अन्िपरा्ताऽन्यसाषनेः ततो नियम इत्याहुः सर्वे विवरणानुगा इति भत्र पूर्वै- मतेऽङीकिकसमीक्षण उपायापरिक्ञानं यदपुवैविध्यङ्गीकरणे कारणतेनोक्तं तदुचरमते दु तस्खण्डनं स्पष्टमेव

ततः किं तदाह-तत्तदिदयुत्तरार्धेन तुशब्दो वैरक्षण्यार्थः ससावनुपदोक्ता | तत्तदिति तत्तदृबमुल्पुबध्यनुरोपेनत्यथः भावत्की नौप्माकीणा शेषेण मात्य दविताममवच्वं येनेत्यपरोक्षज्ञानं तद्धिते येषां तेषामियं तथेति यावत्‌ एतेन समाधा- नषौरेवत्वं ध्वन्थते दीक्षितेति श्रौमदप्पय्यर्दीक्षितवाचा सह विपरीताश्च नीत्यथः | भषति किमु, मपि तु मवत्यवेत्यन्वयः ९४

श्रीगुरुः सामयं समाधत्ते- शृण्मत्रति तयेव --

छ्ण्वत्र दीक्षितरहस्यमतीव ग॒भ- पाचायवयमतदृषणमिद्धये ते। नोपन्यस्रः किल मतानि तथेति किंत तत्तन्परमुक्षाधेषणागततारतम्यात ९५

भीवेत्याशोषेशेषणं तु सिद्धान्तटेश्चटीकाकृतामप्यगोचरत्वार्थम्‌ कि वदि. त्यत्राऽऽह-आाचर्वत्यादित्रिपा्ा ते दीक्षिताः आचार्येति दूषणस्य भिद स्तस्मा इत्यथः तथा मतानि किलेपन्यसुः कितु तत्तदिति तत्तन्निज्ञा- सुबाद्धनिषठसंस्कारतारतम्यानुरोधादेव पूरवेपूवेदोषाभिधानपूवकमुत्तरोपतरमतान्युपन्य- सुरिति सबन्धः

एवं चोक्ताधिकारिबुद्धिष्वेव तत्तदृद्षणानि पु तत्तत्माचीनाचायेषविति नैव दीक्षितोक्स्या सह मदुव्यवस्था विर्ष्यतीत्यभिप्रायः पएतेनोत्तरोचराचायीणामपि पूर्वपर्वाचार्यमतखण्डकत्वेनासुरवासनापरिन्युदस्ता ९५

ननु तत्ताज्जज्ञामधीवासनानुसारणेव प्राचीनेरा चयैः भरक्रियायां ते ते सिद्धान्ताः प्रतिपादिताः सन्ति, तु सिद्धान्तटेशे यथाश्रतं प्रतीयमानपृवेपर्वमतदूषणाथीमित्यत्र किः नियामकमित्याशङ्क्य श्रीमत्पुरेश्चराचयिचरणप्रणातं वार्तिकमेवेति समाषते- यया ययेत्यादिप्रमाणिकया-- यया यया भवेदिति स्फुटं तथेव वातिके निरूपितं सरेष्वर्यतीन्द्ररोखरेश्वरेः ९६

१४५ व्य(स्यासहि्ता- यय। यया भवेदपुसां ग्ुत्पसिः प्रत्यगात्मनि सा तेष भक्रिया बया ज्व स्या चानवस्थितेति हि तद्वाततकं परासिद्धमेव नन्वितरे ताबदाचायो यथा स्वस्व- मतप्रबत॑कास्तथेवैतेऽपि को वै तेषां विशेषः सिद्धान्तलेशे धेतन्मतस्यापि स्फुटं तस्साधारण्येनैव संम्रथिततवादिति चेन्न यथोत्तरं मूर्नानां प्रामाण्यामिति वैयाकरणषि- द्धान्ायथा त्रिभुनिन्याकरणं तथा जौश्वरमेवेदमद्वैतशाखम्‌ सुत्रमाप्यबा्िककाराणां हरिदर्चतुराननावतारत्वस्य पुराणमाधवीयदकरविजयादौ सुप्रपिद्धलवारित्याश्चयेन ते विश्चिनशटि-यतीन्द्रेयादिना अतत एव बहुवचनसाभंक्यमपि पमानिकारक्षणं लतं बृत्तरतनाकरे--पमाणिका जरौ रगानिति ९६ | तश्रापि शिष्यः पुनः शङहते-नन्वित्यादिदरिण्या-- ननु कथमिदं भृयादार्येयतो बत दीक्षिते िधिविवरणे स्वाभिप्रेतं रसायनरीतितः। तदुपरमणं स्वीकरणं मतं चरमं छृतं परिमलममिप्रोद्वायद्धिर्यथाथकषट्पदेः ९४ नन्विदं प्राप तिपादितं सप्रमाणं युकविजातं कथं मूवा्मुस्थिरं स्णोत्‌ कुलं इति चेततत्राऽऽह--यत इत्यादिना बतेति स्वपक्षानुकरसंन्यवहारलमाष्वं यती हतो: मर्ये! परमपज्येः दीक्षितिरप्पय्यदीक्षिताख्यैः सिद्धान्तटेश्चकाि बिभि. मिनरणे प्रथमतूत्रा्िष्यीमूते श्रोतव्य इति श्रुतिचोदिते अबणिधिकिचर ह्यः रसायनेति विधिरसायनरीष्यर्थः तत्र हि विधित्वावच्छेदकमनषन्िहिनः कोऽप पृादिरविधिरनैव संमवतीति तैरुपपादितमिति भसिद्धमेव सवेति | निजसंमतम्‌ पदुपरमणं अवणे विधिसामान्यामादम्‌ स्वीकतणां ˆ भामतीहृतां वाचस्सतिमिभाणामित्ययेः मतमेव परिमिठं पसिलल्यं तदुन्यकिे- तुकरूपतवीखूयम्न्थन्याखूयानम्‌ पक्षे जनमनदिरं गन्धम्‌ अभीति | भमितः सर्व॑- चधरेक्षण्यामपि प्रकर्षेण मेदवादिमान्नविदरनरक्षणनेत्तटमु्ीष्छुमात्रहितं बबा स्यात्तथा गायद्विम॑नोदरुपपादयाद्विः सद्विरित्य्थः | | पक्षि गुञ्ञारवं कुवैद्धिः अत एव यथार्थकेति यथार्थकं साकमेव षद्‌ श्ुतिस्मृतिरान्ञेतिद्ासपुराणाषैकान्याख्यानि पदानि सबवैदा मननस्थानानि येषां तैरिति; पक्षऽन्वर्थषटपदै भमररित्यथैः चरममुत्तरमतङृतखण्डनष्नं हृतमस्तीडि ` योजना तस्मान्नाधिकाखििद्धयनुसारेण व्यवस्था साध्वस्याद्चयः ९७

भगोकशद रभिष्यञीगुर्रपोदूवातम।६--मवच्छिन्ेस्यादिपुजंगपयतम्‌-

मोपैकयासीद्धः। १५१

अवच््छिन्नवादस्तु वाचस्पतीष्टः स्फटं चेवमेवास्ति सिद्धान्ताभिन्दो घटेत्यादिवेदोत्तमाङ्खीयरले- स्तमादिष्ठवानन्यायरलत्नावरीषृतू ९८ तत्र मानभित्यत्राऽऽह--स्ुटं चेवमेवेस्यादिष्धितीयपादेन ननु भवस्वेवमब- ष्िज्ञवादुस्य वाचस्पतीष्टतवे सिद्धान्तनिन्दोः प्रामाण्यं परं तु एवाऽऽद्‌ावज्ञातल. क्षणः इस्यत्रा$ऽह-षरेत्यादत्तरार्षेन घटसंबृतमाकाञ्चं नीयमाने षटे यथा ष्टो नौमेत नाऽऽकाष्स्तद्वज्जीवो नभोपमः॥ इति इमृतयिन्द्पनिषयान्न यते तस्मादेब- मादीनि बेदोचमाङ्गीयरत्नामि वेदशिरोवाक््यरः्नानि तेसि्य्थः तमवच्छि्वादम्‌ न्यायेति ब्रह्मानन्दाचायंः आदिष्टवान्मुशुक्चन्प्द्युक्कमन्थे स्पष्टी चकारेत्यर्थः | विस्तरस्छम्रे तत्मधट्क एव स्फुटी भविष्यति ९८ ननु भवत्वेवं ततः प्रत श्यत आद--पक्ष इव्यादीन्द्रवजया-

पक्षः चेदीक्षितसंमतः स्या- किमित्यसौ नाप्यपपादितः स्यात्‌ सिद्धान्तलठेशस्य समाषिदेहे तस्मान्न तेषामिद्मस्त्यमीष्टम्‌ ९९ या प्रपूवैपयोक्तरीत्याऽत् श्रवणविधिविचारे श्रवणे कोऽपि विधिरनुचितत्वानन बस्तीति वाचस्पतिमतस्येव चरमीहृतत्वनाखण्डितत्वादविधिरसायने सस्यापि विषः सामान्यतो संभावितत्वप्रपञ्चनाश्प्पय्यदीक्षितेष्टतं स्याशेततद्येसाववच््छिन्नगा - दुल्यः पक्षः सिद्धान्तहेशस्य समाधिदेशे किन्ति दीकितेरुपपादितोऽपि स्यात्‌ ` तस्तत्रायमवच्छिन्रवादो नेबोपपादितः तस्मद्धेतोस्तेषामप्पस्यदीक्षितानाम्‌ इदं निरकमाचस्पतिमतसिद्धश्रवणे विधष्यभावपक्षस्यान्त एवोपन्यस्तलेनाख- ण्डितत्ादुखरोत्रपलेण पूवैप्वयक्षसण्डनम्‌ अभीषट॒संमतं नेवास्तीस्यन्वयः दवं खया यया भवेपुंसामिप्यादिवार्तिकावलम्बनेन तत्तदधिकाखिवद्ध्युपरिदटादेब हतदााधनिरूपितदोषाणां सावकाशतया स्ैपूैपूरवाचारयोपरि दोषरेशस्या- कामयद्रम्मदू्सपेमताविरोषच्यवस्येव ज्यायसीत्यारायः ९९ न्थयैव स्वारस्मादेव तस्य॒ यथाश्रुतमरातिभासमानोत्तरोत्तरमतेन ूैपूमसनिराकरणे खण्डितेऽपि तत्रापि शिष्याशङ्का व्युत्थाप्य सम(भसे -न चेत्या

वसतये

१५९

४,

१५२ र्याख्यासहिता~

भाभतीनियन्धप्रभतय इत्यादिना तु तेस्तन्र वाचस्पतिमतमव प्रोक्तं परिकरत इति वाच्यम्‌ ॥१००॥ वैरप्पस्यदी क्षितेः पत्र. सिद्धान्तठेशोपसंहारे भामतीत्यादि प्रभृतिप्रहणा- डन्यऽपि तदयोचीनमन्था र्वाः तु पुनः परिकिरतः साभिमानमेवेति याबत्‌ | ब।चम्पतीत्यादि प्रकतं परतिपादितमस्तीति वाच्यम्‌ | चोऽवधारणे नैव बक्छ- श्थमिति यजन || ९०५ || कम ईति येत्तत्र रतु पोनायितुं विवरणमतं संक्षिपति-प्रतिविम्ब इत्या्िनि- प्रतिचिम्बा जीय इविप्रभति त॒ भिम्बेकवादमख्यस्य। विदरणमतस्य स्पष्टमुपक्रम्य निगमनतः ३०१॥ इतिप्रमतिं पु: हत्या दिप्रन्येन तु विम्बेरोति। एतादश्चस्यः। विवरणेति तत्र [चद्धाम्तरेद(नमते | म्प कण्ठत एव उपक्रम्योपन्यस्य निगमनत उपत्ह- तत्व|दित्यथः ¦ स्माद क्तहैतोर्गेवात्र पूर्वोक्तशङ्कावकाशलेशोऽरपात्याशयः १०१ नन्वेवं दैनर्ि मामर्वीत्यादिना समदाह्तस्य तदभन्थस्य का गतिरिति चेत्तदयु बा? वेक्‌, तेचातप्यताद--भ्तित्यादिना द्वितीयेतिशब्दात्पूरवतः शारदूरविक्रीडितेन- यसूक्तं खल भामर्तीप्रभतयस्तं तेऽनृवतन्त इ- त्यन्ने नस्तद्‌ मि तनन्यगतितो षिम्बेशवाद्‌ः तैः नजाऽपमीदनृमोदिना तु मतस्तेषापिति स्वारायं स्पृ दःतथरनीनिं दत्र गदितं नो दीक्षितेस्तन्मतपर्‌ १०२ तरप्पस्यदीीक्षितै; यत्त पनः भामतीति प्रभृतिग्रहणं कश्पतर्वीदिरसप्रदार्थम्‌ ते पृथाचायंग्रन्ध" 1 नं वरिम्वद्यवादम्‌ अनुवतेन्तेऽनुसरन्ति इति एवभानुपया शह नातोऽिय ¦ अन्ने सिद्धान्तटश्चोपसंहारे उक्तं निगदितमस्ति तदपि दु ¦ पायुकः ¦ विन्बश्चव्रादोऽवि्ाबिम्बीमूतं चैतन्यमीश्चर ईति किवरणसंमतो गाद: | तैममल्धाद्रभि; अनन्येति प्रकारान्तरेणानिबौहादित्यथः तत्रेश्वरादि- विषा ; अनुमोदित धऽ५सीत्‌ तु तेषां मामत्यादीनाम्‌ मतः संमतः | भबति | इत्युकप्रकारकम्‌ ¦ म्कारयं स्वामिपरायम्‌ स्यष्टं स्फुटमेव परोतयति {अनु बमैन्त इट्युक्ट्य। व्यनन्तभति संबन्धः फकितिमाह-इपीत्यादिशेषेण इतिदः | सिद्धान्तेश्चावसाने दीक्षितः तन्मतं वाचस्यतिमतम्‌ नो गदित श्ैवोक्ं भवतीत्य: नस्माच्तनमृमु्ुुद्धयुपयेव तत्तदुत्तराचा पेक्तदृषणं , तु तालू च्रार्योपरीति रहस्यम्‌ १०२

भोपेक्यसिद्धिः १४६ निममयति तदेवमित्यादिशिखरिण्या-- - | तदेवं मसोक्तं दृढतरम्‌ त्त्तदपिष- न्मतेदर्बल्यार्थ परिभलषृतामेष समयः इति ध्येयं धीरेयंदि न. मबेदेवभथते मवेयुनाऽऽचार्याः श्चतिरिरासि किं बोधविधराः॥ १०६॥ एवं निरुक्तरीस्या तदपूर्वोपन्यस्तम्‌ तत्तदधिकृ दित्यादि तत्तदधिकालिद्धेः बौरबस्यार्थमेव परिमरुकृतामेतादृङ्महानुमावानामप्पञ्यदीक्षितानामिव्य्थः एष पूर्वपूरवपकषदूषणपू्वकमु्रो तरपक्षस्थापनास्मकः समयः सिद्धान्तटेशरचनप्रकारः इति मत्मोक्तं मदुपपादितं .तद्रहस्यमिति यात्‌ दृढतरमचल्मेव भूद भवत्‌ इति दरीतद्धपममिपरायजातम्‌ धीरीर्धयं बुद्धिभीरयन्ति सद्वि प्रेरयन्ति ते तथा तैः पण्डिरेरित्यथः ष्येयमनुचिन्तनी्यमित्मन्बयः तन्राप्यग्रहेणानङ्गीकारिणं प्रत्पनिष्टापत्या प्रत्याचष्े-यदि वित्यादिश्ेषेण यदि, तु एवं निरुक्ततिद्धास्ताङ्गीकरणम्‌ भवेष्छष्काग्रहेण स्यच भय यथा- -्ुताङ्गीहृविपक्षे ते तच्तपूरपन्यस्तमतप्रतिपादकाः भाचायीः-भानिनोति शाज्ञाधमाचारे स्भपयत्यपि स्वयमप्याषरेषषस्त जाचायं इति स्मृतः, इति वच- नात्सद्रुरबोऽपि शविशिरसि . जद्धेवशाज्ञा्थकिषिये बोषविधुरा अपरोक्षादिपमा- विहीनाः भवेयुः किमपि तु भवेदेवेति भावः तस्मात्तेषां स्वेषामपि प्राचौ- नानार्याणां मौढयापादनार्थमेव सिद्धान्तञेश्चरचनं मूथात्तदपेक्षया मदुक्षयुक्त्या सर्वा- बिरोषसाधनमेव निर्बाधमिति राद्धान्तः-॥ १०३ तत्राप्कजीववादेऽनिष्ापत्तिमाशङ्कते यदेवमित्यादिशा्दूलविकीडितपू्वा्ेन- यद्येवं प्रवता विरोधकलनं संपाद्यते युक्तित- स्तजापि स्फुटमेकजीबसमये स्यादषदकुटयादिता मेवं तेन ¦ विरोपरबाधनम्रं -यस्मान्मया वक्ष्यते सद्रादे गुरूपादपकङ्कजरजःसंजीविनाऽमेऽससा ॥१०४॥ णडेति ष्टकुटी अ। दिवस्य ज््कुर्टीपमातन्यायस्य तथा लद्धाव इत्यर्थः शयं भावः कथिद्रणिक्‌ अधिकारिण तदेशमागे वणिगादिनौयमानकस्यवस्तु- ` नियमितबिचग्रा्िणा षट स्थापितां निजभृत्वबिशिष्टकुटीं निशि बश्रयित्वा सपण्य- बकीवदो गच्छश्नपि- चैवासमाते.निरुककुरीनिकट पएवाऽऽयाति तद्रबषयोक्ते दोषाब- मोष युक्स्मन्तरे हतेऽपि पुनेफजीववादे दोदतादवर्यमेबेति | †`‰ . '

१४५ ग्याश्यासहिता-

लत्समाधक्ते-मेवमित्यायुत्तर्‌ र्न तत्र हेतुमाह-तेनेस्यादिशेषेण यस्माद्धेतोः तनैकजीववादेन सह विरोपेति अर पयौष्ठमू अग्रे उत्तरत्र ¦ अञ्जसा कण्ट- रेेनैव गुर्विति एतेन सांप्रदायिकत्वं॒॑सूच्यते एताज्ेन मया तद्वाद एक- जौवभादे वक्ष्यते तस्मादिष्यथः १०४ अथात्र नियमविधिमभिधित्पुरा्यैः पर्वोक्तपूर्वविधिस्वीकारकारणीमूतं मुख- ्ुबिशेषाभरित सर्बथाऽगयद्वेतजरह्मसाक्षात्कारकारणश्रवणासूयवेदान्तशाख्विचरे तद्धि वरयामूतद्वितत्र्मास्मेक्यस्यालक्िकलायदव्राप्ततवं तदुदृषयस्नन्यजिज्ञासुसंमतां व्याकषिमेव्‌ सामन्यतो विचादकेषयिणीं व्युसादयत्ति-खोक इति सग्धरय- लोकेयो यो विचारः सत्‌ निजविषये निणयं कतमो ययदपरत्यक्षमानं तदपि किल तथा सां तनोतीति कटम्‌ तेन बाह्यो विचारोऽप्यभयविधतया प्राप्त एवान्यमाना- त्तक्किं जुवाश्रयेण स्वयमापिं मया धीमता जाखमीक्ष्यम्‌॥१०५॥ विचारः स्वविषयाथनिणायकः विचारत्वात्‌ शुक्तिरजतादिविषारवदिति प्रयोमे।ऽप्यत्र व्याप्तौ बोध्यः एवं विचाराविषयव्य्पिममिधाय प्रमाणविषपिणीं तां कथयत्ति-यथदियादिद्धिव(यपादेन सत्र मानमिव्येव सामान्पसो बक्तव्ये प्रत्य- क्षेति विशेषणं तु जक्षसाक्षाक्रमिजनकस्य तत््वभमापकस्य शब्दात्मकस्यापि तत्वम- :स्यादिमहावाक्यस्य यस्साक्षादपरोक्ाद्रक्ष्यादिशुतेः स्वभकासात्ममात्नाश्रयविषयका- नादिभावसर्पाज्ञानकनिवतेकसेन नित्यापयोक्षाथविषयकसवेन प्ष्यक्षतयैव संग्रहा. मेव तथा मां भरसयक्षप्रमाम्‌ कटप्तमनुभूतम्‌ एवमत्रापि प्रयोग; तस्वमस्यादि महावाक्यम्‌ अपरोक्षप्रमाजनकम्‌ अपरोक्षाथविषयत्वात्‌ चञ्चुरादिवदिति। ननु भवत्वेवं ग्याप्तिद्भयं तत; प्रकृत इत्यत जाह--तेनेप्यादितृर्तयपादेन

डभयेति निरुक्तव्यापिद्धयमूककलेनेत्यथः अन्यमानात्‌ ऋरेतव्य इत्यागमबि-

भिभिनानुमानौर्यप्रमाणदिति याबत्‌ तचयभा बरक्षविचारः स्वविष्यीमृतद्व तग्रह्मनिणोयकः विचारत्वात्‌ रज्जूरगविचाखरिति तस्माददधितजक्षनिणैय- फामिम्‌ जक्षविचारः कत्य इति निर्क्तानुमानादेव तस्पाप्तौ सत्यां नोक्तबिचार्‌, स्या्यन्तप्रप्टयुपतापुबेवि धेपिद्धिरिति बोध्यम्‌

बरभ्येवमपि नियमः पाक्षिके सतीति वचनादत्रक्षविचारस्य वेदान्त्षाञ्जतरसाधनैः पाक्चिकपात्तिमन्तरा कथं श्रोतन्यवाक्ये नियमविधिः स्यादित्यत्राऽध्--तक्किमिवि ` पा्रजरणेन यतो विचारस्य विचार्यर्थसाक्षाकतारणलवं॒रज्जुभुजंगादीनां विचि मेप सुकलात्कारणात्‌ तत््वस्रक्षात्काराथ गुबाभियेण करि किमपि ्रषोजन्‌

मृस्तीष्यर्ः | +

+

बरोपत्रयसिद्िः १५

नच रति गुवी्वणमम्तर। परिवारो कयं स्यात्‌ हि मन्दानः कारसिितरज्जौ संजातो भृजगभमः प्रदोपानयनमन्तरो निततत | अत परवराङ्ऽम्ना- यते--तद्धिजञाना $ गुरूेवािगच्छेदिति वाच्यम्‌ अस्याः श्रुतेमन्प्रजनिषय- ल्वायष्टयादिताडमेनापि तिनैव दपिनयनं रज्युनिणयस्सभवाच्वत्याशशयं विशदयति स्वयमपि चेत्यादविशेबेण यतो धमना कुशामरनुाद्धेमता मया स्वयमपि ज्ञा स्तार्‌ गुरुमन्तरेव | च।ऽतघारणे | दास्भद्वैतसाखमपि इट्य नक्मात्मैषेयसराक्ष] छारासिदभ्यमै विचायं मवति तत्तसमाद्धताः मुवत्रपेणति पूक्ण्ान्यसः १८५५

नन सवसेवं मेष(विने। ऽधिकारः स्तयमेन सासवेचाररुक्षणपश्तपार्किनियमाधि मर, मन्दपरहनस्य तु कथमसाबित्याजदठनयागलन्षणातध्रयाऽ यप सकं मूरितिरन्म साक्षात्कारसाधनमागास्तचद न्तकास्पताः सन्त्य ब्रह्मातचारस्य गाश्चकत्वसाघकर इत्याह -हस्यादीयादिखग्धरयेव - इत्यादिश्रान्तिटन्धरपर बहुविधः भावनः साज्ञिक्रात्मा-

वित्येतारङ्ममक्षु परपकरुणया माहनालाद्रमाक्तम्‌ | प्राहुः भरोतव्यवाक्य नियमात्राचामम्‌ श्राप्रक्ासात्मसज्ञा

कमन्दीन्द्राः प्रसिद्धा रचितविवरगाः का<नयास्तद्िराधः॥१०६॥

खप्रेति केचित्त्तदे शप्रसिद्धमहाराह्टादिभाषानिवन्धा एव तह्म्रिनारहारा तत्साक्षाकतिसाधनमिति मन्यन्ते अपर मादेयागाम्यासमेत्र अन्ये भगव. ज्ञामसकीप्ननमेवेत्यामि प्रमिद्धभव ततः रि प्रकृत इत्यत आह-साधनरित्या- दिरेेण अस! प्रागुक्तो बाह्या विनरः। पाक्षिकः पक्षपराप्र एव 1 मेध्यादीनामधिकारिणां स्वयमवाद्वैनगाल्नत्रैचारादानं व्रह्मसाक्षाकतिसाधनानि भव्न्ति, तथा गुरूषान्र 4णपूवैकमद्वैतशारू नारोऽ$पि तत्क) वात्रैव विरेष इति, एतादङ्मुसुश्रुमेतादशम्रान्तवुद्धि जिज्ञाघुमित्य -

परमेति पतन स्यास्यादिपयोजनन्युदासः पू चेतः तदाहुवरणाचारयी एव-प्रकशास्ा यतिः सम्यकप्रा्तवियादयसुतसया यथामति यथाशक्ति व्या स्या, पञचपादिकामिति मोदति अत्र जाकर पकेण तस्य दुजरतवं व्यज्यते विमोक्तुं पुनरईदयानवम।सरक्षण विशेषेण मोचनितुम्‌ श्रीति पतेन ¶रमाद्रणै ध्वं चयते

एतादशाः कर्मन्दंन्द्राः षिष्षुः परितर्‌ कमेन्दीत्यप्ान्पस्क्रीश्चरः इनि याचन्‌ | भत पव | प्रसिद्धाः सपरमृगिपरान्णा तन पतर रततितेति | ईइ ` सन्तः ! इषे सिद्धाम्2ेलोपन्यस्ता; ' शरोत्तव्येति ! नियमेति प्राहुः अनयोः प्रकडयथैकार

मिषरणकारयोः तत्तस्मद्धेदोः कौ भिरोषो कोऽपीत्यन्दयः ।; {०६ १९.१९

॥1

&

१५४४ ष्याश्यासहिता- `

तनु पूवैतःतरे पोडश।¶ शलितण्डुलाः पिष्टादिद्वारोपयुक्तास्ते तद्धितुषीका- रमन्तरा नैव सिध्यन्ति, तत्त नकषैरविदलनेनावहनगेन वा प्रातम्‌ तत्राडऽधपक्ष भूरि- अमादिदोषात्पाक्षिकपाप्तनखविदलनाष्व्युदसनेन ब्रीहीनवहन्यािति शत्या निय मविषिरुक्छसथा श्रे तम्यवाक्ये ऽप्यत्रोत्तरतन्त्रऽस्तु श्रवणाण्यवेदन्तक्चासनिचारे बक्ष- साक्षात्क]रसाघने भान्तिप्राप्तचित्तनिरोधादयन्यसाधनविधूननाद्विषरणसिद्धान्तितं निय- मिप्याभयणं तथाऽपि लोकादौ सवैत्र पुत्रस्ते जातः स्वगे सुधास्तीत्यादिशचब्दा- भटम्दत्वस्वाभान्येन यथ। परोक्षमेव पूत्रादिविषयं ज्ञानं जायते तथा तत्त्वमस्यादि- बाक्यतोऽपि प्राक्परोक्षमेव शाने क्ष्दलस्वाभान्येन स्यादश्चान्भनननिदिभ्यासनक्र मेणापरोक्षं भूयात्‌

मृ वाच्यं वेतसः करणैर्विना प्रमाजनने कथं स्वातन्ध्यं स्यादिति षटादि- बाद्मविषयप्रमायां तस्थ तथालेऽप्यान्तरायामद्वैतालविषयकसाक्षाक्कृत मनननिदिष्या- सा्यसदहकारिक्रशिषट दवा सनात्ना चित्ते स्थितक्षब्ददेव पूर्वप्क्ष द्विरदिणः स्वरम नीविषयकसाक्षात्कतामिव चेतसः सामर्थ्ये ाघकामावादित्याश्चयेन वक्ष्यमाणशङूकायां देतु प्रतिपादयति-शाग्दमित्यादिमन्दाक्रान्तया--

हाग्दं ज्ञानं भवति सकलं प्राक्परोक्षं ततोऽस्मा- चठस्द्‌ देव स्वमनननिदिष्यासतश्चापरोक्षपर्‌ ब्य माक्षात्करणरचनाराक्तिश्न्येऽपि चित्ते कान्ताध्यानाद्ममवति यथा सा तथेहापि भूयात्‌ ॥१०५॥

सकलं शाग्दत्वावच्छेदकावच्छिनम्‌ शाब्दं पुत्रस्ते जातः स्वर्गे सुषाऽस्ती त्यादिशब्दैक जन्यम्‌ ज्ञान प्रमारूपं सैवेदनम्‌ प्राक्मरथमम्‌ परोक्षमेव भवति शकिप्रटादिसकलसाम्रीारिनिऽधिकारिणः संप्चत इत्यथैः ततस्तदनन्तरम्‌ भसमादु ्परोक्षप्माकरणीमूतात्‌ ब्ददिव एका हि सामन्न्येकमेव कायं जनयताति

याद (नाग्यवितपूरवष्षण एव तच्छन्दनाशेऽपि संस्कारस्वरूपेणान्तःकरण- प्थितास्सृक्ष्मतमशब्दादेवेति यावत्‌

स्वेति खस्य निरुक्ततत्वमस्या्शन्दपतिपायस्यद्वैवनर्षहृपस्याऽऽत्मनो धन्म- ननं निरुकैग्यानुमादकलौकेकशानज्ञीययुक्त्यनुसधानं तथा विजातीयवृत्त्यनास्कन्दि तारं जस्मास्मीति सजातीयदृततिप्रवादीकरणरक्षणं निदिष्याप्ननमेव निदिष्यासस्ताभ्या- मिति वथा निरुकतोभयसहृतादित्य्थः चोऽप्य्थेऽपरोक्षमपि हानं भवतीति

ब्नन्भः |

[९ ५। बोपेक्यामीद्धः। १४

एवं इृष्टमित्यपक्षायां दृष्ट्तेन तत्स्पष्टवति- बाह इत्यादुततरारपेन भश्च देहादिर्वियमने घटादिविषये साक्षादित्यादि सक्षाकतिसंपादनसामथ्यंदूयः- पीति याबत्‌ एतादशेऽपि चित्ते मनसि यथा कान्ताप्यानाद्धिरहिणः स्वरमर्ण- जिन्तनादित्यर्थः | सा चिन्त्यमानविषयसाक्षास्कारश्चक्तिः इमां पदयामीति तात्का- सिकाभिमानिकानुमवासमवति भरादुर्मवति तथा तद्वत्‌ इहापि, असक्यविषयेऽपि भूयाद्भवेदेवेति योजना तस्माैवात्र वैमयगन्धोऽपीति बोध्यम्‌ १०७

फटितमाह-चतोरोधेति-

ेतोरोधप्रमाति तदहं पृवमेवाऽऽचरामी- त्येवं भ्रान्तं कमपि पया क्षिप्रमुद्धतुकामाः। अङ्गी चज्कः श्रवणानियमं सर्ववेदान्तपड्क्तेः केचित्प्वं विवरणमत देकं भजन्तः १०८

ततस्मादुक्तरक्षणादष्यानस्याैन्त्यसाम््यजननानुभवरक्षणाक्कारणादित्पथैः | भहं मुमुष्घुविशेषः चेत इत्यादि योगश्चि्तवृत्तिनिरोष इति पातञ्जटसूत्राचोगा- भ्यासादीति मावत्‌ प्रभृतिग्रहणास्मागुक्तमगवद्भक्त्यादि पमेव वेदान्ताविचःरा- त्मागेव भाचरामि तस्याप्युक्तरीत्या निदिष्यासनरक्षणमनोनिरोषार्थमन्ततो गत्वा योगाभ्यासादयपेक्षणात्मथममेव योगाभ्यासादिकमहं ब्रक्षसाक्षात्काराथं करोमि किं वेद न्तविचारेणेति एवमुक्तरीत्या कमपि जन्तं जिज्ञायुम्‌ कपया ऽनुपम- परदुःखप्रहरणेच्छया क्षिप्रं तूर्णम्‌ उद्धव॑कमाः संसारसमृद्रादित्यार्थैकम्‌ एतादृशः विवरणयादि ईदृशः केचित्पृवे आचायः सर्वेति निसिरा- दितशाल्लावरेः भवणेति निरुक्पक्षप्राप्तसाधनामासफर्कं नियमविधिम्‌ | भङ्गी चकरुः स्वी चक्रिर्‌ इत्यर्थः १०८

नन्वेवमपि मनरैवेदमाप्तव्यमिति दयते सम्यया बुदूष्येमि श्रुतिप्रसिद्धं मन एबादैतन्र्षातमैक्यसाक्षत्कारकरणमस्तु किमितावत्मयाससाध्येन शास्लाभ्यासेन षये- क्ञानं तु भाषाप्रबन्धेरेव सुकरमेव | तस्माद्ोगाभ्यासादिना ततन्निरोध एय त्रेया- निति कस्यचिन्धुमुक्षोः पूर्वमतास्वारस्यपू्वैकमाश्ञङ्कामाह-मनेवेत्याया्यया-

मनसेवेत्यादिनिगमरिरोगिराड्वैतबोधकरणं तत्‌ तद्धाषाभ्रन्थेरपि परोक्षबोधोऽस्त दाख्जतः $ मे १०९॥

तत्तस्मादुक्तशुतिपिद्धादैतत्रहमसाक्षात्कारे मनोमात्रकरणत्वादित्यथः शिष्टं वु

सष्टमेब १०९

१४ स््राष्यामाहृना-

सभयामनृद दषयन्नावायान्तरोक्ते स्फुटति | इतीदय।यय॑त- - {1 कोलिन्मटमतिं दिक्षयितुं कचिदाचायराः। प्रादरः पराक्न एव ज्ञान श्रवणस्य नियमविविष 11० बर एव द्विजातीनां निःश्रनराकरर्‌ः पर राति्मतेखेवार्पोकानां परोक्षन्नानार्थमपि नेव भावामन्येऽधिकाने भवतीति मावः | अपर्‌ तु सरलमव ११० पम मनसः प्रस्यग्रकनैक्यसाश्वास्कारक्ररणत्वे प्रक्ृतज्िप्यः श्रानम्यनान्येन साक नद्वाक्यविराषगरहारं प्रच्छति--५ म्तामिस्याटिव्रसन्ततिलक्रया ~~~ रास्नां मनः करणमनत्र निजात. मा्नान्छनों तदपि श्रवणं तर्गीयम्‌ | आनस्य इन्यभिहितं तदुवक्षणा्थ तस्यान्यथा कथमिदास्तयृपपचिसयःः 331 भा माय- पररमपूज्याः श्रौगुरच. ¦ जत्र पुवोक्तमुमुदवज्गी+ मते निजेति करणम्‌ | निर्कमाश्राक्छृत्यसावरारण करणम्‌ | मने।ऽन्नःकरणमेव माप्त) तर्कमते तम्या सृखादपलन्िसाधनेन्द्रसतायाः म्वीकृतताननिरुकतश्रुतिवशाच्र भव्र- [खत्य्थ; | अध कि नत्राऽद्ह्--नदपि चस्याद्धिलेदण | च. पुनरर्थ | एतरमपि पुनः त्रौतन्य होति आत्मा बा डरे प्रष्टव्यः श्रोतत्य इति चुत | तदयक्षणावमात्मसाक्ा- त्कारार्थम्‌ नदीयमाससंवन्धि | तवणं श्रेतिन्यः श्रुतिवाक्यम्य इति सशरलयुक्तोप- निषदकताद्पसौवधारणमिस्यथः | अभिहितं ग्र्करथितमस्ति तस्यान्यथाऽऽत्मसा- ल्ात्कारस्य प्राक्तरीत्या मनेोमात्रकरणकत्वे सति प्रकारान्तरेण दद द्वेतचान्ने कर्थं क्रन्‌ प्रकरेण उपपात्तरविगेधेन सगतिरस्ताति सबन्धः ११९१॥ मूवमुक्तरिष्य कृत निरुक्त तिद्वयविरोनाश ङ्का परिनेहीषुः श्रीगुरुः कध्यजिन्भु- भर प्रागुक्तमुमुशवज्गीकरतपतास्वरससुननपूकमागङ्कं प्रतिपादयति-भति वस्तुनी- त्यादिशारविक्रीद्मः- भात वरनि कल्पिता विवरग्ाध्मस्यागमश्चेतम- स्तत्ाक्षात्करणे अजत्म्दिषतां पड़जादिसाभवत्छतौ। तहन्धवदिददेदं श्रवषृणतस्वत्सारू्यदाश्जादितोऽ- पयस्त्वतन्मम चेतसरौऽतामिति मे बेदृन्तराल्शरुनैः 14;

बोधक्यसिद्धिः १८९ एवं हि रोकेऽनुमबः भति स्वपराकटयसामान्यवात एनादश वस्तुनि कल्तितेति कल्पस्य स्वप्रकाशारत समारोपितस्य वहनदविषरणमव्रिबेचनं तद्ध्वसी तज्नाश्चको जागम आप्तवा क्यमिव्यर्थः चेतसः श्रोतृमनस; तदि- पि निरुक्रमाधिष्ठानविषयकपरस्यक्च इति यावत्‌ साचेवतां सह! यताम्‌ षद्जादौीति | अय स्वरः ¶१दजपट नान्य. | आदिन निषादर्षमगान्धारषड्जमष्यमवेवताः पञ्चमग्चत्यम्‌) सप तन्त्रीकण्टीप्थत।ः ख] इत्यभरोकेनिषादादिः तद्विषयिणी या साक्तछिः प्रवयक्षप्रभ। मिद्थः | गन्धर्वा दिवदडेव गन्धर्वशाज्श्रवणमिवेति यावत्‌ जद्धिनिः गान्लनतदाभषसामत- ्वोपवेदभिन्संगीतए्नाकरादि भ्रवणत पूव च्व श्रवण रिव तु यतो दतोः ब्रनेसाप्युयात्‌ तत्तस्माकतारणात्‌ मम चतसः पतत्‌ स्न प्रकाश्चसेन निल्यस्पूर्यमाणे दवेतास्मवस्ठुने (चष्ठनऽनायविद्यामयस्ताद करानि &- इयावितरेकनाशकतत्साक्षाक्करि सहायतामापन्नमागमध्चवभाभाति यान्‌ सख्येति आदिना पातज्ञरम्‌ भेदवादिषु यारत सिस्यम्वपतकातपना दित्वात्‌ कापिलादिशाल्ादप्यस्तु इति हंतोः > बदन्तञ। श्र्रुतश्चपुर. ्ष्युसरमीमांसाशोकरभाष्यायदधेसशाखश्रवण। पयप्िमे्रेत्यःवयः ¦ आवतम्‌ ¶। अरे द्रष्टव्यः श्रोतव्य इति श्रुतावात्मम एव दशनमुटिक्य श्रवणा्ैधानाक्तस्य सांख्यादिशकषऽप्युक्तलाप्किमनेन ब्क्षशाखश्रवणेन गुरुतरथति तचम्‌ ११२ ननु मवसेवं कस्यचिन्युयुक्षोरमिप्रायस्तत्र क! द्‌।१ इति चन्न नेदान्तविहान- निश्िताथौ इति तं तोपनिषदं पुरस एृच्छामानि नावेदविन्मनुते तं बृहन्त - मिति चान्वयादिश्चुतिभिस्तथा श्रो तम्य: श्रुतिवाक्यम्य इत्‌ साश्जयातिलादिति स्यृतिसूत्राभ्यामषि चाक्षरतासपयीम्यामपि ब्रह्मा्ेतासमतन्तव्य वेदान्तपरत्रगम्यलामि भानादहित्यमिमेदयाऽऽचार्यानतरो कर्यनुवादेन समाधतते-इति अन्तामत्मारिविशलरिणषा-~ इति भ्रान्ते कैचित्परमरूपयाद्धतुमचिर- न्मुशुं संप्राहूर्नियमरविधिमन्ये गुरुवराः व्रथीधम्मिदस्थस्वरसपारसं वलम न्मतह्धीमह्धीसङ्मधुकरवरेण्यशध्रवेणगप्‌ ११३ दति पूैपचोक्तसीत्या भान्तं॑प्रोदाहृप ्रुस्या(दितासर्यानभिज्ञतेन विभ्रमम्रम्त. मित्ये; पादं चिनु परमति ` स्म! तिरभपूजाद्ममिरषेण ¦ वेन बश्कतववयुदासस्तया भेतरः करण एव चेति समृरयुफस्सत््वनित्स्वभावश्च सुू[च्ः ¦ १९१

१९५६ त्याख्यासष्िता~

जधिराच्छौप्रम उद्ध4 निरुक्दुःशङ्कापङ्कादित्यार्थिकम्‌ लन्येऽपरे भक आ(चार्यचडामणयः नियमवि्िं संप्राहूरिति योजना ओतन्यवाक्य इति देषः

नमु दपपूरणन वाक्य योजनमनुशितमित्याश्चङ्क्योक्तधिधिं विशिनटि-रवीत्यादयु्- रस॑न | शतिः शी धम्मि्ठः स्ीत्वास्सयतकचभारवषदुपनिषद्धागः पए्तनात्र परमपू ऊतय स्यज्यते तत्र तिष्ठतीपयेतादुक्षी या स्वरसेत्यादिसगन्तम्‌ स्वरसेन श्रारदा. म] दिस्वभावेन प्तिः समन्तान्न स्वेकदेशेन संफुह्या सम्यग्विकतिताऽत एव धिरस- ली परमद्मौभमाना अत एव मतष्टी मतद्िकेत्यादयुपक्रम्य प्रचस्तवाचकान्यमूर्नात्य- भराखश्चस्ता ) एतादश या नी पुष्ये जातिप्रभूतय इत्यमरहमाठ्तीकु्खमानि तेषां ५। ज्ञगिव मालय श्रीभगवल्पादामिधमाप्यकारविरचितभाप्यरूपविवृतिस्तस्यां मे मधु- २] इव करमभधषोपजीविनः परमामोददछन्धाः श्रीमद्भार्तिककारादयो मस्करीश्वरस्तेषां यदरण्यं स्वीकु॑ये्यमेतादशं यच्छ्वणं वेदान्ततात्पयोनधारणं तत्र गच्छतीति तथा तमित्यथः ११२३

जथात्रापि मुसु्षवन्तराशङ्कां निरुक्तमुसुक्षवाहतमकरियास्वारस्य्ूचिकाननुवकि- भ्‌(सेस्यादिसम्धरया-- | ल्म भ्रावग्य एवं विधिरिह न॒ कथं सिद्ध आत्मन्यहो स्या-

सनेतःमायिव्यमात्मश्रवणमपि कथं प्राप्नुयाद्रोधहेषुः नस्माटृहादरूपा श्रवणपदमता मानसी स्याक्कियेव

मा रस्नां मे तकमांख्यागमत इति वृथा सा चतुलक्षणीह ॥११४॥

जदा वा द्रषटम्यः श्रोतव्य एवरूपः इहद्वितश्चक्ञे कथं मु केन बा म्रकतेण अहे इत्याश्चर्ये सिद्धे सत्थं ज्ञानमनन्तं ब्रह्ेतयुपक्रम्य तस्माद्वा एतस्मा- दामन काशः समूत इति तस्थेवाऽऽत्मतया परागरष्टत्वेनाऽऽत्मनि नित्यस्वप्र- कारासन्मात्रसेन भासमान इत्यर्थः स्याद्भयात्‌ सवत्र विधे; साध्यविषयत्वा- तिमद्धे सन्मात्रस्वप्रकाशे आसनि नैव संमवतीति भावः|

विच चेतःसाचिभ्यमपि ब्रह्मालक्यगोधने चित्तस्य सहायत्वमपि सत्मथवण बोधहेनुरपि तत्वज्ञानक।रणमपि कथं प्राप्नुयादिति संबन्धः। तस्म नित्यसिद्धत्वेना- कञान।विषयत्वादिति तचम्‌ फर्तिमाह- तस्माित्यादुत्तरा्षेन शरवणेति श्रवण - पदषाच्या ऊदादीति उहपेदालिकेत्य्थः। मानसी मनोमात्रजन्या क्रियैव स्या योसन। | ततः कि तद्‌ाद-सेत्यादिरशेषेण सा निरूकलक्षणश्चवणाख्यमानी त्रिये- त्म्यः मे पुमुश्षुविशेषस्य मम तर्केति गौतमकणादकपिल्पमणौतश्चन्भेभ्य एवेति

बोधेकमसिद्धिः। १५५१

्रावत्‌ आप्तां भवतु इति हेतोः } खा दिश्नविरूयाता दुक्षणी उरमी- मांसा वथा व्यर्थेवास्तीस्यथः ११४

नम्येवं चे्द्चीलक्यपमा विना वेदन्तवीर्बयाखूब्रमाणरानं कथं स्पादिष्त्राऽऽद~ बेदन्तित्यादीन्द्रवजरया--

वेदान्तवाक्याभिधमानजन्यं ज्ञानं परोक्ष यादि वराऽपरोक्षपर्‌ [निर्करूपश्वणस्य तत्त फृटं संभावयितग्यमस्ति १५५

निरुक्तेति ऊहापोहात्मकमनःपरिणामविशेषरुक्षणक्रिय।त्वेन कथितदपस्ये. व्य्भः नहि परोक्षायन्यतरस्वङ्पप्रमात्मकं वेदान्तवाक्यैककरणकं जञानं निरक्तङ्गि- याफरत्वेन कालत्रयेऽपि संभावयिदु योग्यं भवतीति मावः ११५

ननृखयुुक्षवकषेपस्य किं समाभानमित्यपेक्षायां श्रीमत्सं्षेपशारीरकाशार्यमतेन्‌ समाध्ते-हर्थमित्यादिल्लग्धरया--

इत्थं कंचित्भरमन्तं नरमतिरपया मोचयिष्यम्त ऊशः

भीसवंक्ञात्मवयां नियमविधिमिह प्रोक्तवाकषये मुमक्षोः। तात्पर्यं वेदमौलेः कलयितुमपरेः शाक्यते नैव शाञ्चै- स्तदरेदान्तेभ्य एव श्रवण॑समचितिः सत्रसंरोधितेम्षः ॥११६॥

इत्थमनुपरोक्तपद्यद्वयरीत्या काचिद्धमन्तं अन्तिश्चाशिनं मुमुष्ुम्‌ नर पोरूष- शाशनिम्‌ एतेन समपदिश्यमानच्राधनायुष्ठानश्रहटधानत्वं ध्वन्यते भतीत्य।दि शत्र; करुण एव चेति स्यतेः स्वभावचिद्धपरभानुकम्पयैवेत्यर्थः तेन छ्यातिखभ- पूजादिपरसङ्गः परास्त इति चोत्यते मोकयिष्यन्तः संसञारवन्धादित्यार्थिकम्‌ एतादृशः सन्त इत्येतत्‌ भ्रीति श्रीयगिश्वयेक्षमीस्तदवन्तश्च वे सर्ैशञात्मसंञाश्च ते बया परमपूज्याः संन्यासिन इत्यथः इह रोके प्रो्तवाक्ये भतम्यवचने ममृक्षोरजिज्ञासोः नियमविधि पक्षप्राघ्ायेष्यादृचतिफठकं मावनाधिशेषमिस्यर्थः अचलुरवदन्नित्यन्वयः ` `

तत्र हेतुं ्ोतयस्तस्माददािस्पेलयादिना तकबास्यागमत इत्यन्तेन पूर्वयञ्ुक्षकता- क्षिपं क्षपयति-- तातर्यीमित्यायक्तरार्षेन यतो वेदमोकेरूपनिषद्ध।गस्य | तात्पयमुप- क्रमादिषोढाछिङ्गनिर्णीतवस्तुख्वारस्यमिति यावत्‌ अपरैरत्तरमीमांसाभीमगवत्पादी- यभाष्या्ातमकाद्रैतशाज्ञेतरै सत्यर्थः श्राज्ञैः सांख्यादिशाः ककपितुं निशे. दुम्‌ नेव धक्यते तततस्माद्ेतोः वुत्तं भथातो ब्रह्षजिङ्रासेत्यारभ्याना-

१५६ ग्याख्यासहति-

बिः श्षढ्पादित्यन्तर्धामद्धादरायणप्रणीतेत्तरमीमांसारूयचतुरक्षणीनिर्णीतिताल्बेभ्ब इति यावत्‌ एताद्शेभ्यः वेदान्तेभ्य एवोपनिषद्धागेभ्य एव युधक्षोरि- स्यत्राप्यनककृष्यम्‌ भ्रवणेति तत्छारस्यनिभयोचित्यम्‌ अस्तीत्यप्याहृत्य योजना तदुक्तं

ओमत्सरेश्वराचार्येचरणेयिद्धेदवादिश्चःसञाणामुपनिषत्तातयानिणोपकत्वं तन्मतानुबा दपवेकं मानसोष्ठासवातिकद्वितीयेाछासे-

प्र्यक्षमेकं चावांकाः कणादसुगता पनः

अनुमानं तश्चापि सांख्याः शन्दश्चते भपि॥

न्यायेकेदेशिनोऽप्येवभुपमानं केचन

अर्थापत्त्या सरैतानि चलवार्याह प्रभाकरः

अमावषष्टभ्येतानि माहा वेदान्तिनस्तथा

संभवैतिद्ययुक्तानि तानि पाराणिका खु:

द्भ्य गुणस्तथा करम सामान्यं सविशेषकम्‌ |

समवायं काणादाः पदाथान्षट्‌ प्रघक्षते

नब द्रब्य्कृणि भूतानि द्विक्षाखत्ममनांसि

चतुधिशनिरेव स्युर्गुणाः शब्दादिपञकम्‌

पर्मिणं संख्या द्वौ संयोगविभागकौ

स्वभावतः प्रथक्त्व गुरुत द्र4ता पुनः॥

परस्वं नापरत्वं कहः संस्कार इत्यपे

धीष सुखदुःसच्छाधममाधर्मप्रयत्नकाः

सस्कारसिविधो वेग इष्वादेर्गतिकारण

दृष्टशरुतानुमूतार्थस्पृतिहेतुश्च भावना

स्थितिस्थापकता नाम पुवावस्थितिकारणम्‌ |

आङृष्टशासामृतावो स्पष्टमेवोपरभ्यते

उस्िपणमपक्षेपो गमने चे प्रसारणम्‌ |

भकृश्चनामिति पराहुः कमं परञ्विषं बुधाः

सामान्यं द्विविषं प्रोक्तं परं चापरमेव

परं तेव कर्वज तदनुस्नूसर्वनय्‌

्र्यश्वगुणषताथं सान्थमप विदुः ;

विशेषाः स्युरनन्वास्े न्यादृपि्ानदेठ्वः #

` बोधेक्यािदिः। १५२

हपस्यैव षरे नित्यं संबन्धः समवानिक, | कठ कारादिगासमानो नियाश्च विभवश्च ते चतुविधाः परिच्छिन्ना नित्याश्च परमाणवः इति बैरेनिामते पदाथ।; षट्‌ प्रकीर्हिताः माक्षपषानमग्यक्तमविधा ऽङ्ञनमक्षरम्‌ अण्याहकतं प्रङृतिस्तम इत्यभिधीयते मायायां ब्रह्मचेतन्यप्रतिनिम्बानुषङ्गतः महत्काङपुमांसः स्युमेहत्त्त्वाददंडृतिः तामसात्सयुरहंकायश्ानिखाम्न्यश्डुमूमयः शब्दः स्परंश्च रूपं रसो गन्धोऽप्यकवुक्रमात्‌ इच्ियाशां विषया भूतानामपि ते प्युणाः | देवाः सदाशिवशरशे रुद्रो विष्णुश्रतुुंखः सास्विकात्स्यादहंकारादन्तःकरणधीन्रियम्‌ मने। बुद्धिरहक(रश्चित्तं करणमान्तरम्‌ संजयो निश्चयो गवैः स्मरणं विषया इमे चन्द्रः प्राप्तौ इद्रः क्षत्रज्ञ इति देवताः भत्रं त्क्चक्घुषी जिह्वा नाण ज्ञानिन्दियं विदुः | दिग्वायुसूय॑वहणन।सत्या देवताः स्मृताः राजपाल्हयुरहकारात्कमन्क्ियसमीरणाः करमन्दियाणि वाक्षाभिपादपादु उपस्थकम्‌ बचनादानगमनविसगनन्दसंज्ञकाः विषया देबतास्तेषां वद्ीन््रोपेन्द्रमिज्काः प्राणापानक्षमानाश्वोदानन्यानो वायवः | बृतेस्त॒ पश्चभिः व्राणिश्चतुदेशभिरिन्धियेः तुर्विरातितत्वानि सांख्यशाज्ञविदो बिदुः महन्कारः प्रधानं मायाविद्ये पूरुषः ति पौराणिकाः प्राहु्चिससानि तैः सइ बिन्दुनादो शकक्तिशिषो श्ान्तातीतौ ततः परभ्‌ दु्रिशत्समिदयुकतं रोषागमपिशारदैः `

क्वे विकष्पाः प्रःगासन्बौजेऽ१ कुर ' इवाऽऽमनौय। ६१६

१५४ ऽ्याश्यासद्विवा= `

सषु किमेतवता पावद्धैदयदिदालाणमसिखोपनिषचाध्यमनबधारकत्वं यस्यं शषपारीर वारवम्वीकृते श्रवणनियपिधौ हेतूकृतं तत्राऽऽयातमित्याश्चष्कम सर्वे धिरक पाग नन्बूजिः कुर्‌ इ“ (तमनीति समुद।इतां शोकेनैष सृजित मद्रा निनेकेकरस्वरथ्यं मदिशन्यपाधतते - बैत इध्यादिज्ञग्धरवेष--

पि सक्तेन दसरसिसमन्यतासर्यमोही

मपर सवदिका (जपनमणरसः मत्प्रीक्षाश्ाकषम्‌ | ददा मवदयः कयलभ मदय एष्यन्ति मो चे- वन्येद धनानां मद्‌ भुपस्चियेऽपीति युकयमक्तिः ॥११७॥ सण हि पन देन्‌ पष्टिपुवक।लारमकाम्यङ्कत्तदश्चापनाक्रियाबच्ििनं वैतम्बनेषं प्व तु नियमे तया सर्वे पूर्वाक्तमतोपलाक्षितसककमेदबादिं मनन | गीत पौद्ादरक्चःः ¡ अस्कुर इव सात्मनि भद्वैतजिन्मात्रप्रतीनि। ककय भम एष | मीसन्‌ भदेव तेम्येदमम्र भासीदेकमेष। द्वितीयमिति श्रते, गदसजानी यिकः दरहि ततरे रकाटयम्तुपरिच्छेदशून्यग्रहमरूपा एब तदेकाभय- मेप विदान्‌) 1 रम्यापन्नसेनःभवजित्य्थः स्फुट एव कार्यकारणमाकस्मितः

दष्रीर भवात्तरमीमांसहवन्रीमद्यादरायणीयत्रक्षसत्रोपडक्षितिभी- तधयेत्पदीयपरःन्वादितदोतिनोपनिषद्धच एव वाश्यः सकठद्वेतमिथ्यासपर्वकषषह- शक्न तकया: } णव =| चत्त | द्वैते दृश्य | स्वेति सत्यत्वाभिनिषेश्चः | दात्या | निधदसद्धेतेतरपरत्वज्रमः उयुतपत्तसयादि स्फुटमेव भाला नर्वमसौनि भृत मवद शनसंप्रह भोध्वमते त्वतत्वमर्सात्यकारपरद्केषादि |

44:19 | ३१५२ दित्यम्‌ | सदिति | सतः भोक्त भुत्युक्तद्वेतब्रक्षणो बा पीक भरथकत्वन विनिणवम्त्राकृतित्वमकुशलत्वं भेत्थ्थः प्स्वप्येतेषु (पूर - ५।स.) श्‌ ५.1 दतु बाभ्यम्‌ इतीत्याद्रण्यन्तीत्यन्तं स्पहमेव रएवमन्पेषारि, १८यन्तम( | दति टैतारियं प्राक्पद्योक्ता उक्तयुकतेवेत्यन्वयः ११५७॥

तत्राधि फस्मचिन्मुमृप्तो- पराक्तमताङ्गीकतैमुयुद्धविरेषदूषिकां श्ङ्कामजुबदति- न्ब क्सत्यादिलिदरिण्या-

चिकिःमाज्नानार्य चरकमुखशाञ्भ्रवणती नुरन्यां व्यापारा विरमति यद्रन्मम तथा| मबान्करः वेदाननश्रवणनि यमेऽष्यन्यविरमः कथं तन्पूक्तिः स्यात्सति मनसि संस्कारामिकरे ॥११८॥

बोपैक्थसिद्धिः। १५५ नुमैनुष्या मानुषा मत्यौ मनुजा मानव। नर हत्पमरान्भनभ्याविकारशवाग्छख - ध्येति शिष्टव्यवहाराशच मनुष्यमात्नस्ये्र्थः निकिस्सेति निकित्सा सकातीक्के- ` येत्यमराद्रोगपद्दिरकार्णामूतीषधादिज्ञाना्मिति वावत्‌ चरकेति चस्कः पत- क्लदिप्र गीतः प्रतिद्ध एत मुखपदेनाऽऽदिवाजिन। सुश्रेतादय एवाऽउकेनिवगन्य। प्राक्च: तादशशान्ञभवणतस्त ीयतासयविधारणविधानादपीत्यथः नन्यः शाललौयः सेध्यावन्दनुदिर्निस्यः सूर्बोपरागस्नानादिनैमेसिकश्च तभां होकिकः शृ्कवसनप्राबरणोप्णीषधारणादिनित्यः पषटकूरुपरिधानादिनभोत्तिकोऽपौकति भावत्‌ एतादृशः सद्यः प्रोक्तव्याए्तीतरग्यापारो यद्यथा बिरमति निर कप्रयोजनकनिरुक्तम्रन्थाप्ययनांदि कुर्वता तद्िभ्नयावत्कायिकादिव्यापारो नैष कर्तन्य इति िषेधामावक्षिव परिविर्जितो भवति तथा तद्भन्ममापि वेदान्त. अषनेति अन्येति तद्विन्रयावत्कायिक।दिग्याप्तयुपक्षमः भवेत्किमपि तरु नैद गविदिस्यथः , ननु म। भवल्बन्यव्यापरोपरमस्लशा फा हानिरित्यत्राऽऽह-- कथमित्यादि. अरमण्रणेन तहं मनसि चित्ते समकारेति | रपहिककायिकदिनिद्ि* छक्कियाज्ञानादिवासनासघ रत्यर्थः उपरक्षणमिदमनन्तजन्मनामपि एवं चेता. इगनन्तवासनासंषे सति कथं मुक्तिः स्यान्न केनाप्युपयनद्ितात्मावाध्थिातिद्धपविदे- मुक्तिर्मृयादिति संबन्ध! तथा चाऽऽम्नायते-मन एव मनुप्यणामित्यादि ॥११८॥ मच्चु कथमस्य समाधानमिर्यतः श्रीमह्वतिकाचःयैचरणारयाबलम्भनेन समाधसे- इतीत्यदिभाल्मारण्या-

इति मृषाधेयं सङ्क्षरन्तः प्रिभंख्यामिह वातिंकामतज्ञाः। रमणीमिवतु स्फुटजेदोषा मुररी खश्टुरषिष्नमोधसिद्ध्ये ११९॥ इति भनुपदोक्तपरकारेण मृदेति मन्दमतिमियर्थः एतां गुप किदिष- ` भित्या्िकम्‌ स्छ्ररन्तः सन्तः संसारसागरगरलकृपादिति शेषः पएतादशचः | ` बार्तिकेति बृहदारण्यमाष्यवातिंकामगृतस्बारस्यं जानन्तीति तथा निरक्मन्थता- स्पमामिश्ञाः केचितूरवाचायबया इत्यर्थः इह श्रवणविषौ परिसिंख्यायभयत्रैक- कन्व युगपस्माप्तावम्यतरनिबृत्तिफलकलक्षणाधीषिपद्धापमरत्येतत्‌ तदुकं | 0

1

५६ व्यख्यासर्हिता-

नियमः परिसंख्या वा विध्यर्थो हि भवेयतः | भनातमादरनेनैव परास्मानमुपास्महे इति एतदमिप।य एवमेव सक्षपञ्चारीरकेऽप्युक्कः- भात्मानात्माकारं स्वमावतोऽवस्थितं चित्तम्‌ | तत्राऽऽत्माकारतया तिरस्कृतानात्मषट विदर्षीतेति ` श्मणीमिव यावत्लीगुणावेशिष्टतल्वतरणीमिवे। तुश्रन्दोऽप्यः श्टुटेति सुरं पष्टमेव तु करप्यत्वादिना गूढम्‌ थद्वा। स्फुटाः स्पष्टा एव तृद्घत्वादिना गूढा एतादश।खयः स्वाथत्यागादये वक्ष्यमाणाः तये वक्ष्यमागरजःप्रापिनिमिश्नाः - प्रथमेऽहनि चाण्ड) क्वुतीये रजकी तथत्यादेवचनादिनत्रये चाण्डारीत्रादयेो दोषा ्रस्मां सा तथा तापित्यथः | तभा हि-ऋते मायादपेयादिष्यादौ परििस्थानिषिपक्षि स्वषस्नीतरां जिय नपे. वाचत्राप्यनुतौ नेपियात्‌ तत्रापि- स्वर पराङ्‌ नेट्‌ चतेष्कासमादेनविवरश्राद्धतसाग्िनानि त्नक्त्वा मूर मषन्त्ये वसुकलिजनिभादानि पर्वाणि चतो जाहीज्यार्गन्दु र्ते निषममरुवीरदरैरमो युतान्‌

3 = जे

श्पस्तेरेतर्दवाछगहनि स॑दितः कन्मकेच्छो सुचन्दे

हयादिमुहतमातैण्डबुक्तमूहपेमिन्नकाटे नेवेपयादिस्येव बाक्यार्थस्ु सक. शिष्ठ दाति निवैवाद्मेव तत्र स्वशस्या्थत्यागः पराथक्रल्पना प्र प्तनाबश्ेति त्रयो दोषाः सुप्रसिद्धा एन तचथा-- स्वशब्देनात्र ऋतावित्यादिनिकवाक्य, मैब | तस्य योऽथः शक्षयात्मा क्रतुके स्वज्ञिय प्रति ग्षिम्यमिति तस्य स्षागः प्रथमो दोषः एषं निहक्तटक्षणो यः परोऽन्योऽयेः शवपत्नीतरामित्यारिस्वस्य कश्य. भाददितीयोऽसौ तद्वल्माप्तस्य ऋत्‌काकिकस्वपप्नी मरति गमनस्व गाधः वूती- पशचेति। पक्षे स्फुटः ा्लपराशिद्ध एव त्रिदिन रजोदोषो यस्यां सा तथा तान्वः | भदा हतवाक्यऽत्र निटृचतुष्ट मेव दुषटतयेनोक्तमिति चेत्सत्यम्‌ सर्वत्र तथात्वे ५३ शाक्लिविश्चषाणां त्रिरात्रमेव दोषाभेषानात्‌ परसिद्ध चैतद्धिरण्यकेश्याकार मूषणे (ह त्नाबरयकस्वाज्ेश्षस्तन्यते एवं जेब्राह्शौमपि यसः भर्ति वियते विश्ोऽ्तरायोभनामनन- गादिजम्बो यक्मिर्क्मौणि यथा मकि तथा कौ बोभेनल्नरिकठगह्य पमेक्य पियत ॥वमस्मादिषेशन्तमदपाभयेककरणकतौकषाकरिण या तिद्धिप्रिज्धकमररिसमाङठि

यौधेक्यसिद्धिः १५८

प्रातिभाप्तिकटस्यप्रतौतावपि म्‌ खाविययाध्वंसेन जौबन्मुक्तेसस्या इति यावत्‌ प्क्ष धर्माविरुद्धो मतेषु कामोऽस्मीति स्मतेबन्धमुक्तमहीपाटन्यायेन विवेकिनः स्वस्पा- यरम्बेऽपि कामक्चमात्‌ उररीचक्रः उरीङृतमुररीृतमित्यमरादङ्गी चक्र इत्यन्वयः |

ननु रमणीपक्षि तावदेकवचनेनेकस्यां तस्यां बहवोऽत्राज्गीकतीरः प्रतीयन्त इष्य नुचिताभिति चेन्न परिसंख्यामिप्ति तद्विरोषणभन तद्वमोषात्‌ तथा हि परितः २७५। धमभीमाजुनकरुसहदेवानां संख्या गमनदिनगणना यस्यां न्ना तथा तां द्रप भ२य; प्रतिद्धं चेद्‌ महाभारतं अतत एव वारतिकेत्याद शषेण षमे- प्रभृतय एव | वातिकिन कैर्वान्प्रति मध्यस्थलदश्चायां बात॑दरेण भगवता श्रीकू- पमान बधेत भदमूत पेवल्यद्पं ब्रह्म तज्ज।नन्तीति तथेति व्युखत्तेः ११९

न्नात्मा अर्‌ द्रष्टव्यः श्रोतेन्य इत्या दिश्रवणविषावुक्तयुमुद्ष्वङ्ग कतपरिस- छयात्रि{चपन्चि तावद नास्मश्चवण।येव कर्तस्यभित्येव ` वाक्याथ उक्तस्वाथव्यागपर - कल्पनापरापवाधाभिधद्‌पत्रयमपि स्वीकृत्य जीवन्मुक्तिप्लकापरतिबद्धमोधसिद्धि- ङोमा्टक्षणयेवाङ्गाका्यस्तदपेक्षया सिद्धान्ते शब्दापरोतवादाच्छरवणपद्‌यस्तत््वमा- क्षात्कारे। ब्ाच्यस्तस्य वस्तुतन्त्रो भवेदूबोध इति बार्धिकाल्ममेयमात्रपरतन्त्रलाजञे तत्र वियेयतेति शडत-- ज्ञानं चेत्य।दिशादूलकिक्राडितेन--

ज्ञान चेच्छवणं तन्न तु विधेनासौ विचारात्मके द्टत्वाजियमेऽप्यम)् विरही दत्तेः संमवात्‌

तच्छाखे विफलत्वभित्याधिषणं गवापिविध्यादिना नत्माफल्यमवो यच्छातिविधिथ्वसेऽपि वाचस्पतिः ॥१२०॥

वाच्यं मनतु श्रवणस्य ज्ञानरूपत्वेन षिभिगोचरस्वमथापि विचाररूपत्व तवेतसिवाधमेवेति संदिभ्पे मन्दान्धकारगरज्ञ्वादो के दीपानथनादीनां तजिर्ण यसाणनानां प्रतयक्षदषटत्वादित्याह-नासाविस्यादिना

नम्मेवमपि शरवणे नियमविधो को बाध दइत्यत्राऽऽह-नियमेऽपीस्यादिना नियमेऽपि मियमविध्यङ्गीकरे सत्यपि द्वैतेति द्वितस्य दक्यस्य या शरुतिस्त- तिगोधकश्चव्दतदभविषयकङ्धिस्तस्या इत्यथः संभवात्‌ स्वात्मना अ्रबणेद्िय- रोधाभविनोक्तरम्दाफणैनयोग्यत्केनपहारादिति यावत्‌ उपक्षणमिदं मननादेरपि

सगौह्ति अभीष्टं यज्नर्वित्रासन्ञानेन जीवन्छुक्तत्वं तस्य विरहः संस्कारादि. हेमवाधमाव पवास्तीति योजम।। ततः कै तदाह-तदित्यादिना तसस्मादुकतदेतो+

२०२

1)

1

१.८. दयश्िासहता~

पिव्यर्थ॑ः | शासि द्ैतश्षा्ञे विफरुत्वे निष््योजनल्मेवेति पूर्वपक्षः सिदान्त-

नि. इनीत्यादिदेषेण इति निस्क्प्रकारेण अधिषणमङ्ं प्रति गु्वा्ठीति

द्वज्ञानाय गुरुमेवाभिगच्छेदियुक्तविध्यादिनेत्यथेः आदितः भर्षा कुर्वति-

२५ दि श्रुतीति अवणविधिवाजेऽपि वाचस्पतिभौमतीकारः तदिति द्धै. ददा खस।फस्यम्‌ अबोधयत्मबोधयामापेति संबन्धः १२०

५५५।ऽऽचाय. स्वहिष्ये प्रति, अथातो ब्रक्षजिसेति सृप्रा्थीमूतश्रीमच्छकः- राजाय भगवत्पादीयमाप्यवर्णितव्णकचतुष्टयाभिज्ञयर्यसवैपूर्वीचार्यसंमतश्रवणविषधिवावे.- सयोपपक्ति निगमयति-- इतीयादिप्रोितया--

ठति सर्वेमतेकवाक्यता विधिवादे निपुणं समर्थिता, िवतेव गथाऽ्टमूर्तिभिः प्रथितेवं श्रतिरष्टमङ्गिमिः॥ १२१ इति बोधकयमिद्धिप्रथमोटासे प्रथमसरज्रविचारा- त्मकंश्रवणविधिमतेक्योपपत्तिः

अयि मुमुक्षौ इत्या्थिकम्‌ इति पूर्वोक्तरीत्या बिधिवादे प्रथमदू्रनिणील- थोतव्य इति श्रवणविधिविचार्‌ इत्यथः सर्वेति सर्वेषां क्रमादपू्ैविषिवादिप्रक- ९।क]रनियमविधिवादिविवरणकारतदेकदेकिमननादिसहितशग्दाषरोक्षवादिभवणनि- यमविधिवादिपरोक्षङ्ञानजनकश्चरवणनियमवादिषडजादिवन्मानसग्रक्षपताक्षास्कारसिवमे - ६(-तशाखश्रवणानयमवःदिसक्षेपश्चारीरकाचायैनियमविधिमिरिप्ततद्धिधिपश्कवार्तिकका- *एपरिसंख्याविधिवादिवाचस्पर्ताष्टश्रव गिध्यसंभववादिसपूर्णमराचीनाचाणां यानि मलानि तषामेकवाक्यता निर्ूपिततत्तन्सुमुङ्कमतिरीतिरक्षणयुक्स्कतात्पर्यकतेत्यर्थः

विधिवःदेकानुकूस्यं योतयितुं निपुणमिति ज्रियाविशेषणम्‌ समर्थिता निर्क्ता- नेषायुक्तिभः पतिपादितारऽस्तीत्यथेः | अष्टेत्यपङृष्यात्रापि योज्यम्‌ सादरातिश्- याथ वहूभचनम्‌ एवं स्वस्मिन्नमानित्वमीदगतिविचित्ररचनचणस्वं चान्बश्मीमि- ण्येवेति सूच्यते तत्राजुदपामुपमामभिधत्ते-शिवतवेत्यादिना यथाऽ्टमूर्तिभिः पृथ्नयादिप।रमेश्वराष्टन्यक्तिभिः शिवतेव प्रथिता प्रसिद्धाऽस्स्येवं शधुतिः अवणाक्षि- याऽपरि | अष्टेति निर्ूक्ताष्टसंख्याकश्रवणविभिप्रक्रियाक्षरणगिभिः प्रथिता प्रबद्धा भवतीत्येतत्‌

अपूर्वः प्रकटार्थेष्टोडन्यः संक्षेपान्तसंमतः अन्त्यो बातिकङकन्मान्योऽस्याभावो भामतीमेतः १२१ इष्यद्ेनातप्रनोषे भभमोद्वासे श्रवणनिभिमतिक्योपपतिः

बोपेकयसिदिः। १५९ अथ प्रकृतशिष्यः श्रीगुरं प्रति वृचाुवादपूर्दकमतिवरसतथाऽभरिमसूत्रा्थवि- ध+कसंश्यनिरसिसिषय। समभ्यर्थयन्नीन्तरन्यासेन कारण्मञ्जु्ाद+ति-जिज्ञापेत्या- दिल्लगधरया- जिज्ञःसासूत्र एवं परयकरुणया श्रीमदाचायवयं ध्वान्तं विध्वंसित मवद्मलपदाम्भोजयुग्मारूणिम्ना यद्रज्जन्मादिसृतरेऽप्यथ तद्पहूतिस्तद्रदैवास्तु सयः मवति प्रा्थयरहं हि कलितपया. स्तम्यपोऽन्यापेति।॥ १॥ मोः ओमदाचार्यवर्यं यावचोगश्वयीबिशिष्टते सति सकठवेदादेशब्दपरब्रह्म- नुभाकषेत्वपूवैकतदनुभावायितृगुरुवरञ्चिरोमणे इत्यथः पतरेनात्र निखिंरुषसमीित- हितससाधकत्वं सूचितम्‌ भदिति भवतां युष्माकमाद्रातिशयाथमेवात्र बहु वचनम्‌ अमल मृत्तिकाश्चौचेन यथाशा्ञक्षाठितस्वादतिनिमकम्‌ एतादशं यलयदा- म्भोजयुगम पादपद्मद्रयं तस्य योऽरुणिमाऽस्णवणातिञ्चयस्तेनेत्य्थः एतेनात्र प्रतिज्ञाताचार्यपदष्वाेतसदाचारसेपत्तिः सामुद्धिकपरतिद्धपदाम्भोजेत्या- दिष्वनितमहापुरुषशक्षणोपपत्तिश्च चोत्यते परमेति मिरूपमानैर्निमित्तपरदुःखपरि- जिहीषयेति यावत्‌ एतेनात्राद्वष्टा सर्वभूतानां मेत्रः करुण एव नेत्यादिस्दतिप्रतिद्ध जीवन्मुक्तरक्षण व्यज्यते जिज्ञासेति अथातो बरक्षभिश्षासेति प्रथमसुत्रार्थीमूततभ . मद्धगवत्पादीयमाप्यादि प्रसिद्धवणकचतुष्ठयाथविषयकमिव्यर्थः एवं प्रथमो्घासोक्त . रीत्या मे मम ध्वान्तमावरणादिद्यक्तिमहागाढान्धकारषदद्गानम्‌ विष्वपित- मरूणोदयो हि ध्वान्तविध्वंसकः प्रसिद्ध एव तद्वकर्भूरितिमस्ति यद्भदेव नतु तन्नयूनम्‌ अथानन्तर जन्मादीति जन्माद्यस्य यत्त श्ति द्वितीवाधिक- रणाथविषयेऽपीत्यथेः तदिति निरुकाज्ञानध्वस्तिः तद्देव सथ एव एवे नोर्कण्ठ्यादतिभवभीरुतवं माग्यते सर्वाऽपि समृखोन्मूशिकाऽपि तेन यौक्तिक ° ज्ञानन्युदाप्त] व्यज्यते इति उक्तप्रकारम्‌ अहं प्राये तत्र हेुधोप्यथौन्तर्‌+ न्यासः ¦ नर्त्याददधिषेण अन्यां गाम्‌ ननु किमत्र जन्मादिसूत्रे संदिग्धमिप्याश्चङ्क्य तद्विवक्षुः संक्षेपतो शचानुवादपू- वैकं प्रकृतसूत्रपवृशिनिमित्ते प्रतिपादमति-सुमुक्षोरित्यास्ििजगपयातपृवीर्षेन- ममरक्षोविंचार्य हि यद्रह्च कीदक्‌ तदित्यत्न जन्मादिसूनं प्रकृतम्‌ यतो वा इमानीति तद्भक्षकेऽस्मि- नयचिन्तयेव भाप्ये षचस्वाहरो यत्‌ ,

१६७ व्याख्यीसहिता-

पूरू हि युदष्धा वेदानैरह्यविशचवारः कर्ैभ्य इत्येव निर्णीतमिति त्वविवाद्‌- मेव मधवे निशवश्रवणानन्तरम्‌ युमुकषोर्जिज्ञासोः यद्भस विचायम्‌ हिर- वधारणे सन्षपीयमेव वेदान्तैः तत्कादक्‌ कलक्षणमसिति | नहि रक्षणज्ञानं विया फि तदुत्रह्मपदशक्यत।व च्छि वस्तु किमारमाऽनात्मा वति वेदान्तर्ूपकरणैे` रपि बिारयितुं शक्यते इति एवम्‌ तक्षणाकार्क्षायां सत्याम्‌ सूत्र विषये जन्मादीति जन्माद्यस्य यत्त इति सूत्र द्वितीयाधकरणं प्रवृत्त भवती- च्यन्दध्ः

ननु कोर भिमश्चः | यद्वेदानेरेव तद्धक्षम कथितमस्ति तेनैव रक्ष्यसिद्धिः करयश्यत्राऽऽह-यतेा वेत्या्यत्तरायन तदिति तस्य ब्रह्मणो रक्षके कक्षणसमपके सरिःउ्जन्म। चस्य यत इति द्वित्तीयाधिकश विषयक इत्यथः भाष्य श्रीमद्भ- गबर्पदतीयशारीरफभाष्यादय लेरुर खनियन्धवृन्देऽप ति यावत्‌ यत इत्याद यतो बा इम्मानि भूतानि जायन्त येन जातानि जीवन्ति | यसयन्त्याभेसमिश्न्ति | इदि जिद्ाक्षस्व तदबरद्येत। ते

इति जिरुक्तरूपम्‌ तादशम्‌। भृगु वाराणः। वरूथं पितरमुप्तततार अधीहि मव ऋति तसा एतत्प्रोवाच अन्नं पाणं चष्चुः श्रोत्रं मने। वाचमिति ५५ दोषाचेय- म्तपू्भ्रस्तधरे भृभ्वारूयसुपुत्रेण वरूणार्यस्वपितरं प्रप पृणन्रह्मरक्षणसमपंकमेकेत्यथेः फेन श्चतिसूत्रयोरेकाथ्यमावेदयते वचे। निरुक्तवाक्यम्‌ व्याचिन्त्येव विदिषेणा-~ हिविन्ति चिन्तितं यदस्तीत २॥

ननु वर्तेत एुवैवमथापि किमत्र प्रष्टम्यमावुष्मत इत्याशङ्कय तद्विशदयति -दद शरः त्यादिरिक्षरिणःपृवाक्ल-- |

इदं राष्दागरयं किमु निखिटदरयं द्यभिमतं श्रतेः सूजस्यापि प्ररत इह किंवा सजानि तत्‌ अविद्याया पुनरपं तथात्वेन वेफलः प्रयासः राश्।देः परिणतिमतापात्तिरपि ६॥

(दद्वितव्रक्षरक्षणघ।क्ये यते। वेत्य दिरूपे प्रकृ, भुतेधजुषदारम्भीम्‌ तंतेततिरी. पक लाभिमानिन्या देवताया इत्यथः तथा सूत्रस्यापि जन्माचस्य यत इति ठव अ, दिकिद्धथिकरणस्यापि इदमिति श्चुत हमान भूतानीति भूतविशेषणीभृतेनं प्‌ दूते अस्येति उन्मादिषरमप्रतियोगिकधर्मितावच््छिन्नामिघायकेने दृशढेदनाऽ&* क्श प्टमिद्धयैः निकिङेति | हिरवधारणे याबेदु्ेतमेव मभिमतं

४; धिनु पष्डरराकणद्ेः कुहम छठि किन किंवा यहा | स्जनि साचे दे च्‌ | अ्िमलिव्यि पर्थदेव शः |

बोधय पदिः १६१

ननु मवहन्यतरः पक्षः कि तेनेयत भाह--भविधेत्यादिसार्षया तवैव भादिना जीव हो विश्युद्धा चिच्था जीवेश्योर्मिदा। भिधा तश्ितो्योगः बढस्माकमनादयः हइत्यभियुक्तकारिकोक्तानादिजौवादिदुरक्चदुष्टयं म्म्‌ एवं चाविद्याजीवेशतद्वेदाविधाचिस्संबन्धामिधानादिदुश्यपन्चकस्याप्युखस्येतति याषत्‌ पुनरपि, इदानीं नियानित्यविवेकादितत्वसक्षात्कारान्तमोक्षसामय्ृष्व॑मपीत्यर्थः

तथात्वेन सेमाषिताविचादयुत्पत्तिमस्वेन क्लाल्नदेः भदरैतशाल्ञतल्करणाभ्य पनदेसित्यथेः उपरक्षणमिदं यावद्धिवेकादिसाधनानामपि प्रयासः प्रयल्नेभ्रमः विफलो निष्फर्‌ एव स्यात्‌ परिणतीति टसङ्मान्रद्यद्धनक्षणः सकाश्ादेष साच्- भादिम्नाषारणं सकठं दृदयं पृषटिकारे जायते चेददधेतन्रहञेतरसामम्यमाद।सरिणामब- दिना सांख्यादिपक्षः परिणामवाद इति सक्षेपश्षारीरको केः सांरूपादीनां मतपरसक्कि; श्पादित्य्थः २॥

केवडमेताषदेव ित्वपरमप्य।ति दोषजातमित्याह-भनिर्मोक्ष इष्यादिना-

अनि्माक्षा जन्तोरषृतफलमुकेर्थादिरपि स्वभावापक्तिः स्यासमथम इह पक्षेऽथ चरमे किं संकोचः स्यादिद्म उत सृष्टेरपिं पुरा सदेबेत्याय॒क्तं सदपि बत सिध्यत्किल कथम्‌

अन्तोजीवस्य प्रतिप्रर्योत्तरमविघयादयुसत्या कदाऽपि मोक्षो नेव भतरेदिति भाषः | तथा अङृतेति जीवस्य प्र्योत्तरं सृष्टिसमकार्मेवोखत्या पागङृत नामेव पृण्या- दिकर्मणां सुलादिफलोपभोगप्रसङ्गः स्यादिष्यथः भादिन। प्रख्ये जीवस्य दिध्वंसेन हृतानां सुङृतादिकर्मणां इुखादिफरोपभोगे विने विनाशप्रसङ्गश्च स्यादिति प्रायम्‌

तथा स्वभावेति ब्रह्षतरसामम्यमावेन ज्ह्ममात्रमेव चिज्जदगप्रपञ्चनिचयं कर्थं हवयतीति पृष्टे सति स्वभावदेवे्यु्तरमाषईदयकमायुष्मतः स्यात्तथा चेोर्णनाभिदष्टा- न्तेन स्वभावबादापातश्वेति संप्रतीह पूवेशोकपृवोधेङ्ृतप्रश्द्वयमध्ये प्रथमपल्े दइय- त्वावच्छेदकाषच्छिन्नं साधनाधलिर्मपि दर्यं यतो वे्यादिश्चुताविदंपदािषक्षितं भषतीतयात्मके दूषणपश्चकं भवेदिति भावः भथान्त्यपक्षेऽपि दोषोपन्यासाभेमुप- क्रमते-भयेत्यादिना भथ प्रथमपक्षदूषणोक्त्यनन्तरम्‌ चरमे साथेव इष्य यतो वा इमानि भूतानि जायन्त इति शुताबिदंपदाथं इत्यन्तिमेऽपि पश्च इष्यर्थः इदम इदंत्याबच्छेदकावच्छिशददयमाज्र्चक्तस्येदंपदस्य संकोचः शिखर्वीमाबः ( , स्यात्कपि स्यादेषेति मावत्‌ | २१८१ (0

१६२ व्याश्यापहिता-

= केवेशमेकमेबेदं दूषणं किंलन्यदपि महर सदस्तीस्याशयेन तदभनिषतै-उतै. त्यादिरेषेण उतेति प्राक्तनद्षणन सह सयुच्चायकमन्ययम्‌ सदेवेत्यादीति देष सोम्बेषुमम्र भासीदेकमभाद्विनीयामिष्यादि च्छन्देम्योपनिषवः षष्ठाध्यायारम्भे पेतकेलाभेषपुत्रं प्रति पित्रा मगवतेद्‌ाश्केयोक्तमिस्यथः सष्टेपि पुरा सादिह- इयरचनातप्रागपि सदपि दैशिकादिपरिच्ठेद श्रयस्वगतादिमेदत्रयाक्षयुक्तं सश्चेदा- भन्दद्वितीयं ब्रक्षापीति यावत्‌ ! येति खेदे नदानीमविधाथनादिदक्यस्य सतत कथ वि तिष्ये कथंचिदपि सदरमुचिषं भयादित्यन्वयः ¢

मृष्टैः एर छान्दोग्यशु्युक्तसन्मात्रसिद्धो कि नधकमित्याशङ्कक्म तथेत्य भरैकथमपर्वकं तदाट--रत्राऽऽदेव्थदिसग्धरया --

तत्राऽऽह श्वनकतं श्रतिरतलरमादकमवाद्धितीय-

मेवं ह्ष्टारकाक्त्या सनि मक्नमिदटा वद्तुमेव ग्युदामप्‌। नाष्ग्मृयात्कथं मत्मति जनिरिति पञ्चधा दर्यजात पाया नम्ज्ञाप्य्जीवेश्वरतदुभयामदनद्यपायःयुगाख्ये ।॥

धुतिश्छन्पोग्यघुतिः ¦ तश्र प्रख्यकालि ! सति सन्मात्र प्रत्यगभिक्षन्रह्माभि | भरतकेतुं प्रति एतलामकं पुत्रं प्ररि भवुरूरसादष्यन्तपरम्णेत्यवैः पएकमेवादि- गयम्‌ सदेव सौम्येदमग्र मासीदेकमेवाद्वितीनम्‌ एवमनयाऽ<नुपृ््या उदारको- कय! उद्‌ार्कास्यपितुमिरेति यावत्‌ सकरूमिद्‌। स्वमतसजातीयविजातीयभेदानाम्‌ उपकक्षणमिद देशकालख्वस्तुपरिच्तेदानामपि ! व्युदास पयुंदासम्‌ बक्तुमेव ह्वन्यप्रयोजन्‌(थमिष्य्थः आद शेचदिति संबन्धः

ननु भषत्येवं श्रत्यथस्ततः कि प्रकृते प्रतिज्ञातविरोष इत्मनत्राऽऽह -तादगित्यादि- भोरार्षन मायेत्यादि माया तज्ज्ञाप्यौ तदुपाहितांचेदरपो यो जीवेश्वरौ मायप्र तिबिम्बिततद्धिम्बीमूतचिदास्मानौ तदुभयो्िद्रेदश्च त्रह्ममाययोयौ युग्योग धा- ष्यासिकसंबन्धश्चेत्पास्या संज्ञा यस्यातियाचित्सनन्धाबाेनिरुक्दशय जारस्य एता- हृदा इत्मथेः पश्चा प्रतिपादितरीस्या पश्चप्रफारफे ईहे दद्यजति द्वैतसंबन्बे | सनिरदिते |

जनामेकां रोटितश्ङ्कङृष्णां बही प्रजां ननयन्ती< सरूपाम्‌ अजो द्येक जुषमाणोऽनुरेते जहात्येनां भुक्तभोगामजोऽन्य इति श्रतेः शक्या्थकोक्तमायादि, बश्वके जन्मराहैततवेनानादिसिद्ध इत्यर्थः एतादृशे सति वतंमान इति याबत्‌

के

गोपेक्ष्यपिचिः। १९१

तदकधरखयकालाषच्छेदेनैकमेवेस्याशश्रुतिप्रतिपादितपिल्यथं; सते सधदामिभेयं श्रध कथं मूय। सिध्येदिति योजना एमं यतो वेत्यादिशरुस्ुक्तेः शब्दार्थामूतं सजन्मेब दश्यमिति द्वितीयपक्षेऽपि त्ठक्तिसंकोचः प्रव्येऽनादिद्दयपश्चके सत्यद्वेतलेन भुष्युकतसच्छल्द बा्यश्रक्षामिष्टेश्वैति दाषद्धयं हेयमित्याशयः

एषं शिष्यस्य दोषसप्तकासक सपक्नद्वयं आओगुरुः समाकण्यं समाधानरहृश्या वथानाथं तममिमुखी करोति-श्रण्वत्रत्यायुपजात्या--

ङ्व तादस्म्यत एव दयं मायाद्यनादिप्रखये चितीष्टप्‌ मितेव तोये नदिहान्त्यपक्ष स॒षप्तवस्कोऽपे दीष एति ॥४॥

जम इन्तेषािन्‌ | भग्र प्रृतत्वेदु कदोपसप्तकाक्रान्तप्रश्नद्रयोपन्यस्तपक्षद्कयाषय- विशेष इत्यर्थः त्वमित्यार्थेकम्‌ ¦ शणु बक्ष्यमाणं रहस्यं समाधानमबधारयेति यावत्‌| किमवधा समाघानमित्यत्रा४ऽह-- त्रादास्म्येष्यादिना खिति सदेव सोम्येशुमम्र भासीदेकमेवाद्धितीयमितिश्चुतिप्रतिपादिते सन्मन्रेऽद्वितीयग्रह्मचेतग्य इत्यर्थः मायार्दाति आदिना जौवेशतद्रेदमायाचित्सबन्धा भ्राद्माः

अन्येऽप्यन्न जीवेद्ाभेदवद वियेश्षमेदाबिद्याजीवभेदाविध। जित्सबन्धभेद। विदधाजीवे- मेदभेदा विधाचिद्धेद विर्दीशभेदविज्जीवभदचिदविष्ाचिरसंनन्धमेद चज्जीबेद्यभेदभे- देशाविधाचित्संबन्धभदेशजीषेशमेदमेदजीवविद्रेदजौवजीवेरभिदभेदजी वाषिदा चित्सं- बन्धमेदादयः सर्वेऽपि षण्णां यथासं मवमनादनां भेदा भपि भेदत्वेन जविश्षभेद एषान्तर्मूताः एतारक्पश्चतापन्नमनारिरक्यमजामित्यारि शुतिप्रतिबोषितं प्ागभावा- परतियोगिद्धेतमिति यावत्‌ प्रये महाप्रश्ये तादासम्यतत एष तादास््येनैष भव- भारणेन सयोगसमवायादिसंबन्धान्तरव्युदासः

तह्वक्षणं तु भेद सद्िष्णुरमेदस्तादात्म्यमिति प्रसिद्धभेष तोये सितेव जहे चष्‌- कादिगतेऽतिविश्ुद्धशक्करेव किंचाय दृष्टान्तः सनरानुभवसाधारणो भवति, रितु श्रौमसेक्षावदेकगम्य इत्यस्वरसात्तादारम्यविषये दृष्टान्ताम्तरमपि छ्यष्टयति--सुषुप्ेति वथा निमेरूराजतपानपाग्रगतजङे विनिहिताऽतिनिर्मटशचकंरा जरादिभिनाऽपि स्वाधा- दीमूतोक्तराजतगततितकपमात्रावभास्तत्तादात्मयरक्षणैक्येनैव तिष्ठति

यथा वा पो देवदतः सुप्त्याकारपरिणतमृखाङ्चानीयतमोगुणतादाल्येनेवावतिष्ठति तद्वततुङ्यमव मायाघनादिद्यं प्रखयकाटावच्छेदेन सन्मात्रदवैतनरक्षचैतन्ये तादा- स्येनैव तिष्ठतीति यत इष्टं सर्वपूर्वाचार्यसंमतं मनति तत्तप्माद्धेतोरिह ततप

१६५ व्यस्यासरिता-

अद्रममण्ये | भन्त्यपक्षे यतो वा मानीप्यादिश्रुताविदं पदपरामृरयं सजन्येव इश्य- भिष्टमिति चरमविकल्ये कोऽपि दोषो नैति नेव प्रसरतीत्यन्वयः

एषं यते। वा इमानि भूतानि जायन्त इति श्रुती जायन्त इत्यारूातस्याना- दौन्यविद्यादिपश्च दश्यानि प्रादुर्भवन्ति सादीन्याकाज्ञादीन्यनन्तदइयानि त्वायक्षण- सबन्धरक्षणायुसाि प्र्युबन्तीति सिद्धान्ताङ्गीकारे कोऽपि दोषः प्रसरतीस्य. मिपायः इदैशब्दसकोचस्य निरुक्तयुक्तेरभावासख्ये ब्रह्मणः परिच्छेदन्नयभेदन्र- वशन्यत्वावच्छेदेनापि वस॑मानतायाः संमवाश्चेति भावः

जथ शिष्यः प्रोक्तदष्टन्तद्वयमध्यं एव विषमत्वमाश्चङ्ते-- तोये सितेत्यादि- मस॒न्ततिरकया-

तोये सितान खलु ययि चाष्ुषी स्या- त्राप्यसौ रसनया स्फुटतामपेति एवं प्रबोधसमये स्मरणात्सुषपतो सौख्यादिकं स्फटमतो विषमत्धमन्न

तोये रजतादिचषकस्थिते जटे सिता वसन्तादौ पनकार्यं विनिक्षिपताऽति- षिदयुदधस्रेप्य्ः ययि चा्ुषी चद्घःम्यक्षा सट स्यान्नैव भवति तत्रापि एवं सत्यपि सा निरुक्तशकंरा रसनया जिह्वया स्फुटतां प्रल्क्षताम्‌ स्वेति निरूकपानकरसासादसमये प्रकटी भवतीत्यथेः ततः किं तत्राऽऽद-एग- मित्याय्तरा्धेन एवं शकेरायाः काथतप्रस्यक्षवत्‌ प्रवोघसमये जाग्रदवस्था" ननिकाठे | स्मरणास्सुखमहमस्वाप्सं न॒ किविदवेदिषमित्याकरकपुपुप्त्यनुमूतसुखा- दिविषयकस्मरणाद्धेतोरिति यावत्‌

पुषुतो युुप्त्यवस्थावच्छेदेनानुभूतमित्ययं ; | सख्येति सदिना भजा. भादि। स्फुटं स्पष्टं निरुक्तस्मरणान्यथानुषपत््याऽनुभूतत्ेन विनिणति मवती- ह्यर्थः तथा शकरा तु जाप्रदशायामेवोक्तजडे निक्षिप्ता सदयुत्तरक्षणे स्प्रतयक्षाऽपि पानकरसास्ादसमय रासनप्रत्यक्षा भवति निद्रितदेवदतच्तन तद्शायां.सक्ष्याकारघु- क्वाकाराज्ञानाकारसूक्ष्माविधावृत््यनुभूतं जाम्रदशायां सजातनिरूकस्मृत्यन्यथानुपपत्त्या ्रुखादि निर्णायतेऽत् दृ्ठान्तद्भः ऽन्योन्यविषमत्वमस्तीति संबन्धः तेन दाष्टीन्ति- क्ेऽप्येतदित्याञ्चयः एवं शिष्यङ्तवेष्यक्षिपमाकरूष्य श्रीगुरुस्तन्मनोमङ्गमिधैवाभाङ्गाकारगृवंक घवा परिधाय विध्वदीङृबयेतदरदस्यं सरकलपूरवाचार्यमवमेदेन पुरतः मफ़्ाशयिष्यमाणलवेनं अनौ एितिषस्यविरहमेष विंर्पष्टयति-त्ष्यमित्यारिशादूरविकीडिः

कः \ ॥,॥

बोधेक्यसिद्धिः। १६५ द्ध्य तस्प्र्वेभप सरा्ट्कलनत्तत्कारण कत प्ते योग्य तच वंडद्धाचत्तदनुग मायादहरय श्त. बत्पाथां मतमेदतोऽग्र इह ते सबाधयिष्याम्यट्‌ः भेषम्यं तदिहास्ति रे बद्‌ कथ दष्टान्दृा्टान्तग्राः॥ भये मया यदुक्तं सदेष सेन्थिदमग्र जस॑।दकभेबो द्वितयम्‌ श्रुवयाश्रयततः सृष्ट प्राक्च्यादेकार्यरिङ्गकाद्चुःनस्या तद्वदजामका।भस्यादश्रस्या चात्याद्यनाीददहयप- कमपि पर्िच्छिदभेदजयाधियुकेऽमि ब्रह्मा १५ ।६.व सुसादव तादल्थेनव्‌ . बरत इत्यत्र मवतेक्त दथन्तय।ः सकरासुखाच।; च्चकराया रासनप्रत्यश्षग वत्वा - खदेस्वु स्ययुचयल्वाच्च यद्वैपम्यं तेन दाएान्तिकेऽप्यसिद्िलक्षणनेषम्य तद्वव तथाऽपि शकरायास्तोयमिश्रणदश्चायां सवेथाञप्यप्रतीततेऽपि तत्र नादतयन सस्त बद्व सुश्ल।द्‌ः यु्ठदलायो सत्रयाऽप्यव्रत।तत्तञ।प्‌ तत्र त्‌।दास्लन्‌ सन्त्रवर्च प्र दरेतत्रह्मण्यवियाधनादिदृस्यपस्चकमस्त्यवेपयत्र नाम्‌ वन्यामत्व(कयः

एवमभ्ाक्षरयोजना-अजय्यन्तेव किम्‌ यस्वया प्रार्‌म॑दुक्तसद्धानदृष्टान्तया- दैषम्यद्द् सरसत्यमिस्यधाज्जीकार्‌ भवतु यथा कर्थनिन्मदुक्ततास्यानमिषवेन तथावि। प्रङत.ऽपि परयावच्छिक्नाखण्डत्रह्मचेतन्येऽपि मृ्।न। सन्म: सीम्येमा सर्ब: प्रजाः सदायतन्ः स्परतिष्ठा इति श्रतेः रष्टयुपराश्रतजन्यजगञजन्पर्जौवन्‌ रणकारवद्धद्वरेस्यओैः। योग्य तत्कारण करप्यत ईद्यन्वयः

तश्कीद रं तत्राऽऽइ-तचेत्यादिण। चरस्व तत्फारणतावन्छैदकाषच्छिर चु ! तेः स्देवेस्याद्चजमेकामित्यादिषेदादित्यथः विदयुद्धतयदिदृश्यान्तम्‌ ननु नेद मामकमसिमिती त्वत्त भाई -तेदित्यादितृतीधपादेन |. निगमयतति-वेषम्धमिध्यादि चरम शरणेन <

जन्बेदमिह जन्यजगज्जनिजीबमजरणकारणलान्यथानुपप स्या तहदजामिध्यादि- अत्या व्र्येऽप्यद्वितीये ब्रह्माणि ब्रक्षविदाप्नेति परमिति त्रह्म वेद्‌ ब्रहषिव भवती ह्यादिभ्रविशतेभ्य+ परस्यण्रद्धक्यपतमेकमतिबाध्यमनापघहानादिवृरयपस्चकमाध्याकषिक- ताद्य धरीमानद्धररी छियत इति मा भवविदश्चब्दससकोचः सदेव सोम्थेत्यादिश्रुति विरोधश्च शथाऽपि भिरक्तजगदुतयर्यादयोऽप्युपपल्यादिमन्त एत तथा चानवखेति पुनः एष कष्य शङ्कदे-जनिरस्थिवीस्यदिप्रथ्वापूवार्धन-

जनिस्थि विषया इमे अभिरुताः सतां संमता- स्ततः फिमनवस्थिषि्ननु सेन जन्मादिषु , ९१-२

१६६ १पार्पाष्डिता=

नथाऽन्न बत लक्ष्यमप्युपहिवं सदत्येव त्र- द्विवायमपि बेन्पतं षदब्वद्रां मुशिःकुतः॥ ९॥ नन्विति शङ्कन्तरसूचकमन्ययम्‌ इमे भहृत््खदष्क्षोक्ाः जीति जग- ुर्पतिस्थितिसंइतये।ऽपि जनियुताः, उपडढक्मिदं शियत्यदेपरि एतादशा एव सतां पण्डितानां जन्मस्थस्योः सादिमावधर्मसविन विनाशस्यापि स्वमतेऽ(जायते- ह्य दयुपक्रमम्य विनद्यतीति यास्केन माद्बिकार एव नाश्च रक्तः ;नेतैव प्रते भध्वेसाभावेखवेन संमताः सन्ति ततो कन्पादिषु जगज्न्मादयोऽपि अन्ना दिमन्त एवं ततस्तेऽपि तथेत्यपयंबस्थितिशक्षणाभ्नवत्वितिरमवस्येत भतेत्किमपि त॒ नियत स्यादित्यन्वयः एवं दाङकान्तरमप्याह- तभत्यु्रार्भेन तभा निशशक्कावत्‌ बतेति रे अत्र प्रङृताहतश्षाज्ञ रक्ष्यमपि जगजन्मादिकारणष्वशक्ष्यमवि ब्रहतव्य्धः | डप- हितमेव रक्ष्यताच्छेदकीमूतमायावच्छिक्मेव मवति तदेव निरेोपाभ्मवोखेशच मेम ब्रह, जथातो बह्मजिज्ञासेति न्यायाचद्विनिापस्वेति श्रतेश्च विचार्यमपि चेनि प्यानित्यिवेकादिसायमत्रयानुगृहीतर्तीत्रतमाजेडासाबत्कर्तृकत्रह्मनिद्टानार्यषरईकीक- यथादिष्युपसत्या ताबदद्वितशाक्नेणैव निर्णेयं यदि मतं संमतमस्तीस्पर्थः। तहिं भटनिटां घटज्ञानवतां पामराणामपि कृतो भुपि्मवति मायोपरितन्रद्यत्वस्व घटेऽपि सत्वाचज्ज्ञानान्मुक्तेः कुतो हेतोनं जायत इति षकव्यमिति सबन्धः तस्माद यमप्यपरोऽत्र दोष एवेति मावः। घटे जगञ्जन्भादिकारणताषच्छिश्मायोपहिसमक्षल्वं घटते किमि सापि. तम्‌ वटस्य जगदन्तःपातितेनोपदेययोरमेदादिमाश्चयः एवं निरूक्तङ्पे तटस्थलक्षण दोषयुगममिष दानी छङ्पढक्षगे$पि तदाह यदौत्यादिदादृख्विक्रीडितेन- यद्यजास्ि तटस्यलक्षणापिवापीं स्वपरं त- त्सत्यं ज्ञानमनन्तमिस्युपमिषद्ष्यं मुनीनां वदा सत्वत्वापलक्षितत्वकनेऽण्येस्येष दोषः पुन- धर्मित्वं चित इर्यलक्ष्यवपुषः कन्ेष्यता स्वात्मनः ॥१०॥ भत्र पङ्तऽदरेतशाजञे रस्येति तटस्यषकणवस्स्वक्ष्येतरम्यावरतकमित्यरः

नीनां सूत्रभौप्यवातिंकङृतां इरिद्बतुराननाबतारीमूतमगवह्वादरायण्चंकरनग-

बोपेक्याक्िदिः १६५

नेलाहसुोश्रहषवापप्ाविश्र्थः। स्वरूपं जोऽप्यर्भे शयक्पमपि सत्यपनिल्पदि- गश्मित्यन्तरस्‌ सत्यं ज्ाजमबन्तं ब्षेत्याक्ररेणोपनिषदि रैततिरयशासास्थव्रक्ष अद्नपाकयषातुपमिढदि उप उपोपसर्गः सामीप्ये तस्मतीचि सम।प्यत दति वार्ति- -क्रहस्यम्रस्मनि विषये निषीदति तासपर्येण पयवस्यतीति तथा एताः निरुप ज्यते पातोतमफथिकासिभेः सङ्रूक्तविवृत्याऽबाप्यत इति तथेति पातवत्‌

ह्वक्षणम्‌ यथयमीषटं समतम्‌ भसि वर्तते तदा मस्यस्वारीति सस्य त्वादिभिः भादिना ज्ञानत्वादि वे्यदुपरक्षिततवं शाखया चन्द्रस्रमिष वदा %ई- विद्यथाकथंचित्सबद्धेन वस्तुनेतरण्यावृप्तषीविषयत्वमित्यथः तस्य॒ यत्कष्टनं इनं ` शििन्सत्यपि पष पूर्वप्ोक्तो रक्ष्यस्योपदितत्रक्षणः ! दोष एति प्राभ्नोती ` वथः तरस्यष्क्चणे हि रक्ष्ये जन्यजगज्जन्यादिप्रतियोगिकाभिन्ननिमिचषाद्‌ कारणताषच्छेदकावच्छिजमायोपहितचिर्वस्य रक्ष्यस्वेन विघायत्वे या घट^५।ण्यु- पात्रोपदियामेदात्तस्वेन तञ्छवानादपि सुक्त्यापतिः

वथा पुनः स्वह्द्रक्षणपक्षेऽपि सयत्वा धपकक्षितत्वज्ञानेऽग्गी त॑ स्यपि चित्कन्श्पदवक्षणः धर्मित्वं सत्पत्वायुपगक्षितत्वरूपं मत्रति ` ईति हेतोः भषद्भेति तिर्कनमहीनस्य स्वानः स्वाभिन्रादवितन्रक्षरूपप्रतीय शष्यथः क्ा्विष्यक्षा सुमुष्ुषिचायंता सिध्यतीति संबन्धः १०

एवं परृत्चिभ्यस्य जिहास्यन्ह्मणस्तरस्थक्छरूपलश्चणद्वयविषययं शेके ५न लं प्रभात कऋमालमरिजिहीषुः भीगुरुः प्रथमपद्यपूवारधकृतं जगज्जन्मारिप्वनवः्थाभरक्ष ममाज्ञेपं प्रत्याक्षिपति-उवक्तीत्यादिप्रदार्षिण्या-

उह्पतिस्थितिविलयास्तु कस्पितानां तचश्धित्तमव इति स्फुटं मगाप्ु तेमैषामपि हि तेऽपरे भवन्ति शानेऽ्ेऽपि यदिहास्ति तुल्यसत्ता \॥ ५3

हशब्दः पोकशङ्काशान्स्यथः। कलितानामध्यस्तानां यावत्पदार्थानां सादीना- `प्रति यावत्‌ उल्तिस्थितिविख्यास्तु तत्तदिति वत्तज्ज्ञानस्वरूपा एवे ने खाप - बरणबुन्धादिरश्षणा इत्यथः इति, एवमेव मृगाप्सु मृगपदाभिषभेयमरीष्मायुष्मस-

वरह्मरिगषविजिकिकरषरण्यवच्छिननाद्वाततराभिक्रमािकरणकममावम(समानरूजलेषिव- इषयैः सुट स्पष्ठमेवास्ती्यन्वयः

१६८ ध्थं रूयासहित-

अयमाश्चयः इदं रजतमियादिरजतादिभ्मे सिद्धान्तेऽनिर्वयनीयं रजतं क्स्य च्छिज्ञचैतन्याज्ञानपारेणारमीमूतं बे।घबाषयोरथमन्तराऽन्यथाघ्रुपपस्या अमसमानसपांकं समुत्पन्नमित्यङ्ग) कृतमेव निवे चन यश्य तिवादिभिस्तेन तदुस्पािस्तु तदिषयकं जसम स्मकं स्फुरणभेव त्वायक्षणसबन्धः क्षणस्यापि जन्यस्वेन तदुत्पत्तिरुक्षणप्रश्च एष पुभरनवस्थातादवस्थ्यात्‌ चोक्तन्नानस्यापि तथालेन तदण्डषाशितिमिति साम तम्‌ प्रते ज्ञान।भये।; समानसत्ताकत्वेन ज्ञानोयतरथहपत्वाभ्युपगमात्‌ चान्योन्याश्रयः भविद्यादिद्‌षमदिघ्ा तयो; समानपत्ताकलत्वेन परस्पराभपे* ध्रणादेति

फर्तिम्ट-- तेनेति एषामपि जन्यजगज्जन्माद्षामपि ते उदस्यादकः | अपर इति च्छेद; अन्य इयथः हि भवन्ति दिरवघारणे निरुकरौष्य्‌ कश्पितत्वावच्छेदकवच्छेदन ज्ञानायसमानसत्त।कत्वासङकते जगति कचिपितल्ल- स्यैव सिद्धान्तितत्वाद्ैक्ष्यमाणल।च नेव मघन्तीति योजना तत्र दं व्युसादयति- शन हत्या दिचरमचरणेन यद्यस्माद्धेतेः इदानिषचनीयष्यातिवदेऽस्मस्सिद्धन्व इति यवत्‌ ज्ञानि नम इति तदषच्छि्रपाक्षिचेतन्वदूपस्ुरणे तथा-मये मभः- पद्‌ ऽपि चोऽबघ।रणे तुल्येति समानसप्तेवास्तीवि संबन्धः ११

नध्वेवमपि सादिदुरयस्योदत््यादीनां ` कथं रक्षणानीरयपक्षायां संक्षपेणोरचि.- प्थत्करेटक्षणे स्युलखादयति-आचेत्यादिमन्दाक्रन्तापूषर्षिन- |

आधा स्फ़तिजनिरमिमता प्रोक्तदृदयस्य तद्‌- तामारम्याऽप्प्रटयम।पेया सा स्थितिः संमता मः। आद्यन्तावेष्यलममिमतो तत्पदेकाभिषेयो कौचिन्भायारपरिणतिविरोषाविहाऽऽजक्षषोधात्‌ ॥१२॥

प्ाक्तेति सादिद्वैतस्य | आया प्राथमिकी स्पूर्विः साक्षिजितिरेव नः। अद्तिनामस्माकेम्‌ जनिः। जनिर्सविरुद्धव शइत्यमरादु्सिशिवयथंः मभिमता समनाऽस्तीति यात्‌ काटस्त्ववियैव तस्या एव सव।षारत्वादिति सिद्धान्तनि. दृक्तेः। क्षणात्मना परिणता विचापतिनिम्बितत्ेन ाक्षिचितः क्षणिकष्वेऽपि किम्बरू- पस्य तस्य बिल्थत्वभेवेति भावः एवं प्रथमक्षणङ्ूपाविज्ापरिणामप्रतिनिम्बिताजि स्यमेनोततित भिति तदटक्षणं फड्तिम्‌ वक्ष्वमणेऽत्र सिथितिष्शवणेऽतिन्यापिभ्याव- चये वथमेति दे सदिवारणाय क्षणेति तािकचमतकार्य्युदायाय श्पेत्यारि पदष्कमहनम्‌ रिष्टं रपष्ठौहृतमेष एवं क्रमपाठ ह्थितिमपि रक्षयति छरददिस्यादिना |

मोधेकयसिद्धिः १६९.

भथ निरक्तक्षणोप्पस्यनन्तरम्‌ ता्त्तिम्‌ आरभ्याऽऽग्रख्यमपि का प्रो्वृदयस्य प्ूर्िर्निरुक्तकारास्मकाविधापरिणामप्रतिविम्बितसाक्षिवितिरिति यातत्‌। सै नः स्थितिः समतेति सबन्धः तथा चोदत्तिमारभ्य याचत्मरयं मध्यस्थकारा- सकाक्धिापरिणामप्रतिनिम्बितसाध्चिचित्वमेव स्थितित्वमिति तद्वक्षणमपि पदक - त्यादिकं प्रागु स्वयमेबोद्यम्‌

नन्वात्मन ऽऽदिपदायेस्तद्रदन्तपदाथोऽपि हत्यःकदरक्षायां तवेपि रक्ष यति- जायन्तावपीदयुच्तरार्धेन आययन्तावपीट, ब्रह्मवोधाचयावदद्धेतालपस्वसा- ्षाक्कारपर्यन्तम्‌ तसपदैकेति आदन्तप्रदमात्र्चक्यतावच्छेद कावच्छिन्न वित्यर्थः एतादृशौ ङम्‌ ददृशावेव कोचित्‌ मयति त्रापि प्राग्वदन प्रतिति म्बितसाक्षिचित्ं बोध्य५ अभिमतै। भवत इत्यन्वयः अपरं दं सररमेव ॥१२॥

ननु मवलत्वेवं सामान्यतः सादिद्वितस्योसातिस्थिल्योस्तधाऽऽचन्तयारपि सक्षण- निहपणमयापि श्रुतस्य तद्यस्य किं रक्षणमित्यपेक्षायां तप्सक्षिपति-तादास्य- नेत्यादिश्चाञिन्या-

तादासम्येनानादिद्रयकमा या सेवास्माक तस्य सदेटयः स्याद्‌ ¦ सौर्याभावत्सेव शद्धाऽस्त्यसङ्गा कैवं ते स्याददूषणस्यावकाक्ञः॥ १६॥

या तादाल्भन भेदसदिष्णुरभेदस्तादासम्यं यथा दूघरस्तन्दुः पट इत्यादिमि - द्धरक्षशेन संबन्धविरोषेणेल्यथः अनादी।ते जीवादिदरयवश्चकस्येति यावत्‌ ; एकपदं तदुन्यभानविनिवारणार्थम्‌ भा विदृरूपा स्दिः | सेव निरुक्तचितिरेव सस्माकमद्वैतिनाष्‌ सदेस्तस्य सादिदृद्य्य ठ्यः सौयौमावर्पुरस्यय सौर सूरसूर्ैत्वायमरास्सूयेप्तबन्धिनी एतादश्ची या भा कान्तिस्तद्दियथ॑ः ल्यः स्यादिति योजना

मथा मृगजलाङ्यसादिद्रैतस्य मिथ्यातेनोभयवादिसमतस्य रुयस्तद्धासपयोजकदे- श्वकाकानषच्छन्नसूयाडोक एव ॒तद्वदाकाशादिस्तकरुव्यावह्‌। रिकिचरयस्य लयोऽना- दिदश्वपफावच्छिमचैतन्यमेवेति भावः कत्रादिटभोऽ्था्नो चेद्रुणोऽरष॑न्तसौक- बगित्यदिषदीयसादित्यसःरेक्तेरनैवत्ाषौन्तरेकय चकत्वदोषः विस्तरस्तु तदीयदी- कोयामेष द्रष्य | |

१२०१

१५. व्य(खूयासहिर्ता-~

नन्वेषं यचयपि महप्रस्येऽत्राविधाधमादिषटद्यपश्चकावच्छिशवैतन्दर स्त्य सनेोक्तलक्षणसमन्वयेऽपि तरज्गदेः सादिहर्यैकरूपस्यापि तोये ख्ये. तदितरनिक- सादिरश्यमानसच्वात्तत्) व्याप्तिरिति षे सादिदश्यत्वावच्छेदकावच्छलपरतियो- शिकरयतवेम्य टक्ष्यः चु | तस्य तु महाप्रलय एव सतत्वाज्ेवोक्ताग्याधिः |

तर्हि पत्तदृ्द५ल्यः कथं रक्ष्य इति वाच्यम्‌ स्वोपाद्‌ नावस्यैष कय इति तत्सामान्यसक्षण।त्‌ तस्य तृमयन्रापि साम्याश्च एवं स्वोपादाने पराथमिक- कार्यस्पु तिरत क्तिप्तथ। २५ स्य स्वे पादानतादात््यं स्थितिरिद्युरफत्यदेरपि ते साभा" बोध्ये |

नन्वेवं तर्हि म्देव साभ्येति श्युतश्चुद्धाद्ैतचिस्सिद्धिः कथमिति वचेत्तत्राऽऽ-- भरगेत्या? | भसङ्गाकाशादिरश्यकार्यान्यथानुपपक्तिकलपित।काशकाष्ण्यबदविक्ौ- चनदिददयतादाल्याध्यासलक्षणसङ्गशून्या सत्याकाशवस्सैष चितिः श्युद्धा कल्प चिच्छेदादिद्ेतविषरारस्तीति संबन्धः उपसहरति-केत्यादिशेकण १६

एवं रक्षेणदोषमवमोप्य। रुक््यदोषमपि निःश्रेषयति--ढश्ष्यं पद्यपीत्यादिम- न्दाक्रान्तय।-

त्षयं ययष्यपहितपमतदिधाऽप्युक्तरीष्या

नापि स्यात्किमु भवतः जइृद्धवस्तुष्छभ्धिः सवाग्रतम परममधरश्वीः प्रकृष्प्रकाङ्- श्वन्द्रः पटयेत्यृदधितवचसा किं तं वेत्सि शुद्धपर्‌ ॥१४॥

भये भिम) ३ति मृनुद्धयष्याहारस्सवार्थैक एव यद्यपि उक्तरीत्या यतो मानि भूतानि जायन्त इत्यारभ्य तद्भङ्षत्यन्तवाक्येस्तथा सत्यं ज्ञानमनन्तं बहनेति चै मसिद्धतरम्थम्बरूपलश्षणावगोधकतेत्तिरीयकश्चुतिपद्धत्येष्यथः वह्श्रविदामभरोति परमिति तदीवपराथमिकम्‌त्रव।क्ये समृपन्थस्तमिति यावत्‌ द्विषाऽपिं निह्कक्श्चण- मदेन द्िपरकारकमपील्यथः |

तादृशम्‌ रक्ष्यं क्षितं योग्यदवेतं बह्म उपहितं श्॒द्धमन्- प्रषानाविश्राए्यमायाकल्षितसष्यत्वादिजन्यजगज्जानिजीवनजरणाभिननिमिशोपादान- कारणत्वोपाध्यवच्छिननमेवा मूदिति यावत्‌ तत्राप्येवं सत्यपि मवतस्तरष शुद्धेति शद्धाद्विताबाधितचिन्मात्रासमप्राप्िः स्याक्किमु, मपि तु स्यादेवेत्यन्वयः

तत्र हेतु योतयन्दष्टन्तेनानुभतै स्पष्टयति--चालम्रेऽयमित्यादुैरर्भेम भयं मत्मस्यक्षः ¦ शालमरेऽश्वस्थादिशाखाग्रोपरुक्षित इत्यर्थः पसे ` भतिपशस्त-

बोधेक्यसिद्धिः। १७१

कन्तिः मत द्व वृष्ठति (मङ्छधासौ प्रकाशेति कर्मभारमतः शाति क्रारकस्वा माग्यन्छल्युत्करस्य।वहारिकस्वप्रफाश्चतेलः पुञ्ञ इत्यथः चन्द्रः भयमेव शरद्रपद शक्यताबच्छेदकावच्छछिन्न इति याघत्‌ अतः पद्येत्युदितवक्सा शह्दिती याचनद्रमव शंकाप्तपरोक्तामुपूर्वीकवाक्षयकरण्क्राखण्डव क्याथविषयकथचान्दबोषेनेर्थयेः

तं चन्द्र द्ध शस म्राख्योषरक्षणपरममधुर भरीपङृष्ट प्रकशासमकस्वच्छयलशक्षणाव+ श्टेदकीमूतयक्किचिद्धर्मानाक्राम्तमेव वेस्सि कि पद्य मृषो धावतीत्यादिबव्‌ प्रकृतेऽपि शाखाभ्ेऽयं परममधुशशरी; प्रकृष्टप्रकाशश्वन्द्रः पदयेत्युदिववचसाऽपि सं तं शुद्धं. वेस्ि किमपि तु वेत्सि जानास्येवेयन्वयः एवं चोभयविधलक््यस्व - पडितत्वेऽपि श्ुद्धवस्तु विषयक, शान्दमोभो रोकेऽनुमूयमानतवेन नैवापहलवाई इति भावःः॥.१४॥

नन्वेवमपि 1 : प्रकृते यतो वा इमानि चैतानि जायन्त इत्या दिभरतेजेन्माचस्य यत इति सूत्रस्य -च मुमुश्चुजिन्चास्थत्रह्मजन्थजगञ्न निजीवनजरणकाश््मुपादान तयोत निमित्तमातप्रतया नाञऽयः सज्ज ःस्वरमकमिरुक्तकार्यपरतियो गिकोपादानी- भूतश्य ब्रह्मणोऽपि कटककनकन्ययना कस्रा्यापावात्‌ नान्स्यः षतस्म चेतनत्वेन कुर रादिषन्निमिचचविशेषौनि्येऽपि तक्छयस्योपासनस्यानुपरुभ्यमानत्वात्‌

प्रस्युत सोऽकामयह्न बहु समां परजभियेति तपोऽतप्यत पपस्तप्लवा | इद सर्वममुजत यदिदं किच तस्मृ्टा त्देवानुप्रावि्त्‌ तदभुपरविश्य सश्च त्यश्चामवत्‌ भिरूकत चानिरुक्तं चेस्फदिना परमा्मन एव यावक्का्योपादान- ह्वाज्नामाश्च वाच्यं मार्या तु प्रकृतिं विदन्मा तु महेश्वरमिति शुश्- स्तराट्क्षनिमिचकारणमेवास्तु च्तनत्वाखुहाखदिवन्माया तु मृदादिवञ्जडत्वादु. पादानमेवास्स्िति समुक्महतश्युत्योस्वमपि विरोघानुद्धारािस्यत्राऽश्द-उपादाने- त्यादिक्िषषस्ण्या-

उपादानामिर्धः यत शह निमित्तं श्रतिमवं विषते स्वक्दो जगति सुखसुपोपममिदप्‌ यतो षा इत्यादि प्रवदति तथेव श्ुतिवचः कुलालः पथभ्या स्फुरति कपाटं किमथवा ॥१५॥

चऋभ्यमगज्जन्यादिरूपे वक्तं ्रहाविव्‌मोति परमिस्युपक्रमवाक्षयपूत्रिते ` याबदु्ैतस्य ब्रह्समेकयविषयकविकरिततत्त्वमस्यादिमहावाकष्यकरणकचकमभरमाबाध्य- त्नात्तरीयकसिद्धतवेकदेशारमककायरूपेऽप्यतात्कान्यथामाब इति याबत्‌

१७२ व्याश्पासषिता-

उपादानेति स्वाभिन्नकाय॑जनकानतिरिकिसत्ताकमिव्यथः पताकृशम्‌ निमित्त पहकारिकारणम्‌ भ्ुतिमत सयुदाद्वतेसतिरीयकवाक्यसमत्तम्‌ जगति रोके स्वाम्रादौ विवर्त अमे आदिना सपौदिभ्रमः। सुखेति ! स्वस्थनिद्रितदेववत्तवदिष्यभेः। यतो हेतोः इदं कारणं भषति मतः यते। वा ईस्यादि श्रतिवत्वस्सयेव प्रब्द ~ तीति सेबन्धः नन्व यत इति पञ्चम्या निमित्तमेव प्रतीयत इष्यत भाद- कुड इत्यादिचरमष्वरणेन १५

जथ जन्मादिसूत्रयोजनं केषांचिद्धेदषादिनामन्यथेव संमत्तमिति तदूवुञुत्युबुद्धि- माधकं मा भवसिति पिया तद्नृचत्वेनामिषाय दूषयति-माधस्येत्यादिप्रहर्षिण्या-

आस्य प्रथभररीरिणा$न जन्म संपन्नं यत इति सूत्रयाजनं त्‌ कैषांचिन्मतम।पे तत्त नेय युक्तं भिज्ञासाश्रतिवचसाऽतयाभिधाना््‌ ३१६

प्रथमेति एव कस्िन्कस्पेऽन्यः रारीरी कश्चञ्जीव एतज्जनुषः पराङ्नैव प्रादु- भूत ॒इइस्यस्येन परथभक्नद्‌ भूतस्वोदाय्यसमुवचितमेवेत्या ञ्यः हिरण्यगभस्येत्यर्थं यद्भा सवे शरीर प्रथमः पर्ष ईश्वरः आदिकता मूतनिं ब्माप्रे समष- मैल इति स्तेशवघुराननस्थपि यात्‌ प्रथमपक्षे हि खय भः समवर्तताम्र इति धिरेव मुखम्‌ सत्र सष्टिसमय यतः सकाशाज्जम्म संपन्नम्‌ इति सूत्रयोजनं तु केषांचिन्न्यायक्िखामणौ पूषेपक्षखेनोक्तमेदबद्ेविशेषाभामित्य्थः मतमपि, इष्ट- मपि बत्त

जिज्ञासेति भूयुरदे बाकूथिरोति तेत्तिरीयोपनिषद्यपक्रम्य यतो षा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्यभिसवि्चन्ति तद्विजिङ्गा. सस्व तद्रङ्षिवीत्यथातो ऋहाजिङ्ञासेति पूर्वसूत्रे विच।रविषयस्वेन विवक्षितन्र्मजि- हासाविधायक्वेदवाक्यैने्यथेः अतथेति च्छेदः रदुक्तरीतिकब्रह्मलक्षणानवबो- भनद्धितोरिष्वि. यावत्‌ भेष युक्तं यौम्यं नेव भवतीति बौजनो

अभया हि श्रुष्या जन्यजगज्जनिनीनजरणाभिभनिभिचोपादानकारणत्वमेष गरणस्सश्स्थस्क्षणमुरूमिति दु निर्िद। दमेद्‌ तादश भृग्वारू्यपुत्र प्रति कपरा्लपिदोपननिष्व वि चार्या भिषितं भवति ! शुत्िविरुष्स्कधुपू- थन एकं मोदि भः शः डकार पथति

शोपेर्यति वि | | .*&

तानि | श्रौमद्धिदारण्यीयसर्बदर्शानसंप्रहे रामागुजमत पह्णय किं पुम बिजिङ्ापितम्यमित्यगेश्षायां रक्षणमुक्तम्‌-जन्मा्षस्य यत इति जन्मादौहि हङ्नि- म्थिठिप्रक५म तदुगुणसवेद्वाम बहुवीहि भस्याचिन्दथविविषर चनारच्पश्य नि तवे शकार मेगनरक्षाटिस्तम्बपर्यन्तक्षत्रह्षमि अस्य यतो यस्मात्सर्वश्वरानितिम्ेषः8. नीकस्वसूपास्सतेयसंकटपाचयनवधिकः।तिशयासंख्येयकल्ष्यागगुणात्सरद्ात्टश्शकेः भुतः शषिमिथिनि कयः प्रवतैन्त इति पूत्राय इति

ठतरैरे माध्वमतमपि पङ्ृत्य जिह्ञास्यनक्षणो यक्तेणमुच्छम्‌-जन्मासलद रह ईति तृष्टिखिव्यादि यता मवति तद्रञेति बाकयार्थ इति वरस्तु मायददरो. कारम एव ! यस्याडऽकारास्य जन्म, मासन भाक; सबूत हरि दरे क्न मव्तत्याहू भ्रयमप्येतश्बिन्त्यम्‌ १६ शएवमद्वननद्षरकणयोघकसत्रा्थसिद्धान्तसिद्धे जगत्कारणबदे वैरेरिका हनि किर, गेव टिनिमपि निर।कर्णमव्याभिकमेवाम्‌दिष्याह-एतेनेतिबन्ततिककब)----

पतन छण्टनममुत्किल कारणत्व वेदोगिकादिविदुषां जगतोऽजिलानाक , अक्ञानकन्पितमिदं यदि चेन्न इयं ज्ञानैकनाहयमपि नो मयद्‌ द्वितीयाद्‌ ।॥ १७

पतेनाथातो श्र्यनिजसेति खारम्भाषिकरणसूत्रबिचारबिषयामूतनिङ्छर 8. शवक क्यस्वारस्यसिद्धनक्षटक्षणवादिजन्मादिसूत्रायीनर्णयेनेत्य्थः भाविः निहवरेषाणां वाबद्धेदबादिनामपि एतादृ्चाम्‌ वैशेविकादीति काणादादिषल- वादिन) ति यावत्‌ जगतो विश्वस्य | कारणत विश्वकारणङिनिर्णयनिषय इत्यः ) ह्ण्डने 9.न निरसनमव | भभूदासीदिति संबन्धः

लश्र तुं पतिपादयति-मश्नेत्याधुचरार्भन यदि द्वितीयाद्नपमरम्‌। दितीषद्रै मय मथी ते शरतेद्रेतत्वावच्छेेन दुःखमिति धावत्‌ प्तावुशे परमान्धमूरजीषे- छरा विपश्च विषभेदोपरक्षतं दृष्यम्‌ भत्रेदमस्त पनिङ्कृष्टमिति वचन. जिरतिष्टमक- निकष्य साक्यास्यदुत्विषयश्वमन्तरा शुत्राप्यदशैनादिदंपदेनेव पककमास्वसभ्े धवि दृ्यपदुं पुनहक्तमिब भात्वथापि, भयमाल्मा ब्रह्ेत्यादिश्वुतावपि इक्माच$- ध्याप्मनि भवपकाशस्वेन निरवापरोक्षत्वविवक्पाऽ्ीदेपदभयोगदशमाचद्ग्मातंकष्दन्‌

हद्िराकरणीयपेब

#‹

१५७५ द्याख्याभहिता=

कहनेति नतं विदाथ इमा जनान्ययष्माकमन्तरं बभूव मीहरिश भ्रावृता जरप्या चासुतृप उक्थशासश्चरन्तीति श्चतेरशानकल्िवं ब्रक्षालैक्याभव- विषयकानादिभवहूपावि्यामात्रप्रतिमासितं चेख्याततर्हिं इनेकनाश्यमपि जहम. बिदाभ्रोति परम्‌ तमव विदित्वाऽविमृल्युमेति नान्यः पन्थ विद्यतेऽयनाय जात्वा देवं मुच्यते सर्वपाशैः श्ञात्वा देवं सर्वैपाश्चापानिः श्ात्वा शिवं श।न्तिमल्यन्त- मेति ब्रह्म वेद ब्रह्मेव भबति तरति शोकमात्मवित्‌ ब्रहेवेदमग्र भासौ्तदाता- नमेवविदहं ब्रह्मास्मीति तस्माप्त्सवैमभयत्‌ ब्रहयेव सन््र्माप्येप्ति भ॒ एवं वेद | तथो यो देवानां प्रयबुध्यत स॒ प्व तदमवत्तयषीणां तथा मनुष्ाणमित्यादिश्- तिसहकेण

श्वानं रुढ्ध्वा परां श्ान्तिमजिरेणाभिगच्छति हयेन तु वदङ्ानं येषां नाशि लमास्मनः तेषामारित्यवज्ज्ञानं प्रकाशयति तस्परमित्यादिस्मृतिसदखेण नोच ब्रह्मासमभेदबोधकवेदान्तमहावचननन्यापरोक्षाप्रतिबद्धपरमामात्रनाभ्यमपि नो भवेदि- त्यन्वयः १५

तदेवं समुपन्यस्तश्रतार्थापस्या फङितं निगमयति-- नेनेवेत्यादिश्माईृरवि- क्रीडितेन--

त्ञानेनेव वियक्तिरित्यविरतं वेदान्तषिश्वमरा- नाथस्यात॒लदु्दुमिष्वानिरयं जष्याण्डदहम्भण्डले तश्छीरोक रदेदाकेश्वरमताद्रैतात्माषेयान्‌ग- हतध्वान्तविवतंवादविरहे कस्यापि काऽ्या गतिः ॥१८॥

बतः | शनेनैव निरुक्तरूपव्रक्मास्मेक्यविषयकवेदान्तमह्ावाक्यकरणका प्रतिबद्धा- वरोक्षथरमप्रमयेवेत्यथः। प्रसंख्यानादिसाधनान्तरं प्रत्या्यातुमेवावभारणम्‌ विमुकि। भविधस्तमयो मोक्षः सा बन्ध उदाहृत इति वार्तैकोकेर्विंशिष्टा सगुणसायो(यु)- उयाचपेक्षया विरुक्षण।दरेतस्वपरकाशनरह्मात्मानन्दरूपविदेहासिका शकिः बु; कैवल्यमिष्यमरान्मोक्ष इति यावत्‌ इ्येवंपफारकः भविरतमखण्डं म॒ क्षणमात्रम्‌ बेदान्तेति उपनिषद्भागमूपतेरिव्यथः अतुरेति िश्वबिजयजन्य- सवेन ठुरारषिति पएतादृद्यो यो दुन्दुमिष्वनिभरीविराव इति थात्‌

भयं सवैविद्र्मत्यक्षो ब्ह्माण्डहन्मण्डले वर्र्तीत्यन्वयः क्तः कि

तत्राऽऽह-तवित्याद्यघरार्भन तत्तस्माद्धेतोः। श्रीत्यादि इद भीर्भिरतिश्चयस्वामाविकै- शर्यसपदेब तद्वान्यः रकरः पावैतीपतिरेब चासौ देशिकेश्वरओति तजा चतुर्भि

घोपैकयतिद्धिः। १७५

वेह रिष्येरतु ्रकरोऽवतरिष्थतीति खुप्राणेक्तिर्णगुरस्वमे सकशाशचर्थजरवर्ती तर्ष या मतरा ञुद्धयेदिकसिद्धान्पी मूतैच्छिलाभनत्वेन समता, एतादृश्ली गाश्धेता- हमविषपिणौ विश्वाषिचारिततश्वमस्यादि वाक्ष्यजन्यापरोक्षापतिबद्धप्रमा ताभनुगच्छङ्खि तदुदयसमसमयमेव त्रेकाङ्किनिरस्तं मवत्येषादश्ं धुद्धेतं नामरूपात्मकं इदयं वथा तम्मूशमूतं ध्वान्तमनादिभावषूपं ब्रह्मालेकाश्रयविषयमङ्गानं चेतष्टश्चषणः सर्वोऽपि कार्यकारणात्मकः संप्रासे विधर्तोऽता्िकोऽन्यथामावः परोक्तपममापरवाध्यल्वेन जम एवेत्याकारको यो वादस्तस्वबुमुरसोः कथाषाद इति तहक्षणादस्तुजिडामुपरनोषप्र- बरोजकः कथािरषस्तस्य यो विरहो रित्यं तस्मिन्सतीत्यथः निरुक्तसिद्धान्ता- नङ्गीकारे सतीति याव्‌

कस्यापि बादिभोऽन्या निरुकसिद्धान्तेतरा का गतिरस्ति डानैकसष्यभुक्िश्रष्या- अन्यथानुपपत्त्या साववुद्धेतस्थ जञानतिवत्य॑त्वरक्षणमिश्य ताज्गीकरणमन्तरेण नैवेतरः श्वम्रेऽप्युषाष इस्याश्चयः १८

एष प्रासङ्गिकं परिसिमाप्यष प्रषुतं ग्रकषरुध्तणं कथयितुं वहश्षणमेव णपरो ययं तच्छन्छः तथा रक्षणप्तबन्षि याबङ्गक्षणेष्धेवानुगप्तं धर्मजातमि- त्यर्थः ) सामान्यतः सर्वधर्मषिधुरे ब्रह्मण्यद्वैतत्वास्कालत्रयेऽपि नेव संभक्तीत्या- क्षेपं कस्यचिन्मुरक्षोरपन्यस्य तहक्षणसंभषं युक्त्या संक्षिपति आओ्दयुरुः कमुर्दाार- मतानुबदेन-स्वस्मिननित्यादिज्ञग्धरवा--

स्वस्मिश्नन्येवरत्यं व्यबहुतिमपि यत्माधये्ुक्षणं त- नि्मदे बह्मणीदं कथापिति षिविधोत्तकचिन्रार्कतपम जीवं जीवं प्रतीदं श्रुचियुषर्तिहिरे।माटतीखकर्मरन्दं सयः संयोतयेयुः करगतमगृतं कोमुदीडृदद्िजन्द्राः ॥१९॥

यद्‌ बर्मजातम्‌ स्वस्िन्स्वरक्ष्ये बश्सुनि णन्येतरत्वं स्वबा्कवारूषताव- च्छेदकावच्ठिक्नामेलत्वायष्छेदकङारिमिदप्रतिमो गित्वमित्यथः ( स्वं घटादि कक्षं तद्भाचकं घटादिपदं तद्भाच्यतावच्छेदकं घटलादि तदवब्छिन्नो निलिर्षटस्तद्नि- जनत्वावच्छेदकं तसिष्ठान्योन्यामावप्रति गेगिताषच्छेदकावाच्छिमत्वं तच्छारिनः सर्वेऽपि स्वेतरे तद्धेद० ) तथा म्यबहृतिमपि व्यबहारमपि साषयेत्रपादयेत्‌ तचभामूत धर्मजातं लक्षणं मबतीति संबन्ः

मत एवाऽऽहुः-व्यादृतिग्यवहारो बा रक्षणस्य प्रयोजनमिति तभिरुकर्क्षनं म्याबत््या्न्यतरजनकषर्मजात्तम्‌ इदं प्रागुपन्षस्तं तटस्थदक्षणादितेन बुद्धिस्ब-

१.५६ शप्‌) प्रहित

श्वास्माशिपरयफम निदे परिन्केदत्रयावियुरू निर्गुणे, तु सगुणे | २२१ ब्रह्मणि परस्यगमिश्स्देन पमु्ुजिहास्य हस्यं! ¦ कथं स्थतस्य प्रस्ािपुरत्यङ- धस्य सत्र कारत्रयडइपि समव उति भाषः ; इनि निरुकतपकाःः | केवरुमतः वामेव, कितयरक्षणमेवैतदित्याशयेन्‌ विथि- नह्हि--विविष0िः | रशयनातच्छदकमन्तरा रश्णासिद्धिस्ठड्‌ अन्यादृदाननुगतं भर्तु ब्रह्मेति भण्यन ¦ नेका दुरेमोाऽतर ध्यान द्धि भस्तुनीति बार्तिकोके रद्र ननद > चमर [सित्याषश्सषल्या परस्करप्वन !यद्धान्नयटिसमनस्व पृक्ः भर एम वित्रकाकिःनह्तरम्थदूयः दद्म सकः दतत्काड्िकत्यादुतिसतापकल्वं सूष्यमे | एक्क भिच्याश्रारकयःरखिदत एन छकपःयितादयुरपर्यष्ठस्तनेतादईशतरड. प्याडडमासस्वेन भिया ध्वन्ये नन त्नम्तम्‌ | यथा चिञहिद्ितमास्वरर्ार वितरिमकसूर्यदसनेन -पकिणसकानदेन वारः सन्यते तद्वुदामासौमूतोक्ततकब. शादलिविनश्रामिति पचत ¡ पलकक्षम्‌ | लद नार पनि पत्यक काकारक्षाश।गि- मूमष्घ परतीत्यधः पक्षे जीर्वजीकशरकार ञः इृयमराद्केर पाने : परोगरषलि ! अद्रेतकौमशालण- म्भनिरोदकन्‌।र मानाय; | प्के रनद नः. ! नतु नरो भवतीति धूते हुनवः ) शरुत ! पवीतङ्णीकनननरयुन्किलजक्षलसणादशाक्यपङ्किह्पा येयं मारुतीकषःन। तमाम। तम्मनन्हहयाफन्यद्च. ¦ करेसि | रगत दस्तपरा्ठमिवामृतं केषस्य गरन तन्‌ | यम्‌ (कर णास्मतगीयुषम्‌ ¦ प्दादृशम्‌ | इदमनन्तरमेनोर्यमानं रषस्यम्‌ सद्र मश्रक्षण धरते नद्योप्येहुः मुचययाद्धुगेति सबन्धः १९ मतिङ्कातं रहस्यमेव निषद्य -. मदै बरत्यादिरादरविक्वीडितेन तदाक्केषा+ कौक।रपूवकस्‌---- ष्टरेत धरन छक्षणकगा फदप्यश्न भव्य हया प्येनदराद्ध पवोखदङ्‌ ष्ररुणः पृत्र युगं लक्षणम्‌ दा खःश्रापयमन्‌ नोक्तजमता जन्म स्थितिर्वा लयः मन्पान्नात्युयगस्त्यनारस्य तदु प्रस्यक पक सिवितिं \॥2०॥ धथपि सेद्धेते ब्रह्माणि ऽपि तरस्पादिहपा ¡ क्षणकया डक्ववस्तुदो- धकधर्मनिनारणा | सत्र वेदान्तश्चान्ञे भरते नेद समवतीति सत्यमिष्व्ंक्गी- क्रि ! न्यबहुतिरीस्योचिन्मेव ' नभादतयेतं सन्यपि ` ककः ¦ पतदङैः गर

बोधेक्वसिद्िः १९७.

भृगुं पुत्रं प्रति नह शौत्रं बोद्ध्पदेष्टम्‌ चित्यादि यङ्कदधिकीयाचन्द्रमू- पदेण्टुं यथा चैत्रेण मेत्र प्रत्यश्त्थादिशालाग्र चन्दे कदाऽप्यरबद्धमप्युपदिश्यते तद देवेत्य्थे; भवोचत्‌ भकथयत्‌ |

तत्र हें प्रतिपव्यति-नोकेत्यादिना उक्तं भमुर्ये स।रुगिरित्यावेनोपकरष्य बता बा इमानि भूतानि जायन्ते येन जातानि जीषन्ति यत्पयन्यभिरषि- शन्ति तद्धिजिह्ासस्व तद्रङ्चेत्यन्तततरीयकोपानेषदू मरय निरूपितं यज्जगद्‌- द्ित्रक्षविवर्ताभूतं भिश्च पस्यष्यथैः जन्म उत्पत्तिः स्थिति रषः संह्ठिव॑

रेकैकमेव सस्य ॒प्रह्ृतसेन बुद्धिस्थस्य स्वपरकाशास्माभिनस्नेन नित्यापरोश्चस्य बा ब्रह्मण इति यावत्‌ इदं पकृतत्वेन उुद्धि स्थ सक्षणमस्ति याजनः ॥२०॥ निरुकसुमुक्षोः संमतेऽपि जगज्जन्मादिप्रतयकरथणनादेऽत्र दृषणोपन्यासपृञ्चेल परमुक्षवन्तराक्षेपपूच॑कमाया्यान्तरङृतसमाधानं बोधयति-कथाक इत्यादिशिखगिया कपाले संलीनः स्थितिंमपगता मर्छर्किर कलालदरण्डादजंनित इह ऊन्मस्त + तधा ¦ ततो नेदं लक्ष्मत्यतिविकलम्‌ च्यम निमिक्त्वक्ञत्वे प्रवदितुमुपाहान इतर २१॥

हह ठोके कुम्मो मुद्रमहारादिना भमः सन्‌ कषर मीनो भक्ति नतः पृषं तु। मस्करिकरे सदण्डयतिदस्ते स्थितिं प्रयिणावस्यानम्‌ उपगतः प्रा्ठो ऽ- भूत्‌ ततोपि प्राक्‌ कुरलस्य; दण्डादेः सश्यापारद्ण्डचक्रादेकरणाकिब- निमिचादित्यथः जनितः स्चश्यन्नोऽपि तु्क्दोऽप्य्थं ¦ तथा स्वजन्मस्विति. सयद्यकेकरक्षणेनेककारणशृक्षक रति याबत्‌

पतो तैषास्ति हेतः $दं प्रोक्तजगज्जन्मायेकैकम्‌ रुक्ष अर्ज - क्षणे मवति इति हेतोः भतिबिकरं परमभ्यकुठं जिज्ञासु ॒प्रति दतेऽष्यं भाषयोः उपादान उपदुनकारणे निमित्तेति करणत्मचेतने £बदितुं ` प्रतिबे दुम्‌ त्रयमेबेदं जगज्जन्भादित्रिकमेव ब्रह्मरश्चणम्‌ ऊचुरिस्मन्वयः ठह- न्िदेव जगदमिननिमिवोपादग्नेत्याङूतम्‌ २१

नमु किमादाकदैते बरण्युपादानल्वमेषेप्याशङ्कषथ ५६ किं ६१त।५।९।- गपववेरकण्वकथनपुर एर्‌ सकमलं श्ठधणं संधिपति- नेवेष्यादिधादृरशिगौ रि --3

१२६

२८ ह्य [ख्पामहिता-

नेषेरन्मकेताऽएवस्छरतिमना मृयादुपादानता

मापि स्यर्पर्णामित। प्रषटतिवत्संधातत्कोघता किंत स्यान्निरिक्ीनविलटमःरमत्तो विवर्ताऽघ्र यः समि स्वप्न इवाद्रयात्मनि तथाशज्ञानादपादानता॥ २२।

भणुदत[ककसमतपरमाणवते मरम्भकता पश्माणुभिरेवेश्वरेच्छा विवशा शुक (दिक्रमेण महाप्रथिव्याधारभ्यत इति तत्सिद्धान्तादारम्भकता निरुकङूपा, दानत, उपादाभकारणता भुतिमता-थता इमानि मृतानि जायन्त इरस्या मूगुबह्णीसमता नैव मूयाकेव सभवेदिष्यर्थ : |

नभ्‌ ससश्एमवादितवेन ताङिंकाभिमताऽऽरम्भकतारुक्चजापादानता मा भवः ष्भुतिमताऽधाप्यसङ्ास्मषादिष्वेन साख्यस्षमताऽसो तु मक्तु वथेस्यत्राऽऽद- भापीस्यादिना ¦ प्रङृतिषण्क पिह्संमतपए्थानवत्‌ परणामिताऽपि तास्विकान भाभादरक्षणपरिणामस्वहपा.ऽपि उपादानता अुतिमका नब स्यादित्यवहृष्याम्बय

यद्‌] श्चास्तिकयोस्ताकककारपष्योरप्यभिमतापादानता श्रतिस्तमता भव हटा नास्तिकविदेषामिनताऽसावतयेति केडत्यसिद्धमित्याह-- संघातिस्भादिन। अ्रषातव।दवटिस्यथंः | मोघता समूह प्रहृत्य स्तोमौघनिक्रजातवारसवातसनं इ्यमरातप्रयिव्याटिचदुष्टयपरपाणुसमृहतारूपोपादामता श्रतिमता स्यादपि स! तथाऽस्तीति योजन, |

तदुक्तं संक्षप्ारीरके-भारम्भवाद्‌ः कणभक्षपक्षः संघातबादस्तु भदन्तपक्षः क] यःटिपक्षः परिणामवाद वेदान्तपक्षस्तु निबर्तवाद इति भदन्तशर्बाकः शिष्कान्तदिन्दौ तु तत्खण्डं प्रङ्प्य यर्यपि वादिना प्रस्येकं भूम्यादिरास्मर नाभ्युपेयते संघातस्येव तदम्दुपगम।दितयक्तेः एषं तहिं कीदृगुपादानता श्रु भतेस्यत आह-किंविष्यादुत्रा्तः भत्र बेदान्तपक्षे स्वेति। खमबिषठा तदनतिर्कि तदैक्यक्षारिनी तथा ना ततो न्यूना बाभितलराकरेषा प्रतिबिम्बा? गरोपाभिकञमस्थरे बाधोच्तरमपि याषदुपाधि विरसन्ती मासमाना सत्ता तथेति यावत्‌ एतादशो यः पु पुंसि. खम इष षिवर्तो जमः इव भद्र वेति धज्ञानात्तथः तादृशी, उपादानताऽस्तीति संबन्धः भभ्यस्ते दोषाः ह्वन्यावत्ये-स्वानतिरिक्तेति अणिष्ठानेऽध्यस्तविषतैखदानाय-हीनेति २२॥

खपसहरति-दतीस्यादिप्रनोधितया-

हति लक्षणवाद्‌ ईरिता मतयुग्भस्य मयेकवाक्यता |

(क

मिथनेस्थ विरंतनस्य प्रथिताऽस्तीह यथाऽद्वितीयता ॥२६।

॥+

बोषेकदतिद्धिः १५७९ इति भंधिक्यमिद्धिप्रथमोह्कासे दितीयसत्रशिषारगत- ्रह्मलक्षणवादमतेक्योपषात्तिः

हक्णेति ब्रह्ञडक्षणविचरे तत्र दान्ते स्पष्टयति --मिपुनस्येचुतरा्ेव {` चिरेतश्यानादिशूपस्य प्िधुनस्य शिवक्षकस्यस्मिनः सा, भवेनर्दाशरश्येन

हता २२॥ हष्यदैतास्मप्रगोभे प्रथमे क्ति द्वितीयसूज्रनिचारगतब्रहहृक्चणवबादमतेभ्योपपकतिः ॥२॥

दवं अन्थजगञ्जन्मारिविवरतीभिननिमित्तोपादानस्वं इेयव्रह्मरक्षण निर्णीषा्ं जिण्यस्तभ्।पि शाङकमानः जीगुरं परति तदुच्छितिं याचते--रपादाबमिध्याशिभि- ज्ररिण्पा-- उपादानं शुद्धं मवति शाव बोकजगतोऽ- म्य ईदो वा जीवः किम सकलजीवा उत तमः। पञाप्येते स्युर्मितिविषयताऽर्यम्तविरहा- तथाऽऽत्मातु ज्ञेयः परिहर शरो मंहायमिमप्‌ ॥१॥ अेर्यारथिंकम्‌ शाब, दानरेताश्च कर्बुर इयमरत्कर्जुरदत्‌ , जविथारिषि. तौयपदार्भाम्वितं वेश्यर्थः टरेति जन्यरिवततयाऽभिहितदश्यस्येति माकत्‌ | तथा चात्र श्जुदढस्योपादानस्वमाभ्षिकश्पोक्त श्ुद्धरषदेबासंमावितं मल्वाङन्धयेऽपि कोटिचुष्टयमुटिशति- अन्त्य ईशो वेत्यादिद्धितीयपदिन तमो मूकान्‌ केवडस्व श्य कारत्रयेऽपि स्वरूपाछाभात्सशिद्वरिहिज्एवेनेव तस्य सब्ररकोरिनिविहत्व- मिति तश्वम्‌ एवमुदिष्टपक्षपशकमपि क्षपबति-नेष्वदिवृतीयपदेन वत्र हेवं प्रतिबोध, चति--मितिरिव्यादि मितिः पमा तदिष्यत्कतु निश्क्तपादानेऽषश्यं वाष्पम्‌ | भन्यथया यतो षः इव्णथरभ्य तद्धिबिशसस्व तदट्षषतौत्यन्तं तेतिरीयक्ेङयत्रह्मरक्षण- बु्मपंमागिततमेव स्यात्‌ तत्त शुदे शदधत्वादेब ष्याहतम्‌ भविष्टपक्षषवस्तु- तुष्टये पु मिथ्यात्वसाधकष्श्यत्वेनेव तदसमावितमिति भाबः ननु शबरुकेदौ- भायां तु प्रहृतिं भिचम्भायिनं तु महेश्वरम्‌ तस्या4यवमूतेस्तु ग्य सर्वमिदं मदिति भुतेरा्चचरमपक्षयोरौजिष्येऽपि मध्यमयोस्तपेपष्यमत्वमेनेवि वेन वक्ष्यमा- टकशररिकलौवषादे तथा भामतीडुन्मते कमाञ्जगति जौवापादानतस्वेषोपपाद- पिवितश्वात्‌

१८० म्याख्यासहिता-

नन्वेवं बेचर्चस्त॒त।किकसंमत।; परमाणषः साह््यसंमतं प्रधानं बोपादःन- मि्यत्राऽऽद-तभाऽऽत्मा वित्यादिना प्रोकघचक्षाद्यान्त्यभश्तुशचन्दः तथा जन्य- जगञ्जन्मापभिन्ननिभिचचोप।दानत्वोपठक्षित भत्मेव डेय; श्चुभ्या ब्रह्मत्वेन बोदध- मृषदिष्टोऽस्ति परमाण्बगादिकम्‌। जक्षविदम्रोति परमि्युपक्रमे बद्वह्ठानस्येव मोक्षद्त्वोेरिप्यमिप्रायः ततः # तदादइ--परीत्यादिश्चेवेण

एबं शिष्यपरार्थनानन्तर्‌ श्रीगुसस्खादश्मेन ददान अमुष्ुविशेषं परति हपवां भीमस्सञास्ममुमीश्वरचरणङृवसाभनकथनमेबमस्त)स्याह-बिङगयेत्पायुपबत्या-

विक्तेयलक्ष्माक्रियं कथं भवेच्छ्‌ तनेष्यकृलमुदहिधीर्षवः।

तज्ज्ञेयलक्ष्मोक्तित एव इद्धं स्पारीरङृतः समचिरे॥२॥

क्यं यते। वा इमानाव्यादितैतिरयपनिष्समिद्धा पएतेनोकधयुध्षौ बरषदा वशिन्तकृत्वं सूच्यते मये बक्षनिदयम। ति परमिदयुपक्रमे श्ुद्धनद्मङ्धानादेष्‌ मकिभवणा करम द्धस्याकारक्षायां जन्य गगजनिजवनजरणाभिन्ननिमिक्तोपा- दानं कारणलव।पलक्ित्र सत्यज्ञानानन्तानन्दास्मवस्स ब्क्षेति मुमुश्चुजिज्ञास्पार्थक- दुद्धजह्मरुष्षणनिणातिरिस्यथः शुद्ध, अद्रत अक्ष विना कथं केन प्रकरेण | भवेष्पयबस्येत्‌ इति, अनेन संदेदन अ।कुरे विहटम्‌ ईदश कंचिञ्डिशाघुं प्रपि उाहिधौवः कर्णयेव संशयसम्‌ द्रात्सम्‌ दध ्मिच्छवः सन्त इति याबत्‌ | पवादः संक्षपति भमस्सपकालम्‌ नदर: हेति मगुबङ्गयास्यैचिरीयो- पनिषदि मृग्व।रूयस्वपुत्र भति यंतो वा इत्यादिश्य प्रागुपक्रन्स्य जेयस्य डतु योग्यस्य ुद्धनद्षण एव निरुक्तजगदभिन्ननिमित्ते(पाद्‌ानङ्पशक्षणकथमदेेर्यर्ः | दद्धमहैते रक्षि तज्िरुक्तजगदुपादान समू जिरे शम्यक्‌ स्वपरभ्वे पत्िपादयामापु- रिति सबन्धः २॥

तत्रापि परगुक्तां शिप्याशङ्कां देिकेशः प्रहतः स्वषमेवागू् तद्‌ नोकारपूषेकं दद्धस्वाय। पेऽभिनषयुकिकथनं परतिजानन्नुष्ठान्तेबािनं तत्राभि. भवि-मिदीत्पादिहर्ण्मि- |

मितिविषयताऽत्यन्तामावोऽघनाऽज मयोरिविः कथमिति भवेज्जञेय शद्धन बाश्यमिति स्वया मितिषिषयता शाबस्येऽपि प्रयाति ङ़द्धता . कथमपि यथा तारग्युक्तं षदम्यवधारय॥३॥

ये विडो, इृसयक्कम्‌ भो याणाय भत्र देयनरदठणि विषे पितीवि पितिः भुविश्रारिशस्याचार्योपरिष्टा तस्वमरयादिवेदान्तमहाबाश्यनन्या) महं ब्रह्षार

बोधेकय विदिः १८५

श्लौति निर्बिकर्पकापरोक्षापापिबङ्धजरमममा तश्या सा विषमता स्वारथस्तोरण्वा -* ब्रह्या योऽस्यन्तामावः द्ुद्धस्वम्याब।तप्रयु्संका$कास्तमब इति याबत्‌ | मया रपूर्वपद्य एव उदितः कथितः इति हेतोः यं तुं योग्यम्‌ धं ब्हयेव कथं भवेत्‌ यत्वमेन इद्ध ब्रह्मणि यदा मितिविषयताकेरहान संभ बति तदा तन्न निरुकतजगदुपादानस्वरूपं रक्षण नेव संभवतीति कैमुतिकशिद्धभेवेति त्वमा बाख्यामत्यन्वयः तत्र दें योतयति-भितिविषयतेयःद्॒तराधेन अये ब्ुभत्सो ब्रह्मणि भितीति निरुक्तममितिनिषयतवेशिष्ठये सत्यशत्यर्थः | यथा येन प्रकरेण द्ुद्धता, मसङ्गविभ्मा। देतरूपता कथमपि केन्‌।पि कारेण भरयाति नेव नङमति बथा | ` तग्युखिम्‌ अहं तवां प्रति बदाम्युपपादयामि खं तु तामबभारयति योजना ` भय अीगुद्ध प्रतिङ्खातां युक्तं व्युसखादयति-ड।क इत्यादिशादेढविक्राडितेन- लोके रत्नपरीक्षकस्य नयनं राचऽपि रत्ने यथा दीक्षायां भ्रतिवि।म्बतं तदपि तच्छद्धं किं वेत्थसो तत्तदास्यजशमषीविषयता सत्वंऽपि इद्धनं बक्लास्मीत्यापि याति यस्यति ययौकोवा मुमुश्ुः क्षणाव॥५॥ यथा जके खोग्यतेऽबरक्यते ई! *का।दिरिय यत्रेति रीकोऽत्र रलापणक्वक्मि- . नित्यर्थः जगति वा| रलेति मणिगुणादिनेणयनिपणस्यति यावत्‌ | नमनं नत्रम्‌ एकब्ने सत्र बस्तिभीष्‌ं हि वक्रदृ्या ने रत्नं परीक्षन्तीति तत्स्वामाभ्यनज्लनार्थमेन वीक्षायां सत्यम्‌ यद्यपि रल शुद्धेऽपि निर्देषिऽपि मतिबिम्बितं प्रतिफडितं भवस्येव तव्‌पि तथाऽपि भसौ निक्क्तरत्नपरी क्षकः छवयहृडरलप्‌ दद्ध स्वनेन्रपतिनिम्बतः हृष्णविन्दुसंदूषितमिव प्रतिमाप्तमानमषि तस्य म्रिथ्यात्वाध्यषसाय।दद्ुठपि .रुभिति यवत्‌ एतादृशं वेति कि प्रमि. णोति किम्‌, मपि वु प्रभिणोत्येबेल्यभ॑ः | एवं प्वन्यमानत्वेन वक्ष्यमाणानुमानस्ताषकं वृष्न्तिमभिषाय दार्ान्तिकं स्पष्ट. पति- तद्कदित्याधुतरर्भेन तद्भवथा माक्येति वाक्येन शब्दपरव्र्मनिढयु- कहपदि्टसुविचारितस्वश्चाजोनिषन्मदावाक्येन नायत इत्येतादृश्ची या येद्कषी, षीः कका रेप मतिरिस्यमराद्‌ बकषाहमस्मीत्यपरोक्चानाविल्रमवतिरूपनि कर्प“ कष्डमथा तस्क या विषयता, भद्धेत्रह्मासमेक्यिषयकानारदभावङूपतन्मान्ाभि. हागर्लकिकि ताकिमूकाद न्व्नकषम तदे काकारतेष््यः तस्याः एर्वे निष र९-६

१८६ ष्य(श्यासहित-

ध्ागतेऽपीति यावत्‌ | को वा युश: सकढसाषनसंपत्परिकबान्ममातेश्य्धं : | इणालिर्क्षवृत्तिपयुक्त विषयाकारताक्षणाबच्छेदेनेवेति याबत्‌ महं ब्र्मस्मौति रत्यु नुभूष्यनुसारतः युद्धमपि, शभद्वेतारमतत्वम्‌ याति किंन यास्यति ब्रबयौश ङि, भवितु सर्वोऽपि मुमुष्घुः पोरौर्या तचस्कारावच्छेदेन शजं बं ्रप्नोव्येषेश्यन्वयः

शत्र कषणादित्वुक्त्या निङकङ्तिविषयतानुमूत्यविथ।ध्वस्तीनामेककानिकित्वं ध्वन्यते तदुक्तं कर्पतरो- शुद्धं ब्रहमेतिविषमीडरगाणा ब्िः स्वस्वेतरोपाबिनि- सिरुदयते सवस्या भप्ुपावित्वाविशेषादिति एतेनदमश्रानुमानं कति भद्वेतात्मवस्तुविषयकापरोक्षापरतिबद्धपमा स्वतदाकरल्वरूपप्रतिफङनलक्षणविषयता* वाच्यपि तदबच्छिननविषद्धतन्मात्रप्रापिका भपरोकपमाव्नात्‌ | रलपरीक्षकचाद्षुक तद्धिषयकपरमाबदिति सा हि बक्षुःपतिनिम्बं हीरकादिरत्ने संपादयम्प्यपि अ्ुदस्थं घस्य प्रापिकेति प्रसिद्धमेव चात्र षटपरमायां हेतोरनैकान्त्यम्‌ तदधिशेषस्व स्वविषयिचित्तवृतिप्रमाप्रातिजिम्बप्राहकत्वत्य तन्न विवक्षितत्वात्‌ नापि पक्ताबण्डे- कादि गौरबम्‌ तयोस्तत्स्वरूपकथना्थंतात्‌

अयात्रापि ओीगुरुरेव शिष्याश्च प्रम प्युद्धान्प समाषाततुं पतिजानीते-किनि- श्व दि भुजङ्गप्रयातेन-

किमहेतमाक्षाक्कतो साक्षिताऽऽस्ते वाऽऽ्ये सखण्डत्वमम्त्ये भानप्‌ तदये मवेत्साऽपि स्वप्रकाशा स्वमिद्धान्तमङ्गादितः प्रोष्यतेऽश्र ५॥

विषयसप्तमीयम्‌ एवं विकड्पद्वयमपि ऋमादुदृषयति- माण हस्वाविन। पना प्रमाणे प्रमेयं प्रमितिस्तथा यस्य मासा विनासन्ते मानं ज्ञानाय तस्य किभि- त्वभियुककेश्वरमप्रमाखूयन्रक्षालेक्यसाक्षाक्छतेरपि साक्षिभास्यत्वावर्यकत्वाचदश्ी- कृतिषशदणप्रथमपकष इत्यथः सखण्डत्वं षट इत्यदिड्नि त्रिपुग्यादिभानेन बिशकङितिमानादेकरस्यराहित्यामिति याबत्‌ एवं त्चन्स्य एव पञ्षोऽस्तित्यत्रा$ऽह ~ अन्त्य्‌ इत्यादि भन्त्ये तत्वसाक्षत्ृतौो विषये साक्षिता नास्तीति द्वितीबरथ इत्यर्थ: तदौव निरुक्तवूतिन्तवन्थि भानमेष भवेदिति सबन्धः तथा चाऽऽनात- माना वुतिरद्वाननिवतिंकाऽपि कथं मूयात्‌ तत्राप्याग्रहेऽनुत्पजञाऽपि तजा सा इदे स्तीत्यापति ` स्यादित्याङ्कूतम्‌ नन्बेवडमयतोऽपि दोषशवदस्तुचिरेव स्वपकाक्च-

भौरेक्वनिद्धिः १८३४

न्ातोक्यविषथकतव त्वप्रकरेत्यत लाह-साऽपात्यादिन्‌। तश्र देवः स्वेति शादिना प्रामाकरमतापसिः ५॥ ( लश्ुना प्रतिवातं समाषानममिषत्ते-प्रेयोकमित्यादिशारदूखविश्चौडितेन - प्रयोकं नवपाश्रनीव चरमा माक्षाव्छतिः साक्षिता संषान्यं विषया करति विगतद्रेतं स्वयं स्योतिषप्‌ यशष्येवमपि स्वयं तु परिमात्यस्येव भासा ततो वुस्थस्फृर्तिसखण्डतादुपमरहोषावमोषो किम्‌ चरमा ब्रह्मातसेकयमत्राषिषिषिणी तदृ्वमपरोक्षादिप्रमाया एवाभाबादाकाशा-+ दे्माबहारिकिसस्वापन्ञद्रतस्यपि तद्वै ृगजकङादिवम्मिथ्यात्वेनानुभवाश्च इदशो | क्क्ष त्कृतिः। तच्छमस्यादिश्चब्दजन्यापरोक्ष प्रमितिः नवेति शरत्काखीनकमखिनी षठ प्राथमिकान्तःपुतेगतत्रिपुरथुन्दरी मगबती पावेतीव्यथः। तस्या एव- विधाः सम. स्तास्छब देवि मेद्‌: जियः समस्ताः सकला जगकिबिति मार्वण्डेयष्वनन सकल- सुक्कूटस्यत्वात्‌ सा यथा प्रयोकेम्‌ प्रेयान्स्वपीतिविषयीभूतः चासाबकश्चति शब। तं शनायकं सूर्यमिति यावत्‌ |

पक्षे स्व यप्रीतिविषयी भूतशिवस्येब स्वपक।रत्वात्मयानेवाकंरत मित्यभंः पएते- नारिवे जडत्वं व्यज्यते पक्षान्तरे तदेतसमेय! पुत्रासयो वि्ाखेयोऽन्यस्माष्म~ स्मादन्तरतरं यदयमात्मेति श्रुतेः पेयानद्वेतसत्यस्वप्रका शष परत्यक्षपरमामन्दर्ूपस्वेनं निर तिशयप्रीतिबिषयत्वना$ऽ्मानमित्येतत्‌ साक्षितेति साक्षादद्रष्टरि संायामिवि पाणिनिस्मरणात्साक्षादन्यवषनेन द्रष्टा साक्षी तस्य मवः साक्षिता तया सम्यक शूट्यो हीनस्तम्‌ ममायमन्यवधानेन द्रा ऽस्तीत्येतादृशस्वप्रतियोगिकद्र्टत्ववर्मवि- शरमेबेति याबत्‌ पक्षेऽप्येवमेव नहि कमङिनीकास्यायन्योः सू्यशिदयोः प्राथ- मिकददने निर्षमेबेशिषटयपतीतिस्लन्न संमति तथा विगतेति सजातीय- दवितीपमाबादद्वितीयमित्य्ः

पञ्चे तदेक्षकारयोरपरासभवादद्यमिति यावत्‌ तत्रापि स्वयमिति म्पाब- हारिकिप्रस्यक्षस्वप्रकाशत्वशाशनमितथः पक्षे दिम्यानन्तस्वतःकान्तिमन्तमेव | वक्षान्तरेऽनन्या्षाननिस्यभानमिस्येवत्‌ भत एव विषया करोष-अबिषयोऽपि विषयो यथा तदाकारतामाग्रतया तदेकाभ्रयाधिषयकानादिभाबङूपावरणविक्षेपनाक्- रिमृडाहानिकष्वंेन विषय इव यथा सेपेदे तथेव ब्षपि करोर्तीत्यन्वथः। पक्षे मुख. वश्मविकसनतः प्रत्यक्षी करोतीत्यर्थः नहि प्मिनीपार्वत्योः सूर्यशिषविषयकसाा-

१८४ व्याश्यापहिता-

त्क रक्षणे स्वमुखपद्ममाश्र ्िकसनमन्तरा व्यापारान्तरं समभीति भावः एवमपि स्वयं तु निरुकतसाक्षा्तिः पक्षे कमशिनी काव्याथनी एुशब्द्ः प्रोकश्च- क्का्ठान्स्यरथः | अर्यैव | उद्रतपकाश्चास्मन एब भववास्ण दयत्रान्ययागन्यवच्छेदार्थकमेब्‌ | भाप्ता-न तत्र सूर्म भाति मं चन्द्रतारकं गमा बिदुतो मान्ति इुते.ऽयमभि;। तमेब भान्तमनरु भाति श्र तस्य मासा सश्मिद विभातीति भते: स्वामिन्ननितेके- तयर्षः तथा षष्ठीयं राहो; शिरः पुडष्प चैतम्मं गङ्गाया अरुत्नियादिक्दौप- चारिक्यम परिमाति स्वाकारतामात्रमयुक्छस्यतादास्यनेव इद्फुरतौव क्षणमिति योजमा | पक्षद्कभेऽप्येबमेम नदि पर्निनौपावह्य सूयश्निगे तरमा मासत इष्याकृतम्‌। ततः फिं अहृत इ्यत्राऽऽइ-तत इत्यादिदषेण तत, प्रा्ब्नदष्ट न्तप्रातिपादनेन | साबेविभक्तिक)ऽथ त्तिः वृीप्मादि पूचपदयपू्पा्ठेताम्त्यपद्च इत्याकम्‌ पतेरु्तव्रह्मसमयीविपयक।५तिबद्धा परे क्षममात्मकचस्म चवते, भर्ूर्विर- भानम्‌ तथ। सखण्डलानिरुक्तपद्याद्ङ्कयमानप्रभमपक्षापादेतसशन्डल्नापातश्च आदिना त्तरव,भ्युपत्यवोदने।त्वतेः स्वप्र श््वाङ्गीकरि प्राभाकरमतापातादद्ैत- सिद्धान्तभङ्गश्च आद्यः ते नते उपसरन्तः प्रसञ्जन्तो दोप्रस्तषां योऽवमेष्ः प्रभ्वसः भवति पितु मब्येषेति भावः| अन्न -यःपदेनेपमेये परमप मास्पदत्येन याबदुद ःखानाष्कष्दितनिर्विकल्यकानि - रतिश्ञयद्कित।नण्दमेक्षरूयत्वमातम~ ध्वन्यते एं लत्राहिपिण वास्तविकं स्वका. दास्वसुपमासयोः सू्यजश्ञकस्येो्यं कदा रके वद््यज्यत तथा कमजिन्यां नवेति विरेषणाच्छरत्काङ्िकिं तद्वद्‌ गौयौ प्रहृष्टतरणिमप्वं तेन परमरमभीबलं चोक- षसंसिद्धोमयविषोपभानयोरपि सख्ये एव साश्नत्छतिरिति विश्िष्योक्श्या तस्वह्कानि परोध्षप्वं ब्युबरस्म्ते। तद्रत्तक्षितिलादिपेयो धिध्रेषणेन सत्र चिन्माव्स्वं निगतेह्यादिद्ितीयन तैनाङ्खण्डेकरसस्वं स्वयमित्यादिशृतीयेम तेन निरपेश्चपकाशद्ध- प्व चःऽऽवेश्यते विषयतिय।[देविवुतरतिकारूयातेनासङ्गत्वं नन्वेबे यद्यात्मने।ऽसङ्खवे भेरःर्गिकं तहि रथं निरुवत्त्योऽपि तद्विषयकमहं निवरेतेति चेन्न तस्य लु स्वमकशपद्मएगारोपिततवदिवत्करिपतत्वन , तदृसस्पा्च- त्वात्‌ कदुक्तं भमस्पुरेश्वराचयचरण्तेत्तिरीयकघा - सत्मारिरुक्ष्या इनोत्ना ्षस्याद्यथनिषेषधीः वहंतैवाऽऽपमाप्नोति केषजङह्ानहानः दवं क्तं षि नृति भिनुकश्च विद्रे नियतेते निवृ जिनः एपकषाकमप्िति सति कान्तेऽपि ---जिथाक्लमयो मोः जा बृरथ उदा तिकृतिरामा मौर

बौधेक्यसिद्धिः १८५

्ातलेनोपरक्षित इति कदपतरावपि- दधे श्र्ेति विषयीकुवंणा वृत्तिः स्वसेतरोपाधिनिवृिरुदयते स्वस्या अप्युप।पित्वाविशेषात्‌। एते नानुपहितस्य विषयता वृ्युपरागेऽत्र सत्तभापयुञ्यते भस्यत्तया विषयके)टिपरेशेनेति

विवृतं बेदमद्रैतसद्धाबुदाह्य अमममिपरायः। यथा-भज्ञानेपशितस्य साक्षित्वेऽपि नानानं साक्षिकोरौ परविशति जडवत्‌ कदु संक्ष्यकटविब एवं ब्युपहि- तस्व विषयत्वेऽपि वुर्िपिषयकोट प्रविशति स्वभिषयत्वानुपपत्तेः रतु स्वय- मविषयोओपि चेतन्यस्य निषयतां संपादयतीति काञप्थनुपपक्तिरिति

इदमत्रास्ति रदस्मम्‌--कारत्रयानमवाध्यमेष प्रत्यगा दवता न।स्कन्दितं निरतति- शयपुखमेव पुरुषार्थं इति तु निभिवाद्भेव तच सस्या द्त्यादिवार्तिकसंमतमदधेतत्रक्षा- हेकयविषयकचरमप्रमोपलष्षितमृखाज्नष्वंसाभेनस्वोपचरेतं भे इश्यादिना तल्म- मासम साक्षिमानसत्वासत्वादिशङ्काय।ः सदशन्तशमनपूव कं कल्पतवैद्वेतिदि - कततद्विवृषतप्रदायिकमेषोक्तमातति तेनात्र कपारकाल्तत्वार्टकुतकमसर इति भन्न ङ्पकपुणोपमाकंकाराम्धाभद्वेतसवं स्वप्रभत्वं चाऽअमनि ब्रह्मवियायां खनुष- मयुद्छदुष्वं सचेतम्‌ तेम शान्तश्नारो रसावपि ६॥

नन्केमपि द्वितीयके श्रीमत्सवेज्ञालयुनीश्वर चरणाशयार्जङ्गासु्धपञ्चदधनक्षणं एव कन्जगज्जनिजीबनजरणभिननि मिसे पाद नस यदुक्तं तत्कथ म्यवस्थाष्येतेषठ शद्ते--नध्नित्य दिह रिण च्शणेन--

मुन्‌ कथमुपद्ुनं मूयाद्रिगुद्धमिरह।६य कवचिदपि विषतेऽपि द्तऽदरेसित चन्न तत्‌ तदरछषरक्षेरव स्माक यतोऽस्ति भथा मर्त तम शह महाद्वार रत्वा मृदि भ्रदिमोपमम्‌ ७॥

इदासिमिनदधैठशाज्ञे बकषपशारौरक उक्तमरपाति रोषः बिद्ुदरमदिवारि- बृ्ममङारटटम्‌ माफारस्य व्यावहारकितभातवेऽपि राम्दनसजमोपादानत्बव- हनसदद्वारणाय पुनविंशन्टि-भद्वयमिति तत्राविध्याद्मनादिबुदपपजकारमकाम्बाह-

ज्मह्पदृशयसस्वात्तदूनयुदासः ब्र्ति रिशेष्यं सवाबिकमन उपादानं कथं दृषा

इषि तु कथमपि नेम भबेदिस्पन्बयः।

गतो वा क्ाततीत्पादिश्चुस्यबहम्मायामह्‌ सदेव्वाङकं प्रतिक्षिपति-कजिद्पीस्म दिना। ननाकव्वदिवदेनामदुपंनेऽपि विमतैवदिनामस्माकं समरादौ शतशस्तयेगाधुः ९४-६

१८६ व्याख्यामहिता-

कषवादित्यत्रा ऽद -विषरतेऽपौति उभयवादिसंमतस्वमरद्यकतिरजतायुदाहरणास्मकेऽपि कवचिदपि द्वैतेऽदयेरददे नादित्यथः एवं तत्रापि सुषुिजामर्सस्कारद्युष्स्पयज्ा- नादिरूपद्वितसंमम एवेति भावः तथा चोक्तमुभुश्वक्नीकृतमते असुष्चुबिशेषाक्षपं अगुरुः सयुक्तिकत्विनानृद्य समाधत्ते-इतीत्यादिपुनीधशषेण तत्र हेतुमाह-- तदि- ह्यादिवृतीयपदेन यतो हेतोः अस्माकं वेदान्तिनामिष्यर्थः तदद्वैतं शुद्धं केव अरशेरेषानादिम। बहपाक्ानदेव तथा निरुक्तोपदुमम्‌ मतं समतमस्तीस्षथः

नन्वाहार्थवादापत्तिरत भाट- सम हष्यादिना हेदुबिशृष्यात्मकवरमवरणेन इहदित- ज्ञास | तमः प्रागदरेरेवेत दे्ठतपोरूमन्पाङृतारूषमहामम्‌ मृदि, मारम्मवादि-+ तार्डिकसमतोपाबानेदाहरणीम्‌तमृत्तिकायामिष्यर्थः महाद्वारमस्वुं इ्ारकारणम्‌ अदिमोयमम्‌ नशाकतवसमम्‌ त्वा ऽङ्ीहृत्य तभा मतमस्तीति पूर्वेण क्क्व; ॥|

नण भवएेवमश्ठानं दारीहृष्य दुद्धमेन त्रक्षोपादाननभादि किमव द्वारवरेन विके जे विवङ्धितं किं वोपडक्षण मदोपाभिरभवा स्वहूपलक्षणद्भुतो परज्ञक मिति पश पड. र्तरह्लक्षणपदशेलपू्वकमादख्क्य दूदपनाङिपति- कोक इत्यादिशार्दढविक्रौ दियर दिपञ्तिः- लोके हम्त विरोषणं तदृदितं यद्बाद्धेतः स्वक्षणे

धीभयादिषयर्धरूपिताविरोष्यष्वाण्विता मेदिका | नोए्वादीब विहोष्य एव सति ङि ताहकदिष्ठं मबे- दज्ञानं ततो षिषदङ्क इह सा सिध्येदुपादानता ॥८॥

पिद न्स्युखरुद्धत्रपमोपदानश्वमनिथाद्वाराऽपि कथं सेजवेदिति चिन्वाबनितिः कद एव हम्तदाब्दार्थः सति मृगतृण्णाम्मति स्नातः खपुष्पङृतरशेखर। एष बन्ध्यासुतो पाति ग्रशदाङ्गषनु्षर इति तेततिरीयकमाग्योस्य चब्दह्ानानुपाष्री बस्तुदयूत्यो बिकश्प इति पतञ्जङ्िाक्ितस्व बिकरपस्म म्यावतेके भ्य(वहारिकारिश- त्वाव च्छिज्ञ त्ययः एताहृदो विशेष्य एब विशेष्वतायोष्यतावव््ठिभ एवेत्यवैः | एतेन गगनारविन्दं घुरमि भरविन्दरवाटिस्याभयासिद्धदेग्युदासः बदजुदधितरो पद्विषयकङ्कानेनेत्यथंः स्वेति निरक्तङ्खानक्षमकाढमेव विषयस्ठेति मिडकवि- ` देषणतिरूपितविशेष्वस्वावाश्छन्नविषपिणीति याबठ्‌ |

भेदिका तदितरव्याव्िकेत्यथः ¦ एतादृशी षौ: भमा मृषीत्‌ गोला- डीव भनादि बटत्वादि तसिङ्क्तरुक्षणच्‌ विरेषणड्दितं प्रलिद्धं भवतीत्यर्थः

्रोपेकश्यसद्धिः १८७

ततः किं तत्राऽऽह--किमिष्यादिभा तादक्‌, निरक्तरक्षणधिषेषणस्वरपमित्यर्थः | तस्प्बोक्तं शद्धनक्षण एव जगदुपादान्मे द्वारीभूतम्‌ शानम्‌ इष्टं प्रिद्धान्ते संमतमस्तीश्यथैः जोमिति चेत्तत्राऽह-नेत्यादिशेषेण ततो निरुक्तरक्षणविशचेष- गीगूतेनाहानेन शद्धे ब्र्मणि सता प्रागुक्ता उपादानता सिभ्येनञैव स्थादिति योजमा विशेषणलक्षणं तृक्तमद्वैतपिद्धौ- वेन हि स्वोपरागाद्विशेष्ये व्याव॒क्तिबुद्धि- न्यते तद्विशेषणम्‌ व्यावतिबुद्धिकाले विशेष्योपरञ्जकभि्य्थः यथा गोष्वा- दीति बिस्तरस्तु गुहचन्दरिकादो

मभोहेदाक्रमप्रा्मुपटक्षणदक्षगमपि सिद्धान्तसंमतमेबामेदषामः प्रते शुद्ध ब्रह्मण एब मगहुपादानस्र द्वारीहृतस्याङ्ञानस्य पूर्व क्तरीष्या विशेषणत्वासंमवेऽ्पयु- बहक्णत्वं तु स्यदेवेस्याशङ्कामप्युपरक्षणस्य कादाचिस्कष्वेन सृथादरे तावदु रश्मेक सेभवतीत्वशयेन समयति-- व्यावृत्ति्षत्वादिवसन्ततिककया --

प्यावृत्तिधीजनकधीबिषयो हि धर्मा यस्तस्य बाधकथियो विषवत्वमेष ; काफादिवप्किलट मषेदुपलक्षणष्वं तट्दारमन्र घटते तमः कथंचित्‌ ॥९॥

ग्यावचिषौः, उपरुक्षयतरवस्तुमा्रादुपरकष्ये भिन्नत्वविषयकप्रम। तस्या जनिका पा धीः काकाटपठक्षणनिषयकममा तस्था बिषयः काकादिरित्यर्थः। दताश््ो यो धर्मः काकारिरेव देवदलगृहरुषवर्मिनिषस्तविशरव्यावर्तकः पदाभेः हिरवषारणे। तयैव बोषकेति बोबिका प्रमापिका षा षौस्तस्या इष्यर्थः विषपर्मेष का~ कादिविकिर काकवन्तो देबदप्तश्य गृहा द्वादयदाहरणे काकाटिमत्वमेव मादि- भाऽस्मिलश्वत्यद्यालाप्रे चन्र हत्याय॒दाहरणगतशासाम्रादि प्राक्च पतदेषोपक- क्षणस्वं भवेित्यन्वयः फलितमाह तदिष्यादितुरीषपदेन ततस्माद्धेषोः भत्र शुद्धन्रक्षण एव जगदुपादानष्वे पङृत इति पाषत्‌

हमोऽक्वानम्‌ कथकिदपि केवापि प्रकरेण द्वारं हर्कारणम्‌ घटते | भगाहण्हिकल्वेनोपलक्षणत्वामावानेष समवतीति सबन्धः तदप्युक्तमहतसिदडधा- ब-येन स्वोपराणयुदासीनं कुर्वता विरेष्वगतन्पाबर्तेकभर्मोपस्थापनेन व्बाव्‌- चिबुद्धि्न्ते तदु पडक्षणम्‌ यथा काकदीति

ननु मा स्तो. बिश्षषणोपरक्षणे तद्विरक्षण उपाभिस्तु तत्छ्यदेवेत्याश्प त- स्थापि प्राग्वदेव शथणामेषानपृैकमेष प्रहृते क्षसंमवं कथयति- मिशेषणेत्यादिपश्च- चामरेण-

१८८ सख्यास्वहिता-

विरोषणाभलक्षणेतर विभेद्बोय्ट न्मतेहि योऽ गोचरो मवेदुपाधरिव सः। चाऽऽभ्रयत्वमिष्यते ननःपदस्थ योजने प्रयया तथाऽज चत्तमः इाद्धता तदा ॥१०॥

विभेदेति स्मेतरभेदजनकबुद्धेरि्यथंः गोचर) विषयः | रपस्तारबिकरिः। चेक्षि शन्दाश्रयत्वम्‌ नभःपदस्य यजने प्रयागे यथ] दूष्यत उपाधिः स्वी क्रियते तथात्र प्रकृते शुद्धनद्षण एम जगदुपादानत्वे द्भारीमूतं तमो बृटाङ्ानं चेत्तदा गुद्धता केति -जना तदप्युक्तं तन॑व-यत्त बिशष्मे नोपरन्नकं या भमन्तरपस्थापकम्‌ जथ न्यतितन, पटुपधिरियुपक्रम्य प्रामाकराद्दाह- रणमुक्तवा तारफिणां कय ग्दभय)र उन्द।ध्रयत्वसुद्‌।इरणम्‌ अत एवा विया दिक, स।६८। वुपा२/त (६ &।०५। वदान्तिनामि पि १०

एथ॑ वेत्ति [नरक्तजगदुपादानत्वद् समूतमक्ञन सद्भस्तुनः प्रथक्ारे तुच्छमेब्‌ भक्यतत्तेत्र द्वार स्वद्पलभव मवला दङ्कामपि &मर्यस्तष्ठक्षणम- प्यमिघाय तस्माप तत।दमव्‌ बाधवात-स्वयकद्युजगप्रयातन- | स्वबेदध्यवं यतवान्यमदंस्य ५।५ वेत्त स्वर तथा लक्षणे ततु यथासं नमर्तायभ्य्‌ व्रतः रयता तमश्वत्त्२द््‌ = मङ्ः॥११।

यत्स्वह्परे स्वबुदूघ्यव स्वपिधयकममय१ स्वान्थति स्वेतरभेदख द्धि वथा स्म नमः जकशभव नभ.पद्र्क्यम्‌ तोयमेव द्रवः साद््यादिवदिव्यर्थः | प्र५मोदाद्रण नसोऽन्तःरिक्षं गगनमिव्यादिकोश्चम- सिद्धस्वरशरादु दाहूरणान्तेरम्‌ विधत्ते तत्तथा रक्षण स्थरूपरुक्षणं भवतीत्यन्वयः | तष्ठः भः तदाद-दती्यादिबरम चरणन ६५ भिङ्कस्वरपढक्यम्‌ इद परृतम्‌ तमः दुद्धमष्ण एव जगदुपादानेते इारीभूतमहाननित्यथ॑ः | चेद्यदि स्वी क्रिसते तटं ९५८ वमत २५५] इदयद्द।द्‌ दकतिरजतादिवदि।व प्रोगे | बरहमप्रभतर।चाध्यय सत सस्वनं प्रदापय चिद्धिन्नमिति चिद्धिभत्वाषकच्छि-

¢. = (~.

प्न्य सिद्ध) विमतपदा पक्ष ०।यच्छ८दके।बा च्छ स्तवामिषानादेत्याचयः। १९६५ अस्तु तदु परज्ञकरवभेव तस्यति पक्षमपि प्राखदेन प्रतिक्षिपति-ब बिभषेष्म+ दिप्रवोधितया-- | विमेदधिरयं हमौरि ट: रषधिय .ऽसावृपरञ्जकः परैः दह उशीर णा कु तककमतस्हयौ तत्‌ ॥१२॥

के

=

बोधेष्यतिष्िः | १८९ ` बः स्वविया स्वदिवयकबुदृप्य विभेदधियं स्वेतरभेद्बुद्धिद्‌ तनोति निष

+ करोति | भसो धमः पेस्ताकिकारिभिः। इह डोके | उपरज्ञकः केष्रान्वयित्येश

सवन्भमात्रटकः उदीरितः कमितोऽप्तोत्मभः तजुदादरति--यवेत्यादि यथा मेयत्वं सदु स्वेतरभेदाजनकृधरमेप्वेम केवङाग्बवित्वं प्रशिद्धमेदेति मबः। भत; कोऽथः ; इत्यत आद-- भत इत्यादिशेषेण भत उपरञ्जकषरमस्य प्व- न्थमात्रपरकत्षेन केवरान्नपिषमत्नाद्नेकम्मकिनिष्ठतया प्रहृते कन्मङधिनिहषर्भष्वा- भषादित्यर्थः तत्‌ ¦ शुदध्रद्मण एष बगदुपादानते दारत्वेन समतमषानमिधि याबत्‌ | तथा निङ्क्र्कषम उपरज्ञको धमः | नेव मगतौति संबन्धः १२॥

एवं एड्कविशेषाङ्गडते संक्षेप ररकप्रपशचिते' मिकद्वारकद्यडधत्रह्मनिष्ठजगद्पा- दानामिचनिमिसकारणत्ववाद्‌ इडद्भुविशेषो हि तदूद्रारत्वाद्नमषं बिकर्पपद्चकेन प्रह वस्षक्षिष्यादाङ्धितमाकण्य गुरः किद्टुतस्िवानित्यपेक्षाब।ं तत्सञिपति-दर्वति ध्यादिश्च दंड बेक्रीहितेन-

इत्थं संरायसंकटं विवरणाचायःः ममापिस्सषः

प्राहुमयिनमव त्निय्रतता सार्वह्यसावस्म्पयाः यः सर्वे हात क्रातिप्रभ्रतिष्‌ स्पष्टं हि तन्नेव यत्‌ किं द्ररत्दमपाधिताऽपि मबेनेनावेरोधोऽनयः॥ १६॥

अये ज्तिष्य द्य निरृक्तयछप्रक।रावेकल्पपर्यन त्रितमायाद्रारकद्यद्धनह्ममाश्रगलल- गदुप्नामिमनिमित्तकारणसवाद्‌।पेषयकसदेदशचाश्तददेवेच्यथः। संशयेति बदि- हमं शुुश्चबिरेषं प्रतीति नवत्‌ समाधित्सव; समाभातुदहस्काः एतादृशं; विबरणेति भीमस्मकाश्चात्मङ्खनीश्चरभौखरणा इत्यर्थः मानमेव मायां हु प्र हृति बिथान्मायिनं तु महेश्वरम्‌ तश्यावयवनूतेश्तु न्याप सर्वमिदं जगदिदिश्रुति- परभनिद्धमायोपरितमौश्चरमेषेति याबद्‌ हइस्थमितिपदमन्राप्यनुहष्य काकाक्िगोरक्ष न्यायेन योश्यम्‌ तेन इथं प्तं जन्वजगद्मिशनिमितोपाङानपिख्थः पाहू प्दविषोषयामासुरिति योना

ननु तारिक दिमिरौश्वरस्य डङढक्‌विन्दादिवनिमित्तकारणतवमेव अगदाश्दकाये

शवौ क्रियते सयुकिकं चेतत्‌ ` करकादिपस्य्चबिद्धा जिककरयेष्वेदनस्य कबकारे-

रेवोपाददामत्वददन चेति चेश दिककायश्ञारणमावेऽभ्निदोधस्वगोदाभिष वलक्ष दे-

सैदिकदमणस्यापवोजकरादिश्काहयेन प्रतिहत्य देतु ग्युत्पादुमहि-तदिस्यादिना द&-

१९९ भ्याख्यासहिता- `

भदित्वन्तेन व्स्मद्धेतोः इत्वादि पः सर्वः शर्दनिदस्व हाभभवं तपः | तस्म देतह नाम शूपनने जायत इस्यु्श्चुतिष्ेषः सर्वदः साभान्वतः भरव धिद्वरेपवः ब्रह्मात्र वेद प्वेष्ः प्भृतिप्रहणात्‌

भन्तस्तद्धरमोपदेशात्‌ सर्वर प्रभिद्धपदेशादिति कशाबिकणभाष्यावौ सेदकर्व. ललाम तदुक्वं तथजुरित्यादिसर्ोपादानस्वपयुकसाबातम्यस्य जीदव्यायुतेश्वर एव -प्रवि- पादकशचुति्वा हिरवधारणे स्पष्टमेव तु लक्षणादिना तत्रैष ईश्वर एव| सार्वैश्वेति स्वं निज्ञिष्दैतजां जानाति साश्चित्वेन प्रकाशयतीति ववा स्व भावः साबेर्वम्‌ स्र्स्य सकरहदयस्व मारमा ऽविष्ठामस्ेनाबाधितं श्वरपं एर्व भावध्तथात्वं तथ तथेति ददरस्तमोरित्यर्थः नियतता निर्णीतश्वमित्यर्थ; तत्स्था ह्कारणादीश्वरमेव प्रङृतबगदुपादानं प्राहुरिति पूर्वेणान्शयः |

ननृपाधिष्वपक्चषः पाग्दशमश्ोके खण्डित एवेति चेन कार्वतर्ितोपाधिबूता- हानसत्त्वेऽपि स्वदृ्था शुद्धस्वानपायादिष्याश्रयेब द्वारोपाषिपश्चयोरबिरोणमपि बोध- धति-किमिष्यादिशेषेण उपािताऽपि द्वारष्वं भमेककिमपि तु भवेदेवेश्यर्षः | हपाभ्युदाहरणस्य प्रागुदाहतादवेताशिद्धपश्च्कितस्य, भाकाश्चपदपयोगे क्न्दाअपल्वस्य | तथा, ब्रहममात्रमुपादानं माया तु दवारकारणम्‌ मृच्छलकैणताबष्डेकेपञ्चारीरकडतां मय इति द्वारोदाहरणी मूतमूृत्तिक द्रैतायाश्चोपषेयस्वहपानन्तर्गतस्वे रति वत्सङ्धिष्ठ- श्वम त्रेण कार्यकारिस्वं समानमेव पतो मबतीति भावः|

तदुक्तं भायोपटितग्रह्मणः कारणस्वं प्रडस्यद्वितरण्नरशषणेऽपि विबरणङतस्तु विविष्वमनत्र संभवति रज्ज्वा: प्युक्तसूत्रद्गयवन्मायावि्िहं ब्रहम जगत्कारणमिति वा देषात्मशक्ति स्वरुणेर्निगृूढामिति शुतेमोया शक्तिमस्कारणमिति बा जगदुपादाम. पावाभयवया ब्म कारणमिति गेति तत्र विश्निष्टपक्षे तथेव ब्रह्मत्यनोपठ्ञ्षितस्व हानानन्दादिस्वश्पलक्षणेन माबाया निष्कर्बाह्वक्षणद्रयेन बिश्ुद्धत्रज्नकषिविः रपक्षयोस्तु मायाया ब्रह्मपरतन्तरत्वा्तत्कायेमपि ब्रह्मपरतन्तरं भवति धर्थाश्ुतन्त्र- तन्श्वारण्षोऽपि पर्टोऽन्चतन्त्रः प्रतीयते ततश्वातपचमामकार्यल्य यदाअयोपानि, ह्वा नानन्दलशक्षणं तद्रदयेति विद्यद्धब्रह्मलाम इत्याहुः

तत्र प्रथमपक्ष उमयोरेव स्षमप्राषान्येनोपादानत्रम्‌ तम्तुद्वयस्येव दहविती- बपक्षि तु बक्मणः प्राधान्यं मायायाश्चोपस्ेनत्वम्‌ तृतीयपक्षे तुपादानस्वं माागा बव ब्रह्मणस्तु तद बिषठानस्ममिति भिबेचितं वृदधेरिति

1

बोैकयसिशिः १९

जब्रेदं विषेथलीवव्‌ किमिदं मायाया डषलञर्नत्वम्‌ | तादत्काद- प्रह्याणारखम्‌ प्रथयवक्षाद्‌ बिशेषापतेः मापि काये प्रस्मजनकल्दम्‌ मवाप जधुपयोगापतेः नपि कायै परत्वनाेफरणत्वर्‌ तशकषम्यारूवानङ्ूपषिवरणवि तेषात्‌ नपि निमिचत्वम्‌ तदाभयस्वन्मारूषानविरोधादेष हि निमित्तकार्णै कर्पिमायते

जत्र वदामः | उपाविष्वमेष मायाया भपथानर्वं बाम |. तवा चवोपदिदप्रयवदिष्* कपि का्मुपाो मतीयत इति तदाभयतेोक्तिः बर्तुतस्तु मण्वमप के ब्रहमनिहमेष कारणमिति ष्येयनिति १६॥

दषनौीशवर एव जगदुपादानमिष्पाकण्या 3ऽशङ्कते- जन्यत्व विखण्वरया-

जण्योपादानमीरहो मजबत परमयं किक्गतश्जेषु जीषोऽ-

ष्यास्ते दवेधाऽपि दृष्टेः शूतिरशिरमि बेष्य।कृटं केचेदृजुः

मायादिचधाविमेदं मनसि हडतयाऽऽधाय लिङ्गषु भीष भ्रीशोऽप्यण्यन्रःसस्पान्नतु महति तदा तीनां विरोधः॥१४॥ मोः आगुर ईशः प्राणुकरीत्या पापोपरित नात्मा जन्येति नाकाष्टादि लाविद्श्याभिजनिमिततोपाबानारणापित्वरथः भवत्सु परं तु लवमदमिति शाक्लिपस्यक्षः शिन्ञिति। सपर्ाहतवश्चमहामूता्मकप।णकर्मनियङान द्विरपन्च कमनोबुद्ध्यभिषष्ठदशाशरूपदूकषमेहतज्जन्यकामादिषर्मेभ्वितयरथ; जीकोऽपि जीद प्राणषारण इति स्मरणात्मानपथानङिङगरौरावमभिमानी अनातेव्व्थः दपि बष्रश्ये श्रुतीति उषनिषद्धागे देषा$दि पद्िष्टरिमाः षोडशाः पुरषायणाः पुरुषे पराण्वाश्छं॒पन्तीति शती कणाद्ठ्दहप्राणायक्तरिङगदेहां शानां डानिनः भरग्वपष्वंससमयेऽगिधाकारयसूकमश् - बहाभूतपरिणामत्वामिप्रायेण बिधयोष्छेदोक्तेर्जीबमृटस्वम्‌ गताः काः पञ्चदश अतिष्ठा रेणाश्च सवे प्रतिदेवतस्तु कर्माणि विक्ठानमयश्च मला परेऽम्यये सर ददतौ अषन्तीत्यन्र मायाकर्यमहामूतपरिणापित्वामिपरायेण प्रतिष्ठाशग्देष्टतदेकक्शे कस्तदुपाथिकेश्वरोपाद्‌ानकस्वं चेति द्विपरकारकत्वनापि इडः परोक्षतवेनानुषूतत्वा दिल: | भास्ल उपदानं भवति बेत्यार्धकाष्याहरेणान्वषः | इति श्वदुपन्यस्तसंशयवत्‌ माङ पेदेहविह वर कजिन पति केजि हूवौवा यौः मायेत्यादि विदनन्दमबद्नक्ष"तिविम्बस्षनान्येता हमोरन ब्रव

१९९ ध्यार्यासदहिषा-

गुण प्हृतिर्िविषा सा ब्छश्युदुभ्यविद्ाङ्कभ्या मपाबिशेब ते मते। मासागिम्बो बदकृस्य तां स्यास्स्ंह ह्रः भविद्यावशग त्वन्धस्तंदजिन्यादमेकमे- तिहस्भिमेकमृो मूतं मायादिविमेषमित्येः। मनसीस्यादि किकञष देहेषु उपर्क्च- ननिदि कामादितद्धमोणामपि जीवः तथा ज्रीधोऽपि ईश्तेऽपि। डपादानमर्तौति कोष ¦ | | अन्यत्रा ऽढकाशाटिसादिभ्क्षादौतष्डते हश एव उपारान स्थात्‌ जीगश्तुपादानं ॒स्याज्ेक महेदित्यचुस्तव्‌ा श्ुतीना समदाहतश्चुतिभ्यां सह वतौ वा इमानि इस्यािश्तीनां किष: परस्परं पराति स्यकिहेषः भषति कुन व्यस्तीति संबन्धः १४॥

अज्राष्याराहते-कपलेष्यादिरिन्लणण्वा-

कपाल्रद्रामं वरि भवति जीवेश्युगरल- मपादानं लिङ्गे घट इब तदाऽज द्विविधा | प्रतीयात्स्स्वादेरिति विकलैचितत प्रति जगु लिङ्गादौ भीवैलर इति तदेकांरापतयः १५

अधि सद्ररो यदि निषि डिददे घटे कपाेति जीवेरयुध्ुखुपादानं मनति। तद्‌] थट हव सत्त्वदेः िश्सिक्वाभ्या सुरभित्वामुरमिश्मश्ां वा रभ्यस्वदेः पक्षे कश्वसुणककिः अघ्रापि शिङ्गदेहे द्विषता ्विप्रकारलला प्रतीयास्वाक्षिप- ल्यक्षविषथौमूया्सा तु प्रलीजबन इत्यनुमबकिरोष एवेति भाबः तलः किमत्र समाणानमिस्यत भद-इतीत्यादिेेण इति स्वसुरुयभेव विकडचिष्ं प्रति व्वहखभानतर क्म दुं मरय; तदेकेति प्ागुकतिष्ठान्तेकदेशिम इति पात्‌ रिक्ञादौ सश्मशरीरवद्धम। देका जीबेतर उपादानं किंतु नीष एवोपादानमस्तीति जुरवदक्धिति धोजना १५ |

नन्वेष तहिं गताः क: पृश्चदश परतिष्ठामिति तत्वनिष्टकेषरयकारिक ङि क्वस्य महामूतास्यमायाकारयेका पिकरणकष्नोकतैः का गतिरित्यन्रा$इह-गत। इत्या युपेनद्ररजय- |

नताः काः पञथचदसः ्रतरिामिस्यादिवाक्षं कि रोकटश्य

्रकलमिश्याहुरिमे यतऽ विदो भरतो बेहलयः पृथिष्याभ्‌ ॥१६॥

धो नित्त, का दरो सि २९६

अश्र ¬ 4 विरोषमादयदय | जमेकधूमिति सदिणडु मवाप शतिश्तिषनायय २९, (ममित वु

¢ च्छैः कैः =

वोधकयसिद्धिः। १२६

अजामेकामवेश्रतिवचसि मायकयकटन।- द्विद्यायास्तस्याः कयमिदह्‌ मिदत्याकुखधियम्‌ | तदेकयज्ञाः प्राहुस्तद विरततादास्यभवना- ठुपादान लिङ्ग निजां जीवो मत इति 1७॥ तस्या मायाया अविध्यायाश्च इद शाखे भिदा पृवांक्रमेदः कथं कथधविद्पि नैष संभवतीत्यथेः अन्यथा श्रलयुक्तं ५९कथ बाधिपं भत्रेदिति भावः इति त्वदु- क्तप्रफरिणेव कुरधिये कंचिन्ुसुष्चं प्ति तदेक्यज्ञाः माथाविधेक्यवादिनः। केचिस्माचीनाचा्यी इत्यथः तदिति पस्य यपिद्यदूपिण्या मायाया यद्‌विरत- भखण्ड तादात्म्य त।द।स्म्यकूपोऽदमन्ञ रइव्यध्य। तस्तस्य भवनं संभवम्तस्मादिश्यथः प्रागुक्तावियोपहितो जीव एव निजभुपि पर।गुक्तशरुेः स्वजन्य | ङ्गे सृक्ष्मदेहे उपादानम्‌ मत इति प्राहुः सुसमादधुरिपे संवन्धः [रेष्ठ तु स्पष्टमेव १७॥ ननु भवत्वेवम्‌ असतेऽधि मन।ऽजायतः | मनः प्रजापांपमसजत प्रजापकचिः प्रजा अस्रजतेस्यादितैत्तरीयकश्ुत्यनुसारण।पि लिङ्गदेहतद्धमषूपादानलमथापि सर्ैमिद्‌ दक्तिरजताविप्रातिमासिकं अवे जीवमात्रकस्पित तथा देशमपि जीववदीश्वरकसि- तमपि असि, किंवा अन्यतरयं कद्याविंऽजपेन कास्पतं कदाचिदीश्वरण कश्िपतं भबति आद्ये जीवेश्वरेमयक्रहिपतस्वपक्च यदा जीवस्य डुक्त्याच्धिष्ठानङ्ञामं बदा नाभो मवेदीश्वरकश्िपतसेना55कारादि प्रप्वत्तद पिष्ट नी मूताद्धेतब्रह्मप्रमामामान्नेव ष।धे। भवेदिति विरोधाप्तिः स्यात्‌ | तथा चरमान््यपक्षे चरमाख्यान्यतरीयपक्षा- >त््विषटश्वरकल्सिबत्वपक्षे स्वयुद्धेरदवेतासमप्रमाया विरह कदाऽपि बाधो नैष भवे दिति शद्व्ते-किमियादिनसन्तलिरुकया-- ति कि प्रातिभासिक मिदं रजतादै सव जेवं तथैशमथवाऽन्यतरीयमाये घाधो मवेच्च भवेच्चरमान्त्यपक्ष धाधः कदाऽपि भवेदिरहं स्वबुद्धः ॥१८॥ ष्ट १८ तः नि तत्राऽ्--इन्य दीत्यादिषसन्ततिकुक्येव-- इत्यादि सं ववर प्रति केविवुचुः सदं प्रतीतिदपुरत्र वमेव

1

९५-\

१९९४ प्याश्यामहिता-

मव्यावष्टारिकमयेद्चमिति भ्यवस्थां धान्यमाध्यतदबाष्यतया कमेण. १९५ भािना षिनिगमनािरहो$न्यतरीयपष्षे प्रष्टव्यः बोभेति भद्द नद्छस्म्देक्यष- मेहरभमास सर्वत्र पमामासश्वाभिधायकमेवात्र बोषपद्म्‌ एवं बन्वनिवद्ैकदो वान्यब। ष्यत्वतदेकमाध्यतयेत्यथः स्वं प्रतीतिबपुः प्रातिभासिकम्‌ भत्र तु जवमेष जीबकर्पितमेन अभ तद्स्सेव्याबहारिके परव्यक्षादिपरणाणप्रमेवस्वारिषंग्यर बहारधिद्धं घटपटादि, रेङमेवेति व्यवस्थां केचिदाचार्याः श्वाहिशमेष | ह्यादिपू्ेपश्मोत री्यः संशयेति संदेदविकङं कंचिन्मुयुङ्खं भति उचुः छमा- बहुरिति पएर्जेणान्वयः १९ मापि चहते-फिं गीङपित्यादिपदर्विण्या- किः नीलं नम इति बिन्नमेऽन्यद्ीये माति द्रागनिजकषितेतरः पदार्थः बां चेक्किमपि मिन्नरूपताऽज प्रत्यतीत्यत इदमप्ययकमेव २०॥ सर्व प्रानिमाधैकं जीवकक्िपतं सर्व व्यावहारिकमीश्वरकसिषितमर्लौति निष मेऽपि चैग्रण श्ट एव षरादिर्मया इश्यत इ्यादिप्रमाणप्रमेयश्वादिम्यदद रतिद्धस्य ध्न बइरिकस्यापि नील नभ इस्यन्यदीयेऽपि विभ्रमे निजेत्यारि -खभान्तिबि- थान्यः पद्यः द्राक्‌। द्ाह् मंक्षु सपदि दुतमिस्यमराच्छध्टम्‌ भाि किमपि तु स्थकटघ्ान्यनानतिरिक्त एव नभस्तादात्मयापन्नो नीलिमा प्रहीयतं ` इ्वैः जन्य एब स्वकस्पितनीलिक्ञभनिश्रस्य प्रतीयत स्ञ।मग्रौसाम्पदेव साह्यमषमङ्गतित्वानािणं प्रष्पाह-- बाढ चेदिषि २० सथा र्मत्र समाबानमित्यत माह-रध्यादीदयादित्न्तदिश्कवा- इस्यादिमोहविषरं प्रति बः द्ुमेके स्वाज्ञानतः सकल श्यमह भ्रमस्य जीवस्त्वमेषव परिकस्पक एक एव स्वभ्रोपमा प्रङूतिरस्यलमेबभाहुः २१ शिष्य स्टुपन्यस्तरीत्येवेति चोतनायेतिपदम्‌ भदिमा स्वापिक्षद्ुरतक्षना- बरेतःपातो प्क्ष: तस्य स्वम्नत्वेन जीनेकानिर्नितत्वालातिभाकिकतवेऽपि वत्वक्ष- दिगम्बल्वादञ्यावहारिकेलमपि प्रतीयते ` एवं चागुपदेक्तात्त्संकषयसमानाशङ्कगेष

१;

,. .. +,

बौधेक्यानैदधः | ५९५

कषिण्छश्च पतीधयर्यः सपदष्डुम्‌ | एक आचाय | स्वेति ऽकं देकोरव पक्ेपशारीरके -- स्वाङ्धानफाशषपतिनगतपरमेश्वरस जीवरयमेदकदटुषीहितमूममावा स्वाभाविक्षश्वमदिमसिथितिरश्तमो द) भत्यकिबलिविजयते मृषनैकयोनिरिति स्वमेष परिकल्पक एफ पव | खमेति स्म्तुश्यस्यर्थः प्रङृतिरहपहामम्‌ | जीषोऽकमनन्यनिमित्तमिति यावत्‌ असि भवसि एवमनेन प्रसरेण बोकष्यामापुरिति योजना हया क्षोक्तशङ्काववाक इति मावः तद्र ` ठसिङ्खो-दृटिसृष्टयुपपत्यनन्तरमेव व्रद्ेफ एव तन्नानास्वे मानाभावात्‌ मनु कथमक एव जीवः प्रतिशरीरमहं पखी भहं वुःखौ भदे संसारी सहमस्य स्वामीस्यापनुमवरोधादिति चेभ्न | भविशाषधाहेवेक तसरति एव जीवः तस्यैव प्रति शरौरमषटमित्यादिषु द्धः { श्वानकशरीरेऽय मुखी भयं दु खीप्येव यत्र बुद्धिनं स्वह सुखीत्यादि तत मिज, थन्र हवहमिस्यादि तत्सजीबम्‌ जाप्रर्छरीरन्तरेऽदमिति परतीत्यषच्छेदके सजौवतो- खि द्वितीयेन जीवेन सजीवल्वमित्यभिग्रेत्य तत्न मानाभावात्‌ बन्धमोश्ठादिम्पव- स्थानुक्षपतिस्तश्र मानमिति चन्न | बन्थमोक्षगुरुक्षिभ्यादिग्यवस्थायाः स्वप्रबचाबद- निश्य्चपपततरिति | नन्वतरैषमे समष्टयमिमानिनो मुख्यजीवस्यत्यादिसिद्धान्स्वारस्येनार्मवदिरश्र्य- जीवेन जौबाभासतवं पर्यस्यति घं मनेकस्येत्र जीतस्य जगदुपादानत्वं बोध~ यक्नीति नेन्न सिद्धान्तनिन्दो तैरेव तथव निर्णीतिलादुक्तपक्षस्य स्वभ्युपेत्यषादत्वा- दम्मथा जाग्रच्छरीर इत्यादिनाऽन्यर्जव्यैवामविन चैवं तसिमज्ञेकलिन्नेव जौे से समस्तजगदप्रतीद्यापातत इति शङ्का षा स्वानुर्थानाश्च | पिद्धाग्तानिन्धुः यथा-ज्ञानानुपदितं शुद्धं चेतन्यमीश्वरः | भहमोपहितं जी इति षा मुरूपो वेदान्तविद्धान्त एकजीवेषादाखूयः इभमेष दिमृहिग- टभाबद्षते भामश्च पे जौव एष स्वाह्ानमहाञ्जगदुपधानं तिनित्तं | ह्यं सवै भातीतिकम्‌ ¡ दहमेद। क्च जीवमेदभरान्तिः पएफसेष स्यकसि- तशुङशालायुपवंहितिभवभममनादिदादयदात्मस'क्षास्कारे सति मोक्षः छ्कादीनां धोक्षमवणमर्यबार इत्यादि २१॥ लश्रापि शङ्कते-जीषेक्येस्यादीनदवण्रया - , -आओङेकययदि किमहं तव्दीयः-स्यां कल्पकोऽमि त्वमृास्मदीयः। अदाक्यमेवं विनिगन्तुमतरेत्यादिस्तु दरो दुरग्हवः स्पात्‌ ॥२२॥

५९६ व्य(ख्यासरहिता-

अय्याचार्येति शेषः त्वदीयस्त्वस्तेबन्धौ शिष्टं लु स्पष्टमेव २२ अथाऽऽचायैः समाधत्ते--दइत्थमित्यादिशादरुविष्रीडितेन- इत्थं मग्धधिये ममृक्षुमपरे मायां विति श्रोतषा- गण्यस्तीति जगत्यसावपि कतो नेयादुपादानताप्‌ सत्ताजाइय गुणानुवत्तिक लनां तथेवेक्षितुं योग्यत्वादिति तत्वनिर्णयरूतः प्राहुः प्रषोद्धं बुधाः २६॥ इ्थ प्वदुक्तशाङ्कापकारकम्‌ सुग्धेति भन्तमतिम्‌ मुमु कंजिज्ञिज्ाुम्‌ अप्रमिति युमुक्षुविशेषणमेव .प्रबोद्धं पमुपदेषटम्‌ बुधाः शन्दषरनरक्षनिष्णातलेन सद्गुरष इत्यथः मायां वितीति मायां परकृत बि्यादित्यादीत्यर्थः। भौतेति ्ुतिक्चनमपीव्येतत्‌ तथा नायमर्थः केवष्ट वदक्ष्यमाणयुक्तिसिद्ध एवेति भावः | सस्तीति हेतोः असावपि मायाऽपि ब्रह्मवत्‌ जगति जन्यस्य इत्यर्थः उपा- दानतां कुत नेयान्न प्राप्ुयाद्‌पि तु प्राप्नुयादेवेत्यन्वयः तामेय युक्तं व्युत्पाद्यति-सत्तेव्यादिन। सत्ता हि बरक्षघमैः ज।द्ये मायाधर्मः | गुणपदं धम॑परम्‌ एवं चोक्तजगति सत्चाद्यभयधमानुवृत्तिदुशं नादि यावत्‌ स्तर क्रकायुपादेय तदुपादाने भूतकनकनिष्टपीतरूपानुवतिप्रिदधेश्विमेवोचित मित्याह -युक्त मित्यादिना केवले जगति कय॑ सत्तादिधमांनुवृत्तिज्ञानेनेव ब्रह्ममायोभयोपाद्‌ा.- नकल्वं रितु योग्यत्व्ित्रनानातम्तुभ्य एव चित्रपटोखरचिद्नेन व्याप्त्य्ष्वादषि सथेवेक्षिुं निश्वतुं युक्तं छ\ध्यं भक्तीति योजना इति तछनिर्णयजल नायी प्राहुरिति सबन्धः २३ ननु किमनयोस्तन्तुदृष्टान्तेन साम्यनेवोपादानत्वं नेत्याह- उपा नमिति. सरिण्या- उपादानं प्रत्यदरमब दह विवत्यंव गदितुं बथा माया ज्ञेया तदपि परिण।म्येव सथिशा मिजामिन्रं काय जनयति यत्तच्वमरभयो - रनस्य॒तं षोध्य सषादं हृदि तद्ुक्षणमपिं २४ विवर््येवेति रञ्जुञुजगादिवद्विवतो+दानमेवे्युपादानविशेषणम्‌ गदितं वक्पुम्‌ एद द्विता मस्यक्‌ परमात्मा मघ; संमतोऽस्वौत्य्थैः तदष्येवमपि परिणा- भ्येव उपादान क्यार कु्वाण्िदकयि ङेस्यन्ययः एनणपि कि्म्गमः या््षाभक सानिले म्‌ | स्व ितयतभेयणेभत्व या दामत्विशनि पपुः त्यकघ्नणमपि उमयोनिरक्रकारकोगदाबयोरनुस्यतं प्रपदि हदि बोध्वम्‌ ( २६ {

बोयैकषयसिद्धिः। १९.

नन्धेवमपि यते या इमानि भूतानि इत्यादिश्रुत्या जन्यजगञ्जन्माद्यभेननिभि. सोपादानमेव जक्ष युमुक्षशेयमृक्तमुपादानलं दु मिषत। दिसाध।रणं स्व।भिन्नकार्यजन- कत्वमित्वबुपदभेव क्षितम्‌ सथा काममूतवबटाद्पिमयेवाद्यापे जीवानां किमिति मुकतिमित्याश्चङ्कय सद्गुरुः समाधरे-मायत्यादिजतग्बरया- मायाब्रद्चोभयं चञ्जम।त निग(दत स्यादपाङानमम ञे तत्स्यात्तथात्व कमिति वटमिन्मक्त इत्याकलार्थष्‌ | जीवेकालम्ब्याचय।(११य इ।त उपादानमदतमेव ्राहस्तासां सम्िनंदन ति) रवत्स्यत्सदहाथाति भश्राः ॥२५॥ इतिपदं सिष्याशङ्कामुष॥द एव त्वट्‌क््रङ्कासमसरयन्य।कुर। यः कश्ि- भु मङ्कस्तद्द्ध।रणाथ॑भेकत्यथः | निभा मामतीकार।; इतः स।१गिभिकस्तपिः ठनेह जगद्मीव्यधः। जीवेकति जंवमात्राभेतामिच।३१य भूत इ/५ धावद एताद- द्‌ अद्भत त्रभैव उपदानम्‌ नन्पवं तदि मायां प्रहृतिभिव्य।दश्ुतेः क| गतिलिते चेत्तत्र प्रहृविश्न्द। गाण पएेस्यद-ताघा।*र।।पिन। ब्ह्मविषवक- ज्ञीबाभितातियानामिसर्यः। समटिः सवास्यमाध(पदवाच्था नयनस्पदि ; रज्न- रगभम नेत्ररोधकान्धकारयत्‌ | सहाया निभिचम्‌ स्यादिति प्राहुरिति संबन्धः ॥२५॥ नन्मे बेहि मायाया पएमेपादानकारणघवं ब्रह्मणस्तु कार्यंकारणरारितत्वं कथ

रुतं संगतं स्मारि्थाशाङक्याऽऽह मायां चिघ्यादिप्रहीषण्या--

+

¢

मायां बु प्ररृुतिपोति क्षतं तदेत- दद्य पूर्वमिति तस्य कारयमेवम्र्‌ इत्थं चेदिति सुपेय विभूषयन्तः ओभक्तवलिृत एव मृद्विरन्ति २६ हरं निडक्छरीस्या मायां तु प्रहृत बिद्याविति तथा तदेतद्र्ापू्ंमनपरमिि बथा = , स्प का्वै करणं विद्यत इति भुतिवचन५ जगदुपादानत्वस्योक्- ङपब्रहः; एष सिद्धत्वारक्षतं बाधितं श्याक्िपादि निगदब्बाष्यातमेब सुषौ हवादगेय रुथिन्मुपद्षुः २६॥ तदेवाडध्ड-डपादानमिस्पादिमुजङ्गपयातेन - उपादानमभ्ास्ति मायेव मुख्यं तदाथारतो बरह्म तङ्गोणमेष्‌

~

१९८ ष्याख्यासहिता-

यथा शक्त्यवियेव रूप्यस्य यख्य तदाधारतः मा तु गौणं तथेति २७ सरूभवेदम्‌ २७ उपादुानषादगुपसदरति-इतीत्यादिञ्चनिप्या- इत्य॒पादानवदि मया दिश्ित- प्राद्यतार्नां इृदेक्यं समासादितप दोभदोष्णां यथा प्राथमिकषयां रतौ हैमवत्यास्त दहेन तद्रामिना २८ इति बोधेकयमिद्धिप्रथमोहयासि दिवीयसजरषिष्वारगव- जगदुपादानबादमतेक्य। पपातैः दिगिष्यादि | दिक्संष्याकानि दक्ष यानि परचामाचार्याणां मलानि तेत्रा- भिर्दथः हैमवती गौरी तदिति शकरिकामुसारिणेस्यभेः ¦ २८ इष्यद्वतार्मप्रवोषे जगदुषादानम्‌ ०बं॑श्रीमटरुहचरणेहपादानबाद मतेकबाक्यतां तवचम्पुसुक्ष्वाकाट्क्षासंशयप्रतृ त- तशता चार्थचक्रषर्तिचरणामिप्रायैकतयोक्तामाकरण्यं प्रहृतान्तेषा सीश्वरः प्रोहवदि जीवे श्वरयोस्तन्र प्रासङ्गिकसनोपक्षेपात्ततस्वश्पं जिङ्कघुः सपरणवाद्मेव संपीणधन्‌ इषा येधत्त- नन्वित्यादिशिणरिण्या- ननृक्तोपादानस्फटनवङजीषराकथना- त्क ईशः को जीवः श्रुतिमत इति ज्ञातुकमनः भवत्प।द्‌म्भाजे भ्रमर इव सोरभ्यरसिफो गराऽहं धीपद्धिस्तदृलमभिपाल्पः स्वरसतः।॥ १॥ भयि गुरो जहम्‌ नम्विति शङ्के तदिस्यतस्तद्धिश्चषदयति-उच्छेत्या- दिणा उक्तममभ्यबहितपूवे प्रतिपाकितिम्‌ पएतादृं यदुपादाबस्ष जन्वजगदभि- क्रनिमित्तोपादानकारणस्य स्फुटन प्रकटनं तस्य वश्च जाबीनस्वं तेन भन्नीनेश्वोः कथनं प्रासङ्किकं प्रतिपादने तस्माद्धतोरिव्य्थः। ईदा इस्यादि। इचः #- लक्षणः श्रुतिमतस्तथ। जीबेाऽपि कः किस्वन्हपः श्रुतिमङः स्ेेदसमतोऽस्ति। ईति सनेन प्रकारेण ज्ञातुकमनः कञः कामयिताऽमीकः कमलः कामनोऽभिक इप्यमरात्‌ , ज्ञ तुमभमोवुधुं कमनः काक इवि य।बत्‌

बोभेक्यभद्धिः १९९

भन्भवमपि जिगौषा चेज्जीबन्युकानामश्माकं यकवस्क्यादैविदिपदशंनाकर्थ त्वस्समाधाने प्रहतः स्यादित्यतः पुरर्विश्िनषटि-भवदित्य।दिशेषेण भवतां युष्णाकं मस्पादवेव मिठितयोगासनविशेषे संपुटितचरणविवाम्भोजं प्रतःकारिकिषदिकसतको - कमद्‌ तस्मित्रित्य्थैः यतो जमर इव सौरभ्यरसिक एवासि तचस्माद्धेतोः मद्भिः सवरसतो.्रैताष्मतच्वरसप्रदानेन पक्षि मकरन्देम जर ष्मा वना श्यालजा अमीति सर्वद्‌ाऽनुप्राद्योऽप्मीत्पन्बयः

अथ निरुक्तजीवेश्वरस्वरूपनु बत्सामुत्सिषादयिषुरा चार्य, कस्यविन्नुयुकशोस्तडिषयकं श्ङ्कान्तरमपि तस्स्ररूपप्रतिपिपादयिषया भ्युत्पाद्‌पिघुमनुबदति ~ मिभ्यात्व शत्या दिशादकविक्रीतेन

मिथ्धातले जगतोऽपि रांकरमते जीेशयोः सस्बता वक्तभ्येव यदन्यथा नहि भवेक्किं डृन्यवादाितप्‌ ¦ तादात्म्येन तयेोस्तदैक्यमपि किं यद्वा ऽभिदैबेष्यते स्यादाथे गणतादिदोषन्िचियो नान्त्योऽष्यसंभृतितः ५२॥

कांकरेति मदेतिसिद्धाम्त इत्यथः जत्र ननु इत्यार्थिकम्‌ जगत नाकाधा- दिजडबरीस्य मिभ्यात्वे सत्यपि यधस्मास्कारणाञ्जीवेशयोश्वेतनयोः सत्यता बक्ष- भ्येव | कुत हस्यत्राऽऽइ-अन्यभेस्यादिना अीविश्वरयोश्चतनयोरपि यदि सत्यत्वं भाऽऽद्वियते चेर्हि सर्वस्यापि वस्तुमो बाधितत्वेन इृन्येति धूल्यबाद्‌।परिर्ने भवे स्किमपि पु भवेदेति भावः।

ननु जीबत्वाधवष्ेदेन तयोर्गोभितत्मेऽपि जिन्मात्रत्मेन तषेरिक्यस्य'वावितत्वा- ह्येनोतामेदेन भीमतां संमतम्‌ नाऽश्धः नीलो घर र्यादौ स्त्र तादास््नो- दाहरणेष्विबि गुणगुणिभावाद्यापत्तेः नान्त्यः असभूतेरित्याह-तादात्मयेनेल्याषचं- हर्देन गुणताशीष्यत्राऽऽडिना तार्किकाणां हि सिद्धान्ते तावदबयवा्वंयविनौ गुण

गुणिनौ क्रियाज्गियावन्तौ आतिन्यक्ती विरेषनिस्यद्रन्ये समबावाअयत्वेन पश

छद्धानि विबध्चितानि। |

मीमांसकानां ठु तश्र ॒विशेषामक्रौकारात्‌ चतुर्विषद्धदेष्वेष तेस्तादाहम्यश्येष समबायस्थानीयस्य संनन्भस्याङ्गीकृतलाद वयवाबयम्यादिन्यवहरि महनपाददैतिना- भपि चित्रादिमितिभासम्यायेन बाधितान्येष सर्वाण्यपि तत्संमतम्पिब द्रामि हेयानि एमेव मेदासंभूतिस्तु तस्य मेदपूरवकस्वेनान्योन्याभाबूपस्य घर्मिग्रतिबोगिभेदेि द्विपूवेवतेनाऽऽसमाभयादिदोषद्‌ षितलोदेवेति भाबः २॥ |

०८ ध्याष्यासहिता-

ततः किं तत्राऽऽह-दतीत्थादिप्रगोषितया-- इति मढधियं भवाणंवाच्छपयेषाऽऽइ समहिधीपषवः। प्रकटाथङ्बः सम्‌ चिरे प्रतिभिन्बत्वमथ इयोरपि ३॥ इति उक्तप्रकारेण गृेति। संदिदानं कंचिन्मुमृश्चमिस्यमेः भवेति संश्नारसा<, गरात्सकाश्चादिति यावत्‌ मत एव| कृपयेव तु स्यातिराभपजादिनिमिचेन ¢ एतेन भेत्रः करुण एवेति स्मृतरङ्परमोधाचेबान्यत्कार्थमस्तीह तद्विद इप्यभियुकोकेश्च रहृताचायं गुरुत्वस।मग्रौ सूच्यते तत्राप्याद्चु चीथ्पम्‌ एवं चपासनाबुपदेष्टखं सयुदस्तद्‌ अत एन समिल्यादि यद्वेतालतत्वापरोश्चनोषेन परद्धतुमिष्छन्तः सन्त इत्यथः पएताश्काः कटेति प्रकराथनामकाद्वैवचचाल्लयम्रन्थिशेषकर्तार केचिःपुव। क्छ] भाचायो इति यावत्‌ अथ निर्कशिष्यश हाश्रबणानन्तरम्‌ हंषो- रपि जौबेश्वरय।; | प्रतिनिम्बत्वम्‌ समबिरेऽबोषनति सबन्धः नयु िमुक्तजौवादिपतिनिम्बाश्रय मूतं वसवेकमेव घटपटयोरादशचेवदु बन जङ्चः स्द्रबदनेकमित्याङङ्कयान्त्यमङ्ग कस्य विशदयपि-जनादौत्यारदन्द्रवन्नया-

अनादिविश्वप्ररूषिस्त॒ माया चिम्भाज्रगाऽन्या बृ तदेकदृराः। विक्षेपस्छादनराक्तियुक्ता तयोः कमात्तत्पतिबम्बयग्मम्‌ कथा श्रुयते--मायां ठु प्रकृ विद्या्धिति भादिमायया सुप्तो यदा जौषः अन्ुष्यत इदा च। इवम्‌ ।केमधिष्ठानाऽसानित्यत्राऽऽइ-- जिन्मात्रमेति | मबु भव~ तेवं विश्वप्रमतत्वदेनेयम।्वरम्‌,तमेम्य।१।धेरथापि $।ऽ६। जीवपातिमिम्बाभार त्यत्‌ ख्द-भन्या त्विति भविधा लित्यथेः वुशन्दोऽयं यथा पदादिकार्यपङृतिभूत* श्रादितन्स्वादियेरुवण्याबयोती प्रथमपाद गस्तु स्तभा$न ततोऽपि विश्वमहृविल्वा (मावरक्षण्येरकषण्यसूचके। बोध्यः दच्छन्द निङक्तमायाभिषायौ

ननु कनकेकदे ऽपि किंमयस्स्वमिव्यत॑स्तां विशिनषि-- विक्षिये्ि भाग्डाकं बिक्षिपति संस्छृरदासरूपाभत्यादि संक्षपश्नारौरकोषेर।वरणबिक्षपञ्चङ्धिमतीत्यर्ः | आषरण्राक्तेः पञ्चकं।राध्यासात्मकमिक्षेपञ्चक्िरक्षणकायेमिषयकसाक्षिपस्यङ्षान्यषा. गुपपचचिसयुन्नयनीयत्वेन प्रथमोपस्थितलव देवं मूङे विन्यास इत्याश्चयः नन्वेवमपि भिङ्कम गेकदेशचरूपायामप्यनि्यायां तद्ैरकषण्यपथोवकं इद्धम विङ्धपारिषमोजको कथे संभमेकक नपचेक्देरे कचिद्‌पि तदभवेकप्यारिख्क मेवाकस्दच्च किग्ण्ति ते सपरा रूबत गिः दटयामेष विषदनेनोकरोरतिज्शात्‌।

बोधंक्यसिद्धः २५१

कङितमाह- तयोसिय।दिचरमचरणेन तयोर्निरक्तङपयोमौयाविषषोङ्पाचि- बूसयोरिस्यथेः कमादनुक्रमेण तदित्यादि तस्य स्व.विहानीमूतजिन्माश्रश्व बद्मतिकि्बयुगममेकमहापर्वापरानेकपवंघटितकाचविश्चेपे इखप्रति निम्बवौ अरा दि द्धं मतिकिष्द्वं भवतीस्यन्वयः ||

ममु भवलियं युक्तिः प्रागाक्षिपतजबिश्वरसत्यत्वापत्तिनिवरतिक। शांकराणामथापि किमत्र मृमिति चेन्न मृराषियां प्ररस्य जीवेश्चावामासेन करोति माया चाबिध। ज॒ स्वयमेव भवतीत्याथवे9कनुरसिहात्तरतापिनीयश्चुतेस्यिभिपत्यो्तश्चृतिमेबार्धतः स्ंग्रथयति-जीवेश्ावित्यादिप्रहपिण्याः पूवारभन--

जीवेरां रचयति या स्वगाबभासा- दित्यादिश्रूतेवचसां ऽपिं युक्कमतत्‌ आभासत्वमपि निम्बानेघ्रसत्वं सत्येतत्समप।रेभासमात्रतेव «५

या मृखाबि्। | स्वेति पूपं यन्मायादिसज्ञ निजपरिणामङ्धये तत्र गच्छति स्षाध्यस्ताम-दिसनिधिमात्रेण परतिफरस्येताहृशो योऽवभासः सद्य एवोन्तरार्षंवक््य- माणाभाच्नलजात्यभिप्रायादेकषूपश्चद।भासस्तस्माश्टतोरिति यावत्‌ | जीवेशौ रचयति सा मृछािद्येति गोजना इ्याद्‌। निरक्तरूपोऽरथऽदस्यादिः प्रथमो यत्र्ादृश्ं प्छतिषचेअनुपद्भेवोदाइतपुप "षद्‌ तस्मद्धेतोरित्यधः अपिः प्रोक्तयुक्छि- घमुण्बधाथः पएतज्निरुक्तद्ूपं सं वेदनरप तिनिभ्यद्नयम्‌ युक्तमनवसमेवास्दीतिः सबन्धः |

नभूकश्रुतावा मास एवोक्तो प्राष्मतिक्ञातप्रतिनिम्बस्तथाऽपि तस्येवाऽऽ्दौ किं छक्षणमित्यवेक्षायां तस्सक्षिपति--भाभाससबमपि चेस्यादितदुच्तरार्भेन निम्बं धक्षपमाणमु्तर कोको चर्थे तिनं तदषीनं यत्सत्त्वं अनो निन्न भाय इत्य- भरारिम्बपरतन्त्रसत्ताकत्वं तस्मिन्सतीत्मथेः एतदिप्यादि बिम्बपुस्यप्रतिमास- आन्रस्वमेबेति यावत्‌ पतावतेबालमिति वचेचित्रेऽतिम्या्िन्यावृत्त पूेदकम्‌ तराषस्यु्े बक्ष्यमाणरक्षणे प्रतिनिम्बे व्मभिचारवारण।यो्रदठमिति सकठमतिनि = भस्‌ भ्युतपविपक्षेण परिभास्तपदेऽदि तत्वे मात्रच्‌

नन्वनादिविन्वेयादिमपूेपय्े तु अओीवेश्वरयोशविश्ादिपतिभिन्बड्पत्वमेवोक्तं शं अमाणाकाङद्क्षायां जीबेक्षावाभाक्तेन करोतीव्यादिशरुदयुदाहरणपसङ्गपप्वमामासं- छथणञुकं तदपि भमारतीता्येः ङृटस्मदीपे ताबदामासप्रविनिम्बयोः सामान्बरुक्ष- त्रपिक्षायाम्‌-ईषद्ासनमामा्ः मतिविम्बरलमा किम्‌ निम्बरक्षणरीन : सन्नि

भी [र

०१ व्याख्यामहिता-

9बद्धासते हीति तस्य संक्षिप्तत्वाधुक्तमेवायापि निरुकतामासलक्षणद्धवता प्रति. विन्बक्षणमपि विष्य निर्भक्तग्यमेवेति चेत्सस्यम्‌

यथा इयं ज्योतिरार्मा बिबस्वानपो भित्रा बहुषेकोऽनुगच्छन्‌ उपारषिमिः पते भिन्नहधपो वेगः शेत्रष्वेबमजोऽयमात्मेति ¦ एक एव हि भूतातसा भूते भूत ब्वदस्मितः एकथा बहुधा चेव दृश्यते जछषन्द्रषदिति रूपं शूप प्रति ङ्यो बनूमेत्यादिषु प्रतिबिम्बवदमूर्खीमतासु भुतिषु कण्ठतः प्रतिचिम्बपदहणदितासामा- माक्लबादेऽपि सोजनसभवाश्ेह तु कण्ठत एवाऽऽमासपदोक्तस्तद्धादस्यैव श्रुता मुकय तमत्येन ध्वनिवत्वासतिनिम्बादिबादानामप्यत्रैवग्तभौबसभवस्य बक्ष्यमाणत्वश्च मये- होपकराम्तप्रतिभिम्बलक्षणमनुक्तयेव तस्ममाणप्रसङ्गसंगत्या ऽऽमासटक्षणमेवोक्तमिदानीं प्रास्सक्गिकसमाष्टयुखरं पागुपक्रान्तोपपादनाबसर पएवेत्याशयबानाचार्यः सिहावककन- ज्यायेन प्रतिबिग्बकक्षणमेन सक्षिपत्चि--भयस्यादिपनोभितापगोर्षेन-

अथ सा प्रतिबिम्बता मता बन निम्बेकयच्ते तदृहुता। बिमलोपधिसंनिध्‌!नता तदभीन्सदादमतेऽपे विम्बता

जभ्‌ प्रासङ्गिककथनानन्तरम्‌ सा मनादीत्याटिश्ेकोपक्रान्तप्रतिनिम्बरषजा- तिद्धपा जिष्बेत्यादि। निम्बेन वक्ष्यमाणशक्षभेन बस्त॒ना स्ह यदेक्यं स्वोपाभिविरदे जदयेकरस्यं तदर्थमिस्यथः सदिति तच्वेन वक्ष्यभाणवरपणादिनिमशद्रम्यपरतिहत- तेम परावशनयमकिरणकरणग्रीवास्थमुखैकन्रहणकडपनिम्नरूपत्नेनार्हता योग्यतेश्वर्बः। प्रतिदिष्बता मता प्राचीनाचा्यसमता एतादृशी भसति बतेति षुतररक्षणश- भङ्कर्दसूचकमिदममग्ययम्‌ एवं निम्बेकमानुङकरुत्वं प्रतिनिम्बत्वमिति तङ्कक्षणं व्यवसितम्‌

म्वाभासादिरुक्षणद्वये ऽप्यत्र निण्वपदार्थः संनिविष्टस्तस्येव श्र किं लक्षणं तहा कपमादो पचा रसिद्ध्नन्तरं प्रतिमानं प्रतिबिम्बमिति कोशिकशक्स्मा प्रतिकं प्रह कृयुसस्मेम विपरीतम्बिम्बमिति योगिकदाक्या सिद्धस्य प्रतिनिम्बपदशक्यताब- ष्ठे काबछिलस्य वस्तुनः सिद्धिः स्यदेवेत्यतस्तं रुक्षयति-बिमकेत्पादितदुचरार्भन बिषङेति। ञुद्धातमप्राप्त्यनृकूकसक्षमतमप्रश्चकारितवानिमंछान्त ःकरणस्थसृचकं शिष्यसं- बोधभनेद तूपधिविशेषणम्‌ उपधीयते निकटवर्तिरेवन स्थाप्यते प्रतिनिम्बोऽस्ि- शिष्युपधिरदरपणादिः उपधीयते निकटवतिंत्वेन योग्यभस्तुन्यारोप्यते स्वधर्मोऽनेनेति ' बेपि: स्फटिकादौ कुदङमाथेव संनिहिते तथेत्युभयथाऽपि ज्यवस्थाया विनाऽति विषकेदि विशेषणं निरुकम्युरपरभव सिद्धेः उप१।भिपदमयोगे तृपिरेवोपाधिरिति हथार्विकललङ्ैतो बोध्यः

गोपैकयसिदधिः, १०४

एर्वरक्षण उपघौ अबिद्यामायादौ संनिषानंमनायाभ्यातिकनैकटपं अनिद्ाव चितोर्थोगः षडस्माकमनादय दत्यभिधुक्तोक्ेयैष्य तथा त्य भावः षदिवि। ताकामासपतिनिग्बावभीप्सतः स्वौकुरत पएतादशौ मौ दै, बरर्हिकविवरणाबासार्यौ तथोयन्मतं तत्रेव्यथः जिम्बता भवतीत्यन्वयः एवं चोपाविस्षनिधानत्नमेव बिभ्ब- हमित्यात्मश्चलादावनुगतं निम्बटक्षणमिति संक्षेपः मधुसदनावार्यष्तु बिम्बपतिनि- श््बोहेक्षणे निम्बे तमो निपतितप्रतिनिम्बकेवेति संक्षिपश्चारीरकड्धितीयाध्यायगसष्चतेर ध्व तमषटसप्ततितमशछोकीयतृतीयचरणर्टीकायां प्रकारान्तरेवेवोकते तथा हि-उपाधिनिपित्तस्वमतियोगिकम्याप्यवृत्तिमिभेदाअयत्वे पति भौपाचिकप- रिच्छेदरितत्वं निम्बत्वमिति परतिनिम्बावचष्िादिष्याव्ये बिोषणानि गवौ हतिविम्बत्वविशिष्टं चेतम्ये जीम इत्युक्तं भवतीति उपाधिनिमिशस्वपरति पोगिकव्या प्यवृ्षिमेदवत्वे सति उपािपरिच्डिननतवं प्रतिकिम्वतलवमिति यमर्थः सिद्धा- ग्तबिन्दौ हि-भक्षानोपहितं निम्बचैतन्यमीश्वरः। अङ्घान प्रतिबिम्बितं जौब इति वा | जङ्वाम।नुपरितं शुद्धं चेतन्यमीश्वरः | जन्तानो "हितं जीव इति वा ख्यो बेदान्त- धिद्धान्त एकजीषवादाख्य इति परतिपादितमुरूयषेदान्ततिद्धान्तगाचमतसिद्धेश्वरल. क्षणमिदम्‌

उपाषीति उपाधिर्ञानं तजिमित्त यस्य एवाहो यः स्वपतियोगिकोऽहं ब्रह्म

भवामीत्यनुमवे भेदस्य प्रतियोगिता बरक्षणि भाव्यनुयोगिता जीव इति हेतोः स्व ईश्वरः प्रतियोगी निरूपको श्य एताह शोऽत रब व्याप्ये स्वोपाषिप्रतिभिम्िते जीवे वृति्ेतन य९१ एतादृशो यो विभेदस्तद्‌श्चयत्वं हि निरुक्तप्रतियोगितासंबन्धेनै बिभ्बी ूतेश्वरे वत॑त एव तस्ते सति मोपा्धिकः प्रहत ्गानारूयोपाषिजन्ब एता-

इशो यः परिश्ेदस्तद्रहितश्वम्‌ प्रतिनिम्बेत्यादि प्रकृते चिचखमेव मिम्बरवमिस्युर प्रतिनिम्बेऽतिभ्याक्चिरिति सत्यन्तम्‌ तावन्माश्रोकाबबच्छिन्रे स। तथास्वेऽप्यादिषपदगृ्ीताडनेऽस) पिति चिच्ेति त्रीणि विशेषभानीत्याश्चवोऽवभाति सिद्धान्तबिन्दववोक्तम्‌-भज्ञानप्र- ` तिबिम्बितं चैतन्यमीश्चरः बुद्धि प्रतिबिम्बितं चेतम्यं जीषः अश्ानानुपहितं बिम्बचेतन्यं शुद्धमिति संक्ेपशाशैरककाश इति मृढङृन्मतं तदिव कदायति-तमो- निपतित इत्यादिना |

उपाणीति उपािरह।मं वज्निमिं यस्य पएतादश्चो यः स्वपतियोगिकोडं ब्रह्म

भवामौस्यनुभवे भासमामभेदे प्रतियोगी ईश्वर एवेति तलतियोगिकः पएताहच्ोऽत

४०४ प्य(ख्यासहिता- घ्व भ्याप्ये स्वेपाध्यङ्ञानका्यमृतं बुद्धिप्रतिनिम्बितत्वेन परिच्छिन्ने नीवे वर्तत एता दशो घो जीवानुयोगिके भेदस्तद्वान्भतियो गितासंबन्षेनेश्वरस्तत्वे सति उपाषि- रश्चानं तेन परिच्छिन्नं प्रपिविम्बेश्वरष्वमिल्वथंः उसरदरुमात्रोक्तावश्टानावच्छिभे-

शवरेऽतिन्यािरिति पूर्दरूम्‌ ताबन्मत्रोष्छौ बिभ्बेश्वरे प्त्युत्तरदरामेति नन्नथाप्यत्र॒सिद्धान्तनिन्द्रररिसितमरुङृतन्मतेकष्यं कथमिति नेत्त दवि शदीकर- णमेत्रैवम्रे कृतम्‌ तद्यथा-- सन्न चाङ्गानमात्रप्रतिनिम्बत्वमौश्धरस्वं विष्ठितम्‌ महुकारतादास्म्यापन्नाज्ननप्रतिपिम्बसं जीवत्वामिति द्रष्टव्यमिति | बुद्धयदंकारैक्यामि- परायदेवैक्यं सिद्धान्तभिन्दुना संरैतदूमन्थस्येति रहस्यम्‌ बरक्षविचभर्णे डिती- याध्यायस्य तीते पञ्चाशत्सं्ये आभास एव चेति सूत्र भतिविम्बकक्षणमन्य- येषोक्तम्‌ तदिदम्‌-मधिष्ठानातिरेकेणापाष्यन्तशततया प्रतीयमास. आरोप्य कव भतिवि्व इद्युच्यत इदि नम्बिद्‌ भवदुक्तं आमाप्तस्वमवि बिम्यनिन्नश्नत्वे सप्येतत््रमपरिभासमाजवषे- प्यामाञ्चरक्षणेऽतिष्याप्तमिति चदनादम्‌ [मरुक्तसूत्रे कण्ठत अआभासस्येव कथित. स्वात्‌ वृतीयाण्यायस्य द्वितीयपादे त्ु-अत रब चोपमासूय॑कादिवदिति सूत्र बरतिनिम्बस्वस्या्थल एव वथा इयं न्योतिरासमा विबस्वनित्याद्ि्चयवष्टग्भेन जीवादौ व्रतिपादितत्वा्वस्याभास्तवाद्‌ एव मुरूभस्वं यथात्र जुनीनां प्रामाण्यमिति चैयाकरणपरिमाषय। आदधच भगवन वािकक।रद्धैव चरममुनिखेम तापरिथृही बञामास एब प्रसियिम्ब चोतयिघु लोकमिति दिक्‌ विस्तरस्स्वनमे तञ्च. भह्के दविर यपरिच्छेदे सपरिकरं भविष्य्तीस्युपरग्यते नन्‌ भवस्व जीब।दवाभसलवं वा प्रतिनिम्बलं वा, तयाऽपि-भनादिषिश्चष शिष्ु भायेत्यादिचिदुथशोके ताबदनादिभावद्पा मृखाविचेव ्लादिदश्यकारभं तदेकदेश्श्व ऋमान्मायाबिदये भवतस्तये।य। स्वाधिष्ठान मूतत्रक्षणः प्रतिबिम्बो तनेके्वरनौवपद्‌- शक्या विच्युत तत्र मू मूतायाम्‌ मृलाभिचां प्रहृत्य जीबेश्चावाभानब्रेन करोवि भाया चाविध्ा स्वयमेव भवतीति श्रुतो जीवेश्वध्योभृडविापरिणामदूपमायाबिं- शा्रतिबिम्बरक्षणधिदामास्ञमात्रखमभिहितं ठदिदभकदेश्चमान्रस्य। बिचत्व शुष्युकमपि छकिसिद्धं मेद्य

सर्पकदेशीमूताश्यारूपतदीयतादषटादष्टान्तेनैकदेरेऽपि षिचित्रशक्तिमसवस्य र्चनङ्पा पक्तिः प्रागुकतैवेति व।च्यम्‌ तरकारणस्यैव प्रन्यलाद्‌ काशस्य हाषारणे जादौ प्रतिनिम्भे सस्यपि जरेकदेशे द्विरेषो(तसपकदेश मूलजरुपतिषिष्य,

बोधेकयासद्िः। ०५

ताकाश्चस्येव्यथः ) | बिनोपाधिमूतजषदो लक्षारागादिसंपर्कमुपप्ते तथात्वं बेह किभयुक्तमिति कस्यचिन्युभूक्षोरान्निपम्‌--निदानन्दमयग्रकषप्रतिनिम्बसमस्विता तमो- रजःसत्वगुणा प्रकृतििविधा सा सचङ्द्धयविद्युद्धिभ्यां मायाविचे ते मते मायाविम्बो वशीकृत्य तां स्पात्सर्वज्ञ श्वरः अविद्यावशगस््वन्यक्द्वेविष्यादने- कथेलि पञ्चदश्याः प्रथमप्रकरणे तत््वविवेकाख्ये पवाश्चमे श्रीमन्माधनाचार्यामिषा उतराभमे श्रीविघारण्या सतवादितस्स्वरूपमूतत्रिगुणञ्युद्धधादितारतम्यदेव समाद्‌- धुरिति प्रकृतं शिष्यं प्रत्याह प्रज्ृशीगुरुः-मायेत्यादिमत्तमयूरेण-- माघाविये जायत एषा स्वयमेव भ्रत्यां जीवस्तह्बगः प्रतिनेम्बः एवं भ्राम्तः मच्वविराद्धयारिविमद्‌ा- दियार्ण्येस्तस्वविवके समहिक्षि ७॥

एषा उपक्रान्ता प्राङ्मूलारविचेव प्रहृत्यास्येत्यथैः श्रुवयं श्रौ षदिति भवि- दयाख्ये चतुअपयन्याख्याते तदेकदेशे गत इत्यथः एतादश्ः प्रतिभिन्बः कथमुपपद्यत इति यायत्‌ मिरु कृण विद्य।रूयप्रकृत्येकदेशे पतिम्बितचेत्तन्ये किचि- हङ्कए्वाचवच्छि नज वत्व प्रयोजकं किमस्तीति

ननु आओरीमद्धियारण्याचाया; पू्ोक्ताक्षपं परतिचक्षिरे तस्कारपिक्षायां तं परिपा महि--रजस्वमोभ्यामिस्यादौन्दरवन्नया-

रजस्तमोभ्यामभिभूतसत्वा मदेद्वि्या तथातु मावा। जीवेश्वरां तस्मतिविम्बरूपां ब्रह्मस्मनः डाद्ध चितेः कमेण ॥८॥

ब्हमत्यादिनाऽनन्तानन्दल श्ुद्धाचेतो बोप्यम्‌ स्पष्टमेषःधिषटम्‌

नन्‌ किं माबातियाविभेदोऽयं निरुक्तमूलाविष(याः सत्त्वादिगुणञ्चद्धितारतम्याङुलं पराऽस्य शकतर्विविधैव श्रयत ईति भुत्युक्तनेकनिजराक्तिमत्ादा ना$्छचः | सन्त्व दिगुणविश्चुद्धयाथपि किमूरकमिति राहा सत्तवात्‌। मन्त्यपक्षस्व हु ओतत्वेऽपि ब्मशाङ््‌ विषयकतेन कर्मशाख्वद्राक्वमात्रसमाषेयत्ववेघुर्येण युक्तिसपिष्चत्वाश्का सेस र्क्व पु पिरूपाडनेऽनेकशाक्त्यनुभवेनापर्यनुयोज्यत्वाचमङ्गीकुषेनां केषाविदाशा* गृणा मव्रषाह- पराऽस्येत्यादीन््रवजशाहिन्युपजस्य-- पराऽस्य शकिविंविषेतिबाक्ष्या-

स्छक्तर्मिद्‌ प्रोक्तइद्धभिंदा वा

#

१६.-१

४०६ ध्पाख्यासहिता-

तयोम॑दः स्यादिति ष्यग्रवुद्धिं केचितोचः राक्तिमेदादुव्यवस्थाप्‌ ।॥९॥ क्िन्यतिति शेवः | मपरं तु सरक्मेष जथ तरप्रकाराकाङ्क्षायां तं सेक्षिपति बिध्षपत्यादीन्धग्कया-- विक्षेपशक्तिः प्ररूतेऽस्त॒ माया भवेदषिया तु पिधामशाकेः | तयोश्िदात्मप्रतिभिम्बमृतो जीवेश्वरो व्य॒त्कभतस्तादिष्टो 1 ° पिषानमाबरणम्‌ दुकश्ञब्बद्धयं क्रमादबधारणवैरक्षण्ययेरेब म्युतकरमतो न्धुः बरेण वदिष्टौ मूलानिधार्यप्रकृतिशक्िमेदान्मायादिन्यवस्थावादिषमतौो जौवे- शरौ स्तः॥ १०॥ भगोक्तमतेऽपि कथिन्मुपुश्ुः शङ्गते-नैवर्यादिवसन्ततिरकया- नेवाहमावरणराक्तिषिशिष्टमाया- मजिभ्बितं न्वनमवामि निजस्वरूपम्‌ विक्षपरक्तिगतमेवममभ्प रूपं ममावयाम्यथ कथं षितथ वैतत ११॥ गु इति बितकं भम्‌ भावरणेष्पादि भक्रणष्क्स्यवच्छिनमायाभिषप्रह- हयार्यमूकाविद्प्रतिभिम्बितस्वेन जीवत्वापञमात्मस्वरूपं नेवानुभवामीस्यन्वयः पं विक्षेपशक्िगतममुष्य निर्यपरोक्षस्येश्वरत्यापि सूपं स्वस्य नेवानुभबामीति संबन्धः| कितु निङचरा(लयश्ादेव तादृशं जीवादिरूपमस्तीति केवरं समाबयाम्येष यतोऽतः | भव निहूपितसंभावमेत्तरम्‌ पएतसूर्वोक्तरूप जीवादिव्यबस्थानातं कथ वि. कलनतं अबेदपि तु मवेदेवेति योजना ११ ततः किमुककाक्षेपे समाधानमित्थत आह-एवमित्यादिशादृंकविराडितिन- एवं ्रान्तमतिं छृपापरवक्ाः संक्षेपश्षारीरक- शारो गरषः सरसजगदिरे संबोद्धमत्याद्रात्‌ कायापाधिरितिश्चतेमतिगतो जीषोऽस्त्यविथागत | स्यादीशः प्रतिबिम्ब आत्मन इति प्राप्यः परक्तेः इाचेः॥१२॥ पूपद्मोक्षरीत्या आन्तेति भविचारपरिपाकपरवशबुद्धि कंचिन्धरमुश्ं बौकभत्पानिकम्‌ | जत एव ॒छ्पेति मेत्रः करुण पुम चेत्यादिस्प्तयु्तजीबन्बु-

भोधेक्यसिद्धिः | ९९ कैस्वामान्याषीनाः सन्त इष्यर्थः संक्षेपेति गुरव आचार्याः एदं भ्रान्तेत्याय- ्राप्यनुह्ृष्य योच्यम्‌ निरक्तरक्षणभुपुद्चु प्रतीति यावत्‌ अतीत्ति नाहषिष्ठः कुशरं ञ्ह्यादिति वचन।समागुक्ततदी पाक्षि कोपनुदयपू्व स्थेम वजिरंतिश्चयदिोप- देष्टृखरूपाचायैलवा्षषात्सल्योकर्षाद्ेतोति्यिथैः संगरं करन्यभिनाग्रधेतरालतश्व- माश्च त्कारं जनयितुमित्येतत्‌ भत एब इति उ्तरा्षवक्ष्य पाणन्यबस्वयेत्पर्थः |

इदं पदं चरमचरणनिविष्टमप्यत्रापटृष्ट सुसंजगदिरे स्वसिद्धान्तलवेनेब प्रति- पादयाभासुरिति संबन्धः इतिपदनिर्दिहटाभपिक्षायां तमेव संक्षिपति-कार्वेत्याधृषरा- बेन | कार्पोपाभिरयं जीवः कारणोपाधिरश्वर इति वि्पष्टश्रतिबाश्याद्धतोस्त्यर्थः मतिगतः एनादृश्च. सा्मनोऽद्रैतन्रक्षभ ` प्रतिनिम्नो योऽस्ति जौषः शपे. तक्पदाभिषेयो भूयादिति याबत्‌ तथाऽबिधागता भातमनः प्रतिनिम्बोऽङ्ि ईश एतत्पदशक्षयः स्यात्‌ | तथा परोऽदधेतप्रलयक्‌ डुदिस्तस्वबोषेन महाद्यन- हइृतकार्यकारणभावोपरक्षितनिलिविच्,दिपतिनिम्नप्रयु्त बिम्बत्बादिद्धेतस्पापि विष्व" सतर्बाषाद्वा विद्ुद्धहूप पवत्य

मुकतेरक्तङ्प दवेत बिया सबोपुकै जौबन्सु कश्चेति यावत्‌ | प्राप्पः स्यादित्यन्वयः | भन्वसतोऽभि मनोऽजायत इति शुतेमनउपशक्षितचितादिबतुहयस्यापि अन्यत्वेन तस्तिनिम्बस्य जीवस्यापि जन्यत्वापतिः इष्टापत्तौ वेषम्याघापतिः सकठशान्ञ - बिरोषापसिश्चति चेम अपस्तदेव संकषेपशचरीरकर्टीकायामदहंकारतादाल्म्यापन्नाहा = बप्रतिनिम्बत्वं जौ वत्बमित्युक्ततवेन प्रय्येऽन्याङृता्यतमेोगुणाकारपरिणतकारणाङने वौजन्ययिन सर्वबुद्धीनां सृक्मह्पेणावस्थानाज्गीकार।दिष्यनवचमेबेदम्‌ १२

भत्रापि कस्यचिन्युय॒ोः शद्धामनूध तच्छामकभीमद्वियारण्यहृताकित्रदापरपश्चित जिच्वतुरविष्यारमकमगयद्भार्तिका चार्यंचरणसंमताभासवादोषन्बासेन समाषचे-मन्तर्या. मीस्यादिज्ञषरया-

अन्तर्यामी किमीक्ञो मवति यदि वा नाऽऽच भाष्मखहाना

भ्ान्योऽतस्वानु मते रेति षिकलधियं शिक्षितं दिश्रदीपे

विधारुण्या वदेयुः श्तिसमामियते षातिंकाकार्थज् विद्छीतर्विष्ययुक्तं दिषिधसरणितः स्पष्टमामाक्षकादप्र १३

जन्केवभपि यः पएथिस्पां तिष्ठक्तिस्य दिकहदमरण्यकोकाम्तर्मानिन्षश्चणवर्णित - स्तथाडस्तपौम्भविदेादिबु तद्धमीन्यपदेश्टादित्यभिकरणनि्णौरधव ' क्येऽन्तप् पिष्‌ - शेवः संमतोऽह्सयदेतिनां मक्तामिति प्रभः। ननु किमत पक्क वरदिदारभ्को-

2

०८ व्य(र्यामरित।- छचतुर्दशपर्यायैरीश्वरस्मैव सिद्धस्वादित्याशचस्क्य तत्पक्षं परतिश्षिपति-नाऽऽच इत्य हिना एवं द्विकोरिकेऽन्तर्याम्युदेश्यकेश्वरलवद माब ङ्प निषेयपक्षद्रयमध्येऽन्तर्यामीश्वं एवेति परथमपश्चो नेव सिध्यतीत्यर्थः तन्न देतुमभिषत्ते-मास्मत्मेति पूवेपद्च हयविदधायां पतिनिम्ब एवा ्सन ईश्वर इत्युक्ततेनेश्वरे शुद्धात्म्वाभावात्‌ एष . स्माऽन्तयाम्यमूतोऽतऽन्यदातमिति स्पष्टमेव तस्याऽऽस्मत्वामिषधानान्च शथान्त्यमपि निराचहे- नामस्य इति सन्तम; श्वरो नेयपि पक्षो नेव सम- बत।ति भवः हत्रापे हेत॒माद--अतत्वेति अनीश्वरस्य तत्र श्रुत्या युक्त्या वाडनभुभवादिस्यभ॑ः ततः रं तदाह-दइीस्यादिरेषेण इति निरुकसंदेदम्याङ्- खबुद्धि केबिदूनुभु्पुं मतीति यावत्‌ शचि्षितु शािदठम्‌ अनुचासनं कुमति थाक्त्‌ ज्यारण्याः प्रसिद्धा ९व चित्रदपे पद श्चीषषठ प्रकर कणोठकशिपित- मेते निरुकक्षेपे समाधानमभिदपूनत्याह--श्चुतःलि जीकशावामासेन करोतत्या- दिश्चतिञ्चमक्तमित्यथः किमत्रापि मान[मत्यतः पुनिलिनि-उ11:.केति चिदित्यादि तदु सिद्ध :न्तबिन्दो -बा्चककास्वरणमतं प्रङृत्व-अजयमव पक्ष भामास्वाद इति गौयतं इति सत्र टाका न्यायरलनावष। जाभासवाद ३/5 एतदम मर एव प्छुरि ७५(ते आभासे स्वरूषत। मिथ्यामूतं ५तिषिन्बमिति वाद्‌ ञ।भास्तव।द्‌ः | स्वरूपतः सत्यं भतिविम्बतवङ्पेण मिस्य भूं निम्बभेव परतिविम्ब(मिपि बादस्य विषः दनोक्तस्य वक्ष्यमाणस्व भविविम्बवादत्व मिति भाव इति बदेदुरवदन्‌ १३ अजथ दिद्नात्रनि्दिष्टामासवार्‌ निङ्कछमन्ये प्राकाचायः कथं प्रक्रियाद्रयेन्‌ ओह्ुरिति तसमकाराजङ्ासायां तं बद्िपपति-नादानित्यादैरादृखतिकरच्तिन-

भादा चिच्नपर्टीनिद्‌शनमिषादुभ्रे बटाकाङात- दारिस्थप्रतिनिम्बखाशन्नगततच्छाय।दिदृशन्ततः चेबभ्यस्य चतुर्दिधत्वम॒दितं सूटस्थजीवेशवि- च्छयबरद्यमिदा परषास्वभनयोर्जविशयोः सवथा १४ आदौ प्रकरंणारम्बे चिश्रेति यथा चिन्रषरे इष्टमवस्थानां चतुष्टयम्‌ पर धमि विद्धेव तथाश्वस्थादुषटवम्‌ यया बोतो बहिश्च ठाच्ितो रज्नितः परः जिषन्डवौवी सूतास्ता तिदाहक्या उवेदत ठि निववटद एकवा दिक्छदैः

- अं भो सहदराके ¦. एदा रे पृ-क अदुः जपे विनतं विलि धटाकादभराकादौ उदकाने यथेति क्षौमोद्धतैरया

9 , ^ कि कक्कर कन ज" हुक्कः शकर कने = ह" ~";

2 1 दि 3 करन

नौयेक्यसिद्िः। २०९ धटाकाल्ः तत्र यद्रा्यु्कं तत्र तिष्ठतीति वथा एतादश्च यलयतिविष्लं + ब्रतिफठिवमाकाश्चं तथा अभ्रं मेषस्तद्भता या तच्छाय। तद्रपोदकगवमहाका- शप्रतिनिभ्बश्च तया अप्रं मेषस्द्रता या तच्छाया तद्रूपादकगतमहाकाञ्पर- तिजिष्नश्च तथा | मादिपदेष्टो महाकाशश्चेति ते तथा तेषां दष्टन्तेनेस्य्थः ममु कूटस्थं इत्यादिसमुदादत्ितरदीपशछोके कूटस्थन्रह्मजीवेश्वरचेतन्यानां इष्टा- ग्तीङृतवङ्खक।रामदाकारजराकासाजाका्चक्रमवेपरीर्यमेवात्र स्वयोपन्पस्तं तदनुि- मिति चेन्न कूटस्थ इत्यादुदिष्टदाछन्तिककरमानुसारे तत्र तथोक्तबत्‌ ङूटस्थ- जौनेशिच्छुद्धजद्येति मयाऽत्रोदिषटदाष्ट न्तिकक्रमानुङ्ूरमेवं इ्टन्ती कृतघराकाशज- हाकारात्राकाश्चमदह।काशक्रमस्योक्छत्वेन सुतरामनौवित्याभावात्‌ चैवमपि दाश न्तिकक्रमवेपरीश्यं तु तदुक्तवत्करमेण सहात्र तदवस्थमेनेति वाच्यम्‌ इूटस्थे जौगश्यं प्रथमं कशिपततवे बुद्ध एव प्वादीश्चरस्यापि ब्रह्मणि कल्िितत्वबोधसंभरवात्‌। ततः कि पतदाह-- मृषात्बमित्यादिशेषेण १४ ननु भवत्नेवमन्तयामिस्वरूपािषयकसंशयशाडनं कंचिदूनुयुत्छुं गोद्धमन्राऽऽजं- याणां पद्धधिद्धयमथापि कथमनयेोरेवेक्यमित्यादङ्क्य प्रथमसराणिमनुबदति-पटो बौत इवयादिशिखश्ण्या- पटो धौतो बह्म स्फटितमथ संघद्धित इद क्षणादन्तयामी पुनरपि ससं मटिखितः। विराद्वर्णेः पृ्ण॑स्तदुपरि परामाससदरो मतो जीवस्वस्मद्धवति तु चित्पश्चविधता १५ ब्रहम द्धस्वेन जह्मविषयकदृ्टान्त इत्यथः। चाज निर्विकल्पमनम्तं।च देतुदषन्त- गजिहमित्व हिशवुतिविरोधः तस्याः पारमार्भिकलवाभिप्रायकलात्‌ प्रङकृतदद्टान्तादेश्ु व्यवहा रिकश्वाश्च भत एव शुद्धस्य कथायामपरवेश एवेति द्धान्तः प्राचाम्‌ स्फुटितं निङक्रष्टाम्ते स्यष्ठौ कृतमिति यावत्‌ एवनेवाग्रेऽपि परिक्षितो टान्डितेनानेकचित्रत्निचन सहित इत्यथेः। मतः, पटाभाससमोऽसुभदिति धद्भमात्तस्तमतोऽस्तीत्येतत। फलितमाई-तस्मादिवयादिशषेषेण | तुरवधारणे एवं चात्र दद्रा न्तयीमीश्वरसुत्रात्म षिराडातममेदेन चिन्लातुविध्यं बोधितम्‌ दिवीयसरण्ां कूटस्ड) ब्रश जौवेशावित्येवं जिशतुर्विधेति प्रकारान्तरेण पदित्यनयोर्विंचेषः ॥१५॥ एषं द्विष्येण प्रकृतपद्धत्योर्विरोषे प्रषोतिते सति ते समाधातुं प्रह्तरशभरागुङः समा" श्रादर्बरटभेब।निपुखया१-भाकर्णयेत्यादिषसन्ततिर्कया-- आकर्णयेकष्यमनयोः इयोः सरण्यो- यंषटान्छतत्वसंदितं श्त चिभ्रहास्याष्‌ १७५१ |

कि "क "नर 9

४१९ भ्यास्यासहिता-

षरे मिदशनमतेः & पटावमासो मृयाप्पयङ्समरसस्तदिहैव जीवः १६ धभपोजौवजगदीश्षानां त्रयाणामपि मिथ्वात्वोपपादनास्ष्ः सदौत्मैकवद्रला- व्ककश्थाणहपयोरिवयर्षः रिह तु स्पषटमेष १६॥ भरतिष्ठातस्तामररयमेब विशद्यति-पटेत्वादििखषिण्या - पटाभासो रेखारष्वन पिति नेवान्नविमति- स्तथा जीषः स॒त्रा नु किल समषटेरपिश्परः। भयो वर्णैः पूर्णः पट इव बिराडूयो निगदितो जगत्म्थानीयोऽमो तदपि विचार्यं यत शह १७॥ बु ्यष्टिसिमशिन्यायेन मवतु जीवस सृत्राससामरस्ममथापि मोऽयं बिरा- ` शतमा राभ्जतपटदृष्टान्तेमोक्तः द्वितीयपद्धताियत्राऽऽह- भो हष्याथ्चेशर्ेन बृ्पे$तष्षठं परतिपादयति -तदपि चेत्यादिशेषेण १७ भय दिष्य: अगुरूकं समाधानमङ्गीङृत्यापीश्वरविषये बश एरेत्याथा्सतदी* मेद्रिवैराहक्ष्य तत्रापि तदाश्चङ्कामनू् समाघरसे-भभस्वेदमित्यादिक्षिणरिण्येष-- भवत्वेवं जीवे जगति समाधनमोकेतं

तथाऽर्पीरो कि स्याशेतिःन यदसावन्यनिक्षमः। विरहोषस्प्येताबान्प्रथमकथितादीशबपुषो दितीये तदरूपं परामिव विमात्यक्षमनसः॥ १८ वटि कोऽतरापि बिरेषोऽतिसमपदेन सूचित हईस्यतकश्तं स्यति विश शहिति- त्वाद्य्तरार्षेन द्वितीये पक्ष इति शेषः १८ गन्दत्नापि परमिवेत्यादिना ध्वनित पद्धतिदितीयेऽपीश्वरेकरूप्यं तत्कधपमिदयपे- केश्वायां तज्कथयति--योऽयमित्यदिशादूरविक्रीडितिन सावुबादम्‌-- योऽयं घटटितिवश्चवनिर्गदितो मायी पराऽस्त्यादरा- दन्तर्याम्यमिधो महेश इह पीसंस्कारसंनिभ्नितः उक्तोऽसो धनबिभ्बिताम्बरसमस्तजापि चेशजिन्त्यते नो मेदोऽस्त्यनयोवादपि प्रं भङ्ग्येव भिना सल्‌॥ ९॥ पुरा परथमसरण्याम्‌ इद द्वितीयसरण्यां षटाकाशेव्यादिढक्षणायाच्‌ बीत्मादि रवैनुद्धि संस्कारेषु परमसूक्षमेषु सम्यक्प्रतिनिम्बितः परमासेत्वथः कथमपायुख इत्यतस्तं विश्िनष्ि-धनेति भनशम्दबाच्यं थरुषारनिकरहपयुदकं तत्र (भ्वितं

बोपेक्यभरैदिः। ४११

पेदश्वरमाकाशं तेन समः मेषाररूपमदक पुषाराक(हसधितम्‌ तत्र लपति- निभ्वोऽबं नीरत्वइनुमीयत ईति तदकतेस्तुश्य इति बाबत ननु भववग पद्धतिद्धितयेक्तश्वरस्वङूयानुदादस्त ऽपि विं मरत इत्यत्राऽऽद-- तते- स्यादिषेदेण निङ्क्तेश्वरश्वरूपद्र यरिषयेऽपीस्यर्थः। बिन्स्यते विचायते, बेदनमोडकमपर- किजातात्पयेयोरेषदपि ईषदपि ेहेनापि भेदो नोऽस्ति प्रु त्येव रीति- हव | भिना एश्विति परतिद्धमिति सेनन्धः १९ कशमेदा भावप्रमोजकदि्वाएमेव सङ्िपति-रेख। एवेरयाि तेनेव रखा एव पिया मताः किट ततः संस्कारमंधाः पटे ये जातीः प्रिधद्धितिसतुनेते किं तेः परिश्छियते। एवं तेऽपि समष्टिधीप्रटतिमन्पायेकगास्तेन त- दवेदः कः प्रतिभिम्बिताद्द परिच्छिन्न निशुके भवेत्‌ ॥२०॥ लित्यादि परिषहितपटश्तु ते तव मते तैः संस्कारे परिश्छयते, भपि तु वरिचत एवेत्यर्थः तथाऽपि तदाह -एवमित्याधत्तरार्षेन एवं पटरेखासं- ¶ंकारवत्‌ तेऽपि स्वं जीवबुद्धिसंस्कारा भपि ।- समषटीत्यादिस्समष्ठिबुद्धिकागरणत्ववि- शिष्टमायानात्रस्था इत्यर्थः भपरं तु सररमेव तेन नाग्र मेद्‌ हति भावः ॥२०॥ ध्वं चाऽऽ्यपक्षे रेवादार्हान्तिकबुद्धयाचवच्धडिलिर्वकथनादभ्त्यपक्चेऽपि समहि- बुद्धिकारणीभूतमाानिविष्टबुद्धेसस्कारगिष्ठविरमतिनि्बत्वामिधा नाश्य सर्वजीबनु- दविसस्काराबच्छिलवित््येवेश्वरस्वह्पमक्तमन्त्ये तु स्धनुद्धिसंस्कारपतिनिभ्मेब तदित्यतोऽनयेोः प्रायः क्षोदौषृतविक्यमेव प्यवश्येदथापि किमित्मवं कुसृहिकश्पने - श्वाशद्प स्वारस्य ध्पष्टयति--भव च्छल इष्यारिशिखरिण्वा-- अवश्छिन्नो जीवा ननु निगदितो भामतिष्ता प्रतिष्छायाऽऽ्पाऽसो बिवरणकृदारेरपि तवः क्य नो मेदः स्यादिति इदयानाकूटनतो योरप्यादटव्ये गुरुभिरियमुक्ताऽअ सरणिः २१ नघ भापतिङ्कत। भगवता बाचस्पतिमिभेण बौवोऽवच्िक्ो बुदृतदज्क्नि नष्वे्यर्थः | मामतिङस्वेन तन्नापि भान्यस्वं ध्वन्यते निगदितः श्वम्रन्ये ताह्म- वतः प्रतिपादितोऽस्तौयर्बः :। भथ | किं तत्रा ऽऽह-पतिच्छयेख्यादिना तेनापि किं बदाह-तत इस्यादिना निडकहेतोः बौषस्वह्पे विषये भद; कथं नो |

१९ प्यस्य सहिता-

स्वादपि बु स्यदेभेति बन्न तत्र देतुमाह- त्ददयेति तार्प्यानिर्षारणादिति दत्‌ फङितिमाह-दयोरपीत्यादिबरमचरणेन जाहत्वे | नादराभम्‌ गुमिः, चारैः २१॥

मनु भवत्वेवं महानुभावसंमवत्वाद्वादद्कयस्यापि `अत्रा$ऽमासवदि निरुक्तपहिषा- (बष्छडेनाऽऽद्रणसूचनमथापि द्वितीयप्र्रियायामुक्तस्य कूटस्थस्थाऽयषदे शन्त ग्ब इत्वाषङ्क्य समाषचे-कूटस्थ इत्यादिप्रदर्षिण्या-

कूटस्थस्तदपि कथ पुरासरण्यां संसिध्येद्षटखरसमो चेति वाश्यप्‌ यो रेखायभिङि।खेतः पटावमास- स्तन्मात्नः शचिरपि किं पटो यस्मात्‌ ॥२२॥

बदपि एषमपि पुरेति प्रथमपक्षे षेति घटाकाक्चतुरय इद्य्थः | मे सिध्येदेति। वाच्यमिति योनना। तत्र देतुमाई-य इत्यायुचरार्षेन यो रेाय- भेदिंचितो रेखावणप्रणादिनिभमितः एतादशः ।-परेति पटाश्िखितनराध्पिरिषापि- बज्ञामास॒ इस्यथेः यस्मातन्मात्रस्तदबाच्छि्ः पटः शुचिरपि स्वरूपतः शुद्धोऽपि भर्वति किमपि तु मवत्यवेत्यन्वयः एवं स्वरूपतः शुद्धत्वं प्रतिमिम्नाबच्छि लयोरूमयोरपी ति तावुभाषाभासवाद्‌ पएबान्तभषेतामिति भावः २२

गन्बामासवादेऽन बाधासामानाभिकरण्यमपि संमतम तत्कथमित्यत भाई- ्ेरोऽयमित्यादिसग्धरया-

चोरोऽयं स्थाण्र्वत्यभिवदति गुरा चोरधीः स्थाणुबद्धचा बाध्या इषेह तद्रक्किल समभिमतं तस्वमस्यादिवाक्ये बाध[यमिष सत्यां सममधिकरणं स्थाययोस्तत्वमेवं शुखस्याऽऽभासयागाद्धवकलनमतो बद्मकतग्यवस्था २३॥ कस्य जिन्मुभेरछात्रः पस्यूष एब ब्युत्थायाऽऽश्रमान्मन्दान्धकार एव हिर्दश्चं धगमिषस्तत्र स्थाणुशन्दशक्ये करिमथितुरुषाकारपाषाणे अमाथोरोऽयं चोरोऽय- धैति कोडादरुं कुर्वेवाऽऽश्रमसमीपमागतः सन्नाचार्येण छोके प्रतिबोध्यते चोरोऽवं शाणुरेवेति प्रपिद्धमेव ततस्वद्वाक्यजन्यया स्थाणुडुद्धथा चोरभौशमासिका बाध्या [हाऽनु क्तैव इह शाज्ञेऽपि तत्वमस्याक्िवाक्ये भाविनाऽदं नश्चस्मीत्यादि दभत्किल सथदाहतवाक्यवदेवेत्यथः बाभायमेव सस्यां स्याणुबुद्या चोरमुद्धौ बरातितकवत्वेन बाधितपदामिषमिय्याल्ेनेव निभ्रिता यथा भवंति तथा पसदृषक्ष्यत्रह्म, ष्वा लपदशस्यदेदादिपञ्चकोदाभेदामासार्यजीवनुद्धौ नुतित्षवेन परषतुच्मण्‌ं ह्याभिति यावद्‌ ¦

पोधक्यसिद्धः ९१६

अषभारणं मृदघट इति नीरुमुत्परमिति सोऽयं देवदत्त इति कमात्कार्वकारण- * गुणगुण्वष्यन्तामेदाभिषापरसामानाषिकरण्यत्रकश्यावृत्तय एदम्‌ सममेकर्पम्‌ अधिकरणं पर्यमस्थानस्थर्म्‌ भयोः शब्दय) स्तद्वाच्याबर्थयोध स्यातस्वम्‌ एक्क मिभक्तिकलवे सव्यकाथेप्रतिपाद कत्वरक्षणं सामानाभिकरण्यं सममिनतमस्तीस्यम्बबः | ननु-योऽयं स्थाणुः पुमानेष पुष्या स्थाणुषीतिि अक्षास्मीति बियाऽेषा बदर- द्धिर्निबैत इति नेप्कम्यपिद्धिवचनात्साप्रदायिकोदादरणभिपरतपिदङ्दाश्रणपिति चेत्सस्यम्‌ | मिस्यः सर्बगतः स्थाणुरचछोऽयं सनातन इति भगवद्भचनात्‌ स्नानन्बाङ्क्यो- विद्धखमुपादायागमुपारूढं भ्यादित्सन्तीरथ दिग्वज्ञास्ता जदातुमुपाक्षन्तम्‌ निर्धूत द्वयलोकनिभोहं बुद्ध बद्धेरप्यन्तःस्थ सत्तामात्रशरीरं प्रणमत गोजिन्दं परमामन्डमिङि भ्रीमद्धगवत्पादपादारबिन्दषणितरीत्या शेषेण चोरञ्चब्दश्चक्यः प्रहुते गोपकन्यानि- चोलख्चोरः भीगोपारुः भयं स्वनृद्धिरथन प्रत्यक्षः स्थाणु; कूटस्थोओ्धेतपरमा्मैब चोरत्वादिबाघेन ब्ह्ेवेति चक्यायेतिरेषङाम, थमेवाविरुद्धस्य निरुकूिपररीतोदाहरण- स्यापि मयाऽङ्गीृतखारिति बोध्यम्‌ ननु खाभासक्ञानवाची यदि मवति पुनत्रह्मलम्दस्तथाञ्‌ चन्द्‌ अदहकारबावौ भवज्ि तु जहती रक्षणा तत्र पक्ष ईति संक्षपञ्चाैरका केरत।ऽऽमासवदे बाधामां मामा. नाभिकरण्यपक्षे महावाक्य जहद्धक्षणेव वाच्या तच भीमद्धभ्यषधरङ्रव्तहविन्ड्‌. ` प्रमृतिसर्वपूनौचार्यविरद्धमिति चेत्‌ बादम्‌ भयमेव दि नोञमर्थो वषंलावौकाद- शनमिति वार्तिकवचनादत्रापि मै जहदजदङ्खक्षणेवेप्याई-- एनभि्ादिशिषरेण

शुद्धस्य ब्रक्षणोऽपि भासेति अविंद्यादिविदाभास्षादाल्थदेकेत्मर्थः भवकरुनं अीबत्वेन ससारानुमबनम्‌ ` मञ्जीहृतं भवतीति शेषः वतः रि हदाह~ बद्धेति एव बन्भो येनाचुभूतः एवं मोक्षभागिवि श्चुकादयो इखास्वस्द> ह्ञानादन्ये खहा बद्धा इति भागध्यगण्क्चणानेकनीबबादाभ्यां संथिष्दतौस्वति. प्रायः बिस्तरस्सत्र वक्ष्यत एवे बद्धञुकन्पदस्थोपपहाबमप्रयादप शाव शणीर होपरभ्यत इति दिक्‌ २३॥ : ननु मङ्त्बेनमाभासवादे बद्धमुकभ्यनस्वा तभाऽप्यामापढक्षणमेव पतुर छत ्। आमाप्तस्वमपि निम्बनिन््षस्वे धत्यधत्समपरिभि।समत्रतैवेति वत्र विष्वेस्यादिषा ताबदामाद्श्यापि प्रतिनिम्बत्वमाथिकमायस्येव। परं ततावाभेब विशषोऽल््यामापतपर-

` तििन्द्धयोदैवाभापस्योपाषिपाभान्येन स्वरूपतोऽपि मिथ्य परिविन्स्द

३१५ ध्य(ख्यामहिता-

हवहृपतः जत्यतवमेवेति पमं परागुकपतिनिम्बटक्षणमेवान्योन्याभयवुष्टमिति गरङराष्छद्कते-- नन्विस्यादिखानुबादं प्रगोबितया-- शन्‌ु मिम्बचिदेक्यभाग्यता प्रतिमिम्बत्वपदीरितं पुरा | प्रतिमिम्बत एव बिभ्बता पि खेसर परस्पराश्रपः।॥ २४॥ भक्षरापस्तु सश एव २४ भमोकरद्धेव विरमरीकमूकिका बतः प्रिया ऽऽमासकक्षणकरथनान्यवहितो चतर - नेष मया, भय सा प्रतिनिग्बता मता बत निन्तक्यङृते तददेतेदि प्रतिजिम्बरक्षण“ नप्युक्त तस्सादश्यकारणत्सवण्यै तदपेक्षितबिम्बलक्षणमपि विमखोपाभिसंनिषानत। तदभीप्सदद्धिमते$पि मिम्बतेत्युसशभे एव संक्िप्तमस्ति तत्र बिष्बतायां प्रतिभिम्बप्रयुः कत्वानुकेरुपाधिसांनिष्यामिषहद्कक्षणस्यापि निर्दोषडङ्तशच्यभिसंघायाऽऽखायः भका- शन्तरेजैव निम्बं क्षयति यर्दयेत्यादिमुर्बगप्रयतिन- पदीयप्रमा स्वप्रयुक्तं ज्रम प्रवाधेत तदिन्बमारादूपाधेः। स्वधर्मा्दारोपकत्वं हि तशवं मृखादो त॒ तदृहश्यत दर्पणा: ॥२५॥ बदीयेति विषयतया पसंबन्धिनी प्रमा | भारात्‌ समीपे उपाभेरादशौदिष- निमित्तात्‌ स्वप्रयुकछ अर्म प्रनाघेत पूर्वार्धं स्वपदमत्र रक्ष्यपस्वियकमेव तु विम्बाभिषायकम्‌ | तेनात्र नाऽज्माश्यः | यद्विषयक्प्रमायां सर्निहितोपािनि- भित्तकल्वपयुक्तभमानाघकलं तक्तवं विम्बलखमित्य्थः नन्वेवमपि रक्षणकुक्षिनिक्षिप्तोपाधरपि किं शुश्चणमि्याकाङ्क्ायां तस्संक्षिपति- श्वधर्मत्यादितृ्ीयपदेन स्मो मुकुरकाश्मीयदि! तस्य उधन्‌ प्रकट एतादश्ो यो धमै: प्र्पङ्मुखत्वारक्रसवादिस्तम्‌ भत्र मयुरव्यसकाेषत्समासः आरोपयति धरया तस्य भावस्तथेत्यथः हिरषषाणणि भरादितयत्राप्यनुङ्ृष्यम( सनिहितयथो- ग्यवस्तुनि स्वप्रस्यक्षघमारोपकत्वमेवोपाधितमित्यर्म; तदुदाहर ति-मुखादावित्यादिः- शेषेण द्पेणेति। उपावित्वमित्यार्थिकम्‌ २५ ननु मनत्वेवमुपाधेजेमकरर्णामूतस्य ठक्षणमधापि भ्रम ॒पएवाऽऽद सामान्यतः कतिविष इत्याशङ्क्य सोदाहरणं पं विबृणोति-सोपाषिक हइत्यादिसपते८ षडि चव नाभिः-

धोधेभ्यसिद्धिः ३१५ मोपाधिकोऽ$थो मिरुपाधिरेवं श्रमो दिधाऽऽः प्रपिमिम्ध एष अग्प्याऽपि वेकः करणेकदोषा- स्जातस्तथाऽन्यो विषथेकद्षातु २६ मयोराष्दोऽत्र भङ्गलागन्तरारम्भपश्रकत्छर्पष्बयो भबेत्यमरादुपाभिपदारथ- ्सज्गाल्लभान्यतस्तत्कार्यभूतसोपाभिकजमप्रस्छवत्सोपापिकज मोरेशानन्तरामित्यथः | डपाथिपरयुकतघ्षोपाभिकञमङ्ानतमाबन जिडपाेकभमन्चानश्यापि सोपाकिकत्रभम- $ानेकायत्तसमव्ञमत्वादिति भाबः ततः किं वदाह-रएषमि्यादिमा मन्वाद्मस्थ किमुदाहरणमित्यपेक्षायां यदुर्थमयम॒पम्धास्तदेषे्यर्थशेषेण समाधचे- मा त्यादिना ननु द्वितीयस्य निरुपा.षेकमस्य कतिविघस्नमिष्यत्राऽऽद--भन्त्म हर्ष दुचराधन २६ ननु भवत्वं निष्टपाभिकभरमस्य करणेकदोषजलविषयेकटोवजष्वाभ्या दविभ्वम- धापि कफिमाधस्य ङक्षणमित्यपेक्षायां तत्संक्षिपति-- लाघ हव्वर्भेन-

आयः परोक्षप्रमया निरस्ते तस्वेऽपि खादोषमिह प्रतीतः निक्छो गो दो दारिनो पीवः राङ्खः सुषिभास्वति वहासर्षपः २७॥ परो श्षमाभाधितस्वेऽपि याबस्करणदोषं भासमान्वं निरुपाभिककरणकदोषजन्य- त्वमिति तङ्घक्षणं पयवस्पति तयुदाहरति- तिक इत्याद्येकेन तिक्तो गुड इष्याथ- गुमूते भमेऽनुभविवु्ेत्रस्य रसनेन्द्रिये सति पिदोषदुषिते यावत्तहोषोपशमं देश- भ।षया वारव सुरगिरा तिक्तो गुडः प्रतीयत इति प्रसिद्धमेव तत्र पूवे स्रयमप- रोक्षभमया शतशः समनुमृतोऽपि मधुरे गुडस्तथेदानीमन्धेमिदषैरापेः सदल्लवा मधु एब गुः समुपदिश्यते तया परेक्षपमया तस्य विक्तत्वे बाधितेऽपि यबसिक्त- शेयरसनेद्धियदोषं तस्रतीतिस्तु वतेत एवेति ठक्षणसंगतिः

एवं चद्ु्दोषजन्यमपि तमुदाहरति-द्वौ शशिनावित्वादिश्षेण तदाहूर्भाष्य- कारबरणारविन्दपरागाः-एकश्वद्रः सद्धितीयवदिति ननु पीतः शङ्क इति अमस्तु सोपाधिक एव कामरादिदोषानेत्रस्थितपिचपीतिम्न एव शङ्क मारोपात्‌ तदुकतमद्वै- तसिद्धौ प्रतिविभ्मनिरूपणे-नन्विवादस्वावद्धेद साक्षात्र अन्यधा त्वयाऽपि कस्य भमखङुच्येत | भेदं भेदकं साक्षाद्ुबसभेदं साक्षस्छुबीणो इष्ट इति नेन्न

३१६ व्याख्यामहिता-

अत्यन्पाप्यशङ्खत्वसाक्षा्कारे पीतसाक्षात्कारवदुपाधिमाहास्म्यादभेदं सक्षाच्करोत- व्यञ्ज त्रिते मनुभवस्य दुरपहवत्नादिति

तस्माह्पीतः शङ्कं इति भमः सोपाधिकं पएमेति प्रकृते तस्य निरूपाधिन्रमको- टन्तर्गतकरणेकदोषजातकोटिकत्नमुक्तमसाप्रदायिकमेवेति चेत्सत्यम्‌ भद्धेतसिद्धे- रामूरचूडं सयेषानाकलनात्‌ तथा हि तत्रैव वस्तुतस्तु भमे सादश्यपेक्षा- नियमः निरुपाधिकेऽपि पीतः शङ्क इत्यादे व्यभिचारादिस्युक्तम्‌ विगृतं चेदं गुङ्चन्विकायाम्‌--मिरुपाभिकेऽपीति पीतः शङ्कं इत्यादो ने्रररिमसेस्पष्टपि" शद्रम्यस्य शङ्कादौ ससगोत्तदीय पीतल्वमनुभूयमानमारोप्यत इति सोपाधिकाध्यास दूवायमिति बाच्यम्‌

शतत्कर्पनायां मानाभावात्‌ परम्पराद्चचन्धेन रोचन गोरकाबस्छिन्नतत्रस्थपि- तादिदोषाणामेब शङ्कादौ स्म्यमाणपीतत्वादिभमदेवु त्वस्यैव युक्तलात्‌ अन्यथा पुरषान्तरेण।पि तादृशे पित्तस्य शङ्ख।दिस्थस्य प्रहणाप्तेः यद। यननत्रस्थं॒तद्‌] तत्तेनैव गुद्यत इति नियमकस्पने गौरवाङिति फिचाद्धतसिद्धाविवात्रैव विषयेऽभि- मग्नन्थ बिवरणमपि सम्या उपन्यस्तम्‌ तथा चान्यतः संस्कारोद्धोपे सादश्यम- नषयोगि तदुक्तं विवरणे -निङ्प।विकभरमक।र॑द यंनमब युणावयवसामान्यामावेऽवि केतकौगन्धसदश्चः सपगन्ष इपिवत्सादद्यान्तरं शङ्खपीपतिम्‌।दाविव कारणान्तरं धा कश्पयतीति |

तस्मारपातः शङ्कं इव्यादिश्नमो निषषाधिकः सुषिरिलि तदुक्त पञ्चपादिकाषां ओमसद्मपादानार्यचरेः-तचथौत्पा तिक; सवितरि सुषिरा बा मादेन्द्जाखकुशेम्‌ प्रा्ताददेर्विगरणमिति पतेनागरेमाधःक्तवासबजनारूपदं व्याख्यातम्‌ वंशेति | नागा्जुनादिकोतुकमन्थविशेषपसिद्धतेरर्वातिकापाजगिशेषसाधितपरद्‌पप्रका्चानच्छि- ज्ञाः सर्मेऽपि बेणवो यावच्तोप्रकाश्चं परयतां सप एब प्रत्यन्त इति प्रबिद्धमेब शोषे २७

के राोण्डक नोस्थिववृक्षयानं गन्धवपृ्वासवजाठमख्यः। अम्त्योऽप्यधिष्ठनमिति प्रबाध्य- नाहयत्वमेदाद्‌ दषधोऽनभूतंः २८ ॥; केशोष्डकमिति सौरारोकामियुखं गतेनाज्ुीभ्यां स्वनेत्रयोः प्रमा्जने कियमाने

सथशचङ्करूमीकने पुरतः सिषिपिस्सक्ततं पभतीयते यत्तस्यैव शासे केशोण्टकामिकि जमामिरोषस् संज्ञा नौस्थितेष्वादि ¦ नानि नौकायां स्थस्य देवद्तदेनोका्य

| धेकयासिदिः। २१७

यष््न््यां सत्यां ीरस्था एब बृक्षादयो गच्छन्तः प्रब्नीयन्तं इति प्रसिद्धमेव

^ गग्बर्बेति | इारत्कालिकाभषु जिजिन्नराकारवर्णेषु बाककस्पितगन्धबनगरञ्नमोऽचि डोकादिपतिद्ध एब। एषं वाक्षनजाठमिन्द्रनार्‌ मन्त्रद्ान्चे प्रसिद्धमेब सुरूब- धरे नाञऽऽदिपदपयार्यामूतेनैवंजातीयक।न्यपरभमजातन्यप्यत्र संमराद्षामि

चौ्पातिके सविवृष्छद्रदश्चने कय करणदोषजन्यभ्मस्वमिति बाञ्यम्‌ द्रहरेव भविष्यदुत्यातभयुक्तदमिपयासषभवात्‌ एतेन बे्यसपं मन्त्रोषषादिशाः केष ण्डके नेतह्कुस्यादियुक्ः पोतगतिनीरमतिमेन््रशकिन्च कम दवंचोरगादिजमपन्च- केऽपि नयन्‌ विपयसहेतुम्यख्य।तः ९३ करणकदोषजं निरूपाधिकभमं पपुदा- हत्य विषयेकदे।षजमन्त्यं तमभिषातुं पनस्तयेव भिनत्ति- मन्स्योऽपीत्यर्ेन भवि. नेति अमोपादानाह्वानेषयतेमं इव(धेष्ठानसवं तद्धिरेष्टनिषपिणी या मितिः बमा बया ये प्रबाध्मन।हईयतवे तयोय भदस्वस्मादेत्मैः २८

मयेव प्रतिद्णातमवबिष्ठानमिति प्रनाप्थस्वनाक््यत्वाम्यां हिनिषयोर्विबो, कट्‌ बने . सिङ्पाकिकिजमयो्मष्ये प्रामभिकयुदाहरति-- चित्र चेत्यादिना भभम दस्यन्तेन- चित्र रक्तः स्फटिकं मृगाम्ब मष गच्छत्सु गतिहिमांशोः। दराणेन्शुम ख्यः प्रथम।ऽ चान्त्यः सवाय धवादिमिदा द्विषेव २९॥

चित्रमाडेसूयं भित््यादौ निर्थितं प्रसिद्धमेव रक्तः स्फटिक इत्यादि इदमण्यु्तम- दवितभिद्ध।मेन--एवं स्फटिकडोदिस्यस्पपाधिसनिध।नसाधकतवं होहि स्फथकि मिथ्या, रदु घममात्रपरतिमिम्न इति पृथगुदाहरणमिति बाश्यम्‌ भर्ममूतमुलखादिनेरेक्ष्येण तद्धमंमूतयखादिप्रतिनिम्बादद्नात्‌ प्रतिनिम्बस्यान्या- पयवृतचिलनियमेन ीदिपयस्य स्फटिके स्याप्यपरतीत्ययोगाच्च दित्ये (्फटिक- स्बल्वारोये तस्य प्रतिनिम्बर्वम्‌ स्फटिके डैहित्यारोपे ठं॑तस्य मिध्यातलमिति विदेकः स्फटिकमणेरिवोपभाननिमित्तो डोहितिमेति डोदितिभ्नो मिष्यात्वं दुर्धित ्रतिगिम्नसत्यत्ववादिभिः पश्चपादिकाषृद्धिरिति

* ष्गेति उष्रषरण्बच्छिन्रतरणिकिरणेषु इरिणप्रभरातिसतृष्णजीवा दिद वित्यैः मेदेष्निस्यादि देवात्पाश्वात्यवतेन मेवेषु पराचीं गच्छ सस्पु परतिक्षणं सैरादतत्यविवृतत्याभ्य द्रषृरष्टया चन्द्रोऽपि प्राची गच्छतीव प्रतीयते सोऽष्यथमकि- हानमितिनलिभ्यविवयेकवोवजो भमः कोणेति शष्यायगाण्णन्रपि कदी

२६-९

६१८ भ्यास्णसहिता-

चिददणः प्रतीयतेऽतौ भमो निङकजातीयक एव सल्यपदेन नीलं नमः शजं भम इत्पदिबोध्यः भ्र रोके प्रथमोऽभिष्ठानमितितः प्रबाध्यो निङ्पाभिको विषयेकतोकजो अम इत्यर्थः भन्त्यो विनाश्यः संबादौदयादि॥ २९

तत्राऽशचदुदादरति-रलेत्यादिना- रत्नप्रदीपप्रमयोः प्रबृस्या रलेकबदष्या यदि रलराभः। तदादिरायश्वरमोऽपरोऽश् रज्जरशस्वप्नक हइाक्तेरूप्यम्‌ ६० भादिना मुकुरे कान्तप्रतिमिम्बे तद्धिपापसृतस्य निकटे तङ्कामः बरमोऽ- वादी अपरो नाश्यः तशुदादरापै-रज्ज्वित्यादिग्रिपाच्चाऽनन्तस्रेम ६० स्थाणुः पुपाभ्नो दशमोऽहमस्मि राधेय इत्यादिरनम्तरूपः ) देतन्नमः केवलमोहजम्यः कथं गरो स्यादुपपन्न एषः ३१ शिष्टं तु स्वह्टमेव तत्राय संग्रहः सोपाधिः प्रतिविम्ब एव निरपाभिदष- हषेादिनः | पीतः शङ्ख इह स्ति दुष्टविषयोद्‌ मूशित्रमाबाभितः संबादी मणिदी. वितौ भगिभिय। तदपापणे स्याह्धिसंवादी शुक्तिमुखामि(म)ताबिकरणे रूप्यादिह्पस्त. बेहि पएमुक्तसेपाधिकष्वादिपन्नसामान्येरुकिप्रतिद्धि(द्ध) जरम निङ्प्य द्वेतजमे शिष्यः कङ्कते-दतेत्यापर्भेन एष साक्षिप्रतयक्षः ३१॥ | श्वं शिष्याशाङ्धामाबायै; सिद्धान्तानगुणकस्मेन समाबिरसुरष्यषभङ्गी षारोति -सत्व- निशा दिक्च दरुविकीडितेन- सस्यं संविदि मोहमाज्नजनितो नेयं प्रमेत्या्कि दष्टो विश्रम हत्यसावपि तथा संविद््रपत्वान्न किमू बेचिश्यं श्रमहेतुषक्तामिति तन्नेयत्यसंङ्रम्यता व्यक्ता श्रीमधुसूदनप्रभातिमिः सिद्धान्तनिन्डादिष्‌ ॥६२॥ तदेद समाषानं स्फुटयाते-संविदीत्यादिना संविदि सामान्यतः स्वसाारणे ङान- ड्षणे विषय इटयभैः ईइयमये षट इृत्यादिबृ्तिः परमा मथाथोनुमबो नेव क्तीर्पादिकः कंस्यविदेवश्दस्य मोदमात्रेति एह रेचिप्य इवि सरगाद-

षोधेकयसिदिः १९

प्रादमोदहौ तमस इति भगव वनाश्च तमोगुणपरिणामविशेषरूपयथाबद्वस्तुतत्त्यामव- धारणात्मक न्तःकरणव्येकानिरभित इति याबत्‌ एतादशो विभरमोऽयथायोनुमवः इष्ट रोके शतशाऽनुभूतो पधाऽस्ति तद्त्‌ भसाबपि प्रृतस्वच्छङ्ितो द्ेतभमेऽषी - त्यर्थः तथाऽनादिमागद्पमढाङ्कानरुक्चणमोह मान्न जनित इति यावत्‌| संबिडधमलान अबति किमपि तु भवत्येवेत्यन्बयः

मनु इृष्टन्ते हेतोः स्वरूपापिद्धिरेव नीषन्युक्तरयेकदाररेकनीववादालकदहि. शृष्टयङ्गीहृत्य स्गसामपि चिचदृचिङ्पसंबिदां भ्मत्वात्‌ एवं नास्तिकेष्वपि शृन्ध- वादिनां विद्घानगादिनां तत्र तथात्बस्थेब समतत्वादेति चेन्न सुमुशोः श्चडरे- दिकस्येव प्रकृते प्रटतवेन तद्दृष्ट्या स्थवहरि मटनयाङ्गःकारेग तद्रीत्येव समाधातु मौचित्यात्‌ जीवन कदृष्टस्तु तेन स्वग्रऽप्यश्ुतत्बात्‌ निरूकनास्तिकसिद्धान्त- भोस्तु तेन भद्कादिमतपरितीलनतः पुरैव वृणीङतस्ना्च |

मोहमत्रेत्यन्र मा्रचः सामग्यन्तरम्यावतकलवमबद्य वाच्यम्‌ तच्च पमदति सवेस्यापि मस्य रज्जुसर्पाथद हरणेषु मन्दान्धकारस्थितत्वरूपिषबमा- अदोषजन्यत्वस्येन पीतशश्लायुदाहरणेषु करणमात्रदोषजन्यत्वस्य इषेः त्षा- द्विषयादिदोषजन्यश्वस्मापि भने इष्टस्मेन प्रहृते मोहमात्रेति मात्रजनर्थक एवेवि बाच्यम्‌ | स्व हानं भ्मिण्यन्नाम्तं प्रकारे तु विपयेय इति मीमांस्षकसिद्धान्तेन संबि- रपषद्राक्ये ज्ञाने स्वप्रकषादास्वन विषयदोषस्य करणदोषस्य काटत्रयेऽप्यसभाभित- तमा नेयं प्रमेति व्थबह।रात्मकञमस्य केवरमोहजन्यज्ञापनार्थं तस्तार्यक्यात्‌

अत्रायं प्रयोगः इयं संबिद्मरमेत्वादिको व्यवहारः मोहैकमृरुकः संविद्ध- मश्व त्‌ संबिदन्तरनिषयकतद्न्पबहारवदिति इ्ान्तलिद्धौ सप्याम्‌ द्वितभमः | मोहमात्रमृरुकः। संबिद्कमत्वात्‌ इयं संबिदप्रमेत्यादिसापितसंबिद्धमषदिति वटुकं द्षेपशारौरके-बिषयकरणदेवान्न अमः संविदि स्यादपि त॒ भवति मोदस्केदग- देषपेभ भगवति परमासमन्यद्धितीये समश्वाद्यमतितियिमस्तु आन्विरक्ञानेतुरिति

ननु भवत्वेवं संसारम सोपाभिकादिमदुषन्यस्तपंश्विषभमसामम्रौबिरुक्षणमो- इमात्रसामभ्रीजन्यः संविद्धमत्बादभापि तदितरः सर्वोऽपि जमस्ु निरुकपश्चबिषभ्र- मान्यहम- एवेति नियमस्सु स्यादेवेति चेन्न सांप्रदायिकैः पूर्वाचारयैस्तदागन्स्यस्यैड हूवितत्वादित्यभिसंबाय तयात श्रीमन्मधुसूदनघरस्वतीसंमति संप्रथयति-तैचिन्यमि- त्पाथुषरर्षेन तदुक्तं ॒सिद्धान्तविन्दौ -ननु नीडस्य निरवमबस्पाऽऽटानः कर्थं प्रतिनिभ्ब इति बेत्क।ऽत्रानुपपचि्धेभमहैतूनां बिनित्रत्वादिति

^ न्य [क्थ माहेत-

मयमथः | भत्र नहः येव्येवोक्ते वरद्यदह्यं पस्तिनिम्बनाईं यथा मखादीय- न्नयन्याप्तौ सःमामपि =चसातिनिम्बनायोग्यं चदङ्ःपिति व्यदिरेकम्यािनै मवति दशनाऽऽभासनीटिमप्रिमिम्बे क्षभेन तद्िम्बीमूय निरकनीरखिमनि प्रतिनिम्बन- योग्यववेऽप्रि रूपाभाव© नदरत्सन दत्र व्थमिचःरताननैरासाये तां न्यां विहाय निरवयवप्येदयुक्तं तम यत्छवयदं तलतिनिम्बनःश यथा मुखादरीप्यन्वयत्याप्ठावपि यद्यसतिषिम्बतादं दनिदय (६ स्यतिरेकन्यष्ठौ अयौ प्रतियिम्बानरसवेऽपि निरवयवसामायविन -त व्याभिवार चद्नुमयनष्दुपात्तम्‌ | तथा यत्र यत्र सरूपत्वे सदलर्यत्पं तत्रं [त म्व६ -- न्यु {त्यन्वय सतर दत प्रतिनिम्बानरत्वं तन्न निरवयवप्वरि © 5. रे व्थस्ल। सीद निरवयवस्याऽऽत्मनः प्रतिकिन्मो युक्तं इति | भगुल्प नाऽऽ्चाप्ये-यरं स्मद्षते तश्च स्वयमेबन्वेष्यम्‌ | विस्तरभयामे् मपण्ध्यत्‌ न्म घोरि०)ऽस्तीति सबन्धः नादिना त्वाचाया- न्तरन्रन्थः | २३२

एवमामिसनन््‌ प्राय ८.५ धदतचचिध्य एन पुनः इङ्कत-- भस्तामेबमि- त्या दिमन्दाक्रान्त+--

आस्तानचव्‌ तदय मावा यमनं पोप्डूक्ययाक्य

जवि (वन्वनभातय दमं तज [तन्वः इष्ट;

ड्‌ ~ ि

विद्विष्तःवातति विजनेसं भारतीय आह्‌ ३२

एवं [नर्च रक्तिथ्रवतरण 99.115 मन्त्यसधरेतां मदत्वेथापि येऽ माण्ड केयथानये | (वन्यत | (वधत यर कादरादहरण्यगमी दत्यभः | एतादृशाः इमे प्रोदाहत)पानिषलातद्धः गीवा पन्त देत तेषु मध्ये विश्वः स्थूट्देहावरिह- कजागदकम्थाप्द्नः य(तदयः ६८ ति पर्ल ननु कृ)ञत्र सदेद्‌ हृत्यत्राऽञ्- मैवाऽऽमास हलदना ¡अग दभर; | तज हुः जनकेति एवं ती भवस द्<:, < चदय नर्य -सपपरत्यादिना क्त्।पि हैतुः-निक्चिः पत्वा दिति त, ,थ, कछ ५.६ --पतीप्य 'ददेपण १४३ लदुक्तशडकाप्रक। रेषे विमनसं सदिदानं © माप्दीर्तीथनामा त्चिदीपादिनवपरकरणी- कसा आचामः | मह वह्यमासमथेप्वोचदिति संबन्धः ३२३॥

किं तदित्यपेल्तायां तद्धिसदयति- बक्षानन्द इत्यादिखष्णरया-

ब््यानन्द्‌ (ह ।वन्धवङूःय उदः; बट यत ब्य्टमुश्या-

स्तत्ानस्यद्‌मऽपरारतु तहफृदपरस खिताः पच जीवास्तवोऽन्बा |

1

पिक्यकिद्धिः; > २१

®>

द्धा स्याप्मप्लमी किच्रिषु फरुति ततोऽनुक्भापपूर्वपू्व

# [

बिम्बं तेनोत्तरं त्‌ भरतिषटतिमाणवष्स्काटिकादो करण्डे ॥६४। ब्रह्मानन्दनामकेऽन्तिमकूटास्मके पश्चदहयाश्चरमपश्चपकरणस्ये भरन्ब इस्यर्बः | ुख्यपदेनाऽऽदभेकेन सम्टिचिदुहः उदिताः कथिताः क्रमादिश्वतेजसपाइ- विराटसूत्रात्मश्वराभिष।ः समुपदिष्टाः सन्तीस्यार्बिकेनान्षयः | ततः किं वद्भि- भते-- तत्रेत्यादिना चिरित्यन्तेन ¦ पयैवभितमाह-जिगित्यादिशेषेण ततौ हेतोः भनुक्रमागूऽप।हेसमह्यनुक्रमेणेत्ययेः निषु म्यष्टयास्मकमिश्वादित्रिषु समष्टयाल्- कनिराड़ादेत्रिषिषेषु चोपार्भोष्वति यावतत्‌ | सप्नमी निष्फलति प्रतिफरतीस्वनु* हृष्य योज्यम्‌ फति कमयनि--पूचपूतमत्यारिना तैन भरहिफलनेन पूर्व बुव पफटिकादो करण्ड म(पनत्त्वममरलनहिष्बवृचर हु पतिहृतिप्रतिविन्बं स्यादिति मबन्धः २४ उकद्ष्टान्त स्पष्टयति रन पित्या(दददुरविक्रटितेन- रत्नं स्वप्रममकमास्न विहिते चेभाटटकराचात्पके एान्रं चास्करण्डकः तदप चद चऽय तत्स्फाटिके | तनेनद्रीपटविश्नमादपमनेस्त तेत्कमादन्नत तत्तद्व्यष्टिपमश्नीवाविमम्‌ जह्य स्वय नन्बरः ३५ तदपि निरुकक रत्नविरिष्टं रुः" इकम्पि | उपगतो देवदत्त इति शेषः दश॑ न्तिके योजयति--तद्वादेव्यादिगषेण स्पीति जिन्ादिपञ्जनीषानां बिरेढेन भिथ्यात्ये सतीस्यथं ३५ ननु स्बैऽपि पू्वाचाय; साप्रतिका्च सन्यासिनः पारमहम्योततरं मुयुङ्खं धरति बरणबमेगो पदिशन्त्यतस्तज्जयपादिनैव ममे कैवल्यं भाकष्यत्थेवेति किमपरक्षिबारेणेति प्रहृतन्निप्य! शङ्कते-भणवामित्यदिमाचिरनपूर्र्भेन- प्रणवमपदिन्ति ग्पासिनो दृरिकेश्ा- स्तदलमितरचिन्ता जातो मेऽच मुक्त्यै इति गतमतिमृचर्गोदपाद्‌ाः शमीरः रुतछलितनिचन्धाः किंच माण्दृक्यजञान्चे ३६ भवो पएवाऽऽवार्यः पकृतषङेकासमकक्षं वंचिन्धुमुक्षुभुदिश्य माण्डूक्योष- परिषदि हृतकरिकात्मकानिनन्शा' शीनीडधपा दाशाः समद्‌ पसत्वा-शतीत्याधु-

९८

९२२ भ्याख्यासहिता-

ररार्भेन इति परागुकत्वच्छर्कासममेब गतमतिं मषटमेषं कंबिन्मूमङ्खं प्रतीरयर्थः। शमीशाः सयमीन्द्रा स्वर्थः एसादशच।: भीमद्रीडपादाचा्याः स्रषदि बक्ष्ममाण- रस्येति शेषः ऊचुः समादािरे इस्यन्बयः २६ | किमृनुरित्यपेक्षायां तस्संकषिपति-विराश्स्यादिशिखरण्वा- मिराटूसजाभ्यक्तेः प्रणवगतमाजाभिरमितः सहालं विश्वादीनपि किट विलाण्य क्रमषराब्‌ तुरीयो विज्ञेयः परमस्मखरूपः श्रुतिमतो गतदैतः प्रोक्तः सपदि परमात्मा शिव इति ६७ विरा समहिस्थुकशरीराभमानी भिदासिस्वयः सूत्रं समशिपृकष्मशरीरामिमानीं ज्ञ इति बाबत्‌| मग्यक्त समा्टेकारणश्रीराभिमाम्येष शव तच्च तच्ेवि हदः वैर्बिर्दिरण्यगर्भश्वरेः सह प्रणवेति जंकारसंबन्धिनीभिरकारोकारमका- शख्यमाप्राश्चन्दबास्याबयवव्यक्तिमिश्च सहेत्यर्थः भभितः समन्वाद्कागेन विश्वा दौ न्विश्वरतेनसमराहारूमान्‌ जम्रदाद्यवस्थाभिमानिनो जौबानिति याबद्‌ कम- बश्च दनुकरमेण भरंमावनोत्कर्णेण निरवशेषं थथा स्पास्तथ।। विराप्व किट रेक्व- भावनयैकीहृत्येबेह्यथः तुरीय इत्यादि स्पष्टमेव १३७ नयु चिश्रदौपादिबिच्रे पराक्‌ दूरस्थो उक्तः एव जीवः कुतो नोश्यत इरि कद्वभान प्रहृतश्रिण्यं घरति गुडः समाषत्ते-कूरस्थ एवेत्यादिबज्नन्ततिरकया- कूटस्थ एव कृता भविताऽत्र जीब- स्तत्राप्यपाधिवदातांशल्वस्य स्वात्‌ इव्यादिसंक्यवरो प्रति भाष्यकारः श्रीपादपद्मपरमाणव आहूरेवम्‌ ॥३८॥

भधर कुतोऽस्य जीबत्यशङ्ेत्यत्रा$ऽद - तत्रापीत्यादि द्वितीयपादेम उपाषौन्नि ङवाभेः स्वधमारोपकङक्षणस्थान्तःकरणदेर्या बश्ता भाषीनस्व लस्य येऽ: प्राह्- शाप्रथोजकः | सुषुप्त्यषच्डेदेन विरीनान्तःकरणादिकारणतादात्न्यापज्नित्त्नरूपो बि- मागबिेषस्तस्य रमस्तस्साक्चित्वोपरक्षितचिर्स्वरूपस्तस्येत्य्थः भाष्येत्वारि एषं बक्माणरीस्यत्य्थः सपर तु सरल्मेव मत्र भीत्यादिषुनारथमेव श्वं त्वाह- कहवयुधुशुसमाभानं तु श्रीमद्भगवतयादैरेवाकारीति भावः ३८

नन्‌ कथं तन्मादृदमभश्चुशङ्कोपशमनं भीमद्धाभ्यकारचरणाडणसरोडहपरागैः कुत

ऋय ऽकारीर्यपेश्षायां तत्संक्षिपति-ब इत्यादिशादंरगिकाडितेन-

पौधेकयसिद्धिः | २२६

यो दृग्टर्यषिवेकतोऽच फलितः कूटस्थ भासा मतु स्याज्जीवः परमार्थतः स्वपनतस्तास्मिस्तु यस्तेजसः प्रातीतिकं एव जीव उदितो जागत्ययं चद्धव- हिश्वारूयो व्यवहारतो निगदितो जीवः परस्ताच्रिधा ॥६९॥ श्रद्धे दशिति शूपं दृश्ये छोनं दक्दुदश्यं द्र मानसम्‌ [ बीब्तयः साक्षी इगेव नतु दश्यत इति सुप्रसिद्धभीमद्धगवर्पादङृतपकरण- भिशेषत इत्यर्थः फकितिः पयषसन्नः आत्मा कूटस्थः मयोषने शग्ग्ध बीरङ्के कटभक्ञियाम्‌ , हइत्यमरात्कृटभनिर्बिकारेण स्थितः कटस्य उच्यत इत्पभिबु- कोकेश्च यघननजिर्विकार इति यायत्‌ सतुस एव परमाथतः पारमार्थकः कूटस्थन्रह्मणोभेदो नाममात्राहते नदीति व्षनादद्वेतब्रह्मामदयोग्पतया वास्तविक इष्वर्थः स्यादिति सकनधः | त्येव मुक्तिभागिखा'देति भवः न्वस्य पारमार्थकजीवतरेऽम्यः प्रातिभासिकः व्य.दहारिकश्च वाच्य एवे्या- काङ्कष्चाषामाह-स्वपनत हत्यादिन! स्यवदारत इत्यन्तेन स्वपनतः स्वमावस्थमा | पुनस्तस्िम्कूटस्थे बस्तेबसः स्वसप्रयोजकापास्यतेज कलितः इष्यादि ङ्वहमेव डपसहरति- निगदित हतिधम॒तिशेषेण तत्तम्म दु कन्यपस्थार्क्षणा- क्कारणात्‌ परः परमास्मैब पूर्वोक्तस्वप्रकाशारत्न न) खारक ितफाचकेरण्डकव्रथर- हन्ति त्रिधा पारमा्थिकादिमेदेन त्रिप्रकारक एव जीयो निगदितः प्रतिपादितोऽ- स्तीति चोजना एवं चोक्तशङ्का विष्टापस्थवङम्बनेनेव परयुकतेप्याकूतम्‌ २९ नन्वथाप्यनयोः भमद्रोडपादमगबर्पादमतयोरीश्वरस्य मि स्वरूपमिस्पतप्त- बाह-भीगोडपदेत्यादौन्दवकय- श्रीगौडपादेन्यपदाम्बजानां श्रीम।ष्यकाराङ्ध्रेसरोरहाणाम्‌ ईशस्त॒ मायाप्रातिविम्ब एव समीहितोऽर्थादिते बोध्यतारयेः 1४ ९॥ हेजवेत्वादि पूजार्थम्‌ रिष्ट तु स्पष्टमेब ४०॥ निमबबति- इतीत्यादि प्रनोषितमा-- शात द्‌ाम्तामताः प्रदुारताः प्रातयन्वश्वरनबाा स्ना मणः हरय तिंवदेकरस्यतो बत पक्षाः सकलाः सतां पदाः? ४१ इति प्रतिनिम्बेश्वरवादिमतेक्योपषान्ः

२२४ त्थ क्य महत.

दभ्तीति अहृदिगगजपरिगणिता दृष्यर्णः | बतत्युक्तेकरस्यरामहर्वे हरेति | मूरण्मासीस्यादिद्भिणामूतिस्तोजायनममछाकप्रसि द्वष्िषाहमूतिबदित्येतत्‌ सपरं ठु सक्मेब | ४१

दति प्रतिनिम्बधरवादिम्तैगबःप५पश. |

धवे अततिरिम्बश्वरबादिमतेकपापदततिमाकेण्ये पुतष्टिम्य द्य स्ववां प्रति एन्छति- रशो ऽपीष्यादिशादरुकिकीड>ेन--- हंडोऽपि धरतिविम्ब पव यदं चद्भयाप्स्वतन्न्‌ः कथं स्वापाध्ययलयाऽपि नद्यनप्रतस्तादहक्म विन्नापणो | ङिषचोपािनियापकामप इद्‌ स्यादुन्यतिम्याकलं विप्र प्रत्पयरुन्पदा विविरणावायास्न्‌ बिम्बरातःम्‌ १॥ मो ररषरदितमणे | दशोऽपि परमश्वरोशप मिना जीवस्य प्रतिभिम्बल्म- ५।२बातन्ञ्यऽपि जीबरष्‌ा देष = कतिः, परत्वीश्धरम्य तदुनुजितमैबोति सूच्यते तदेन बिध्दमस&ति-पतिनेन्न एमल्यादिनः | गट (निजिस्व एव चत्त स्वतन्त्र; कथ भूजाद्यि दु नव स्वतन्त्रः स्वात्‌ सर्वत्र मृस्वप्िमस्नादौ बिम्बपारतन्त्यत्येष द्ंनादित्यभ्याहूरयेबान्वयः : नन्धरशरस्य प्रतिमिग््यऽपि सदुपाषमंहामागयाः एरमनिचित्रश्षाङ्तिमत््ेन वष प्ते(वम्बस्प तस्य भक्तु प्वातन्म्पमित्पाण्हप विजित्ररछिमत्वयुपाषे। प्रतिनिभ्ब- १बातन्प्याजाने क्षपरमाजक्मेव | स्नतपायेनमश्रेण सच: सर्वे्टदानदक्षि स्काग्दा- दिपुरणप्रसिद्ध चिन्तामण्यारूयरत्ननिदचेष तभास्वेऽपि रष्मविविम्बितवस्तुनः हमापनत्यादद्षु नान्मेबापिस्याद- स्वेत्यादि द्वितीयपारेन | भद्ध मतिनिम्बः | ताद्‌ स्षेतन्त्ः | चिन्तामणाषपि प्रसिद्धरत्नविदेषेऽपि। न्यदधत: ` दिरदथारपे भेन निणीतेऽस्ति यतस्वस्मासतिनिम्बस्योपाबिमहस्वेऽपि . जेब स्वातन्ञ्यमिति संबन्धः पतिनिष्देश्चरबदे द्षणान्तरभप्या-किचेत्यादिना | धटि मद्मथयपाधां प्रतिनिम्ब एवेश्वरध्व छर पामिनियामकोऽपीर ससरे कः स्माचस्व शूपागिपरदम्ब्तव' दन्यस्य मिम्बीभूतचेतन्यश््य तु शद्धपवाङ्गीकरिण तद्माबाच्च न्‌ कोऽपि बूयाडिति गोजना। टतः किमत्र समाधानमियत बाहं - इतौल्यादिद्ेषेण इति स्वदु्ष्चहकारीत्येष किवं परमविकरम्‌ विप मुप जाकषणं मति तुर्व बेढक्षण्पावेः |

नोभयतः ३३५

दिषरणपि प्रकाक्षालभीचरणारूयाः भीमद्धिषरणकारा हइस्यर्थः विम्बेति निभ्बे- = ऋरबादमेम मुदा दर्धणेब भबदनाहूरि्यथः पएतेनाकेश्चातिश्चय्गतोषो ग्पञ्यते कथमवदजिर्यत्र। ऽऽह --- भदान इत्याधु्वचेनेव- भन्चान प्रातिभिम्ब एव त॒ भतो नीवोऽस्य कायं इदि स्यक्तस्तस्य विस्त्वरऽपे सित॒स्तजस्यसो दपणे। इष्ठा तद्रदमष्य रूपममट मृक्त्यन्वपीष्ठं ततो मिथ्यात्वेऽपि काऽपि क्षातिरिह स्पाचापि चिद्रौरषपर ॥२॥ अस्याज्ञानध्य तप्य जीवस्य व्यक्किरदमञ्च हइत्यभिव्यक्तिः तत्र शन्तं स्पष्टयपि-विसत्वर्‌ ६त्य॥दन। दृशत्यन्तन सविद; सूमस्य तेजसि गोड विसस्रे प्रसरणद्यीरे सपि अस) स्विदुष्यक्ति; दर्पणे निर्कसूर्थाखोकानु- आद्यस्रेन तत्क! ५मूत दय इत्यथः ६।९।न्ति* योजय॑ति-~- तद्वदित्यादिना अमुष्य प्रतनिम्बध्य | अमर युद्ध. उक्त मिथ्यालेऽपि मङिनसशूपस्येत्या- कम्‌ खमान्तरमप्याद--न्‌।पीत्यादिगेषण चिन्रविभ्यजं गुरुत्वम्‌ तत्रापि शद्भत-नन्वित्य।दद।१०या-- ननं का५द नोरूपायाश्वतेः प्रतिेम्बनं निरव वयत। निवमत्व। (चचद्नीक्षणात्‌ निरवयवं नीरूप वा कचिरतिनिभ्वितं जगति कलितं वस्तु काप श्रतं तथाविधप्‌ ॥३॥ काऽनुपपत्तिरिति चेचां बीतयिदु तत्र ६इं॑योतय्ति-निरवयबत इस्यादिद्धि. तौयप।देन यद्यप्यत्र प्रथमपाद एव॒ चितनाहपाया हति विशेषणेन चितिः प्रवि- विम्बनानद्। नीखूपत्वादवायुवदिस्यनुभिव्या केतुमोतित एव तथाऽप्यसौ नीदहपल्- छक्षणो ३उज॑पक्रुघुमहू स्फटि+ प्रतिनिम्बमाने कर. स्फशिक इति ब्रान्तिपयो- जकेऽमियचर्यव ततर अ।न्तिभ(तविम्बयोकभवौरपि समवात्‌ | तथा पौक्तमद्वेतसे द्ध -खटित्य स्फटिकस्थत्वारोपे तस्य प्रतिजिम्बघ्ठं स्फटिके ढै दित्यारोपे चु तस्य निध्यायामि मिवेक इति भत इद्‌ हेखन्तरं तत्र॒ साब- यवजपाकुुमादिताद।स्म्येन प्रतिविम्बनहतेऽपि चितेर्निरवयवतः सावयबवसबन्त- हेतादाल्याभावेन निथैत्वात्सवेवमंविधुरलादिदं पूवेप्ोधनविधाका कथे अषि २९-१

4

१६६ ष्याख्यासहिता-

विन्वनं घटत हत्यन्धयः फएतदेबोपपादयति--नेयायुशराधेन ।१ पाठकरमादरथक्नो बरलीयानिति न्यायोऽत्र जेयः

भय प्रढृतभ्रीगुरुः समाधत्ते-नीरूपमित्यादिपदर्विण्या- =

नीरूपं निरवयवं हि कुङ्कुमादै- लोहित्यं स्फटिकमणो स्फुटं प्रतीत॑षू्‌ राश्वुस्य प्रतिरव ईटरस्य दृष- स्तत्कस्मादकलनमन्न तस्य तेऽस्ति॥४॥

एषमपि निरूकरीत्याऽत्र ुङ्कुमदिर्लौहित्ये सावयवतादारम्याथस्वरसानिदर्शना- न्तरे विशदयति-- शब्दस्येत्यादितृर्तीयपादेन ¦ ईदशस्य कुङ्कुमा दिको हिस्यवन्नीङ्पस्य निश्वयवस्यापि निरवयवाकाडाभिषद्रव्यतादालम्यापन्येत्यथः शाब्दस्य प्रतिरवः प्रतिशब्दो दष्टो गुहाथवच्डेदेनानु मूत इति यावत्‌ उपसदरन्भुक्तरूपवस्तुप्रतिनि भ्बदशैने धच््िष्येण प्रतिज्ञातं तम्य प्रतिनिदश्च॑नप्रद्च॑नानिरुक्तेऽथं देषु एष्डति-- तदिस्यादिचरमचरणेन

तत्रापि सिद्धान्ती प्रतिवादिनः शङ्कान्तरं स्वयमेव ग्युद्धान्य निशकरोति-न चै. व्यदीन्धषजया- |

चेन्दरियथ्राष्यपिदं दयं तु ब्रह्मास्ति तेनेव तथेति वाच्यप्‌ अनी न्द्ियग्ाद्यमपीह साक्षि भास्यं नभोऽप्प प्रतिभिम्बितं यतू॥५॥

द्वयं जपकुुमादिशूपं शब्दश्चेति तदुदाहृतनिदर्शनयुगमित्यर्थः तुश्वब्दो हेढकषण्ये तदेवाऽऽह-बरक्षास्मीत्थ दिना ते सिद्धान्तिमस्तव ब्रह्म तथा इनि धप्राद्यं नेवास्तीति देतोर्नोक्तरीत्या परतिनिम्बतीति वाच्यमिति संबन्धः तत्र हेतुं परतिपादयति--अनिन्दियेत्याद्यत्तरार्थेन यथस्माद्वेतेरिह कोके भनिन्दिय- पराये, सथ किं तर्हिं मानसप्रत्यक्षं नेव्याह-साक्षीति।

प्रमाणं मनोऽस्माकमित्यभियुक्तोके्मनसः प्रमाकरणलामावाद्भमपमोमयसा- धोरण सा किमात्रपरतयक्षमिति यावत्‌ ¦ एतादृशम्‌ नम॒ भाकांशम्‌ | भप्सु जे पतिनिम्बति। भतोऽनिन्द्रिय्राद्चं यतचज्ञैव प्रतिनिम्बतीति नैव नियमो भूयादिति भावः एतेनेदं परानुमानं परास्तम्‌ ब्रह्म निम्नम्‌ | मनिन्दियप्राधषस्वादा काश. बत्‌ तस्य जदो प्रतिजिम्बददीनेन हितोरपयोजंकतवात्‌

बोपेक्यसिद्धिः १९७

भयोकतदेतुमप्स्वाकाशपरतिविभ्बरूपमुपपादयति-नो वेदियादिल््वरया- नो चे्तज्जानुदध्ेऽपरिचितसलिषे या प्रतीति्ग॑भीरं नीरं मातीति पषा स्यात्कथमविततशा रभः सेति बाश्यद्र्‌ वाधामावान्न चेदं भवति समदितं बाधकं तस्थ तत्वे स्यादेतद्वाध्यमस्य प्रभवति तथाव्वेऽथ तेति दोषात्‌ ॥&॥ ` यच्च।कारास्याप्स॒ नेब प्रतिनिम्ब इति वदसि वेषं जानुवते जानुपरिमितेऽपि ( भपरिचितेति गभीरं नीरं मातीति या. प्रतीतिः सा कथमुचितसराऽतियोभ्या कथं स्यादित्यन्वयः तत्र जमत्वमाशङ्कष्य निराकरोति नेस्वादिशेषेण तश्र हेत्तमाह- धेति। बषामाव।तिद्धि ग्युद्ध।व्य शमयति-न चेदमिष्यादिना इदं प्रागु पचद्‌- निद्धियप्राधं तदबिम्नपिति व्यप्िरू्य बाधकं समुदितं भवक्षीति शाच्यभू | तश्र हेतुं चोतयत्ति-- तस्येत्यादिना | त्य निदक्तबाघकस्य तत्वे बाधकत्वे सति, एतदुक्पतीस्यादि बाध्यं स्याह्‌ भस्योक्तपतीत्यादेः तथात्वे बाध्यत्वे प्रभवति सति, अथानन्तरं तद्धाणकं स्वादि निशकरीलया दोषादन्योन्याभ्रयदरूपदोषाद्ेतोरितवर्थः एबमपरिचिते जानुमात्रे जटे गमीरं नीरमिति या परतीतिजीयते तद्गाम्मीर्वभा- कारीयमेव तत्र तद्मतिभिन्भितत्वं गमयति यथा दिवाश्थुज्ञानस्य देवदचस्य पीनस शत्रिभोजनमित्यर्थापच्या धनिद्धियप्रादयस्याप्याकाश्चस्य प्रतिनिम्बनं द्यपरति विम्बह* हान्तायेमुपपादितं तचक्तप्रतीतिान्तित्वशक्काऽप्यन्योन्याश्रयरूपदोषसूत्रमेन भिरा हता, तथाऽपि मन्दजिजञास्वनुजिषृक्षया तमेवान्योन्याभयदोषं विशदयति-भनिम्दिवे* त्वादीन्द्रवज्यया- ` अनिनद्दियथाह्यमिहास्ति वयसश्नेव रोके -परतिबिम्बतीति ध्यापेर्भवेद्धाधकता यदीदं भरयादुञ्नमस्तेन तस्वमन् इदं निरुफपरतीतिजातं यदि जमो मूयात्तर्दि इति पृ्वी्पाखाया ग्यति्वौषकता भवेत्‌ तेन निशुकन्यातेर्बाषकत्विनात्रोकपतीतो घरमलवं मरिष्वतीति स्प ` एष पर श्पराभय त्यन्वयः ७॥ तत्राप्याशद्कन्तरं व्युद्धान्य तत्वण्डनप्रतिश्ानं तद्धेव्वादि चाऽऽह-केदिस्वाकु्- दवयुिन- चेत्साक्षिभास्यं गगने तदीयस्तथेव वाच्यः प्रतिबिम्ब एषः कथं तय त्वेऽक्षितदीक्षणे ते समीम्सितं भाति चेति बाष्यप्‌ ॥८॥

९९८ व्यख्यासहिता-

एष तवदुपपादितवेन मदुबुद्धिस्थः :ननु भवतु साक्षिभास्याकाशस्य प्रतिनि- म्बोऽपि साक्षिभास्य एव काऽत्रानुपपतिरिप्यत आह--कथमित्यादिना तथाते धाकाराप्रतिनिम्बस्यापि साक्षिभास्यत्वे सति तदीक्षणे निरुक्तप्रतिनिम्बावछोकने ते सिद्धान्तिनः अक्षि नेत्रम्‌ | कथं समीप्सिते भाति। इति एवमपि बाच्य- मिति संबन्धः तत्र हेतु प्रतिपादयति-खमिद्यादिना- खं साक्षिभास्य तदपि प्रकारा तमोन्तराऽस्य स्फुरणं यस्मात्‌ स्वभावतस्तद्रहणाय चक्षु स्तमाऽपि साटखोकामेहेषितं नः ९॥ भस्याऽऽकाशस्य तत्रापि हैः स्वभावत दति तद्अरहणायाऽऽठ।कम्रहणाय मन्वेवमपि तमे वच्छिनाकायाग्रदण।थ कथं च्चुयेक्षेत्राऽऽद- तमेऽपीत्यादिदेषेण हहाऽऽकाशबिशेषभववे स।लकमाठ।कसंवटितम्‌ ननु यचेवम।लोकान्धक।रान्यतरान्वितरेवा ऽऽका शस्य साक्षिमास्यतं तत्राऽऽगे, कस्य रूपवत्न तदश मवतु तत्न चक्षुरपेक्षा, तथा तम वच्छिन्नाकाशस्य सा- क्षिमास्यत्वप्च कथं चश्षुरप्त्यकाडकापरातिक्षेपणं प्रहृतस्थटे नक्षत्रादिश्चुद्रारेका- बच्छिन्तमविवेक्षभेव कृतं तथाऽप्यन्धकारस्यापि पिद्धान्त साक्षिमास्यवात्तत्र कर्थं श्षुरेक्ेति चेन्न एतमेव तत्रापि दचतोचरत्वादिति चोतयप्नि-अत इत्य।दिमुजंग- , भवतपूबाषन- | अतः साक्षिमास्ये कथं तेऽन्धकारे स्फुटा चक्ुरिच्छेति शद् कार्यां ततः साश्रनक्ष्रसालोकखस्य जलाद्‌ प्रतिच्छायवृद्धयेतदिष्टप्‌ १०॥ ननु मवसवं भासङ्गिकमथापि रिं भ्ङृते जरादिभतिनिम्बिताकाश््रहणे ब्षर- पेक्षाकाङक्षायामायातीभेत्यतस्तदाद-तत ईप्यादितदुततरा्ेन भत्र नक्षत्रपदनान्वरी- यकतयेबान्धकारकिद्धिः प्रायेण दिवसे नक्षत्राप्रतिमासात्‌ एवमाटोकपदेनात्र सौराढेक एष तदितरारकस्य गक्षत्रपदेनैव सिद्धेः जलति माष्टिना दरव. शादि भवीति प्रतिमानं प्रतिनिम्बं प्रतिमा प्रतियातना प्रतिच्छयेत्यमरासति- च्हायानां प्रतियिम्बानां समदः छायाबाहुस्य इति पूत्रा्तथा तद्धिपयिषौ बां ्दधि्तसौ तदथमव तच्च | १०

दोषयमि{दः। ९२९ भन्यदप्यषवेतस्मयोजनमित्याह-भाधरित्यादिज्गषरापदेन - आधारदि्हार्थं तदिह समृचितं साक्षिभास्यपि तरपि स्तेन स्णाश्याततमेव स्फुटमामितमिदं विभातीति पै कटं तस्याम्वयाश्थितिमिपिरतये तस्य मंवाज्छितछा- हाद्दादिवेति प्रतिफलनमिह ब्रह्मणः स्थादुपाधौ ॥१।। जढाघःधारीमूतमूम्यदिः प्रमाथमिति यावत्‌ १६ जरादिपरतिफरताक।शा- दिहान इत्यथैः तस्सिन्पङ्कतप्रतिफकितक। शादो भयोक्त्यवस्यां अरमाम्तेऽप्य- तिदिहति- तेनेःवादिमवेषयनतेन निर्कतच्षुसेकषोपपदमेन भसितमित्यादि » नरं नम दत्यादिभमे तस्य च्व स्टृप्मयुभूतम्‌ अन्वेयति ! भ। दिना म्यति- रेकः ष्टं ष्टम्‌ व्याह्यातगेव विश्ृतमेवेति संबन्धः तत्र दतु --ुतीत्यादिा भाद्श्ौदादिष दपणपतिफर्ति नीरं नम इति भम इव दुतीति तसयोशकपु- व्यवदन्यतकारप्रमार्थम्‌ तस्व चक्षुषः संवान्छिततवात्‌ वर्यपेषितत्व- रितः भ्रिगमयति--इतीत्यादिरेषेण इति परोकदएन्तेन ११ पुनरपयतर शङ्कते-भवतीत्यादिहरिण्या- मवति यदवच्डछेदृष्लोफे भनु प्रतिषिम्वनं सल तदवच्छेदादन्तगतं किंमपीक््यत इति तु मृङ्रे दृं तेये वियतमात बिम्बनं तटगतमणिः प्रत्यक्षोऽयं फथं विमलेऽचले १९4 ननु लोके शोकभ्यवहरे यदषच्छेदात्‌ पएशचमीयं वृतीपाय प्रतिबिम्बनं ृला- दिप्रविफढनं भति तदिति प्रात्‌ जन्त किमपि चतु ईयते खद नेद हदयते इति वु भुढुर भादशे इष्टम्‌ तो गरे वियदिति भाक्षएमतिष- छनस्थरेऽपीत्यथः | तरेति तदाषादीमृतमूतरनिपतितरत्नविरेषोऽयं कं परतयकष इति षकतन्यमिष्फयादपयान्वयः ननु चश्वरागिराविजङे नासो प्रतक् एएपतश्* द्विषिनषटि-तिमर इयादिरेषेण १२ पमापते-ग्रथत्याुजङ्गपरयातेन- यथा .साक्षिमास्येऽपि से चा्पोऽक- स्तथा तस्य मिम्बेऽपि ताद्दमणिः स्याह

4 1

‰९-९

२६० ष्यरूपासहिता-

तवयोदाहते दर्पणादौ तु चक्षु- गरहाहस्य सोऽस्तीति वेषम्यमेव १६॥ तस्य शक्ब्दाक्ताकाशस्य निम्बेऽपि परतिविम्बेऽपि ताहक्पल्यक्षः शङ्ककमते इष्टान्तविषभ्ये स्पष्टयति - त्येत्याय्॒तरा्षेन वचष्घुरिष्यादि अखदिरिस्य्ैः प्रतिभिभ्बः| एवं साक्षिमास्याकाशादिप्रतिनिम्बस्थले जरूगतम्यादिपरषयक्ं भवस्येव दर्षणे हु श्रलादि साक्षिभस्यं, कितु शाक्घुषमेनेति वेषम्यमेषेति भावः | शिष्टं श्पष्टमेव १२॥ नन्वेवमपि पुनः प्रतिमिभ्बस्थले विम्बवामस्कन्धस्थितयङ्ञोपवीतादि दक्षिणच्कन्धदौ किमिति प्रतिमात््किटक्य समाधते--आदरौ इत्यादिशादृढकषिक्रीडितेन- आदो प्रतिविम्विते खल्‌ मखे यो दक्षिणस्यां श्रतो रुद्राक्षा निहतः माति नियतं वामाभिधा्यां वतः मस्कारात्क टवदृहटशास्तु किरणाः स्वच्छासरागरतिषो व्यावृत्ताः कलयन्ति विम्बमितितद्राश्यन चान्या गतिः ॥१४॥ धामेति धुतिपदामिभथे)त्र हृत्यथः ततो हेताः इशाैक्षिणाचक्ष्णोः किर. णस्तु स्वण्छािमेरादादशंविद्रव्यारपरामूतितः पराभवाद्धेतोग्यीवुचाः पराङ्मुखाः सन्तः कदषत्संस्कारात्‌ षामदक्षिणाक्ष्णोः कमादग्राद्मदक्षिणािभागमरहणसस्कारतो हेतोश्तजिशक विपरीतं भिम्बमेव कलयन्ति जानन्ति, इति शत्येव बाण्यं षकष्वम्‌ अन्न अन्या सपरा. गति्न्यवस्था नैवास्तीति संबन्भः भपरं तु सरक्मेष परषञ्चितं प्रदं मथा सिद्धान्तरत्नद्यद्धान्तेऽज्राप्यम्रे बक्ष्याम दति दिष्‌ १४॥ उक्तमेबार्थमल्डुरिवगादस्वाद्वि्चदयति--भाममित्यादिना वेनैव वृेन- वामं दक्षिणमेव दाक्षिणमथो वामं षिमागं नर्णां एडयत्याक्षिपुराोगतस्य नियमात्तत्संस्छतेस्तादश्यष्‌ मह्ाति प्रतिनिम्बभानसमये व्यत्यस्तमेवालिलं काणस्यापि तथेव शग्दरयममृदेकन्न यद्रोरके ॥१५ मृणा वाममक्षि पुरोगतस्य देवदक्तादद॑क्षिणमेव मागं नियमाश्प्यति। भमथो एषं

दक्षिणं वृणामक्षि पुसेगतस्य नियमाद्वामं विभागे प्यतीत्यन्धयः ततः कि प्रहृत इत्य ¦ भाह--तस्सछृतेरित्मापालिरमित्यन्तेन तदिति निरृकमानरसंस्काराद्‌

बोपेक्यपिदधिः २३१

तौति तादशं पर्बसदष्ं व्यस्यस्तमेव विपरीतमेव बामादिमागमाकिकं दपु" वेव नवितनसाषारणं यस्तु गृहातीति सेभन्धः भत्राखिलपदेन निर्गरनिश्वकजकतीर- स्ितदेवदतषदेवारुयदेस्तन्र पतिभिम्नभाने शिरःशिखरायपौनागभागढक्षणं विपरी त्यमपि व्याषटमातस्‌ | तीरस्थितत्वेन स्वद्िरादिप्रतिबिम्बं पश्यतो ऽर्ोधरखस्य चह्कःकिरणानां निश तैतिकपरादृत्या प्रथ शिर ्रूतिग्रहसंस्कारस्यैव सच्वे प्रकृतेऽषःशिरोभानेप्पचेः मश्बेबमपि काणस्य कथडुक्तमानोपपर्िरितयश्राऽऽह-कामस्यापीस्यािचरमचरणेन | जत्र ष्युत्ादयति-दगित्यादि यद््माद्धेतोः काणस्यपि इद्रयमङ्कियुगनेकनर ` गोरके$द्ककतस्तथेष पूर्वोक्तसममेव पमरतिमिम्बभाने जायत इति सोजना १५॥ कापि पुनः शङ्ते -नन्वित्यादिपर्षिण्या- नम्वेतन्नमासे युज्यते यतस्त- ती चक्षः कलयति माक्िमात्रभास्यपर्‌ चश्चुव॑दिषयसमी पभेव गत्वा भोत्रं संकलयति तत्कथं तथा १६॥

एवम्पकाशपरतिनिम्बेऽग्यापिमुक्वा तद्गुणश्च्वभतिरिन्वे चक्ुर्वदूभादक्मोते गल्वा ्राहङ्कत्वसस्वेऽपि कें वेपरीत्यम्हानुमब हत्याक्षिपति- चद्यर्बिपाबुचश. वैन १६॥

त्रा डऽद्शहां शमयति--वादमिधादिस्वागसया--

षाहमक्षिषिषयप्रतिनिम्बे प्राक्तनोऽस्ति नियमो नः परस्मिश वेपरीत्यविरहाक्किक तत्न ताषटकषस्तु नमसः प्रतिबिम्बः १७

` प्र्मिन्नन्यक्मिन्परतिबिशे बिष हत्यर्थः तन्र हेतुः --वेपवीत्येत्याविना तं

शोऽनाहिविषयग्रतियोगिकः १७ ॥। एवं ्वितीयामपि तां प्र्ाचष्टे- शन्वस्येष्यादिलग्षस्या-- हाष्दस्थाषऽकाशमध्ये प्रतिफलटनमलं दड्यते तत्समाण्याऽ-

पीटा सर्वत्र लोके प्रतिनिनद इतिं स्यात्तथैव त्वमू्ते

9 +) ६६२ भ्याख्यासाहता-

भक्घनाक्तो चितोऽपि प्रतिकलनमेदं धीप्रकादात्ममुख्येः पूरा ्वार्यवरर्निगदितमृवितं किं भू याच्छरतीषटप १८ परतिफलनशदेषटमतिमिम्बने हेतुं घोतयति-पतदिष्य।दिना प्रतिमिनदः भतिष्वनिः अवं शब्दस्य प्रतिविम्बसस्थेऽपि चा्कपप्रतिनिम्बे यथा निङक्तबामदङ्किणादिवै- परीत्य प्रतीयते तथाऽत्र तसतीयत इति पर्वौक्तरङ्।नवक।श एवेति पाक्तनपण्यद परीत्यनिरहादिति दैदुमनुङृभ्यो्त देषः प्रतिक्च५ इत्याश्चयः। उपसंहरति--इती श्यादिशेषेण इत्िश्चब्दोऽयं देह दीद पम्यायेन काकाक्तिगोरुकन्पायेन वाओतराप्य- गेति निरक्तशचब्दपरातिविम्बप्रतिपाद नाद्धेतेरिव्यथ॑ः तथव तु शन्दतुस्वमेव तु भमूतेऽपि भाकाशवत्‌ अश्चानादावित्याचयुचर।घ तु निगदव्याघ्यातमिबन्बेतिं | ओति विवरणकारादिभिः १८ | ६... तत्रापि पनराक्षिपति--नन्वित्यादीन्दयज।द्नियेण- ननु ष्वरननरयेः प्रातिविम्ब उक्ता नीकूप आकारा इह त्वयाऽपो प्चीरातप्राकिययाऽयमिष गणस्तु तस्येव ततोऽस्ति नतत १९ तस्वैवाऽऽकाशचस्यैव एतन्निरक्तमाफाये शब्दपति निम्बनम्‌ ॥-१९ तत्रापि सिद्धान्तिशङकश्चसादयति--न वेत्यादिपूवषिन-- चास्तु तस्येव गणस्तथाऽपि कृतो भृयास्पतिनिम्ब एषः। बिम्बात्स भिननोऽस्त्युत नेति द्वितीय एष गुणोऽम्बरस्य ,२०॥ तान्दूषयिततं प्रतिवादी विकर्पयप्ति--विम्बादिस्यादिना द्वितीयं प्रस्याह--तत श्यादिदेषेण २० प्रथममपि प्रत्याचष्ट-भाघ इत्यादिना आेऽपि कृत्रास्य नभोगरणत्वं मिथ्यात्मनः स्यादिति दोषयोगः। तस्मान्न मीषर्पीयचितेरक्थि चिसादिषु स्याल्तिजिम्ब उक्तः ॥२१॥ मिथ्येत्यादि फरितमाह--तस्मादिस्यधत्तरर्भन २१ तत्र कं नीरूपप्रतिय,गिकः मतिनिम्बो संभवति कवा वदद्रुयोगिक्ो यदौ भयालक इति विकल्प्य नाऽऽ इत्याद --नीरूपस्यापीत्यादिज्लग्धराचपद्ेन-- नीरूपस्यापि संख्याप्रभरतिगणगणस्ये्ट एवैष तेऽपि रम्यत्वं चेदभीटं तव सरणिरियं नेव सिद्धान्त ईटा |

बाधेकयतिद्धिः 1. जीरूषेऽष्येष दष्टः प्रतिरव इति विद्ररसमाख्यान्वितोऽपि ध्योम्न्यस्येतदृगणत्वं किमिति हि भवदन्त्यपक्षि विशारे। हवाषिग पुनर्बस्वोः प्रानीये प्रतिबिम्बावामककपरिमाणो द्वामिमो जीबकविषहि कनिभ्यौ लाञ्रपरिमागाविष्यनुमूत्या स्फटिकादौ ठँ दिव्यमिति प्रतीत्या स्ेरूवष सिमिनादिगुणगशस्य नीरूपस्यापि जखादो तेऽपि भतिवादिनस्तवाप्येष भरलिङ्धिन्व -र्वेत्यन्वयः। तज तदमिपरयमाशक्क्य शमयति. द्रग्यलवं चेदित्यादि द्वितीयषदेकं इन्यल्वमिस्यत्र शाकप.विवादिवन्मध्यमपदलेपाद्‌ द्रम्यपमरेवत्वमिस्यर्थः कतो नेदे- विति -ेददनिहपणदिवेति मावः कत द्ुोक्रनमियुकैः--निरुक्तावभिमः ये दधते तार्विकादयः। हवत्रिभादिषिच्े हु ` खूडनाधो शरु्िद्धिता ,इति नापि द्विौयतुतीयावित्याह्‌--नीपे$पीस्यारिवा --कवोशकमसयनदेन `तु त्व देष उक्त इत्यत्र ऽऽद्‌--मत्यत्यादिशेद्ेण .। भस्य "कषदस्य "तद्गत -प्रहृवाकारगुणलम्‌ सन्त्यपि निम्बादभित्रः -दिङगिम्य- „ति पक्षे दरि रते सति किमिति नहि भवेदिति कबन्धः सपि उ, देर .छिद्धान्ते गुणगरुणिमरभेदादिति मावः २२ इमेव, विचारं पप्रय ति--उप।दनेत्यादिमूजंगप्रवातेन-- -दरवादाननिष्ठ। मृणाः कायम नवीनान्णानारमन्ते परेषाम्‌ ¦ भ्रतेनेतदिष्ठ नब्यत्कत्‌ सड उपदप्नमा ये गणास्ते त॒ कार्यं ॥-२३.॥ दरेषा- तीर्किकणाम्‌ ।-तेःविति ¦ तएव तु -युणाः - क्के -सिद्धाः अन्तीति वोयना रय-कहुणमुण्वकेदः सूपपाद्‌ समेत्य: मपरं तु स्रलपरेव ॥२३॥ (्डितनाह--तेवेत्यादहठिकसन्ततिरुकापूवार्भेन- केकास्ति पृपश्चातिका््कुलेऽपि. दष्टः हाष्टो गुणो नभस्त एव ततः. क्र दोषः - एतेभ `युक्तमिह भूतविवेकवाक्य स्पष्टं प्रतिष्वानिरितिप्रभाति त्ववेक्ष्यष्र २४ भदममिपरायः सिद्धान्तनिन्दावकरिवां प्रङृप्य सा- च. स्वयं जडाऽध्यजडेनं विदामासेनोज्बञ्ता पुवैपतस्कारजीवकमेमयु्ता, सती शन्द्प्पथरूपरणरमरशसम-

०-\

-१ ३५ घ्य[ष्पासहिता-

कनि भाकारावायुतजोजटय्थिव्यास्यानि पञ्च महाभूतानि जनयतीद्युकेरपश्चीह- तिदश्चायां शब्दगुणरूपमेवाऽऽकादाि ते परथ्याययिककार्यगतः शब्वो गुणो नमस एव प्ीकरणरमर्पति एतन गुणगुण्यभदोऽपि व्याख्यातः उक्तेऽथं पू्वाचायसंमतिं प्ररिपादयति--एतनेत्यादुत्तरर्थेन एतेन निश्कोपपाद“ नेन | इह प्रतिष्वन्थाख्यद्यव्दग्रतिःम्बप्य प्रतिज्ञात आकाशगुणत्वाश्च इत्यर्थः | भतिष्वनिरिति प्रतिष्वनिर्वियच्छ्द इति भूतेति तुरवधारणे युक्तं योष्यमेष स्पष्टमवेक्ष्यमित्यन्वयः २४ तत्रापि सिद्धान्तयेव प्रतिवादिशङ्का व्युद्धाव्य उ्युदश्यति-न वेस्यादिभबोषितया- तर्त एव वाक्यतो नमसोऽसों गुण हत्यपीर्थतापू जनदृष्टित एव तैस्तथा कथनात्कारणताऽपि तत्र यत्‌ \२५॥ एष निरुक्तभूतविवेकग दिव वाक्यतः प्रतिष्वनिर्वियच्छन्द इति बच. नादेव तदहि असौ शब्द धरतिध्वनिरूपः नमस कास्य गुण इृश्यपि गुण एवेत्यपि दर्यतां नेवोच्यतामिति संवन्ध. कुत हत्यत्राऽऽह--जनेत्यादिना | तेूतविवेकङृद्धिः जनेति टोकटदौव तथा प्रतिष्वनिर्ियच्छब्द इति कथ॑ना- द्वेतोरिव्यथः तत्रापि हेतुमाह.-कारणता्पीस्यादिशेषेण तत्र वियति | यद्य स्माद्धतोः कारणताऽपि शब्दोपादानताऽ“यस्तीति प्रसिद्धमेव तस्मादिति योजना २५ खपसहरति -नरूप इव्यादिशादृटविक्रौडितेन- नीरूपऽपि खे ध्वनिप्रमरति नस्तच्छब्दुवन्दस्य ते संसिद्धं प्रतिविम्दनं बत यथा रूपादिहीनात्मनः। मायादौो तथा कनोऽज भविता ब्यात्मनस्तत्ततः को दाषः प्रतिषिम्बवाद्‌ इह वः श्चत्थादिभिः स्वीकृते ॥२६॥ प्रशृतिपरदणं वणाचथम्‌ तत्निरुक्तोपपतेर्हेतोः ते प्रतिवादिनः तत्‌ परति- बिम्बनम्‌ निगमनग्याजन एच्छप--तत इस्यादिशचेषेण नेड्धैतिनाम्‌ श्रुत्यादौ. त्यादिपदेन सूत्रतद्धाष्यदेः संग्रहः दिष्टं तु स्पष्टमेव २६ तत्रापि शङ्कते नन्वित्यादिद्रतावेखनिपनिन-- ननु षिभोर्घटते विहायसा व्यवपिद्ान्यतय। प्रतिबिम्बनम्‌

बोधेकयसिद्धिः। २६५

उपगमेऽपि कथं चिदम॒ष्यनो घटगतस्य तदरजरेऽस्ति भः २५ जुष्य ब्रहृताकाशपरतिनिम्बनध्य कथंचित्‌ अद्धाजाश्येकनि्ेन्धेन षटेति। घटतिबिष्टाकाश्चस्य तदिति घटगतजल एव प्रतिनिम्बः | नो प्रश्क्षेणं नेबोपकभ्यते व्यवधिदन्यतयैबेत्यायनुकृष्यान्वयः २७ एषं युचिबिरोधुक्ला श्रुतिविरोधमप्याह-नेत्यादिशाश्न्या -- नान्तयामिब्राह्मणं संगतं त- ल्जीवे तस्यवस्थितेरण्ययागात्‌ इत्युक्तिश्चे न्न द्विरूपत्वतोऽस्य कुम्भाकारस्यापि त्र स्फुटत्वात्‌ २८ तद्विमोरपि प्रतिबिम्बाङ्गीकारपक्षि अपिः प्रागुक्तयुक्तिसमुश्चये थभोक्ता्च- कृकामनृद्य समाषतते-हतीस्यादितइत्तरार्धन तत्र हेतुः दविखूपेति अस्य कुम्भ. गतजटे भाकाद्चप्रातिविम्बस्य द्विरूपत्तः। महाकाशङुम्भाकाशप्रतियोगिक्षत्वाम्या- ुमयास्मकल्वादित्यथः तत्रापि हेतुः कुम्भे्यादिरेषेण २८ नन्वेवं चेत्‌ कुतोऽसो द्विषिषो नोपरम्यते यधपि एकविधो महाकाशस्य कुम्भगतजखादो प्रतिबिम्ब उपरम्यते तथाऽपि एवायापि संदिग्धः प्रतीतिस्तु तदीया आमिकत्वेनापि उपपद्यते इत्य्राऽऽह-- अनुमित इत्यादिदृतबिकम्बितेन- अनुपितोऽनुपलन्धिपराहतो भवति प्रतिविम्ब इह कचित्‌ तु रवे्ुंकुरेऽनवलोकितोऽप्युपगतो गृहव्रत्तितमःक्षयात्‌ ॥२९॥ इह होके प्रतिजिम्बः भनुमितोऽपि कचितकस्मिशिदेशे काङेऽपि भनु पङक्ढषीति उपकम्भ्यभावमात्रेण खण्डित इत्यथः भवति नैवास्तीति संबन्धः तश्राम्यथानुपपत्तिमनुग्राहयति-ष तु इत्यादयुत्तरर्षेन तु प्रतिबिम्ब्तु खेः सूयस्य मुकुरे गवाश्चादिसंमखसष्मगादर्ये अनवलोकितोऽप्यदृष्टोऽपि गृहेति गबाक्षा- गततदूरोकेन गृहगतान्धकारष्वंसात्‌ उपगतः स्वृतो भवति यतस्तदन्यथानु- पपत्त्या नैवानुपकन्धिरमविकप्राहिकानुमितमावबाधिकाऽस्तीति योजना २९

षद्विश शोके रुत्पादिभिरित्यत्राऽऽविपदन सत्रादेः सूचनात्तदशंयति-षाव्‌ इत्या- वि्हर्षिण्या--

६५४ व्याख्यासहिता-

वादेऽस्मिन्पुनरत एव चोपमेति स्॒ादेः स्फटमनक्छलताऽपि पर्थात्‌ साऽन्यज त्वगतिगतिस्ततोऽपि धर्ता विज्ञेयः प्रतिफालतात्मधाद्‌ षः ) ३४ 1 भत एव चोपमा सूर्थकादिवदित्यादिमूतरतद्भाभ्य देलिरथः परतिकन्ति ति वैषि. दिम्बितस्मिवादः २० शन्नैषाऽऽमासवादिसूत्रान्तरमप्यनुकूटयति-सामास एष वेसपाव॑वा- आभास एव चेति सृचान्तरमपि संहयंभत्रेव नैवावच्छेदमते तयोस्त तत्र स्वर्संभेद्गति 8१ तयेोरुक्तसूत्रतद्धाभ्ययोः २३१ धत्र विरोविपूत्राद्यपन्यसखय तत्तात्पयेमाह- यस्त्वियीरितिथैव- यत्वम्बवद्‌ग्रहणादित्यादां भूजभीाष्यंयोर्प्र्‌ ¦ प्रतिविम्बवादखण्डनमिदम पि परिणोभ॑वंिकसथेध्‌ 11 ३२॥ परिणामेति प्रकृति प्रतिज्ञादष्टान्तानपरोधादिति' सशरधिदभिणीषवोरवलया मस्य कारणानतिरिकसत्वामिपरायवद वा स्तविकभति निम्बे) ३२ तत्रार्थापर्तिं प्रमाणयति--नो चेदित्यादि परदर्षिण्णा- नो चेत्स्याःक थिह वैदिहीसभोकषत्व- मित्याद्‌ावुपरिगसनमाष्ययोयत्‌ ह्टाम्तीरूत मपटष्यमस्ति तोये सृयस्य प्रतिफलनं तदज्जसा ते-॥.३३.॥ दधिदासेतयत्र भहाभ्यां चेति च्छन्दःसृतरण -ूर्ववणस्य ंयु्काबत्वेऽदि,युङववदि- , कदपान च्छन्वोभङ्गः तस्तिफरनं सूर्यस्य सोय ते प्रतिषादिन इह॒ प्रहत ज्जण्डने नो चेदेवं तत्तत्पर्याकल्पने अज्ञसा साक्षात्कथं स्यादिति संबन्धः |३३॥ | एवमवच्ठिन्नवादमपि परकृतेऽनुकूख्यति-जंश्च इत्या्ाभ्याम्‌- अंशो नानाग्यपदेशादिति सृते तदीयमाष्यादी घटसंवतमित्थादिश्वताववच्छिन्नवादो यः ३४॥ प्रतिरिम्बवादिनामपि सत्‌ संमत एवं यदहिना तमसौ | नो संभवति दृष्टः प्रतिबिम्बो यद्विना परेष्छेदुषू ॥६५॥

बोधेकयतिदिः ६८ एवमत्र श्रतिमेव प्रमाणयति-यथा हीव्यादिनेन्दव ज्नया-- यथा द्यं ज्योतिरात्मा विवस्वान भिन्ना बहपेकोऽनगच्छन। उपाधिभिः कियते मिनन ज्पो देवः क्षेजरष्ववमदेत आतमा ३६ ३६ एवं कूपं सूपं प्रतिरूपो बम्‌ तदस्य रूपं॑प्रतिचक्षणायिति श्ततिमिक एव हि .. भूतात्मा भूते भूते व्यवस्थितः एकधा बहुष। चैव इयते जख्चन्द्रवत्‌ इति श्ुतिमच्यभतः पठति-्पं रूपमित्यायुक्तवृततनेव-- रूपं रूपं प्रतिरूपो बमूव तदात्मेव ग्यवहारस्य दृष्टया अत्माऽद्वयो जल चन्द्रौ पभोऽय भूते भूते बहुधेकोऽपि रिः ॥६५५ ३७ निगमयति-इस्वादीत्यादिपहर्विण्या-- इत्यादिश्चतितद्नुस्यृती,रततवा- व्सर्वज्ञात्मगुरुवरेरपी ण्सितत्वात्‌ युक्तोऽयं किल परपोषितिदिजानां सोरभ्ये प्रतिरूतिवाद्‌ एव नित्यम्‌ ३८ परेति पररमदेसनां, पक्षे पिकानाच्‌ प्रतीति परतिबिम्बद्ादः, पञ प्रति तवादः ३८ | इद इटस्थदौपमप्यवच्छेदबादखण्डक संव।द्यति-एवमिति शादैढविक्ौडिठिन- एवं कुटस्थदीपे गगनर विसमं प्रोच्य कूटस्थनभे | जीवं स्वादरीबिन्वप्रममथ किमतः प्राच्य एवास्त॒ जीवः) इत्याशङ्क्योक्तमात्मा याद्‌ मदति परिच्छेदृमातचरेण जीवः 'कुचादेर्जकिना स्दाद्विमठम;पे मनः कस्यव तच्छमेव ६९॥ सवेति निगरादभातिजम्बसमम्‌ कांस्यवत्‌ तत्पात्रषत्‌ ३९ उपसहरति-- तस्मादिवीन््रवज्ञवा - तस्मादलं संभवतो बटन समाध्कानामपि मत्वतश्च ~ भषाधकादृष्यविरोधतश्च संसिद्ध एष प्रतिविम्बधादः॥ ४: ४* इति दिभ्वे्वरगदतदुपयुकतनारूपभः)-वेभ्वसभ वादुपपविः 2

9 | | 2

६८ ष्यख्यासहिता+

अयेषपपि पुनः धरङृत एव शिष्यः श्रीगुरुं प्रति नीरूपस्य ब्रह्मणः प्रतिवि. भ्वासंमदे मन्वानः परतिध्वन्युदाहग्णं तु प्रकारान्परेणेव भ्यवस्थापयति-्यश्यन्ते यद्पीत्यादिशादृररिक्रौ डितिन -- ध्यन्यन्तं यदपि घ्वनात्‌ निखिला बर्णास्तथाऽन्यन्नते नोच्यन्ते प्रतिबि।म्बता -ति तथाऽऽलोकस्य तोयादिषुः। स्पष्ठं संप्रतिबिभ्बितत्ववद्यतस्तत्तान्रमः खेऽपि त- दष्यापत्वादोति रूपहानिवपषो बरह्मणा मे पतः ॥. भयि सद्भूरा : ध्वनौ- एतनामके सूक्ष्मऽव्यक्ते €ब्दे निषादाद्विपञ्चमान्तसघस्व- शस्मके परैककरणके इत्यथः यदपि यद्यपि | तुशब्दः पूर्वोक्तस्याऽऽकाश्चे प्रतिष्वः न्यात्मना नीूपस्यापि कन्दस्य नीपे ऽप्यधिकरणे प्रातनिम्बत्वस्य निराकरणार्धः | निखिला त्रिषटिश्वतःषषटिव वर्णी लेभुमते मता इति पाणिनिशिक्षोकेरशदषः सपूणा हस्य्थः बणा व्यज्यन्त तद्वच्छेदरेनैवामिम्य क्ता भवन्ति तथःऽपि, एवं सत्यपि अत्र ध्वनौ ते वणो. प्रतिबिम्बिता इति नोष््यन्ते निव कथ्मम्त इत्यन्वयः। एवं चतददष्टा-तेन प्रतिध्वनिरपि युखाद्यवच्छिभ्नमः- पजातशषब्दादन्य एव गुहाद्यव.च्छन्नभ.संजातः शब्दो तु तत्पतिनिम्बः प्रहि- धदुनेरिति। समाया तु परतिमेव ध्वनिरिति शाकपाथिबाद्या्नयणेनीप्युपपदेते प्याश्चयः एवे प्रतिनिम्बवादे दृष्टान्त करतम्य प्ररिध्वनेः प्रकःरान्तरेणोपपत्तिषरुक्त्व! नमःप्रति. दिम्बस्यापि तामह तथर.दिनेदीव्यन्तेन तमति परागु्छयक्तिसदुश्येऽम्ययम्‌ एवं तोयाद्विषु आदिना दर्पनादि ¡ अलोक्य सूयोदिपकाश्चस्य स्पष्टम्‌ | समिति खेऽपि नभभ्यपि ' तत्तति प्रतित्रिम्बिनत्भानि! तदिरि भागे. कर्य) तत्वाद्भवर्त सबन्धः | ततः किं तज।5ऽट- ईतीत्यादिशचेषेण प्रतिविष्व इति शेषः ततः प्रङृतशःगुह्भौः शिष्य मवादयपेगऽऽशङ्कमानं कंचिन्मुमुष्ुं परति भगवः न्तो वाचम्पतिमिश्राः सपाथःतुं मामत्यस्याः मच्छ रीरकमाष्यरीकायाः छ्वर- धनाक्च्छेदवादकाऽऽह्रिति समाधपे-दतीत्वः{दभदरविण्या- षते मत्मात भवदृधमना स्यादुराननक्षन्रास्त्‌ भम्वतः , चघटभंइतमित्यनेकृमनं- स्तमवश्छेदस्षमाखूपमेष बादर २)

ब्रोघक्यसिःद' ३३९

. भ्र मत्तपदेन निश्खव्यव्स्थायां विचारास्थिरष्वं व्यज्यते व्यदिशन्‌ कथषा~ पुरितय्षः भन्वेवं, घटसंवृतमाकाशं नीयमाने घटे यथा घटो नीयेत नाऽऽकाशस्तद- ज्जीबो नभोपम इति श्रुतेरंश्ो नानाव्यददशारित्यादिसूत्रा योऽयमुपन्यस्सोऽवच्छि- जाद) कथं तश्पङार हइस्यतस्तं प्रपश्चयति -ननित्यादिमत्तमयूरेण -- नानाऽविदयास्तत्तदविद्याश्रयताभे- यऽवच्छिन्नास्ते तु चिदेराः किल जीवाः ईंशस्तासां यो विषयः सोऽत्र चिदात्मा तत्तन्जीवे संस्तिभेदस्तद्पधेः : ३॥ भक्ि्मामतीङ्ृतां मत हष्यार्थिकम्‌ अवियास्बु नाना भसष्याः सन्तीति प्नषन्धः ततः किं तदाह--तत्तदित्यादिना एवं चाविदयाभयतावच्छिलचिदेशल्वं ज्ञी वत्वमिति `वाच्चस्पतिमते जविरक्षणं पथैव्तिताित्याकूतम्‌ नन्वस्त्वेवं जीव. क्षणे परं स्वीश्वरः कोऽगेत्यत्राऽऽह- ईश इत्यदितुत्रीयपदेन तासाभुक्तरूपानन्ता- ` दिध.नामित्वये | " नमेवं दें तत्तज्जीषं प्रति ईर दृरस्तसकर्मपाटदानार्थमेक एव भपञ्च माका दिम्हि तत; सुखादिैषभ्यं तेत्तस्जीदारां कथं स्यादिति चेन्न ! तत्त- श्जीषोप।धिमूतठत्तदविधयाविरविंतकरउज्वधिष्ठ नक नेङतपत दर्‌ नपि णामीमूतसप- ब्धीमूदिद्रबरीवदेमृत्रादिभमसमानकपकारकटटिसृषएटयङ्ग,कारादिस्याश्चयेन सनष ततज्जीव हइस्यादिचरमचरणेन तदुषापिस्तदप्रज्ानाद्धेतः \ २३॥ ननु-इन्द्रो मायाभिः पुूप ईयत इति श्ुःरपियःनानालसुक्तरूपं सर्वानुमबसभी- ज्ीनमपि, भनामेकां ठोहितद्चुङ्कहृष्णामित्याचया तदेकल्वामिषःधन्या श्रुत्या राषष- युक्त्यनुगृहदीतयोकशते्तृलज्ञानपरत्वनापि सांगस्यसंमव इति चेवूबाढमित्याह- भअजामेकामित्यादिशिखरिण्या- अजामेकामेवं श्रगिवचभ एदा यदि मै. | दषिया तद्यन्तःकरणनि 5रास्मरपारणताः अषच्छिन्दन्तवेते चितिपपि तथाऽपि क्षतिवो मे कोऽष्यस्मिन्वादे मवति बत वाचस्पतिमते

५५ ष्याख्यासहिता-

श्रुतीति हिवुपश्चगी तदिति त्या एकाव्विायाः संबन्धिपरिणतिं पष्ठी इत्यर्थः एत। दथा; अन्त.करणति एत इति साक्षिप्रत्यक्षा इति याबत्‌ बतेति क्षस्यभावजन्यद्‌ष शि दु स्षष्ट^व

त्रापि शङ्कत- अनन्तेत्यायुक्तवृचतेनव--

अनन्ताविदाभिः फिल निखिलजीषाभिततया प्रपथे प्रत्येकं सति सपि मिभे विरचिते विधान्ण्डे ना नन तदनवच्छिनविदतो मवेद्न्तय्मी कयमथस भृयादितितुन॥५॥

पूरवारभस्तवयमुकतसिद्धान्तानुवाचव तर्दिं कोऽत शह्कंशस्तमाह-बिषव्रण्ड इस्यु- शरान नन्वेवं पक्त सिद्धान्पशवत्तद | विधात्रण्डे ब्रह्माण्डे तदिति मश्ा- नावच््छि्चिदूपः ईश ईश्वरः भगेत्‌-अन्नानानन्त्यादित्यन्यः ततः तश्राऽऽह--अत इत्यादिशेषेण अतः श्योऽन्तर्वाभी कथं भूयादिति हु नेति ५॥

यश्चद्‌ पृथप्ोत्तराधं मामवीह्न्मते नन्ताह्ानावाच्छिन्ञा वेदशा एव जीवास्तद अ्रह्माण्डमण्डठेऽसिननडान(वच्छिन्नचिद्रूपः परमेश्वरस्तवत्तदानन्त्याज्ेव सिष्येदतो यः पृथिव्यां रि्ठजित्याद्यन्तय।मिब्रह्मणोपपादितोऽन्तर्यामिस्वूप ईर एब जीबन ष्वपि ज्यापकस्ननीक्ते बध्यतति तु वाच्यमिति प्रतिज्ञातं तत्र शं ग्युख।दयति-~ धस्मादित्यादान्द्रवज्या--

यस्माद्विधा पवीरवस्य सस्यप्यवच्छेदगणेऽपि सप्‌ दशस्य चिन्भाच्तनःरिहुः।प सवत्र वर्वतिं सदेति तत्वम्‌ ॥६॥

पस्माद्धेतः भप्त स): तवपिषयस्वभागिनी निर्विमागवितिरे केव ङेति न्यायाद्‌ चिन्माति पएत्तादहयस्य दशस्येश्वरस्य मवच्छेदेति भनन्ता- बान कत नन्तचिद परिच्छेदस्य स्यपीत्यथः इह नन्तजीनेष्वपि र्मत्र वियु. स्वात्सवस्वर५।वच्छेदेग पि यावत्‌ सत्सं िद्मानत्वम्‌ घद्‌ा निरन्करम्‌ कणमात्नम्‌ पवेति, जनन्तेषु जवेषु वानाकेषस्यं प्रा्षु सत्स्वपि शुनः पुनर नन्तेष्वरृमदादिपु तेषु 51 दगज् नाव।च्छनेषु वर्तत एवेति तत्वं हितुभूतं रदस्य प्येष सतो निरुक्त! नेव कायेति पृवंपदयोत्तरर्षेन सह संबन्धः ६॥

एवमष्मश्द्रुपपतिमारद्कते पकतङ्िप्य पए नान क्िष्यादिङृनपिवाम, कापि -कले्भषय --

बोधेक्यामद्धः २४।

करोति गमागमो ननु यद्ष्यवेया ततौ जीव उदियस्छतच्छिदङताभ्युभायादिकप्‌ तथाऽपि मुवि कम्णा दिगि सृखं कथं जायतां प्रदे ाषिभिदा चिनेरपि भिद्रायवहयै यतः ७॥ ननु यटि यथ्यप्यविदचा तैततर्ज्जःन" ध्र पृरखुहानम्‌ गमागमो उर्ष्वाषोणे- क्गमनागमने करोति अदचुन्धगुणत्व न्नः तननीन्यर;। ततो हेतोः जीबे तदटुपहितबेतन्ये ृतैत्यादि तप्य "दाक ` गदिढदिष्वं पस्तभाऽङत. ` मननुष्ितं यत्छदादि कम तस्याध्युमय. कर्पा रा दना कृ दिकमतस्काराः | . उदियानैवोपद्ेतेति यादत्‌ तथाऽप्येवमपि भुवि भरतवर्पे। मत कयः ह). -प्यःच-हनादिना। दिवि सव्ये सुखं कथं जातां मवतु |` कुन इन्यत्रइऽद्‌- ५:57 चम नरयन | यनो हेतोः। प्रदेश्चविभिद्‌। पदेश्भदेन च्विः चे६।.५५।ऽ१ ' निद्‌।दि भेदादिकम्‌ जादिना कतुंलादि ! अवषपं मपर्तीयन्बय. || समाधते भामर्तीङकन्मताक्कछदुप। पिद्धन्दी- 4 द्यदजग्वश्या- नायं दोषः समत्वासम (द षत .:; सदी तऽदि प्रतोके तस्येवान्स्वकभाक्डदुमयमतेय) 4 :त प्थफिंहेनः पग्येदं स्याश्देदाश्विदम यसमा तं चद्दास्तवेकयं जीवे तद्म तशो भवक्षि रल पृनवारिते दण्डधातिः॥ ८॥ - तत्र हेतुः रम्य यो. पुर्ववऽषछ २२ दान्तर्मतनोनाश्रद्चपक्षे मदौये प्रतिविम्बः व्ट -: 11 य" हृत = ५८ ०,५६.३ फठ)पनोगतिश्यंभावे कव्ये ट9।: च्छेदन“ 4 +: "ब द्चि;-र प-फ २, गमादिदेोषे दथः सतु त्वज समा 4 चतर तिद उक्त --पनरेम योः समो

- - देषः ८६ ३1२5 कः < २६ १. पूर्दचुषा४२.-..१६१ (३.

, "कथ मत्व ित्यदैशच < अनुपम रय ते. त. दि भ, बि निरक्दो ११. हरहूरषं वरत हि "०१६ नद्याः, -कथ्य^ | 1. मये छते वस्वपि श्प्पु जट सध) -5१२.९५ब 1 "क्छ ` =. ०.९५ 7 कषटरयरूरि ममू अकति | क्षोधदिर^- समय (

उभये च्व ` सन्मतिः बाम “यडा किकारमं इदन्तः हणे ५८० - ३२ १.२१." ६०: ५५८ ~ ०५५६५ 1 बवे

६४२ ध्याण्यासहिता-

यादि | अीबेऽभिकरणे बास्सवैक्यं यो ऽविथापतिषिभ्बितो बुदधिप्रतिबिम्वितो वा वि. दाघ्मा जीषः कर्मैकर्ती मुषि एव दिवि सुखभोक्तेति म्यावहारिकिसत्यस्वापजक्च- गराद्ेकरूपत्वमिष्य्थः अपं तु सररमेव एषं जेतर्हिं किमित्यवच्छि्षवादो ऽयमित्यत्राऽऽह-एवमित्यार्यया- एवं तोस्येऽप्यनयोर्बिभ्बावच्छेद्पक्षयोर्हिंषा गौरवत आयमन्त्यः स्वी फियतंऽशादिसत्रगडितत्वात्‌ ९॥ मिम्बेति प्रतिविम्वायच्छलवादयेरियर्थः मारं प्रतिनिम्बबादम्‌ गोर बत; किचिदबच्छेदमन्तरा दर्पणादौ मुखादि प्रतिबिम्बासंभवाचेनैव निवी बिम्बस्वीकाररक्षणगोश्वा यावत्‌ अशादीति अंशो माबाम्पपदेशारिति सूभोकत।{द्वि््थः मन्वेमप्यवच््छिन्नवादेऽत्राषिद्यानानासं तदैक्येऽप्यन्तःकरणनानाष्वमिवि पक्षद्ं कथ सिष्यतीत्यत आह- तश्रापीतीन््रवज्या-

तन्नापि चाऽऽयः कथितो विशेषः सिद्धान्ताषिन्दो हि सरस्वतीभिः सिद्धान्तलेऽन्त्य उदीरितोऽस्ति

दीक्षितरित्यवधायंमायेः 3० इत्यवच्छेद्वादोपपत्तिः

शायोऽविधानानातवाख्यः भग्त्यस्तदक्येऽप्यनेकान्तःकरणस्वीकरणढक्षणः | शि तु सपष्टमेष १० इस्यव च्छिश्रवादापपतिः ।;

अथ शिष्यः प्रङृतमेव धग प्रति पूर्वोकोपादानमतेक्योपपाकिप्रकरणे जीवै भ्वबादो उक्तस्तेन सह प्रकूपतज्नानात्ववादिरोषं व्युद्धाम्य तत्र संदिष्टानः ति-प्रागिध्यादिवसन्ततिरुकया-- प्रागेकं एष कथितो नन्‌ जीव एव ` स्वप्नोपमः प्ररुतिरस्य जगद्धमस्य नानेव तेऽज कथिता इति तन्न जीवः सिद्धान्त इष्टतम एक उतामिता ः॥ १॥

[ख + 8 ¢ ^ प्राधक्यापाद्द्‌ः 2४३

नेनु भोः भीगुरो पागुपादानमतैक्योपपत्िप्रकरणाष्ये पूर्व्रम्थ इत्यर्थः एकौ एव © नागा पएतादृश्चः जीष एव तु ईश्वरः भस्य साक्षाल्यरम्परया वा साक्िप्रतयक्षस्येति यावत्‌ इंदशस्य जगदिति जायत इति जगदिति व्युत्यस्याऽऽ- काशादि सादिदृशयामासस्येस्यथ : प्रहृतिरभिन्निमिरोपादानम्‌ स्वप्रोपमः स्वमन भ्रति पथाऽविघोपहितानिदरूपो जीव एवमिन्ननिमिक्तेपःदानं तद्वदिति यावत्‌ तदुक्ं सिद्धान्तनिन्दौ- तत्रान्तःकरणगतवासनानिमित्त शन्दियवृतत्यमावकाटी. नोऽर्थोपक्नम्मः स्वः तत्र मन एव गजतुरगा्याकारेण विवतैते भविद्यावृस्या ज्ञायत इति केचित्‌ विधैव शुक्तिरजतादि वत््बस्नायर्थाकारेण परिणमते ज्ञायते चाविद्यावुत्येत्यन्ये कः पक्ष; भ्रयानुत्तरः अवि्याया एव ब्वेत्रार्थाध्या, सञ्ञानाभ्यासोपादान्वेन कल्िपितत्वान्मनोगतवासनानिमित्तत्वेन कचिन्मनःपरिणाम ववन्यपदेश्चादिति कथित उपपादितोऽप्तीति सबन्धः किं ततस्तन्राड्ऽह-ननिवेत्यादिना भत्रानुपदोक्ावच्छिन्नवावाचध्पतिमते ते जीवाः नानेव कथिताः सन्ति तत्र तयोः पक्षगोर्मध्ये बिद्धान्ते जीवः बो युष्माकं सप्रदायिकानामाचार्याणाम्‌ एक इष्टतमोऽस्युतामिता मनन्ताः सम्तीन्ति बरग्यमित्यन्बयः भासौ समाधते-भजत्वेस्यारिभुजंगप्रयातेन- अजत्वश्रतेरेक एवास्ति जीव- स्ततः कः हइत्यादिसंदिग्धवुद्धिम्‌ , त्वमेव स्वमोहास्सगर्वीहाविभ्व- भ्रमं परयसीत्याहरके मनीन्द्राः॥ २॥ भजत्वस्य प्रतिपादिका या भजो ध्यक जुषमाणोऽनुशेते इत्यादिश्चुतिः। वश्या हेतो. रिष्यथ तत्र तदेकत्वोक्तेरिति यावत्‌ तदुक्तं संक्षपश्चारीरकद्धितीयाध्यये-मुका९चौ विद्वदज्ञो स्वदन्यावाकाश्चादि क्ष्मावसानं विश्वम्‌ स्वाविदोत्थस्वान्तनिष्पन्दनं तद्धिज्ञातम्य मा म्रहीरन्यथेतदिति विस्तरस्लग्र स्यात्‌ ननु कथमयमेक एव॒ जीवः श्वाज्ञानारपगुवीशविश्वत्रमं पर्येदित्यत्राऽइ-- स्वाहानादिस्यायया- स्वाज्ञानात्कौम्तेयो रथेभोऽमृयथा तथेवा्र बह्मेवाऽऽसीन्जीवो प्रतिबिम्बो वाऽप्यवच्छिनः ॥६॥

ननु कनतेयपदवाश्यः प्ते कणं दव तु स्वा प्रतिनिम्बितो तापि

१४६४ न्य(ख्यासहिता-

तेनावच्छिन्नः तथा विषम एवायं तद्दृष्टान्त इत्यत भ---नेस्थादिषेरभवर णेन ॥३॥ नन्वेवं चति भवत्वाभास एव द्माशङकय वादच्रयस्याप्यनादरे देठं चोतयति- ` सामास इष्यादितयैग- | माताम पतिमिम्बेऽप्यनेकसःपर्पवख्छिन्ने | + प्मितत मोरवद्रष्टास्नेऽपि जयो वादाः ४॥ अवच्छिनेऽ2ि जनेति ¡ उदुपामितवस्संबन्धाद्िरुक्षनेत्य्ेः समिति | सस्तीत्याथिक अथर्‌ तु सररप | नन कथम्ट्नदः धषु उव: रकरजडाजडजगकत्कश्पकः भ्यामित्पाच्चस्कां धम्‌+ यक्ि-द्वम २८ दि. {५११७५ -- स्पते सपद न्वर्वक्षितुषपृः स्या३कमरवाम्वितं ज) दनः "५दपु\१ जोवरहितान्यम्यञ्च इृषठं यथा एतस्य दशिसष्टिसमये तदरस्पजीवं बपु- भयः तबक मन्यदहाग चयो निर्जीव हवेश्यताप्र्‌ यथा भ्बदधे सरि प्रमातरि बाण्येऽदस्थाविरेष इस्य्थः अविक्षिभिति गजतु- श्गादिद्षटुराजादिशरौरःमिठे य।त्‌ करिगतमपि एकमेव जीवेनान्वितं युक स्यात्‌ एवकारस्याक्मन्यनगन्यबच्ठेद्‌ा वं विरेषणाऽऽ६- भन्पेस्वादिमा जीवरहिडान्यिब कल्पितानि प्त तथा| चोङप्न्यं | अन्यदपि कलितमेवास्ति इष्टम्‌ तदू. त्था एतदिमि 71 54 दृति ददिः न््नचेदवृत्तिः, एड दृष्टिः ` ` भाकाश्चादि पपर, ५: द्नय,; सरमया श्च चारकार्तिद्धम्तबिद हेत्यम+ रास्सिद्धान्तः ¡ ८।२.{८्यः ८. वकं कट्धतवि सजी वध्मूयात्‌ 1 ननु-अनःऽपि देष्टः: सजी) एप प्रतीयन्त हति चेश्व { उक्तस्वपरदष्टा्तेन तेषा निर्जीबत्वादिव्य, दाय भदादयति- यन्यदेदेत्यादििषेण तदुदेहमिनसजीषतेन पती. धमनेदेददघः गरज: सददतानास्यदत्वाद्‌ सध्निकतद्शमिवददरीदवदि१,, प्यनुभानमेवेन्ञेयम्‌ स्व! प्रकतदुद्रददेदतरदेदान मपि वर्को" परीतिमातिकत तदह, छास्पद्तेन दृ्टा्ताहिद्धिवारणाय हतो सदिति अश्र कंहिपितमपौष्यदेकिदृषपुषो

निरपणाद्वे किः सर दुच्यते गर्द |

योधकाः २४५

. ननु--रेन्द्रजारिकनिर्मितनगरारिरा नरा दरवणि सरीराणि निजीवान्येव केवक्ल- भेन्द्रजाश्किररीरमेकमेव सजीवमिति चत "वात्र एकदासोरेक जीववदि ऽस्तु दृष्टान्त इति चेन्न देषम्यात्‌ तत्र छेन्द्रजा) कवृस्पतन गर दिगननमदिभिनानि व्यावहा- शिकिसत्तापन्नानि रेन्द्रजाल्िकदामरवन ¦ अद्दादिमर्ण्यपि सजोवान्येव तन्ते | प्रकृते तु नेव तथेति तस्मादत्र स्वद्मद्ट। = ९२ सर्वष्ट्पुषटिकर इति स्पटयत्ति- एतेनेति प्रसिद्धेनेन्द्रवञ्यवत्तेन- पतेन टष्टाननसपाम्मभापत ममाविनानककुनकवद्कः मक्षाटनीय। मना +. पानष्रा- के।छाप्रनिएठामनमनिविष्टय ४६.६॥

भयि कशिप्येव्यािकम्‌ मवत स्वय एलन रामीपनरवाते चैतदो दपम्‌, इति वचनासूर्वपधोक्तेनेत्ययथः दष्टान् ति ¡ निष।यृनरूपोदकेनेति यावत्‌ ` भत्र निरक्तवादे विषये समावितेति | पायन नानन्पदुरनुमानादिकर्दम दष्येतत्‌ ` भात्मेति आसम्यदैतप्रतीवि या [नतरां स्कृरतया स्थि्तस्त्या या काष्ठा अवभिमूमिः पनःसदेद्भावातरस्यः 54 प-षासन रत्नांसहपतिनि तत्र या सनिविषटिः सुदेनवाचस््थितिस्तस्य। ६५५;

इय हि तादथ्५ एव चतुथ तन्म पम जानुसय [नसा तव्यपरिपक्त्यर्भ. पिति फति सक्षाखनीयः सम्यत स्मश्दि कार दहमिध्यातविषयक्ष- सशयानुद्यपूवंकमेव त॒ क्षणमानि व्वाटनीयः प्रसमनीय पकास्तीत्यन्वयः |

यद्चहमेव सेश्वरासिल्द्वतकल्यकः स्यां चदधरुणस्रपेरपि कलिले तथा तदुष- दिष्टबोघस्यापि तत्वेमुत्ये तत॒ काथममविदाव्व(्तयक्नणा मुक्तिः स्यादिस्याचनन्ठस- मावितकुत्कास्तु यथा स्वमन व्यानभीत्या याचमानः प्रसृदन्देवदततस्तवारष्टाद्षे मरे देषदच्त सव स्वप्नमिमं परया व्यु 48 ददषट। भवेति केनातिसरमिनो१द्ः पथ एवेचिष्ठन किचिदपि व्याध्दिक २५/५५ नरुकतापादिकं तद्वव्करशिपताद्पि शुदे: स्वसप्यस्वरूपपाप्तौ को नाधो भत्रदिति भावः `

अयि चाषो सहमनेकश्ुत्यादिपमाणसिद्धानाचनन्तेश्वरस्य कथं वं कृषयक प्यामिति शङ्कुर परकृतसुमुदचं परति मधुमूदनाच्याक्तसिद्धान्तेन सम।षतते--नन्वि, ` त्वादिहरिष्या- |

६१२

२४६ ह्यरूपासरहिता-

नेमं कथमहं स्यामीहास्य प्रकत्पक ईहको विशति बिषयो यस्यान्तस्तं जगमधुस्दनाः अकङिततमस्तत्क(यां चित्सितैव महेश्वर- स्तमउपहिता जीवस्तेन ग्यकल्प्यखिं जत्‌ तदु सिद्धान्तबिन्दौ--भक्ञानानुपदितं शुद्धं चेतन्यभीश्वरः भज्ञानोषृहितं प्व जीव हति वा मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः इममेव दषिसृहि- वादमावक्षत इति अत्र टीका न्यायरत्नावटी--जन्ञानानुपदितभिति महनो- पहिताद्धिनमित्य्थंः ननु- ईंशष्यज्ञानानुपरितप्वे प्रपञ्चमध्येऽवस्थानं स्यात्‌ | तथा यः एथिन्थां तिष्ठननित्यादिश्रतिविरोध" स्यादिति विम्बपतिनिम्बरूपेशर्नीब- वादिभिध्िवरणकारेश्वच्छेदवादे दूषणमुक्तं तश्राऽऽह--ुद्धमिति तथा चोपहिते जीवचेतन्येऽधिष्ठानतया केवटचे्तन्यस्य तादासस्यमवरयं वाच्य. मिति प्रपश्चमध्ये वद्वस्थाने कोऽपि दोष इति भाव इति विश्षयः संश्चयः लगुर्ष्यमाणरक्षणमेव सिद्धान्ते तमधिकारिणं परस्यूचिरे अपरं स्वतिसरलमेष जीवस्येशकल्पक्त्वे भमाणामाव इति भावः ननु भवत्वेवं ब्रक्लानन्दसेमतं मघुमू- दनाचायांश्चयजातं मवतस्तु कथं तदमिप्रतमित्यत आद--भकारितेत्यादुरार्धेन कर्यद्युपरक्षणे ग्याष्यस्याप्यविदयाचित्तबन्धादेरवश्षषटस्या नादिदरयस्य स्पष्टमेबा- न्यत्‌ ननु भामतीङृतां मतेऽप्यस्ति दृष्टिसृष्टिरेव तथा कोऽज्न विशेष दति चेष- मभिषक्ते---षाचस्पतेस्स्वित्यादिवसन्ततिरुकया-- वाचस्पतेस्त॒ समये यद्षीह दे मष्टिः सुमंभवतिं जीवविक स्पितत्व।तू तत्रापि नेक्यथदितं किल तेन जीवे तेनायमेव वत मुख्यतमोभस्त वादः < विशेषावधोती तुशब्दोऽयम्‌। समये समयाः शपथाचारकाठसिद्धान्तसंविद इत्य- भरास्िद्धयन्त इव्यथः यदपि प्रतिजीवं तन्मते प्रपश्चमेदादिद नगति जीविक रशिपतत्वादृदृशिसशिः सुसंभवतीति संबन्धः किं तदाद-तत्रापीत्यादुत्तरार्णेन वेन भामतीङृता जीवे विषये देक्यं नोदितं नैवोक्तम्‌ तेन हतुना बतेवि तदुक्तं तिद्धान्तजिन्दौ प्रकृतवादवाक्यशेषेण-- मुख्यो बेदान्तसिद्धान्त दश. जीववादः इममेव इष्टिमृष्टिवादमाचक्षत इति |

म्ोधेक्यसिद्दिः | २४५

ननु मवश्छयमुक्रीस्यैकजीववाद एव मुख्ये वेदान्तसिद्धान्तस्तथाऽपि शुको पक्तो वामदेवो भुक्त इस्यादिश्चतेनानाजीववादं विना का गतिरि्यत्राऽऽद--ञ्युकदेसित्या- दिभजपयतेन-- हाक दर्बिप्रक्तिस्त्विहास्त्यथवादः प्रतीत्यात्मक सवमवास्ति इरयम्‌ गृश्त्वेन संक स्पिताद्‌व बोधः कृणित्वेन संक स्पितान्मृत्यवत्स्यात्‌ भर्थवादः गुणवाद्‌ एव विरषे गुणवादः स्यादनुवादोऽवधारिते मूतार्थवा. दस्तद्धान।द्थबाद्ञ्निधा मत इति वचन।सकरते हि यजमानः प्रस्तर इस्यत्र प्रप्यक्षेण सैष, अजामेकां टो्ितशचुङ्ककृष्णां बह्वी प्रजां जनयन्ता सदूपाम्‌ अजो द्येकों जुषमाणोऽनुश्चेत इति श्त्या सह नानाजीवव।दिड्ुकादिमुक्तेप्रतिपादकश्ुतिर्विरुद्धेतिं परमपृज्येयं मुक्तदतत्वादद्धेतविचेति गुणव।दादन्यवेव्यवदयाङ्गीकायखत्‌ भन्वेषं यदि. तर्हिं यत्राभनिर्दिमस्य मेषजमित्यत्रेव प्र्यक्षादिनाऽवधारितत्व- मप्वनुबादत्वमपरयोजकं नास्ति तत्र वज्रहस्तः पुर्दर इयादौ मूताथवादस्वमेव | तथा षटकुर्टाप्रभातन्पायेन व्य।वहारिकसत्तयाऽनेक जीवउजीविकयेत्यत्रा ऽऽह--परती- ध्यममकप्त्य।दिद्धितीयपदिन निरुक्थवादष्वङ्गीकरणमिदमुपरक्षणमाक्षिन्मते निखिढ्दवेतनिषठपातिभािकतवाङ्गाकरणस्यापि तेन कोक्तापत्तिरिति तत्वम्‌ एवं तद्॑त्रक्षविदो गुरुत्वामाबात्तमन्तरा कथ तत्वपमेत्याशङ्क्य समाधतते- गुर- सवेनेत्यायुत्तरार्षेन। तदुक्तं धी पत्सवेज्ञासमुनीश्वरचरणेः-परिकस्िताऽपि सकलज्ञतया गुरेव तत्वमबवोषदति परिकल्पिताऽपि मरणाय मवेदुरमो यथा तु नमोन- डिनमिति ननु केोऽयमेतावानाब्रहोऽस्मिन्वाद एव भवत इति चेन्न निसर्गतः सर्वपू्वा- चा्याणामप्यस्वैबेष्टतरस्वात्‌। तथेव तदुप्रनयेष्वनुमृतत्वाच्चेत्याह-- श्रीमदित्यादि ज्ावरया- भ्रीभदगोडपाद्‌।दृगुरुवरनसरादा सायस्ककाल- स्थाय्याचार्यम्य एतत्मकटितमखिलर्बद्याकेयानवधेः जीवैकयं दष्टिसषटिर्विगतमवभयं डद्धचेतन्पमीराः सोऽरि स्यात्कास्पितो वेत्यत इह विमतिः कस्य वा स्थादवरधा॥१०॥

४८ व्याख्यासहिता-

सायस्केति वर्वमनिद्य्थ. ब्रहेति अद्वैतासल्पैः रताद; प्राचीनः ' चार्यैरिति शेषः अवरा दुरस्मति यावत्‌ अपरं तु सरञ्मेव १०.॥ |

पवमप्यत्र रिप्यः पनः शङ्कत--नन्वत्रेत्यादित्रिभिरिन्रवज्रावसन्ततिरकाभिः-~ `

नन्वत्र मानं किमदीरितं य- द\चायवर्यायवचाऽम्रतं ततु प्रतीतिमात्रं रङनारमामं कथं तथा स्यादूमवतातथाऽपि ११॥

चौक्तमवात्र मानं सर्व॑पूर्वाचायवच एष पूर्वपयेनेति वाच्यम्‌ तस्याप्युक्तरीत्या भाततीतिकस्वेन रञ्जुरगादिवत्पममाणव्वाभावादित्याह-- माचायेत्यदिना उदीरितभ्‌। वप्ये कथितम्‌ आचार्येति आचारयषु, अद्वेतनरक्षवि्यासंप्रदायप्रवतकेषु वयोः र्ठास्तषां श्रीमद्रोडषादादीनां यानि जायणि सेद्धान्तिकानि वचांसि तेषां मध्ये यदमृत सारीमूतं वस्िवित्यथेः

तत्त भतीतीति तत्रापि प्रतिनिम्बवादिसोपािकञान्तिन्धावृत्तये रशनेति सत एव तथा परमाणल्वेन गणनीयम्‌ कथं स्यात्‌। कथमपि मूयदित्यन्वयः| ` एवमपि तुण्ड दुजन इति न्यायन प्रातिमाक्षिक्यापि, उक्ताचायैवचोमृतस्यापि - ` भवसु प्रामाण्यमथापि विम्नरो भूयादियाद--मवतादित्यादिना मास्तामिदभे. -. धम्‌ तथाऽपि ११॥

स्वप्रे यथा व्याप्राभिया पसयं- स्त्वं पदयाम्‌ स्वभ्रममं स्वमाहात्‌ भव प्रवृद्धः इायने रमण्या मुखन सुमाऽस्ययि विष्णामिन्न ॥१३॥ रमण्येति सहार्थं तृतीया अपरं तु निगदन्याख्यातमेव १२ ॥. त्याक्रख्य्य वचनं महुदरः ममयो जागर्ति यावद्‌ तावदयं चतचं। नवावलाक्रयति चानभवत्यजघ्ं तेनापदिषटमाखटं तथह दृष्टम्‌ १३॥ इति द्वादशछछाकेनोक्तम्‌ ¦ सुदः स्वग्म॒दृष्टस्य कस्यचिन्निजपरमाधस्यत्व्थः ! शषचनं वाक्यम्‌ जकरटय्य पूत्वा | पवराक्तविष्णुमिन्रः सधसतत्कारमेष | बाष,

>

बधकयासीद्ः २१९

इजागतिं साकल्येन जागरूको भवति अथ स्वम्मवाधान्यवहितोर््वक्षण एव तावत्साकल्येन अमु निरुकोपदेष्टारम्‌ तं प्रागुक्त्याध्रं चापि नैवावरोकयति नैवानुभवति तथार्थं चकारः |

तेनोक्तस्वाभिकप्तिन उपदिष्टं कथितम्‌ अखिटं सरमणीश्चयनादिकं सवे- मपि जाम्रक्ारिकं वस्तु अजकं निरन्तरं तु क्षणिकम्‌ अनुभवति प्रमिणोति | इह प्रृतवादावनर।घे ध्वं दृष्ट नैव ददय।नवभासपृवकं सततमदैतासेक्यमनु- भूतमस्तीति संबन्धः एतेन षष्ठ केक के क्तस्वमरदणान्त वेपम्थ स्पष्टीकृतं भव- तीति भावः अन्यथ क्तमन्धासभवात्‌ १३॥

अथ प्रहृतरिप्य एवाऽऽचा्य प्रति तक्व!रव्यमाणसमाधानमनूय दृषयति-न्‌ चेत्यादिश्चेलरिण्य-

चेहाप्यद॑तं कल यासि यद्‌।त्मानमनिर्‌। तदेतत्ते भूयात्सकलमापि दर्यं तदुपमम्‌ ताचत्पथन्तं तदुपमामाते व्यािविरहा- त्क वा भ्याप्तिग्राद्या सकलमपि दर्यं किट मृषा ॥१४॥

रे सिष्य त्व यदा सकरलसाधनपरि कावसरे अद्रत वावदददयं शुन्यस्वोपर- क्षितम्‌ पएतादश्चमात्मानं प्रतसमश्च॒स।क्षत्वापलक्षितं चिन्मत्रमित्य्थैः अनिश निरन्तरम्‌ कटय सिचारेतत्मस्यादमदह्‌ाव(क्येकेजन्यत्रह्ष द्यक्यविषथसाक्षा- त्कारण समानाश्रयविपस्कावि्यानिवत्युपलप्षितमनुभवसि तेद। तस्िनेव समये | तव पएतत्साक्ष्यादम्यक्षम्‌ सकरमपि तु यच्किचित्‌ द्यं द्वैतम्‌ तद्‌ - पममू जाग्रतः स्व्मवदभ[समानं बापितत्वेनाधिष्ठानकष्पा(२ यावत्‌ भूयात्‌ स्यात्‌ तावलयन्तं तु नव भूयात्‌ |

एवमिहापि [नैरुक्तमरकेतेकशरीरेकेजी वय देऽपे तदुपमे स्वभ्रषटान्तसमानमेवेति वाच्यम्‌ नेव वक्तम्यभित्यन्वयः | कुत इति चेत्तत्राऽऽह--ग्याक्तीति निर. क्सिद्धाम्तेन यत्न यत्र स्वम्मवदुदरेतमिथ्यात्वपूर्मैकं संजातप्रबोधत्वं तत्राप्रतीयमानभ- भत्वमिति व्या्तिम्रहाभाबदित्यथः ननु कृती व्याप्यभाव इत्यत आद-क# वेति। त्रापि दें घोतयति--सकटमपीत्यादिशेषण यतः सकलमपि संपृणेमपि दर्यं साक्षिचिद्धिषयी मूतं द्वुखमपि याबत्‌

मृषा किख प्रातिभा्िकस्चापनमेवास्तीति दहैतोः कषा कृस्िन्‌ वा निर्णत.

दारणे यत्र यतर स्रवतरितमिथ्यात वैकं सजाताधिष्ठानविषयकापरोक्षपमाशार्ं ६२-१

२५० व्याख्यामहिता-

तत्राप्रतिभाक्षमानश्रमस्मिति व्य्िनिदरीनीमूते स्थे व्यापिरुक्तक्षणसाहचयै- नियतिः ग्राह्या स्वीकाया | कत्रापीति पूर्वेण संबन्धः पकशर्ीरावच्छिननैक- जीवस्येव व्यापिग्राहकस्य जीवान्तरनिदर्शनस्थलाभावानेवोक्छः पापग्रहः संभवतीति भावः अत्र करुयिष्यसीत्यमिप्रतेऽपि ग्याक्तिविरहोपपादनवेयम्यादेव र्ट्‌ ॥१४॥ दाङ्कान्तरमप्युपन्यसति-किवेस्यादिशादृटविकीडितेन -- किंच त्वं पदविद्याभमे कटितोऽहं वा भवत्कल्पिनः राक्यं नो विनिगन्तुमज् महमा केनापि कुजापि अप्यकेन मयेव ल्पितापेदं स्वप्नाभापित्यस्य चे. न्मानष्वं तदुृदं तद्नेऽप्येतन्न वेतादशप्‌ १५ कलितः कल्पितः ननु ब्रहमवाहमिदं जगच्च सकरं चिन्मात्रविस्तारितं सवे चेत- विद्यया त्रिगुणया सेश्चं मया कल्िपितमित्य।च(यचर णवचम एषोक्तशद्काञ्ामशप्र- माणघ्वान्मैवमित्यत्राऽऽह -- अपीत्यादत्तरार्धन ईंटशं प्रातिभासिकं त्वदुक्तानुभवजातं नैव स्यादित्यन्वयः वाच्यं निरुक्तानुभवस्य मानत्वेऽपि अम्तु नाम प्रातिमासिकत्वं का क्षतिरिति मानतस्य म्यावह।रिकसत्वन्याप्यतादिव्याट- नु तहतेऽपीत्यादिशेषेण तते निरूक्तलिभवस्य प्रमाणघ्वं विना एतदुक्तानुभवजातमपि नु इति वितके तादशं निसखि्दै- तस्येकद्यरीरेकजीवक्पितत्वादिसाधकम्‌ वै नैव भवेदिति योजना १५ पुनरपि शङ्कते-इदमित्यादिभुजगप्रयातेन- इदु प्रकरियाकाल एवास्ति चिन्त्यं स्वरूपं हि जीधश्योस्तत्र चत्स्यात्‌ प्रमाणस्य मिथ्यात्वमम्रे कथंमे मवेत्त्वंपदा्थांदिषद्ध्ये प्रवूनिः १६॥ अयि सद्भुरो इदं प्रकृतम्‌ जौवेशयोः स्वरूपम्‌ प्रक्रियिति अथातो ब्रक्ष-

जिज्ञासे्युत्तरकाण्डविचारावसर पएवेत्यथः दीति प्रसिद्धम्‌ चिन्त्यं विचयेमस्वि ठतः किं तदाह --तत्रेत्यादिरेषेण शिष्ट तु स्पष्टमेव ऽऽक्षपादि १६

अस्मिन्वादेऽनिष्टापत्तिमपि स्पष्टयति-- शुक दानामिस्यदिशचिखरिण्या- डाकादानां नाऽऽमीच्छिव शिव विमुक्तिबत यदा महायोगीन्द्राणां कथमथ ममात्पस्य मविता।

®, = क. साधरक्यामाद्धः। १.२

डति दश्णः सल्ल. श्रवणयननादाकिति पिया नः ताद निमृमतः प्रत्युत भवेन १५॥ वतेति चदे शिव जिवति तदपनोदाथं निरतिश्नयप्रमोदार्थं मगवन्नामस- मुच्चारणं बाध्यम्‌ | [चमुक्तिगत्यत्रानुपन्यते भव्रेप्यतीद्यथः अथ तत्राऽऽ. द-इतीत्यःदटुत्तयाचन | केटः ्याप्रद्व परात्रत्िभवेत्‌, किंतु यभनियमतोऽपि प्रत्युत परावत्तिनिज्ञामोमव्रदित्यभ्यह्य योज्यम्‌ तम्मादसमिन्वदि केवटमि- नवभिः रित्वनिषटपुष्िरपीति प्पष्टमवेति भावः १७ नन्वव यदास्मभेकममीगकजीववरादे वबहद्‌ोषपरसाक्तेस्ताहिं त्यज्यतामयं पक्ष दस्यव :5--- चद्धित्यदश्ःदृटविक्रडिततन -

॥, रि स. मः दद्धयन्‌ मदा पक्षस्नथाऽप्यरम्ति मे

०५ यनु यषठमानिनारऽप्यद्रणपेतो भूरिः गं्णतय्‌ दानक. शरतिद्धिरश्विन्यपणित्वेन त- च्छि नेद दद गखदरेस्तन्मद्यमाज्ाप्यताप्‌ १८ कुत पतत्पशरपसिञप स्वास्थ्यासोव इत्यपक्षयां तत्र हेत्‌ चोतयति-यदि- त्यादिना व्रहद्ःदवानिष दाति श्चषः अप्रिना तत्र मह्‌'नुभावस्वं व्यज्यते | भूरिश द्येन नत्र .‡दादरानिशयः सूच्यत ननृक्तनिदश्चनस्याऽऽषैत्वात्तत्रेव तत्तात्पय तर, मानमित्यत जाह संपधरपीत्यादिना पू्रपक्षतप्रति्चपाथ श्रुतीति अथ कि ताह. -न.दिरिपण | ङिष्टं तु स्पष्टमेव १८ एवं शिप्यसंप्रा्चनःयां स्यां निरुक्तवाद विषयकरहस्यकथनमाचा थै; प्रतिज्ञानीते - स्यमित्यादिना तनव -- मःयं मर्दाविदं तथाऽपि कथये अस्यन्ताचन्तोट्टुस- पवा चपर्हह्कयन्‌ भक्ता तत्सपराक्ष्पाऽऽप्यतामपर्‌ | जीवन्थःनैनिजाच्जहगव सविधा चादूक्तिचिन्तामाणि- ख्यं स्वृ भरःनमान्त.तपस्तामास्तविस्तारकम्‌ ॥१९॥ भो वुमुर्क्षो यद्धवतोपप।दितं तत्तवमपीदं सत्यमेव तथाऽप्यत्र श्रत्यन्तेति ` उपनिषदभागमननाविम्‌ प्राचीना चायनातयपमित्य्थैः यदहं कथये व्रवीमि -द्- वता संपरीक्ष्य सुविचर्थिव आप्यतामङ्गी क्रियतामिति संबन्धः | उक्तरीत्या तदूप्रहणावद्रयकवं उथ्जयस्तद्विशिनषि-जीवन्मुक्कीत्यादत्तरार्ेन लीवन्मुाक्तेव स्वतः प्रतो व्युत्यानाभथन्यु्थाना मावह्पविंचरचित्तवृतिनिरोधान्यत-

२५२ व्याख्यामहिता-

रजन्यपञ्चम्यादित्रिभूमिकापमकाषस्येव निजाठ्जदक्स्वक्ष) यमृगाक्चषीव तयथा सर्वेषा. मानन्दानामुपस्थ एकायतनमिति श्रुतरेतस्येवाऽऽनन्दस्यान्यानि मूतानि मात्राभुपरजी- वन्तीतिश्रुत्यन्तराच्च सुषदत्वसाधम्यण यावत्छीगुणविरिष्टरमनो तस्या यौ वद्वि. पिवदीक।रप्रकारस्तसिमिननित्यथः | चाटूविति। चादिषु परमप्रचुरपस्तवेपु मध्ये चिन्तामणिवप्तयः नवद वेन प्रया प्रस्द्धयस्य तत्तथेति यावत्‌ पुनः कौरशसुक्तरटस्यम्‌ [द्‌] ~ प्व्स्यादििपण | आन्तरेति हादान्धक।रवाघकं घ्वप्रक।शरतनमिवेयतत्‌ एत -प्त्यादिवद(- तसुखदल व्युदस्तम्‌ १९ किं तद्रहस्यमिस्यपेक्षायां तस्सक्षिपत्याचायः---ब्रह्वव्याद५।८ १.५ दिनी जाशाटिनीगिः-- बह्यवाहं स॑सराम्येक एव स्वाविद्याता जीवभावं प्रतः एको देहा मामकः कल्पिताऽप जीवध्याप्ताऽन्ये मर्घप्प्य्जावा; ;; =. सवेति अजामकामिव्यादिश्ुतेत्हयतरिदामोति परनित्यौदिश्वसन्नयादुपपाति- द्वानादिमावरूपज्ञानमात्रानिवत्यातकाथयविपयकाानद्धेतोरि्थः नच सद्‌ नेऽपि शतशः संसरन्त उपकभ्यन्त॒तेन कमेक एुवेर्थवधरणपिव्यताऽऽ्ह्‌-एको देह इ्यादुत्तरार्धन २० ननु किमत्र मानमिति चेदनुमानमेवेत्याद-स्वग्र घयेस्य।द>। -- स्वप्र यथा माप एव ३६्‌। टः सजीवः क्रिर कसिपता५पि ; अन्ये व्वजीवाः खट जीववन्तां विहम्बयन्तोऽपि तथैव चा =3 जाववत्तां जीववैश्गिष्टयम्‌ विडम्बयन्तोऽपि-अनुकरर्वन्तोऽपि ! गथ; स्वपे मामक एव मदीय एब कल्पितेऽपि एक एव देहः सजीवे दृष्टः किरनुमू5 एव साक्षिणा मयाऽभूत्‌ अन्य देहस्तु अजीवा निर्जात दष्टाः सन्ति तये तद्वदत्र जागरेऽपि ्ेयमित्यन्वयः। तथा चत्र प्रयोगः ज्दवस्थायामिर भदेदान्यदेद। निर्जीवा | मदेरान्यदेहतवात्‌ स्वभ्निकमदेहान्यदेहयदिति २१

बोधेक्यासदिः ९५५६

भमु मदलेवं स्वमदृ्टान्तेन त्वदन्यजीवासत्वमथापीस्य ४। गतिरिति चेत्‌ शत्यम्‌ भह्ानोपदितं बिम्बचैतन्थमीश्वर इति दटिभृ्टेव।द एव सिद्धान्तनिन्दु्छ- बिम्बेश्वबादुपक्षे तश्यापि तदेव ब्रह्म त्वं विद्धि नेदं यदिदसुपासत इत्यादिश्ुकेषु- दधिदविविक्षेषम।त्रतेन करिपतत्वमेवेत्याह-से्मित्यादिपृवार्धेन-

शं ह्यं भाति धीवृ्तिमात्- मन्ञानान्मे इक्तिरूप्याभभतत्‌ | भञ्वानात्‌ जीषन्मुक्छिस्तावदस्ति प्रतीते््ठच्छाया तत्र चास्ति प्रतीतेः दतच्छायारक्षणायस्ति उेशस्तस्मि्तयं च्वानुमूतिः प्रमाणमिति संक्षिपशचारीरकोक्तबा- पिताविधाङेश्षदभिलमिभिचेपादानाद्धेतारिति य्त्‌ पएतत्ताक्षिमयक्षम्‌ अत एव मे श्षाक्षिणः भातीति योजना नन्वेवमपि तनेवोक्तद्द्ध्रवदे किं घमा- धाननित्यत याह~-द्द्धे लित्यादिवृवीयपदेर- छ्ृद्धे स्वी तं विंनाऽन्यत्तयपति जीवन्मुक्ते श्य॒त्थिते त्वेव षीः स्थात्‌ २२॥ फठितमाह ~ जीवन्यु् इत्यादिचरमचरणेन इतीयं षीस्तु व्युत्थिते एव जीवभ्युफे स्मादिति संकषः २२

ननु जीकन्मुे व्युत्थामद ्ायामेव पूर्व क्तपयत्रयमपञ्चितममितिर्भव जरीयन्तिमप- धवरमचरणेगो छं तदयुक्तम्‌ एकथ्चररेक्जावव।देऽत्र जीवान्तरल्यैवाम वाड कवु; सत्त्वे प्रमानामाबादयाम्नायस्पाचाप्य्िन्नशे पिचायत्वाच

प्राचीमाचार्यचरणेरेष तस्य निणाताथैकस्वमेवेति सांप्रतम्‌ तत्रापि जीव- कोटिनिविष्ठत्वा संभवेन ई्रढीठावतारत्येऽवदये वक्तग्ये तस्यापि सोपाधिकस्वपक्ष जीवकर्पितप्वे केनिरपाधिकपरिशेषे तत्रपि शास्लकवृताया; पातिभासिकलीराव्रिम- इविेषमन्तराऽसेमावितस्वेन तस्य जीवैककश्पितत्वावश्यकस्ादन्यथा गयन्तरामाबा- देति नेभ दक्ष्यमागरीप्या घफरविरोधामावसंभवादित्या६--वियारण्यै रित्यादि. शाभ्न्बा--

वियारण्येः साऽनुभूतिभ्रकारि स्प प्रोक्ता दिस प्ररुत्य धद्िष्ठैकात्यादरोक्त्येव तस्या-

मेवं जातः सूर्वहाख्राविरोधः ५२६६ १२२

१५४६ व्याख्यासहिता-

सा पूर्वपथचरमचरणाम्तपचत्रयेकस्वानुमृत्यातमकप्रमितिरयरथः घनुमूतौति एतनामके प्रन्ये दष्टिप्टिं प्रहृत्य तस्यां द्टिसष्टिविषये ब्रहिष्ठिकेति भद्वैतात्मानुमूतिनिष्णातमात्रपरमादरदिषयतोक्तिमत्रेणेति यावत्‌ वि्यारण्यै; स्यषठ प्रोक्ता प्रतिषादिताऽस्ीव्यन्वयः तदुक्तमनुमूतिप्रकाशे--टष्टिदशिममां ब्रक्षानमवी बहु मन्यत इति फित- माह--एवमित्यादिशेषेण तथा यावददेतमन्थेषुक्छट्तणेकक्षरीरेकजीवषादामिष- दष्टिस्टयुपपादन तु जीवन्सुक्तट्टयमिप्रायेणेव बुमुत्सो सथ एव तश्पदाधिरोहण- पिद्धयथमिति सवैशाश्जीयतद्धिषयकमतांगत्यं संपन्नं मवर्वति भावः. ॥. २३ सथेवमप्या चार्यः रिष्यशाङ्कामिङ्गितक्ञववेनोद्धाव्य प्रत्याचे-- चेस्याहि इरिण्या- समुचितं जीवन्युक्ते कथं नृ मवेदिदं ` गतमिदमटं बद्येवामृयतः मतु वियया। ` उदितिसमये जीवाभासानुवतनभंपता- दुभयावेधतामानदिकव स्फुटाऽस्य तथाऽभिषा २४॥ इदं निरुक्तं श्रीमद्विवारण्याचायनिर्णीता्नातमिव्यर्थः ¦ जीवन्मुक्ते नु इति विते कथे समुचितं यक्त भदेत्क सभपेद्‌ ! तत्र दहं प्रतिपादयति--गतेत्या- दिना भद्ेतमत एषाम शुद्धम्‌ एतद्‌ ब्रहैव ! तु निदकजीन्भक॑स्तु विद्या भपरोक्षाद्ेतात्मपरपिप्येति यावत्‌ यतो हेतोरभूरिस्भः इवि समरुषितं नेव षक्तं युक्तमास्ते इति समचितपदावत्या संबम्धः | ननु कुत॒ इदमनुचितमित्यश्राऽ°ह-उतेत्याधु्तरार्धन निश्क्पक्षे इति धावत्‌ जीवेति स्पष्टमेव उभयेति जीवेति पश्चमी उमथ्यत्रव योज्या सजजीवल्वनिजीवत्वा दिद्िपकारकपर्ततिरेवास्य जीवन्मुक्तस्य तथा ब्रह्मवाह मित्यादि शोकन्योक्तप्रकारिका अमिषा स्वानुमवाष्या स्फुटा स्प्टाऽस्तीत्येतत्‌ २४ ननु दष्टिपृष्टसिद्धान्तानुभवाथं केषलमेकजीववाद्‌ एवास्ति भवश्यमपेक्षिव इति नियतम्‌ प्रतिजीवं प्रपञ्चभेदमङ्गीकुवंतां भामतीकरतां नानाजीववादिघुरंषराणा- माचा्यवाचस्पतिमिश्राणां मतेऽप्यसति इष्टिमृष्टिर तैः प्रतिजीवं पपश्चभेदाङ्गी- कारादिति चेत्सत्यम्‌ तथाऽप्यत्रासि तद्येश्वया कथ्िद्धिश्ेष इत्याश्येम तं विश्चद्यति-इयमिष्यादिशिष्ररिण्या- इयं नानाजीवेऽप्यमिटसति वाष्स्पतिमते बिना जीवेकत्वं तद्पि तु परोक्षेव मिता

वोभेक्यसिद्धिः २५१

पुरा बद्यात्येक्यानदुपरित सा प्रक्तमभये , भवेत्साक्षादुषा गरुचरणासद्धान्दसराणः २५ . यं निरुक्तदिमूटिः नानेति वानाजीववादक्षारिन्यवीत्यधः एतादृशे | -बात्रस्पतीति अवच्छिनवादिभामतीङृल्िद्धान्त इति यावत्‌ अीवेकसं विना, इति त॒॒व्य्िशरीरानमप) 7 नीवनानावतवेऽपि समष्टिजीवेषरवादिमरस्यावत्यथमेव तेते नेव पौनसुवत्थम्‌ ¦ भदप्येवं तदेतु सा परोक्षेव ब्रह्मकारा भविता -मविप्यतीत्यन्वयः | , तश्र प्रतिजीदं प्रपश्चमेदसिद्वान्तेऽमिहितैऽपि वस्य जीदानूमवाधिरूटतं तुं विना ब्रक्षालिक्पानुमवे चैष एमव(त। तदुरष्यं तु प्रदरतेऽपि सभमेवेति नियमयति- तदुपरीत्यादिसाक्षादित्थन्देन ¦ मो्त्ि एकशरीरकजीववादरिद्धन्त इस्यथः सा ूर्वकद्टिपष्टिः ¦ दक्षातौषयसःक्षात्कारोष्द तु | सदादनुभना पिष मूया- द्विस्यषः। ननु किमत्र दनरिसयत्राऽऽद--एषेत्यादिनतेयेण एप पद्तपमरतिपादित-+ क्पेति यावत्‌ गु ¦ पादीनःचायचरणद्द्धान्तप्ददिरसाि सृदन्कः ॥२५॥ एषमप्यत्र च्लारीया्द्रषापनीय तत्छण्डनं मतिजानीति---न रेत्यादिप्रबो 'भितपा-- तहिं पृरारपस्मवोधनः कथमेष एसा: वृरातनेः | सरणिः स्फटा जीद दाहिदेतावेव ममीरिःः २६ ५२६॥ रे शिष्य स्यम्‌ तट पुरातनः षदीनः ¦ युर यथि; ¦ आल्मिति | बदरेतालपाक्षव्छतः ¦ पुर्‌ भरद | एर परकृतदरिमष्टयभिषः } सरणिः पद्धतिः ईशेति विवृतादेड तत्पदाभीदिश्ोपन एव सपुरं स्पष्टः कथं सरीरितेति बद्‌ नैव उङ्दीरयन्धयः। जनुमूिमकाशीयाषटमाष्पपि बवमाध्याये इशिमृटिः श्पष्टेषेति भावः ।¦ २६ अबाऽऽचायैः प्रधिष्ठतिऽर्यं हेतुं पोवयति-राजानमिव्यादिशार्दटविक्रीडितेन- राजानं सुदिरश्चराप्तनिकरेस्तस्थान्तरङ्गेनः का ऽप्य॒न्तःपुरमरा्गृतो दुतममं लोके यथा नीपते / तद्रेल्छो एप पमष्राउतितरां धद्धाटरल्पो धमा - ते स्वएानिदुशनाद्धमतयागटैत स्वमदोध्यते ॥२७॥ , यथा लोके कोऽपि ! राजायम्‌ स्विति सुतरामेशान्ते स्वेन सह चिरं मरघाद- पूर्वकं माषमागं दरषटुमिच्छतीति वयेत्य्थः एतादृशः ¦ जनो कमिच्छुः पुरुषविशेष

४५६ व्यारूपासहिता-

इति यावत्‌ तस्य राज्ञः भन्रङ्ैः स्महितपूचकेः। तत्रापि मत्पादि्चद्भ्य- दासायं पुनविश्चिनशि--अपघेति आधः प्रा्ठो नितरां कराः, बरिदस्तां्वः क्रा हत्यमरातजोपरार। यैस्ठे तथा पैराजसमश्वीकैरपारय{दिभिरित्य्थ! एवमपि टोकप्रसिद्धकार्यकारिखन्याष्ये निशछपदावर्तेव विचिभ्यमाद-भापेति एतादृशे भोक्तविशेषणद्रयविशिष्ेरेब राह: आरीकृष्णस्योद्धवादिवत्‌ संबन्षिसंषेरित्वथेः

मन्तःपरेति मत एष दतं श्चाप्रम्‌ अङ्कं राजानं प्रति मीयते पराप्ते भानयत इति वा च्छेदः एवं दान्तं स्पष्टाृस्य दा्टन्तिकं स्ुटमति--तद्भवि त्यायुत्तरार्षेन अन्र--भापेत्मादतृतीयान्तकदरपदद्धयं तथा राजानमिप्यादिपदद्वथ कममूतमुुध्चुविषणरवेन देयम्‌ तद्वनिङ्कतराजसंदशनकामुकवदित्य्ः दस्य राजघ्चन्देष्टस्वपकाशचाद्वेतन्क्षण इत्येतत्‌ भन्तरङ्गे; बद्य वेद्‌ दयेव भवतति युवः त्वासिव मे मतमिति स्मृतेश्च

तद्विङञानाम गुस्ेनाभिगन्छेत्‌ समित्याः भजय ब्रह्मनिष्ठमिति शल्या, वदि द्धि प्रणिपातेन परिपन्न सेबया उपदेक्ष्यन्ति ते ज्ञानं इानिनस्त्वस्वद्िन स्मृत्या शाग्दपरब्रह्मनिष्ठत्वैन शरणी: श्रौगुरुभिरिति मावद्‌ मतं एव आपेति भाषानां परमयष,येबकतृत्वन वेदानां निक्रराः समबस्पूयमाना- कलादिना तच्ददवाक्वदवाः सन्पियेषां ते बभा ठः। तथा सद्धिरित्वर्थः। राजानं राजते सकण्द्वतवतततुमरकराथमदूतूखेन सर्वत्रावाबनित्वेन स्वप्रकादत्वानन्व।- धत्तसच्च|करपन त. ६9 तथा तमद्वुतपरमपतमानमिति यावत्‌

पुदिच््ुः तर मपतक्षालसेन दषं चवुभिच्छतीति तथा एतादशः मतं एष | कऽ काच्चद्ध।रः प्रत्यगास।नमक्षत्‌ , ६॥ श्रुतः काचिन्मां बेत्ति तत्वत स्मृतेश्च परमदुजम दत्यभः। एतादश ऽत एष मुङ्खाश्चिति तत्रापि शण्डि. स्याभिमानर्वाशचत्‌ फथभनेकमभाणाद्धनानाजीववादविरद्धमे कशया रक जीवदादमिमं अदट्‌ध(तत्यारक्क्य इताचकतिनि--मपतितरामित्यादि

अप्त एव देते द्ये स्वगनेति स्वमद्टन्तिनिति यावत्‌| भल्येति। मि. कवार स्ेतरयावचतनस्व नामखणश्मद्स्य आक टादजडस्य मूगजडदिबत्‌ प्रातिमाससिकैकलूपललाच्च भ्वानायाद्रकैव = रागद्वेषादिरादित्यरूपार्पपयत्नेनेबे त्यथ; अदटतमेन स्वं सस्यहामानन्कनन्दपरत्यगाभेननस्वपकाश्चातलचेतन्बमस्सीति उद्धाप्यत |

तत्त्वमस्या यसिलगदान्तमदटीवास्यस्वशेस्वानुभरारकापक्रमादिनिखिकतात्र्बिर्णौ यकाङ्गनुदरल्यरुक्चगनोक्करंन शाप्यत इति योजना तदुक्तमनुमूतिपकशष तीमद्वियाशण्यगर्चरणेदपाध्यधि.--

बोपेर्पसिष्दः ¦ २५५

सर्व॑ंसाधारणः सभ एकः प्रारिस्विकोऽपरः घाकाक्षादिक्रमादायः प्राणादिक्मसोऽपरः सवेषां प्राणिनां कर्मक्षये स्यालयस्यो मदान्‌ पुनः कर्मोदधवे तेषां स्यान्मदाुष्ररश्वराद्‌ एकस्य -कर्मणि ष्षीने प्रयः दुषठिरा नय पुनः क्मोद्धवे ठस्य सुषिः स्याज्जाग्दाभिषा अद्वेततत्वगोभाय पिः पर्वन कथ्यते

मर्ण सा महद वाऽयं सदत पिदुध्दते पीट राजगेहस्य द्वारं स्मादसुरमो त्‌ प्ष्ठताऽन्तःपुरद्वारं चोरद्वाराख्यमर्पयः म्‌ ॥; महाद्ररेण सदसा दुर्म राजदशन जनततमदबहुर्वादू दवादययां अटुस्वतः सस्पद्वार स्वाभिभके दयद्वाजानमान्द द्िसृ्य।ऽनुमूत्यथी देत््शत्मानं ६५ दट।च्‌ महासष्टय। वरपदाधमादरो घ्ारा तथा पुनः संपदा शोषाय बक्दाटोव। पिङम्त इति

उपरुक्षणमिद्‌ मधुसुद्नस एस्वतान{प। , २९५4 २८२५ तथबोङकतात्‌ | तद्रथा--पारमार्बक दिसते) र१५.८६८. ११ त्वषुक्वा अधिष्ठान, |

स्वमेवाध्यस्ते मातत नान्पत्धस्यन्त ६४; पिदधान्दः अत एवोक्त महद्धिः- मस्ति भाते पय प्‌ => < न्व श्रां त्रयं बरह्मह्पं जगद्रुष ततो द्वयम्‌ तथ नं दशः मास १६. 5 २.४४ अभरह(धितं तुच्छ मनिषचचनयनित्यास्थिन्द्‌ः षाथ्यते ;

मत एवेदं सन॑मयमासत्याा त. ¦ ४५कण = नेगह्द्मणोरमेदात्‌ |

अ, , ५, त, 1 पि वः हपाम्हर नाष्यिर्बति तन पट्‌ भद नप्प, भद।भेद इति तदे दद्धाषोषरं एक्थहानम्‌ ठठः पदे ९९८५5 अगल्मद्ाभते तथा

छकतिए्जतस्याऽऽश्नाशादेजगत। ग्द दतं ! ठदेवं परथवेदान्यैकमत्य तिद्ध

भिति विक्‌ २५॥

एषं दैत इत्याविन। सूत्रितमेवास्मं दारि ०५ सौप्रमधिकायैनुप्राहकलं

प्रकदयति--मिध्यात्वमित्यादिप्रहर्विनीरिपः शः | १३१

१,

९५८ व्याख्यासहिता-

मिथ्यात्व क्षटिति मती प्रयाति दृश्ये पद्धत्या टट मनर्यीपषिकारिणोऽटप्‌ अहेतप्रापितिरथो दत माक्ती तन्मुख्यं विद्‌ दममेव वादमाहुः २८ विषयनबासनादोषावमोषाथमरमरिकारिण इति संबन्धनीयम्‌ फञठिवमाह-- दित्याविचरमचरणेन तदाहुः सिद्धान्तविन्दुकाराः--जयमेव यख्य वेदान्ति- द्वान्त एकजीववादुलू्यः इममेव ्टिसृ्टिवाद्‌ इस्याचक्चत इति २८ नन्वास्तामनया रीत्याऽस्य पुख्यत्वमथापि शुको मुक्तः, वामदेवो मुक्तः, इस्यादिश्रतेस्तघ्रार्थवादस्षोक्ठिः कथं संगठेति चेन्न तत्वक्ष्टया याबदुद्रेतस्यापि परिध्यास्वेन तस्केभुत्य्य तबापि संमवत्वादिस्याशयं सूचयति-द्युकार्दीनामित्यादि- त्रिसरिण्या- कादीनां मुक्तिः प्रकुटितदरौवं सति मृषा कथ वा नो भयाञ्निजरमितरत्वात्कयय मपू चेवं बदिष्ठो व्यबहृतिजमरतां कलठय- द्ववविष्टापत्तदृटतरविरकत्येक्यमजनात्‌ \ २९॥ रे शिष्य एवं सति प्रागुक्तरीत्या द्िसृ्टयविरोषे सीत्यथः शुकादीनां भृक्छिः प्रकरितेति प्रतिवोधितजीवन्मुष्डटृ्टयेति यावत्‌ निजेति अद्वैवास्मचेत- ग्थमिन्नत्वादिस्यधंः मृषा मिथ्या कथं वानो मूयादिति लं मां प्रति कथये- व्यन्धयः त॒त्राप्याशङ्क्य समाधतते-न चेवमित्याद्यतरर्घन एवं वहि बदमषठो दृष्टिसषटिमिमां बरहमानुभषी बहु मन्यत इत्यादि मागुवाइतानुमूतिपरकाश्च- श्वारस्यादद्रेत सास्मा परोक्षपमावान्‌ जीवन्मुक्त इत्यथः व्यबहतीति म्यावहारिकसपां ब्रहमञ्ञानेतराबाघ्यत्वावच्छनाकाशादिमदामसृषठि- ससापरिति भावत्‌ कल्येन्नेष जानीयादिति नैव ब्छव्यम्‌ कुत इति केचत्र हेतु प्रतिपादयति--मवतिवत्यादिना। कथमत्रष्ठापचिरित्यन्रापि हेतुं घोतयति- इदतरेष्यादिेषेण याषदूहरयविषपकमिध्यात्वदाढयरक्षणप्रातिमासिकमात्रघत्त्ना- नुघरंषानजन्यवराग्वस्थेर्थण तदीयायिष्ठानीमूतद्वितप्रबिद।नन्दात्मनद्यामेदानुमूतिक्षषा- इनात्मकडेतोस्वस्वविदो दस्सदिषयरन्पादट्ारिम््तानारुश्नमपि गुण एषेति मिः २५९ , ` पं सृत्रितेक्यमजनमेव विशदयिष्यस्तदवस्थां शिप्यवुद्धिसोकयौय संवर्णयति- दद॑पत्यादिशादूंरकिकिीडितसषम्धयाम्याम्‌-

पोपैक्यसिद्धिः २५९

दृस्थाद्‌ रगे तदेष विवधः स्वेत सवत्मिनां सपरयन्विगतप्रपश्चमनिश्षं स्वात्मानमेवाहयम्‌ जीवन्मुक्तिविलछासिनीसहचरः स्वानन्दभाजे रति . कीडां सन्मिथ॒नत्वपद्यसुखं भज निजं राजते ३० इश्य--तस्य तावदेव चिरमित्यादिशरुतितः प्रतीयमानं प्रारडधध्वंसावषिवापितदर - तजाटमित्य्थः तदेव -गादर्शगृं सपत्र तद्भततवीक्षितुरस्मावभासदेतुखाद्‌ दषणस- धनं तत्रेति यावत्‌ तदा--अद्वेतातमानुसंघानसमये ¦; एतेन देशवस्कारोऽपि सूचितः एष प्रकृतः विबुषोऽदरैतब्रह्मासमेक्यव्रिषथकाप्रतिवद्धसाक्षाकार- बानिष्यथं! सर्वजे तत्तद्रष्त्ववच्छेदेन सर्दति साकल्येन विगतेति दैतपुरम्‌ तत्रापि क्षगिकलं योगादिजन्यं वारपितुमनिश्चमिति याषत्‌ स्वेति मत्यक्स्वूपमेव भवधारणेन दक्वपदार्धयोः श्रोधनसंदेददाल्यस्वेऽपि वदभ- दक्षणं वाक्याथ प्रथयितुं विद्चिनष्टि-घद्रषमिति कियादिशेषणाभिदम्‌ सपदयन्‌ सम्यक्‌ संयादिशरून्यखनैवानुमवन्‌ सन्नित्वथः मत्त एव जीव न्निति नीवन्भुकि- हपस्वकीयषेचारादिजनम्यपञ्चम्यादित्रिमूमिकाष्मकाषेठसवतीसखश्च सन्निति यावत्‌ स्वानन्देति अदवेत।त्मानन्दैकविषयकनिरतिश्चयानुराकमियर्थः तथा क्रीडां कुसुमकम्दुकादेखेरम्‌ प्षदिति रतौ क्रीडायां स्वानन्दमात्नस्य विषयत्वसं- मवेऽर्पाह तु तदपि नास्तीति सत्पदेन प्यते एवं सद्रपं त्रिकाडानवच्छिन्न- प्तारूपं मिथुनत्वं संप्रहातसम।धिजन्यद् ्रुखामिति यवत्‌ भत एव अद्रये- त्यादि निजं पस्यगमिलम्‌ अट्रपसुखमद्वैतानन्दम्‌ भृज्ञन्सनित्य्थः राजते क्षोभत इति संबन्बः २०॥ इर्य इत्यादि- र्ये स्वेकामरत्नात्मकमुषुरमहामन्दि्रि वासनाछि- च्चेतोनाकात्माविधयाऽऽटलिरचितशमनःप्रो च्चतल्पे हइायानः जीवन्मुक्त्यात्पस्षप्या सह पुरूषवरः कोऽपि पूर्णापिरत्या सवांनाप्नोति कामानतुलसृखधनः सप्तमीं मूमिमाप्य॥३१॥ द्रष्टुं योग्य इत्यथः स्वैकेति अनघीनभानष्रक्षणध्वपकाक्चासकरलनदूप. विचित्रादश्चीत्मकापरिच्छिन्नरस्याटय इत्यः घत्र पूर्वपये इरदयाद्चगृह इत्यनेन तत््वज्ञानिनः पचम्यायवस्थासु प्रातिमासिकद्वैतमपि सर्वत्रा ऽऽत्मेकसूचकामित्युकमेव इह यौगिकपञ्रमािमूभिकाद्वयमप्यतिकामतप्तख द्वितं नेव स्फुरति बावित- मपीति स्वेकेति विद्चेषणेन उयञ्यत इति ततो विशेष;

२६० व्याश्यासहिता-

एवं तारेव्रप्िदपप्रसिद्धाः सप्त वेचारकिभूमिका एष विवक्षिताः सन्डमा् योगकासिष्ठप्राघद्धास्ताः सप्त पोगमूमिका एवेति नाऽऽप्नडितस्वगन्धोऽपरि विस्त- रस्वु-अत्रेतद्विरोषपारदारारणक्षणेऽस्मदीमे जीषन्भुक्ठिविरेकटीकात्मके पृणीनन्देन्दु- कोमुघाः पोडशपकाश्च एव हेयः

दयपदं तु प्ङ्ृते -- दर्ये त्बग्रयया बुदृष्येति श्रस्यादिप्रसिद्धव॒त्तिम्यापि्वीङक- `

भिप्रायकमव अतत एवाऽऽहुः श्रीमदाचर्यचरणाः -बक्षण्यज्ञाननाश्चाय वृततिव्याधि- ` एपाक्षता फरव्याप्यत्वनवास्य दाञह्द्रनिवारितमिति शठेन यन्मनन्ता मनुते मन्तवद् मान्तट्वमत्यदश्युत्वतर व्यास्यत्ः | उमयत्र।प पक्षे रूपकीकृ तगृ. | (वेषे हरथपदन रम््वमेव व्यज्यते तेन सुखदेतुतखमपि वासनेत्यादि वाख. नाछित्‌--व। नाकच:

तथा यतना) सन।नाद् तास्वा पपूण।स्यां विद्चिष्टा या अलविदा भप्रति- बद्धक्षातमक्यसाक्षाच्छतिः तेव जडः, आशिः स। वयस्या चेत्यमराचातुथतौहावौ- तिद्ययगिसिष्टा सद तया रचितः सुनिगत यः घुमनसां चोमनमनेवृदीनां दभ ` ्ञातसम।५३ 11५६ नेह द्मीत्यकरसव्रची नम

घुमन। मसदः ज।पिरित्पमरान्मपुमारत्यादरिदिष्यपुष्पामामिह्पषा तश्चषि भच सञुभतम्‌ सपाद वच तस्यं चु चयनीय स्यादित्वमराच्छयनीयं तस्मि निच यवत्‌ | जनं प्रोखपदनासमक्ञतत्तमाधिपरिणामाविरम्बारूटिष्णुलवं सूच्यते |

पतभ भू पवेवः परयो वः व्युत्पा नदकन्पासप्रहनोवसमाषिदधपसप्तममूमिक मित्यर्थः | पर्य संमत, ५९८९५९०. सद्द्लटाना तं यवत्‌ जाप्य प्राप्य | द्यां स।गनिद्धापरयदं } वन्कत्या, एतद्रपया स्वसत्या, सरन्धत्यादिवन्निजसा ध्या सट |

एतादृशः ननू कृ; 5/६ खषरषर्‌ः स्मि जनत्यसुखाम्बुयो गछित्ीरदयेष नवाधियः कच्छ (दापि रद्रप्व्लदिककेः परमदुरुमः पुरुषधरेष्ठ इत्यथैः पूर्णेति ।ग;स्‌] मपरनार्वस्स्रः पद्य ।मर्कातद्ृमतुष्त्व्‌ | अतुखेति | निर्पमपरमानन्देक-

|तं ध्र५९५ २५1 नव| लट भव (द्यदछिभद ति योज्यम्‌ २३१॥ एवमि ट्स बव ध्क.--नन्वि्वादिधिखरिष्या- नम्‌ स्थपरीप्पं नाह सवातं तत्रापि सुघटं यता जीवन्मृक्तः कष्टयति वा देतमखिलपर्‌ पुव; 5यम्यान्न ठसति परो व्तिषिरहा- न: ध८६दस्याऽ्न्यपसरति वेमत्यमिह किम्‌ ॥६२॥

कोधेकदतिदः २६।

जवि सदरुरो ठत्रापि भौमद्धििषारण्यवचनसंमस्या इषटिसृटसांगस्यकयने हृतेऽपि ननु दते स्वमौप्ब्‌ षटं संगतस्‌ नहि भवति नैव संभवति कृत इति चेचत्र हेहुं वकल विकरुच्य एुज्छति-यत स्यादिद्धितीयपदिन यतो हेतो. जीविग्कः प्रागु्ठः इषिश्रहिमिमां ब्र्यानुमबी बहु मभ्यत इतिवचनटस्तत्तनिष इत्वर्थः भलि संपरणम्‌ दहतं इयम्‌

किं कषयति जानाघि किंवा करुयति नैष जानाति एवं :जिश्ञरप्य तत्राऽऽं पत्पाह-नेश्वादिना पूर्वो बीदन्पुकः सवै द्वैतं जानातीति ' परथमः पक्षः वैषम्यात्‌ हात्वा देवं भुख्यते सर्देपहेरित्यादिशूतिशतेजीवन्पुक्तस्य स्ैदधेतरूपबन्धाधनोषन। निलिष्डेत्ठानद्मसवे जीवन्धु्त्वस्येवाभिदिरूपवेषम्याद्धेतोमे नेव ब्ंभवतीति बा्बत्‌ |

अद दवितीबमपि निराबे--~न छसतीत्यादिना भीवम्मुक्तः सक श्यं नेब्‌ इश्यतीति परो द्वितीयः पक्षोऽपि वृिषिरदासूर्वपथोक्तरीत्या भृततिध्वावच्छेदकाब- च्िलिवादद्‌व्पभावरूपनिर्विकल्पसमाषो संपृण्द्वितपरतियोगिकामावविषयकवृत्तेरण्य- देगा क्षति प्षमबषतीत्यर्थः ततः किमित्पेक्षायां निनमयति-- तभा चेत्यादि- शरमरणन तथा चेदं विकश्पप्रासे सति पतद्दृष्टयाऽपि जौबन्युानुभ्‌- ह्वाऽपि ईइदद्वितशाञे वेमत्यं हिसशिविवथकपरागुपन्यस्ता्रोधनातभिनि बावत्‌ अपसरति निरस्तं भवति रि, भपि तु नब. निगच्छतीस्यन्वयः ॥३२॥

भवाऽऽचार्यः पपूृवेप्चनिगदितनीबन्धुखटष्टय। समाषते--स्मेत्यादीग्द्रव- दुन

स्वैष्नोत्थितस्यापि किम स्यातन प्रषात्यसो स्वाप्नविलासदष्टिः | वयाऽस्य सस्कारवशाछतीया- ` दारण्धमोगं किट ह्यजालपु ६६॥ श्वाति स्वप्नादभूतदठुरतादिसाक्षिताप्रयोजकाविधारवत्तिरित्य्थः दाष्ट॑नितिक स्वहटवति--तयेस्वावुतरार्देन भस्य जीबन्मुक्स्य भा भारम्बेति श्डेदः याव हारस्वमोगपर्वन्तपिति . यावत्‌ १३ | तत्रापि परहुतेऽनुभवविरोषभाशर्क्य शमयति वेत्या दन्विषश्येष-- स्मरामीत्यनुमृतिर्र नेवेति वेषम्यामिहेति बांच्यम्‌ ६२९ |

४६२

प्यश्पासहिता~

हण्टान्तदाष्टान्तिकसर्वसाग्ये दष्टान्तदे्टीन्तिकेतेवे भो यत्‌ ३४

भग्र पडते जौवन््कस्व प्रतीयमाने पायत्मारम्बषरिसिमात्तिप्षनते दवेताबमाघे दिव इत्वर्थः स्परामीत्यनुमूति | इषिशिपक्चे हि धदि सकढमपि इष्यजालं श्वप्रवज्जीवकरवितसेवन परातिमाकिकमेव तथात्वेन तदनुभवस्त पलादिषारूषानादि- नित्रावाः समुत्थिते जीवाद एव मिथ्येद मे त्वमेऽच रम्माघ्मोगोऽभृदथापि ते स्मरामौत्यादिषदनदिकाणश्तिमासमानस्य द्वितस््म्रस्प .इदापरोक्षदवितासमवस्वसाक्षा- "मै वायै सत्वेपि स्पूतिविषयौ करोमीति साकिपत्थक्ा ववति

भवेति देतो; अहं भनुरमवं सूर्व्येति बामदेषस्य गमं एव श्वानस्य बद्मातीश्व-

इ्ाश्वात्काराण्यषारितक्रबावद्नर्वात्यजम्बमन्वादिताद्‌त्म्यस्मृतिबतैव शुत्पादिषु कचि छषिद्धाऽ्तीतययः। भतः कारणादिति याबत्‌ इद दटिमृष्टो स्वमदह्ान्तस्व वेषन्ब- भिति बाष्ये तैव इक्तु युखमस्तीति शेषः तत्र हेतुतेनान्बभानुपपरसिं धरति पादयति -इषटान्तेत्वाषुतरार्वेन इष्ान्तश्वे हि पष्षमिभत्वे सति साण्पदेतूभयदस्वमि- त्येव महानसादौ श्चणसमन्वयादादक्यकम्‌

तश्रमिदेऽनन्दनामकाककारविदधेड्स्य--उपमानोपमेवत्वं यदेकस्यैव वस्तुनः इन्दुटिनद्रिष आओीमाभित्वादौ तदनन्धय इति प्र्िद्धस्य संभवेऽप्यनुमानामबास्स- ह्यन्तं भ्बापिप्रहनिदशंनां चोश्वरदकमिति संक्षेपः | निरञ्जनः परमं साष्डश्पैति दिष्यमिति शुतेज्िविषभेदाश्वाधोपडाकिताभिन्मात्रत्वमन्वर। सर्व्नाष्यस्यैशाप्रमव इति बावः ३४॥

ठपलदरति--तश्मदेकेश्यारिशारडविकीडितेन तस्भादेकवपुः सजीवभितरनि्जीवमेतन्मनः

जीवम्मु्पुलागिकारिबिष्यत्वेनेव तत्सोष्टवं अदत्त्वा तथा वदस्व यदि चेस्संदेहष्टेशाऽपि तच्‌ ३५ ववणष्छम्देनोपकान्तो -जीद ९ब रे इति नीचसंबोषनं ष्यं धस्वेव इ्खपं हषवेद नुभवाविङदत्वामिपागरकं त्वादिषदपर्वायकम्‌ ठद्िजस्व तत्रानदिकार किट त्पदमेव ३५

बोधक्यभिद्धिः २६१

ततः कि तदाह~--गुर्वित्याक्िबोभितया-- गुरूपादसरोजरेणमिस्तमहं निर्मलयामि सत्वर कुर युक्तिसहस्ङाल्यपि प्रकटोपन्यसने यथाचितम्‌ ॥६६॥ रेणुभिष्टिं पात्रादिकं निर्मडी भवतीति प्रसिद्धमेव तत्रापि सत्वरं बु दधिका. होत्रम्‌ एतेन स्वस्मि्नमानित्ववैपुर्यं स्यज्यते तथा क्रमाद्‌ याबदद्धेत्ष। ज्लतश्थीनुमवविषयकान्ध्यगन्धस्यापि वैुवै ध्वन्यते अतः रे शिष्य स्वम्‌ युकीति भनेकतकंसंक्‌ढमित्यथः अपिन। तत्राप्यचरचिषत्वे सूच्यते परं हु सथोजितम्‌ तत्वबुमुष्सोः कथा वाद इति वादरुक्षणात्‌ तदनुकरूरुसमयबन्धा- दिपद्धत्यनतिक्रमणं पथा स्याचथेति यावत्‌ प्रकरेति स्ष्टस्संशचयोद्धाटनपूरद- कपूर्दपक्षप्रभोपपादनमिस्यर्थः अनेन शिष्याश्वासनम्‌ खी मृतं काशण्यपौभ्कदं धोप्यते ३६ एवं भौगुवर्थवाक्यमाकरण्यं सुप्रसन्नः ब्रहृतश्तिष्यः परोक्तसिद्धान्तमनुमोदते-- नर्पत्पादिगीस्यायंया-- अयि गृरुवर्याः प्रायोऽधिकारिमदाद्धवद्धिरविराधः ¦ प्रागेव साधितोऽभदियांस्तु रिोऽधना सुसिद्धो ऽसो ॥६७॥ भविकारीति | यथा यथा भवेदपुसां व्युत्पत्तिः परत्यगासनि सा सेव प्रक्रिया हेया पराष्वी सा चान्यबस्थितेति वा्तिकोक्तरीष्या तत्तत्पक्रियेकानुम्राह्मतावच्छिनन- ठशन्पुमक्षुमेदादिस्यथेः प्रायो बाहुस्येन इयान्‌--एकशरीरेकजीवामिधरषटि सष्टि- वाद्मात्राषिषयस्त्वहोक्तपरकारक एतावानेवेति यावत्‌ तुशब्दो ऽस्याविरोषस्वास।- ारण्यसूचकः शिष्टोऽवशिष्टः भयुना निङक्तसंदभेप्रतिपादनन्नमये भसौ निह- छाविरेषः सुिद्धः घुतरां सपक्रो$स्तीति संबन्धः ३७ निणमयति- इतीत्यादिगीत्येव -- इति मतयोरैकयमभूदेक रारीरेक जीवबदेऽपि सिद्धान्तलेरबिन्दुप्रकरितयोर्बधरका यथा शिवया ॥३८॥ इत्येक शरीरेक जीववादमतेक्योपपत्तिः परिद्धन्तेति सिद्धान्तपदं विम्दुपदेऽप्यन्वेति बुधदशा मिरुकनीषन्धुक- हरयः पक्षेऽष्येवमेव तन्रोपमानं वदन्प्रथमपरिषच्छेदमध्येऽप्यन्र भरीमद्ौती- हईरभिदानुक्तवानरूपं निरूपमे मङ्गरमातनुते यथेस्यादिशेषेण २८ | इत्येकशरीरेकजीववादमतैक्योपपत्तिः

वि दयन्त

२६४ व्याख्यासहिता-~

अथापि प्रङृताचीयं प्रयै निरुकशिष्य एव पनः प्रृतसिद्धान्तमङ्गौकृत्यावि पसङ्गसंगत्यागतापरसिद्धान्वं प्रत्यपि पृच्छति-जस्तामित्यादिधाशिन्या-- आस्तामेवं द्य कदेहेक जीव- वादे सर्वा सन्यवस्था तथाऽपि सा स्यान्नानदेहर्जवैकयव दे कीट श्येतदेशिकेरोर्निरूप्यम्‌ अयि भीगुरो हत्याथक्षम्‌ एवं प्रागुक्करीप्या एकेति तङ्क्तं सिद्धान्तरेशि- द्ान्तसूक्तिमज्ञय।मू-कोन्तेय इव राषेयो सीवः स्वाविद्यया परः नाऽऽमासो नाप्वब- च्छिन्न इत्याहुरपरे बुषाः। एके जीव उतानेकस्तत्रानुपदवादिनः। एकं देदं त्वै. कमन्यत्स्व्रसमं विदुरिति एतादृशे बादे सव। संपूर्ण सुग्यवश्था न- स्ताम्‌ | दिरवधारणे मवतवेव तथाऽपीयादि शिष्ट तु षिस्पष्टमेव एव॒ प्रङूतशिष्याश्चयमारक्ष्याऽऽचार्यः कर्यचिन्पुमुक्षोः प्रहृते कैकशशीरैक- जीवसि द्धान्तवादेऽप्यत्र सजापत्तश्चङ्कामनुवदति--ननु कथमित्यादिपुभ्पिताम्रावक्नम्त- तिल्काम्याम्‌ -- | नन कथमहमव कत्पकः स्यां सकटजगन्िच यस्य किच सोऽयमपर्‌ | घट इति मम महममन्धबाध्यं तद्विदेतेभि कथं तत्र सत्वम्‌ २॥ ्विवातिवेके हि जौबेश्वरो मयनिर्भितत्वं मवे मरपञ्चितमेव तदग्यादृत्यर्थमहमेवेस्य्ष, धारणम्‌ एतेनोक्तममन्थविरोषो ध्वनितः पृदकेकशरीरकजीववादे उपढक्षणमि- दमु देतरयावदद्वैतभ्रन्थविरोधस्पापि निच॑धपदेनैवानन्तस्थावरजंगमात्मकद्ैवसं- प्रहेऽपि सकठ्पदं सकटानां सर्वषां तक्तस्ममातृणां प्रमितिविषयौमूतानि यानि अग. न्ति तेषां यो निचयः संघ इति व्युत्या तन्मात्रपातिमासमानस्वाष्नजगस्संषन्या- दृस्यथमेव | ङ्कान्तरमध्युपन्यसति-कैत्यादिशेथेण किंचेति निपाती शङ्कान्तरसद्णे- धके। ननु मवत्‌ क्प्रत्यभिङ्ञानमपि स्वाप्नप्रतयाभिह्ञानवदेव तत्राऽऽह-मबाध्यपिति। भवाध्यमपीति संबन्धः फरितमाद-तदित्यादिशेषेण तस्माद्धेतोः भविदितै$-

हतेऽपि तत्न षदादो सत्तं कथं नेति योजना तस्माज्जगति इतिकसस्वामाबा हृषटिपहियुरेश्यमिपभायः

बोधेकयसिद्धिः २०५५ किबेति- किंचाहमेव जगतो यदि कल्पकः स्यां सुपो ममेदमखिलं विलयं प्रयायात्‌ यात्येव नित्यमिति चेन्न यतः पुनमं सेयं प्रियेति मतिर्म्मिषति प्रबोधे ॥२॥ उकैऽयै तकीतंपराहशौ निपातावेतौ तेनान्यथानुपपतिरपि प्रहृते तत्रष्टापति- माश्ङ्कय निराचषटे-यावयेवेध्यादुचरार्देन तस्मायदीयमपि प्रस्यमिज्ञा श्वाम्प्रष्यभि- हावदेव तर्हिं जितं बद्धैरिति २॥ एवं प्रभे प्रापे सति प्रहृत आचाय एव प्रकृतशिष्यं प्रत्येव त्वाश्चमेव कचि. दुक्तमत आक्षिपन्तं भुक्चं॑प्रति केचित्माचीनाचायास्लेषे समादधुरिति वन्मतम- नुवदन्समाभसे-दतीत्यादिपुष्पितप्रया-- इति विभतिज्ञषं परे म्रनीन्द्रा निनगवुरा्यशरीरिणे तु पृख्यप्‌ ज^दृद्‌ करं हिरण्यम मिखिलददम्बुजसुच्रमेव जीवम्‌ इतिशब्दोऽयं भो्छविमस्यनुवा्ेव अपरेऽन्ये नन्व चेति पुरै. कटशरेकजीववादितिद्धान्तनिन्द्राय्मतसकाश्चादिवमपरं केषांविदवयाणां महं स्याचथा पुन्‌; तविरषतादवश्ध्योवेत्यस्वरसादेषं ध्यारूथेयम्‌ प्रे अद्वैत बरह्मणि बिषय इष्यर्षः मुनीति मननश्शाठसकन्दनाः केचिद्‌।त्मनिष्ठा इति याबत्‌ | इतीत्यादि निरुक्तमकारकत्वतुश्यमेव बेम्यशारिनं केचिन्युयुध्ष प्रतीत्य्ैः ज्येति परथमोत्नसमषटिवुद्धिशूलीमूताविघापतिनिम्बपिस्यर्थः पदं च'विध।- बिभ्बीमूतेश्वरपुष्ट एव वियदादिप्रपञ्नः। सा एकयेति नोकचस्क वकाश इत्या- शयः तु पुनः पुख्वं समष्टय॒पाधिस्ेन प्रधानमिति यावत्‌ एतेनाम्य व्यशि- बुदध्युपषयस्तु बीदाभास। ९३ति व्यञयते अत एव जगदिति सकलप- मात्रेण बिश्वङृताब्‌ ¦ ननु समदिलिङ्गशरीरोपदितचेतन्यरूपमुसूयजीवश्य हिर - ण्यग; समद्ैताप्र इति श्रुतेः वै शरीरी प्रथमः। पै पुरुष ईश्वरः, भादिकतौ मूतानां त्रकषाऽमे समषतैतेति स्मृतेश्च रिरण्यगर्मत्वे प्रतीयते कथा बादुवे गौतम तस्सूत्र प्राणबन्धनं हि सौम्य मन इति श्रुतेः सूत्रा. भपि प्रतीयते तत्र किमिष्टं सिद्धान्त ईति शङ्कायामुमयमपीस्याशवेन पुनस्तं बिशि- ३५ | |

= नैः -यि

५५ व्याख्यामहिना-

%्---रिरष्येत्यादिपदाभ्याम्‌ बुद्धि पाणाख्यज्ञानकियाप्मकश्चकतिद्रयप्राधान्यासस्यं शन्दश्य सुकादाहिमाशुवत्तङ्ञाद्वयमप्युनितमेकेत्यमिषायः सवधारणं तु स्थूलो- पकिनिशिएसमाध्चेदन्यरूपविश्वरूपारूयविराडादिन्यातरर्यथेमेव जीवमाहूरिव्य- न्रश्रः { 4 सह पुषटयवदन्वन्यथ कथयति--तदित्यादिशिखरिण्या- नदामामा द्यत त्वमहापतराधास्त्‌ सकलाः छनं तेयन्पुण्यं तदतुलबविषाके सति यदा| कानिञ्जीवामाम टढतमविबोधन निकल नदृज्ञान नश्यदखिलमपृतं स्याक्किल तदा ॥५॥ रदथा२५ तस्य (र्यजीतस्याऽऽभासा एव एते साक्षिप्रसयक्षाप्यमहमदवः परषुऽःय तयाणरजवाः सन्तीति सबन्धः | अत्रेचरायपदाभ्यां तदादिपदशक्ष्यानां मातत जोवाभासानां सग्रहः | तदज्ानापिति तदुक्तं सिद्धान्तबिन्दौ मड. नेषन निम्न्ैतन्यम) घर; ! मज्ञनप्रतिविम्बित जीव इति वेति। अत्र रौक) न्वा रनागहा--मज्ञानेपहितामित्यादि जीवोपाषो मनो निवेश्यते | हस्व. वादः चरच्छनलाम भिवे मनोवच्छिन्नानां मदेऽपि जावभेदास्वीकरात्‌। परं लडानमे - कपिलस्य चकत्वमेये साषवात्‌ मार्या तु प्रतिम्‌ , भजामिकामियादिश्रति- <तकज्च्नटिति भावं दति | अखिलम्द्वैतम्‌ | ननुं समुदाथेनां मध्ये देवात्क्िमिश्निन्सामम्र।समदाये एठे'परुड्षिरदषटपूरवे- व्धशनस्य तत्राउद्‌वुक्त।दष्टवरत्व निरसयन्दष्टातं समावधति--क्िमिशिदित्या- दे कारदरविक्र)उतन्‌--- कस्मश्िद्धवने प्रुप्तनहाते बह्किप्रवेह्ो यदि स्यादेवान्सकलाः प्रबध्य महसराऽ्न्तं यतन्ते द्रतषए दरार द्धाटन एव केनचिद्यो तच्धेत्षमृदषाशिति पधान ततोऽखिलाः किल बहिस्तै यान्ति सयो यथा ॥६॥ शश्व ! करिमभित्‌-जनियते प्रभक्तेति पक्षेण पएमगाटल्वारूपेन पु शद्वि नथ मनुष्यशततक य।हमस्तच्चया तत्रेत्यथः एता भवने गृहे मदन।- गरमन्दिरमित्वमराद्धमश्लासापिसमनात्य५. यद्धे देवात्‌-मदष्टबरात्‌ बहि पूतः स्याद्कस।द तकषटाः सनजप बुप्ठनराः सदसा प्रबुध्य जाप्रदवध्वा. व्दति सवत्‌ सच्यन्त तन दूतं शीत्रमेब द्ारोद्धाटनमेष वतन्ते पयल्नं < : जथ सनन भनविशरेण तनिरकगृहद्ारम्‌ सुद्धि

1

जु धैक्यामीदि ¦ % ६.

मूपा वतो निरकोद्वारिवद्ररनेव भसि; मदेऽपि तरत्ययुहदन्वं ५४ किर तत्कारुमव बदिर्यान्तीति गोजन। मवैतदा्टीन्तिके पोजयति- मुक्त्य्धमित्यादिना तेनेव -- मुक्प्यर्थं प्रयतत्स सत्षु निखिटेष्वाभासजजी वध्व कराप्यदेतविबोधता विदटने यास्यत्यविथा शद! मर्वदेतविनारारूपममृनं ब्रह्मात्मना स्यादा म्वैषपामपि मद्य एव सहमा मक्त्वा सप्ष्टस्तया +<; ब्ह्मारमना--भदतरह्षख्पस्वेन तदः सर्वेषामपि | सदय पव सहसः समी बस्य मुक्त्या सर्वेति एताष्शाम्‌ अमृतं केवरुथम्‌, तद्‌! तथ! श्याटि- र्यन्बषः | | ¶१रितमाई---एतेनेष्यादिबसन्वतिर्कया-

एतेन्‌ ताहे मम पक्तिपथाय यत्ने व्यर्था ऽस्त्यतो विषयसोरूथमरेः छतार्धंः स्यां कर्मणाऽहपिति रागिवरस्य शाड्- पङ्कगेऽपि हृष्यति यदीरितियक्तिदीप्तः / पतेन निरूक्तयुक्सयुष्पादनेन मये भीगुरो यदि मुषयजी वस्व ५५ निकसे. शुतियुद्धिभ्यां तु यद्‌ निरस्तातिधः स्यात्तदा सर्देऽपि यूयं नीवाभामरः हा मृक्तयो भविष्यथेति युक्तिसिद्धान्तस्तर्दिं ममेव्या्यहमित्यम्तं सबध्येति रागिम२्५ विष्यकम्परथेषठस्य शङ्कापङ्कोऽपि यदीरितेति कथितक्षारदाहित्यदौपः शुष्यती बोजना शिष्टं तु स्पष्टमेवेत्यट पष्टवितेन तत्रापि शङते--रिङ्गतिप्रमतिगीध्या- लिङ्गशाीरसमा्टः स॒जात्माऽपि प्रकल्पिता वाच्यः तत्कल्पकः इति हदि समाकुल प्राचरपर आचाशंः ॥५॥ मवं शङ्कमानं प्रृतशिष्यं प्रति प्रजृतभीगुरुरेवेवं शाङ्काशारेन कोरिन्धुडध्ं भरधि अपरे आचायोस्स्ेवमाहरिति तदनुवादेन समाधरे--रतीष्यादिश्ेेण , ` इतिशब्दोऽयं प्रोक्तराङ्कासमाप्त्य्धः कथ्यमानसमाधानप्रक।रावद्वोतना्॑शच स्ना. क्षिगोडकन्ययेन्‌ हेयः | तदेवे समाधानं विदादयति-सर्वषामित्यारिशादडविकौडविन--

२६८ ` ब्यख्यासदिता+- `

सर्वेषामहमन्ञ इत्यनभवादज्ञानतो जीवतां ` ` ब्रहयेवाऽऽप्मभदितोऽन्यदशिलं पर्व क्तमेबेष्यतामू शास्त्वत्र मतष्टयेऽ\+ कथितो बिम्बस्तमस्यम्तिमे पक्षे यश्च प्रोक्तवाद्‌ इतरत्पोष्यं दिहवानया ॥१०॥ अङ्ाबतः घडानोपदहितत्वादिति यादत्‌ तदुक्तं संक्षेयश्ादीरके--' ब्रहैष संसरति मुच्यत पतदेव दौवारिकं भवति संसरणं तु तस्य इति पूर्वोक्तमेष समष्टि खेङ्कश्चरीरोपदितचेतन्यमेव मुख्यो जीव इस्यनुप्दोक्छपक्षप्थिहठभेबेद्र्थः बृभ्यतां स्वी क्रियतामिति यावत्‌ | नन्वेवं वेरं केऽत्रानेकशरैरेकजीववादात्मके सम्टिरिङ्गश्चरौराबच्छितचे सन्यमेव मुख्यो जीव इति कायग्यृहेषु योगी वाऽखिटश्रीरेष्व्मज्ञ इत्यनुभवा- > कानोपहितं ब्रह्मम युरूयो जीव इति मवद्वयेऽपीश्वर हत्यदस्वमाह--दशस्तवत्र- * ध्याद्यचरार्पेन तुक्षब्दः परोक्तशङ्क{शामकः |` सश्र मतद्वयेऽपि ईंश्स्तु यः पुरा उछ बादे, एकशरीरकजीववादे, अन्तिमे चरमपक्षे तमसि, अङ्ाने विषये बिम्ब एव | ओोऽदषारणे पूर्वरकरणीयसप्तमपयये कथित उक्तः एबस्ति १० एतन्भतपरवृत्तिपयोजनमाह--जीवन्धुक्ीषव्यादिल्ष्षरया-- जीवन्भुक्षर्याख्यपक्षो हदि विजयते यस्य नष्टेऽपि भोहे स्वोपादाने भायान्जगदिदमदृहोः इाक्तिरूप्यादिकेषु इत्यायेस्तकं जालेरुपदिदिङ्कारिमं वाद्माचार्यवर्याः मयो म॒क्तीच्छरमेनं द्विषिधमतयत्तं भिन्नदेहेक जीवम्‌ ११ भदशेः-- भदश्यरात्‌ इमं दम्‌ एनमधिकारिणं प्रति साचायेवयौ डप ` दिदिद्यः॥ ११॥ उपतेहरति--इवीत्याधा्वया- इत्यविरोधः सिद्धो नानदेहेकैजीववदेऽपि एेक्थादुभयो्मतयोः इामयोयद्रद्वृषाकप्योः १२ इत्यनेक शरीरेकजीववाद्मतैक्योपपत्तिः शृशज्ञप्योः दरबिष्णु वृषाकपी इत्यमराद्धरिदहरयोररथिथेः १२

तोधकयसिद्धः। २६५

अयैवं प्रहृतशीगुरुणा तावद्नेकशरीरैकजौवदादमतमेदाविरोधे समुषपादिते तति प्रृतशिप्य एव तन्नापि तद्यो इत्यादिश्चत्यादिनिंखिरप्रमाणाकतद्धनानाजववाद्‌- विरोधमाक्षद्गते- नन्विव्यादीन्द्रवजादिभिः सविस्तरम्‌-

नन्वत्र तयो इतिप्रभत्या श्रत्येव साधं सुविरुद्धमतत्‌ |

चानुवादोस्त्यमरतोक्तिवाधादङ्कीरृतो कि एकजीवें ॥१॥

तदिदमाहुर्छन्दोगाः प्रजापतिवियायाम्दवैतुपक्रम्य--तद्यो यो देवानां प्रत्यव ध्यत एव तदमवत्‌ तथर्षीणां तथा मनुष्याणामिति तत्राप्यकजीवन्रादिनः छ्ङ्गामुपन्यक्य प्रश्शमयति-न चेत्यादितृतीयपादेन सवेत्राज्ञातन्ञापकलवनैव प्रमाणसा- घारणेनेव शाक्ेऽपि प्रामाण्यं वक्छभ्यम्‌ जीवनानास्वस्य तु प्ररयक्नादिनैव कटक्तस्वात्‌ पकरृते तदनुबादकत्वमेवेति तु नैव वाच्यम्‌ कुत इत्यत्राऽऽह--अमूतेति

एव तदभवदिति ब्रह्मभेदेन कैवर्थकथनस्य बाधप्रसङ्गाद्धतोरत्यिधः तत्रापि मुमृष्षुने वे मुक्त इत्येषा परमाथैतेति श्रुत्यवष्टम्भने्टपत्तिमाशङ्क्य निराचष्ट- अङ्गी ङरतावित्यादेचरमचरणेन प्रङ्ृतश्रुतेः प्रवयक्षादिप्रमाणसि द्जीवनानातवषूपसे- ख्याख्यघमस्यानुवादेन धर्मिणो जीवस्यैकस् पापि तच्वन्नानान्मुक्तितिरुकश्त्या चैक सिध्येदित्यभिप्रायः

ननु नायं दोषः यतः सकर शाघ्ं जीवमोक्षाथेमेव दि प्रवृत्त भवति तस्या- पारमार्थिकतवे निष्रयो जनतदनारम्भर्णीयत्रपचविरेष स्यात्‌ तस्मादानन्दरूपममृतं यद्धिभाति तावदे खल्वमृतश्वमतोऽन्यदातेम्‌ एष भालमाऽन्तयौम्यमृत इति श्रुतिभ्यः संपृणद्वेतमटीमूतानादिमावहूपा्यस्ताविव।घ्वस्तयुपलक्षितनित्यसिद्धह्या- तलेक्यस्थितिरेव मुक्किः समुदाहृतश्रुतिस्तु शिखी ध्वस्त इति न्यायेन जीवन्मुक्त त्वधर्मस्येव कोकरष्टिकदिितत्वेनापारमार्थेकल्वाभिपायेति चेत्तष्ट इह नाजीववदे ऽपि प्रतिवादिनस्ते शाखल्वरूपं महास्तं दण्डनिवारितं नैव मवेदित्याह-चेत्तत्रेत्यार्दन्द्र- वजपुवीर्षनेव-

चेतत शाच्रत्वमहाख्चमज तद्धवेदण्डनिवारितिं जीवेकयमज्ञातमतोऽस्। त्र तात्पर्थमस्येति यद्रेदेतत्‌ ॥२॥

नन्वज्ञाते -श्चाल्लमर्थव दिति न्ययेबाज्चति जीवेक्य एब चाखक्तासभ्र नतु ज्ञाते तज्ञानात्व इति पुनरप्याश्चङ्क्य तत्रापि एच्छति--जीषैक्यमित्यायुक्तरार्षेन यतो जीवैकयमङ्ञातम्‌ अतः सस्य अनो ह्येको जुषमाण इति जीवेकव्ववादिशाखघ्य | तत्र जीबैक्ये तात्पयेमप्तीति यत्‌ एतद्वदेयन्वयः

६७० ध्यारूयासद्िता-

ननु किमत्र बकषम्प्रमश्ञातस्वदेव जीवेक्य एव कश्ाजञताप्पयपित्यतस्तत्र विकषरप- भत्ि-तदित्यादपेग्द्रवज्रया-- तदस्ति कि मुख्यमुतास्त्यमुखू्य- मायेऽपसिद्धाम्त उपेति दोषः अन्त्येऽपि संश्याप्मक धमं एव वाच्यं हि धर्थी स्फुट एव जीवः ॥६।॥ तत्‌ प्रस्यक्षदिप्माणागम्य्जीवेक्ये शाखद्वात्पवैमित्यवेः तत्राऽऽचे पायाद-- जाद इत्यादिद्धितीयपदेन भद्र्त्रद्मण्येदव हि निखिक्वेदान्तच्चाल्रतास्पथेमिति धण्टाघोषः जीषैक्यस्य प्रत्यक्षाश्षगो चरस्वेन वेदान्ती यसुष्ड्यता त्यथ बेषयकत्वेऽ- परपितः स्यादित्याशटय। एवमन्ध्यमपि मिराकरोति--भन्त्पेऽपौत्यायत्रा्षंन ननु कृतः संल्याल्मक पएकतसंस्पाष्पे षमरऽसिरदिक्चाख्वात्पथे स्यादि - व्यश्रऽ3ह-- दौस्यादिशेषेण हिर्हेतौ यस्माद्धेतोः बारमार्धिकस्यभकाशत्वेना- ६मस्नीत्याद्यावाछकमरासमममेकथौववादिबदेकजीवबादिमोऽपि ते जीदः पत्यष एव साषारण्याद्धम्यंस्त्यतस्तग्राहातस्वानाकातदेकत्वसश्पारूयषमं एबविरबेदान्तरा- छरतत्पयीषैषथत्ये परिशेषाजिश्खापसिद्धाम्तारावः पुनश्तद बस्य एवेति भाबः ॥२॥

नन्वेवं तर्हि केकश्रतेस्ताप्वर्य किं जीषनानात्वे किंवा जवेक्ये नाऽऽचः। अपसि- द्ध न्तात्‌। नान्त्य स्वयाऽयेव निशहकतस्वात्‌ तत्राऽऽद-तथ इत्यादीन्द्रबन्यपा-- तथो इत्यत्र पु मुक्तिरेव घ्रह्मरमरूपेकयवपुः श्रतीष्टा ज्ञानन जीवस्य तु तस्य तस्य ततोऽज तास्पयामिहोति मुख्यप्‌ जत्र स्वप्रकाशाद्रतन्रक्षासमेकष्यविषयकाविष्याध्वसोपलक्षिताशिन्मात्र दत्यमैः। अपरं तु सरण्मेव तत्रापि शङ्क! समुरथाप्य तस्खण्डनं प्रतिजानीते--न बेत्यादिमुजङ्गपयातेन- चोद्य तं तै श्रतिर्जीवमस्य स्वबोधेन केवस्यमास्म न्विधत्ते। विधेया एवे प्रधानं ततः स्या- दिवं श्रतेहर्दिमेषं नु वाश्यमू ५॥

बोपेकय मिषः | २७१

भ्रुतिः- तथो इस्यादिः इह ससरे तं तं देषापिशरौराषर्डकिणयेतन्यरू- पम्‌ जीवं चिदाभासमेष उद्दिश्य अस्य स्वेति नेनवस्तदशूपद्वितब्रक्षातेश्य- विषयकापात्तिबद्धापरोक्षपमाषिश्ेषेणेति यावत्‌ केबल्यमस्मिम्पङकतवाक्ये विधत्ते प्रतिपादयति ततो देतो: बिषेयांश एब प्रतिपाथकेवक्यरक्षणस्तदथविशेष पब प्रधानं मुरूवं परतिपा्म्‌ भवेत्‌ एवमेव इत्थमेव श्रुतेः श्रुत्यबिष्ठबृदे- बतातेश्वरश्य हाद रहस्यम्‌ नु इति शिते एवं-- इति षाष्यं मव्‌ बक्त्यमिति सबन्धः | | तत्र हपु प्रतिपादथ।ति--परष्यवुध्यतेत्यादिस्वागत्या- परत्यबध्यत तथाऽमवदेवं लड़ भवेददिफ एव तथात्वे तिन भतङतजीव विमक्तिः संमतेषमररीकरणीयप्‌ तथाते निङ्क्तमुक्तेरू१ पेयां माजरविषयकानिरूपितश्रुतिमुख्यहातप्ंकल्वे सर्त स्यः प्रस्यबुध्यत | तभा तद्वत्‌ भवत्‌ एवमुक्तरूपः रुड आयात. विषः प्रथमपृर्येकवचनात्मकः बिषर एव निष्प्रयोजन एवेत्य भवेू भूयादिति योजना यदि मवदुक्तरीप्येष्टाहतश्ुतेः केवस्यमात्रविषयकं ताश्यय स्यात्त तलयुक्तमु- क्रूप मूताथकख्ङ्द्रय निरर्थकमेव भवेम भाषः एतेनात्र षक {ऽपरि धोत्यते। फडितमाह--तेनेर्यादय्तरारषेन तेन निरुक्नुपपच््युपपादनेन इह बाक्य इति आ।यकम्‌ भूतेति सज।त।सरूयातजीवकेवल्यापिति यावत्‌ समता मान्नाऽस्त- त्येवम्‌ उररीकरर्ण।य स्व।कर्तम्यमित्वन्वयः एवमप्यतरे कर्ज वब दि श्रुति र्य निरवकाक्त्वमाह्हय तत्मःधानमपि प्रति- जानैति--न चेत्तीयाधुवेन्द्रवज्य- | चेति जीवेकयपरथतीनां नेवावकाशस्तदमूमिरेव अनेकजीवानुवदच्छरतीनामेवस्तु वाधस्सव धनेति वाश्यपर्‌ ॥७॥ इति उछरीतिक एव यदि सिद्धान्तस्व्ं जीवेति भजो छेक इत्या पेक. आववािश्वतीनम्‌ यतः नैवावकाशस्ततस्मद्धेतोः अमूमिरेव-एकजीववादि- श्रुतिभिरेव अनेकेति अनुबादोऽबधारित इति वचनात्मत्यक्षादिपरपाणसिद्धानेक जीबाननुवदन्त्य एताहश्था याः श्रुतयः नते धिदाभ ईमा जजानान्ययुष्माकमन्तरं बमू् नीहारेण प्रता अश्या चपुृप उकथश।सश्वरन्तीति अन्धं तमः प्रविशन्ति भे संभूतिषुपासत इति

२७२ भ्याख्यासहिता-

योनिमन्ये प्रपयन्ते शरीरत्वाय देहिनः स्थाणुमन्येऽनुस्तयन्ति यथाकम यथा्चुत- मित्यादयः शतशः प्रसिद्धा एव तासामेवेत्य्थः तु पुनः अधुना खघवादिवि. चारावसरे ब।धे।ऽ स्विति वाच्यं नैव वक्तव्यमिति संत्रन्थ! ७॥

अत्रापि दपं स्फुश्यति--प्रगिवेत्यादीन्दषज्वा- प्रागेव तासामवक्राडारारोः प्रदहितत्वारिति एषा भिद्धा श्रतिः स्वाथवती ततोऽसा मुक्तिः कथं ज्ञेऽक्षचये बन्धः॥८॥

पूवेप्रकरण एव दृष्टिसिष्टिश्रशिचिचार एवेति यादत्‌ निगमयति--इतीत्यादि- स्वाथवतीरयन्तेन ¡ ननु भवल्वेवं, ततः ङक प्रकृत इत्यत आह~-तत इव्यादि- शषेण अज्ञचय इति च्छदः

एव प्रकरतशिष्येण प्रकृतश्रीगुरं प्रति प्रभ्न क्रते सति तमनु सर तावस्माचीन- गुरुशिपध्यसवादन साद्दयात्समाधतुं तं कथयत्ति--दतीत्यादिप्रबोषितया-

इति मग्र भवार प्रति केचिद्धिवुधाः समादधुः अमृतापणतश्वकोरव- त्परिपृणद्विजराट्करा इव ५॥

तत्रानुषपयपमानमाह--अमतेत्यायुत्तरार्घन चकोरेति चकारपक्षिणं परति यथा परिपूरणेति ! सृपूणचन्द्रक्िरणाः अमृतेति तन्मुखे प्रति क्वमेचारतः श्षुरक्षपणलक्नणपरमरिशिरीकरणेन समादषति तथा परीति पूर्ण- शरत्कालिकामृनकिरणस्षमसवाद्याभ्यान्तरनेमस्यशौद्कयशान्तिजाध्लिवन्तः

पक्षे पिद्धयोगीन्द्रवरदहस्ता इव एतादशः केचिदिवबुषाः पण्डित।: चको - रेति। हि सायं सततं प्राचीमेव तसंपूरणचन्द्रोदयाकादृक्षया पश्यन्भूददृष्िर्भवति तद्वद कसंदेहम्याहतनुद्ध भवाददं स्वरप्तथमोणमधिकारिणं प्रति इति वक्ष्यमाणधका- रेण मृतेति केवल्यप्रदम्रनोधभ्रकाशेनेति याकत्‌ समाद ुरिति संबध्यते ॥९॥

तमेव भकारे प्रकटयति--एकेरयादिन्ग्धरया-

एकाऽविद्या हि तस्यास्त्वपरिमितलवा बह्मसंछादनश।-

स्तांस्ताज्जीवान्पमरतीति श्तिकबरमवादद्वितीयात्मबोधावु तत्तञ्जीवस्य तनद्धुवकिगमवरादेव निम्बेराताता सर्वध्व॑मे कमेणाद्रयविमटचिदुार्मैव मुक्तिर्मवित्री १०॥

बोधेक्यसिदिः २७६

तांस्तान्‌ श्वस्वपतिनिम्बध्वेन प्रधिद्धानिष्य्थः इति हेतोः श्रतौति षेद. न्तमदवाक्यजादिष्येषत्‌ } विम्बेशतेति सषल्सवैलीयविभुक्तिः स्यात्‌ पिकं तत्तज्जीवीयनक्षावरणापिचा्चनिवृ्तिकमेण ताषत्कारपयेन्तमवध्ि शटाविघयाज््यप्रतिषि- म्बितजीवनिरूपित्तविष्नेयुुवस्वरूपेति यावत्‌ तदृध्वं तु कथं युक्तिः स्यादित्य. त्र ऽऽह--सर्वत्यादिशेषेण तदुक्तं सिद्धाम्तङषसिद्धान्तसूक्तिमन्लयुंपान्त्यपचेन- घासर्वमुक्तिपरिफरिपतसत्यकामसंकङ्पकाश्पितनगस्स्थितिभङ्गसगेम्‌ सत्यं स्वतचु धुखचिदूघनमद्धितीय युक्तोपषप्यमदहमहिमि विद्यद्धतत्त्वमिि भन पूवोदिमतास्व- सपूषैकमेषोत्तरोचरमतोपन्थसनमिति सकर्यथाश्रुतसापदाविकरीत्या खिद मध्यश्य- मतमेव चरमपरमसिद्धान्ततामापा्यते तत्वनुचितभवातस्तत्तन्पुपु्चुबुदधयनुभिवक्षवेष तचदाचार्यमवृततिर्नं स्वस्वमतपरतिष्ठापािषयेष्येव निह्लिलद्वितिसिद्धान्ततत्वरहस्व श्रीगुकचरणमतनप्रसवुष्पूयमाष्ठमिल्येव प्येवं निभस्सरसूरिषरेः १० तत्रापि फन्िन्मुमुश्ुः शद्कमान पदेति तच्छङामनु्च रं प्त्यप्यन्य भाशायौः समादमिष (त्यमिषपे---दा रघ्नगर्भतिप्रमृद्युपजास्या-- हा रत्नमर्मापरमाणबोऽधिका हिरण्यगमां अमवन्भवेऽस्मिन्‌ तथाऽप्यनन्ताः प्रतिमाभम्ति जीका: कथे ग्यवश्येव्यमरमाहूरन्ये ११ एसौति ¦ यदु पुबैपदये विधा तावदेकैब यचप्यजामेफामिष्यादेभवणाघ्यस- नादरणाच, तथाऽपि त्याः सम्त्यसह्वाः पत्येकं बक्षावरणनिपृणाः सप्रतिदिन्वां पवा शास्तेन बल्य यत्य मतितिभ्बरूपर्प तत्वकनेनोकताविधांशनारः तु स्वेतर- पधिरिन्य हरिनि ङूपिरतिण्वरत्‌ चि्कजनेतन्यरूपश्वरे क्यरक्त इुकिममोदयेवं कमेण प्रवनाद्‌ १य! वाटे सदथः 2 रदतचिष्मतिकैयरपा तिप्सदुपर मविण्यतीति तद युक्तम्‌ शनन्तरिरऽपममाभेष जीववियुक्ावप्यनन्तनीवीपकन्ध१ति धह ङ्कम्‌ समु बुद्धिस्थं कचिन्पुसुद्धमियथः न्य इतरे आचायौः ईति वक्ष्यमाणं ज्यदु- स्थाप्रकारमाहुरिीतिम्दमत्रःप्यनुृष्यान्वयः शिष्टे तु स्पष्टमेव ११ तीति किमित्यपेक्षायां तदथपश्चयति--भरे इत्यादिशिखरिणीष्वागताभ्याद्-- अरे प्रौे हेतुर्भुवि मवति तर्कैकष्टवमा- वपते ऽस्यन्ताभीषस्फरणनियमे तत्तिरिपोः 4 <

२५५ उ्याख्यामहिता-

अभावः सांसमंस्तदुपम इहाऽऽस्मन्थपि भव- दवियाणः सत्त्वे हदय रुतसंबन्ध उदितः १२

अ]! जरि हृयादिवच््छिभ्यत्वान्नीचसबोधनम्‌ यथा इति आर्थेकम्‌ ! पौर नयाोकदजिवऽपि सदुक्तियुक्तखास्माचीनाचायचैनीय इत्यथः एतादृशे नकत नपयकदेचिल्यभाद्मक्त हति यावत्‌ | मुषि मूतरवच्छेदेन अस्य. त; | बदात्यर{मावाक्पियकममानेयत्यक्रिषय इव्येतत्‌ तदिति घटाल्वन्ता- भावस्य परिदानम्‌ परस्मस्ययैः |

सांसयः ससगसतन्थी प्रागमावा्डक्षणः संसगोभाव इति धावत्‌ हेतुः कारणं भ्रात तदु षमस्तत्सद्शः इद स्वप्रका्चे आसन्यपि प्रतीच्यपि भविचायाः सनव तरिययं दुदयति तत्कायभूतान्तःकरणजनितसंसम एवेव्यर्थः उदितः पकशामान. हेतुम॑वतीति संवन्धः १२॥

नन भवतु ५१५ तािकमते भूतटे घटाव्यन्तामावभाननियमे लत्ससगीभावो यथा म्नद्क श्वासमन्धपिं अविद्यायाः सच्वेऽन्त -करणत।द्‌ास्याघ्यास एुत्राहमज् इत्य- रनवा्करण्‌, आनापि +य तन्निराकरणेन निवोणसिद्धिरित्यपेश्षायां तस्सक्षिपति- यम्य “स्यत्यादना-

परस्य यस्य हृदयस्य विनष्ट- ग्रन्थिरात्पपमितितः सुरायाः!

नस्य सस्य वन नत्तेदूाक्धा- यागनाङवरशताऽत्र विपक्तिः ३६॥

द्व(दव्यवह्थामपि कथयति हृदयस्य, अटकाराष्यासालसकान्तःकरणय- यर्थः ! सस्ये यस्य तसतिनिम्बातमने जीवस्येति शेषः अध्थिर्मिरुकराहका- ०८५द्‌ः; निऽजडामेदाध्य।स्‌ इत्येतत्‌ सुहृढायाः परमप्रबायाः एतेन विषय- सस्मन्‌प्रनाण समातनाप्रमेवासमावनासाघनविपरीतभावन।फटविपर्समतमावमामिषपश्च - देघप्रतिवरन्थेवेध्मं तत्र प्बन्यते भसिति डअद्वतव्रह्मासषैक्यपाक्षाक्छतेरिति धरावत्‌ ¡ विनष्टः प्रध्वस्तः बतत्ति रषं |

अत्र रकं | तस्य तस्य जीवस्य | तत्चदित्यादि तत्तदन्तःकरणकारणीभूता- सान त।द।८ यय) सविध्वंसेनेत्यथेः विशुक्तिः; विदिष्टा निरुक्तावि्ाध्वसितिरूपा वेद नैवस्यरक्षणा यावलसारज्धं बाधितद्वेषभानङक्षणा जीवन्मुक्ति भवति इति

7 | | 1 1 #

बोधकग्रासद्धिः २७५

तथा चनादिमावष्पाय। अविद्यायाः कार्याण्यप्यन्तःकरणाद्यान्यप्यद्वितीयन्रक्ष- तिनिम्बप्रहणयोभ्यानि त्त्रगुण्यान्वितान्यप्यनादिजीविपाधिमूत्ान्यनादीन्येव तत्तत्स्वः` न्तगंतनिरुक्ताद्ताविदतिनिम्नीमूतजीवान्माति स्वापादानीमूतोक्तष्पाविधस्तवन्धदर। वसारदेतु मूतान्यनन्तान्येवेति पर्यषसितम्‌

अन्तःकरणेकतादस्म्यख्पाहकाराध्यासतदूष्वंसयोरेव बन्धमेक्षप्रयजकतोक्तंः एवं द्रोणो वृह्पतेरंश इत्याविस्मृती ठोके चेश्चदूबौदिकाण्डरदेषु वटादिशारव।* रदेष्वपि वक्िष्वेशा मूजीवान्तरस्याप्येकस्मादुलयत्िदशनं कथं बन्धादिव्यवस्था चे चेच्छृणु ! सर्वमिदं बृदयोगवासिष्ठाभिषमहरामावणीयनिवौणपकरणोत्तराधेग १५ - विशद्युत्तर्ततमसर्गस्थाटवशचश्ोकटीकायामानन्दवायेन्द्रसरस्व्तीभिश्िन्तितम्‌

त्था नन्विदमयुक्तम्‌ चतुष्यपि शरीरेष्वेको हि विपध्चिञ्जीवो योगी क।4- वयुहध्विव विभक्तः स्थितः तस्य पश्चिमशरीरे विप्णुमद्ादाञ्जानेन निर्वाणपरा कोऽम्यः पुनः पर्वविपध्यिच्छशेरे चन्द्रोपासनया चनद्रलोकं यायात्‌ नटि पकेस्प एव जीवस्य कचिन्मुक्तिः कचिद्‌ बन्धश्च युगपत्समञ्जसो मुक्तिपरस्म (निर्‌. त्वपरिच्छिन्नत्वयोरापतेः |

चैकस्य देहचतुष्टयधारणन जीवचतुष्टयभावो जीवान्तयोसत्तिरवा यु! जये चतु्धीविभागे पृबेजीवस्य नाश्ञाप््तेः द्वितीयेऽव्यभिनवोपपन्नानः कामकभवासनादिवीनाभविन ससारनापत्तः | नच भागपरेविच्यमिव बन्ध. मोक्षवैचित्यं कमेभिमीयया वाऽविरोषेन निर्वोद राक्यम्‌ ; माक्ष कर्मलन्त्रत्वात्‌, वरिश्वमायानिवतिश्रुत्तिविरोघाञ्चेति चेष्सत्यम्‌

अयमत्राऽऽशयो मगवतो वसिष्ठस्य क्ते | > जीवो नाम व्रह्माकाशादसिरिक्त. कश्चिदस्ति ब्रह्मैवानायन्तःकरणोपाेषु मायय। विभक्तं तदतकममक्रमवासन। लु सरेण संसरदिव विभाग्यमानं जीव इत्युच्यते तत्रान्तःकरणानां दीपवत्‌ बहन भरने एकत्वमुपचयश्च मवति एकष्य योगदेवतप्रसादादिनिमित्तवश्षायगपद्विह द्धनिकदेशमेग्यकममोद्धवाच्चानेकभावोऽपि भवति

तत्र॒ यदा बहूभां जीवानां वुल्यदशाकालभोण्यसमानकामकमेवास्नं द्ववमतद्‌, तद्भोगाय मेलने एकजीवत्वमेव भवति य।वद्धिरुददेशभेगदेतुकभारमवं ल।घवादेक- मेव भोगायतनं शरीरं संपद्यते यथा युधिष्टिरो धर्मस्येन्द्रस्च मेट~नैक) जीवः | यथा वा अङ्खंनजीवो द्वयोटिद्रिणोनेरस्य मेरनेनेकः यथा वा नङ्कुर- सदहदेवयोरिनद्रस्या्ेनोश्च मेकनेनैको जीवः द्रौपदाश् नादायनीनरक्मीमौर्मश्च मेखनेतैको जीवः पन्चेन््रोपाख्यानादिपर्याठोचने प्रयिद्धः भथा सप्नैवौयः. ञन्द्रशापात्‌, अगस्यवतरि मेरनेनेको जीब इत्यायुदयमू

२७६ | ध्याखूयासदिता*

एकस्य जीवश्यानेकोपाधिविभागेऽेकजीवताऽपि इन्द्रहन्तारं पुत्रं कश्यपाद्े आप्याद्यनितवेन सुप्ताया दितरेक्नवेकशषरीरकस्य गर्मश्पन्देण पथमं सप्तषा छदने सप्त जीबाः। तस एककस्य सप्ता हेदने जातानामेकोनपश्चारन्मङतामिकोनपश्चादाज्जीषाः सपलाः बरेक्षुट्बंरदीनां शारवाकाण्डश्हां पतिशाल्ं प्रतिकाण्डं प्ररोहेण जीवनदशनात्‌ एकस्य नानाजीबासनौपाधिको विभागश्च परसिद्धतर एव

इस्थं प्रङूतेऽपि चतुणां जीवानां यावत्समानकामक्रमीषटूमवमेकदेहतया राज्य- परिपारनम्‌ विशद्धमिश्नदेशभोग्यकमीधुद्रवे देहादिविभागे दिगन्तरभसर्पण- मति कड्पने धा एकस्यैव विपधिण्डीबस्योपानिविमागेन मरुदपुजीगमावोऽमूदिति कर्पन वा एकमुक्तो सवैसुक्तिप्रसङ्गः

बहूनां मेटनेनेकजीवारम्भे तस्यामिनवस्य कर्मीमावात्तसारानुपपतिः | भारम्भवदिनाभिनवनीवो्यत्त्यनभ्युपगमात्‌ गङ्गायमनयोर्मेरनेनेक्यापप्ता्पि अभि. नवगङ्गोत्पतिवुध्यमोषन सैवेयं गङ्गेति प्रस्यमिङ्गया हयोरप्यकगङ्गास्मनाऽबस्यानवद- नादिजीवयोरेदेक्येनावस्थाने वाघकामाषात्‌

उपाबिद्वयस्य मेषटनेनैक्य उपहितेऽपि परेनेकयस्य सश्प्रत्ययसिद्धस्वात्‌ एक- तवनापि प्रानकर्भमोगसंमवात्‌ एवमेकस्य चुर्जीदभावे परस्यमिहया चतुणामपि प्रारनजाविादमेदेन तद्रतकामकर्मवासनारार्शनां चतुधा बिमागेन व्यवस्थितेः संसारे- णोपपत्तिः तत्र एकस्य सुक्तावप्यपरस्य ज्ञानामावात्यंसतणोपपरतिश्च

चैव मुक्तिफरस्य पाक्षिकष्वपरिङिनत्योः प्रसङ्गः व्यष्टिजीवामुदावापि समष्टि्िरण्यगर्भर्जावस्याधिकारान्ते मुक्तिवदुषपचेः महि समध्यातममनो हिरण्यगभश्य तच्वक्ञाने व्यष्ठीनां मुक्त्यभवे पाक्षिकपरिश्छनं मो्ठफटम्‌ ; यत्र॒ वतमानेऽपि

न्या्ेसमष्टमेदेन सुिसंकरस्तत्न सांप्रतिके जीबमेदे सति प्राक्तनतदमेदमात्रण सुक्तिसंकरापादनस्यानवस्षर एव मूयश्न्ते विश्वमायानिकृत्तिः, इति श्रुतिरपि ततूतज्जीषोपाविह्ृत्स्नवजानिवृ्तिपरा अन्यथा एकयुक्स्येव जञानदान्यानामपि सर्व- जीवानां पक्त्यापत्तेः तयो यो देवानां प्रत्यबुध्यत एव्र तदमवच्यर्षीणां तथा मनुष्याणाम्‌ बहवो श्चानतपप्ता पूता मदूमाबमागता हइत्याधनेकशुतिस्मृतिवैयरथ्या पतेश्व |

चेदानींतनमन्दा भिकारिणो भाविबहुतरजन्मरभ्यमोक्षप्रस्याञ्चया साघनानुष्ठानं स्थान्ममेकस्यानेक्नवि मावे कचिन्मोक्षेऽपि कचिह्न्धानुबच्यनिव्षिः स्यादिति शङ्क- बाऽनिर्मोकष्चङ्कानपायादिति वाच्यम्‌ मोक्च्नाघनानुष्ठानपषृसेः स्वङ्पमप्यश्य

बोधेकयसिदिः। २७४

धस्य भायते महतो भयात्‌ नदि कल्याणह्ृत्किद्‌दुगतिं तात गच्छति भने - कजन्मसंसिद्धस्ततो याति परां गतिमित्यदिस्मृतिप्रामाण्यानुरोषेनो्तरजन्मु नाना- जीवासना विभागस्य विभागे वा सहैव साधनसंस्करि्षिभागात्सर्वत्र ऋरमेणावस्यं नादयस्य वाऽनुमानेन साधनानुष्ाने पवच्युपपतेः

वार्णित। हि तथेव भिक्ुजीवटो(शतो)पारूया भिक्षोः साषनानुष्ठानबतः पापणा- दिकसकश्पप्राप्तनानाजीवभावस्यान्ते शतरुद्रमावे सर्वषां तद्विमागजीवनां सञानाव- पिमंक्तिशति चेव सवैजीवमक्त्यनापत्तिः इष्टापत्तेः मायादृष्टया मायान-

य्य | खूपमस्ये॒ तभपलम्यते नान्तो ने चाऽऽदिने संप्रतिष्ठा निष्येवं

सा जगन्मूतिस्तया सर्ैमिदं ततमित्यािस्पृतिसिद्धत्वात्‌ तस्वदृष्टय। तु जीव पव नास्ति करय मुक्त्यनापति , भतोऽन्यदार्वमिति श्रुतिविरोधः तध्याः शरुवे- व्यक्स्यार्तिमात्रेणाप्युपपसेः प्रवाहानन्त्येऽप्यविरोषात्‌

चरमस्पक्तिनाशञस्यैव प्रवाहनाक्चतया सवैजीवसंसार वरमव्यक्त्यिद्धो तक्नाश्च- स्याप्रसिद्धेः प्रहृते तु पश्चिमबिपश्चित एकस्येव मगवद्भक्तिपरिपकोदिता्दनु- ग्रहाउज्ानदाभो नान्येषामिति तस्य एकस्येव मुक्त्युपपािरितीति नचैवमपि संण्या- बन्दनभ्मिहोन्रादिनित्यकाम्यसाष्ारणकमेण्येव निङ्क्तरीत्या संभावितस्वनानाल्वप्रयुक्त - स्वनरकाविभीस्यवदयंभावादिरङ्कया, भरवृच्यमाव इति वाच्य

किं निङ्कशा्ार्थज्ञानत्पकूक्मपवृत्यभाव भापाचवेऽनन्तरं वा नाडऽचः जसेभवात्‌ नान्त्योऽपि स्वरपमप्यस्य पर्म्येस्यादयदाहतस्पृतिभिरेवेश्वरार्पणेक- बुद्धया कमणि प्रवृत्तः संभवात्‌ तस्मादुक्करहस्यानाकटनमूलिका एवेयमाश्का इति शान्ते भव तेनात्र दत्तदपि प्रत्युक्तम्‌ यत्केश्चिदु च्यत सिद्धान्ते अविद्यारूपस्य कारस्यानादिस्मात्‌ प्रतिकल्पं ताषत्‌ दिरण्पगमोणूयप्तमष्टिजीवानां ! ब्रह्म वा इदमग्र जासीत्‌ तदात्मानमेवाबेदहं बक्षाष्भीति तस्मात्‌ तत्सवैषमधत्‌ ' इति श्तेश्तत्वक्ञतवेन युकः संभवात्‌

तथा तदूथो थो देवानां प्रवुध्यते स॒ एष तदभवत्तर्षींणां तथा मनुष्याणा- मितिशरते्यैष्ठिजीवानामपि तच्छङ्कानेन बहवो ज्ञानतपसा पूता मदूमावमागता इति सपतेः शतशो पुक्वानच्नाय स्वपा एव जीवाः समुपपरस्तत्त प्रत्यक्षादिसकरूप- माणविरुद्धमेव जामरति सर्वत्र तद्ानन्स्यस्यैवोपटम्मादिति मिरुक्तरीत्या शालला- इृहादिनिदर्ष॑नेन नौबानन्त्यानुमूष्युपपचेरिति,दिक्‌

ननु सत्र यो यो धूमवान्‌ सोऽभिमान्‌, इप्यादिवत्‌तच्छब्दानावृत्यैष मान्ममिति

७८ घ्याख्यासहिता-~

चेत्‌ तज्निमि्तमेदेन व्यवस्थायाः सूपपन्नघ्वात्‌ तदुक्तं मदीयसाित्सारीध- पष्ठरण्ने वीप्सां प्रहृष्य - किं चा$ऽकणय वीजं त्वं यत्पदे तत्पदऽथवा द्वित्वापन्नस्तु वीप्सायां यत्र साङरधपूचकः अदेश्य वर्तेते तत्र नोत्तरत्र युज्यते यो यः साधुः वन्यः स्यात्‌ ष्ुक्तो जसवित्‌ यत्रोभयत्न॒ बीप्सेव कमभेदविक्षया तत्र रूपषटूयेनैव यत्तद्धनां सवैसंम्रटः यं यं विषयमादत्ते बुद्धिर्णोधविमूषिता तं तं तुभीकरोस्येव सतीव स्वपत्तीतरम्‌ सोऽवयव एवैति कान्तायाः स्वान्तं आङ्चुमे। ध्रुन्तं चिन्तथे यं वं हन्त शान्तिः कुतोऽन्सतः॥ इति विस्तरस्त्वेतद्कायमेव सरसामोदाभिषायामनसंधेय इत्यं पस. कानुप्रसक्स्य १२॥ अत्रापि प्रकृ-शिष्य एवाऽ5ऽशड्कते -- एवमित्यादिकस्तमधरया-- एवं स॑वन्धनारोऽप्यपरमाति कदा केन वा स्वेति राड्न- पड्कमतङ्काङ्कमके समभिजगदिरे बद्धततं द्विया ध्वस्तां व्यक्तं जातिस्यजति किल ण्था तद्रदेवोज्जहाति प्रत्येकं जोवमेवं भवति सपरचिता म॒क्तिरित्यार्यवयांः॥ १४॥ समाधत्ते प्रकृत एवाऽऽचाःः प्रकृतस्नमानरङ्क कंचिन्मुमुद्चु प्रति केषांचि- ` दाचा्याणां समाधानमनुवदन्‌ अयि सद्ररो इत्यार्थिकम्‌ एव प्रक्तनपचोक्तरात्या सेबन्धेति अहमज्ञ इति सवसमनुमूयमानगृखाविधाकायंमूतान्तःकरणतादास्याध्या- सध्वसे स्यधीव्यथैः सा मृलावि्या निरुक्तसंवन्ध कारणीमृतेति यावत्‌ केन करणेन कदा कसिन्काटे बा तत्तञ्जीर्वायनि रुक्तान्तः करणाध्यासरुक्षणसब- न्धध्वंसदेपुपु तद्यो यो देवानां प्रघ्यनुध्यतेल्यादिश्वुत्पा बहवो ज्ञानतपता पूता मद्‌ भावमागत। इति स्मृया चासंख्यातनुक्तपरयोजकेषु तच््ज्ञानेषु जतिषु सत्स्प्ये- कक्यास्तदुपादानीमूतायस्तिवदाषेयायास्स्वयाप्यष्वस्ततव।त्कदा वेति प्रभः समुचित एवेति मावः उपरमति विनदयति इति निरुक्तप्रकारेण राङ्केति शष्ाखूप एव पङ्कः कदं मस्तेन रिप्तत्वाव आतङ्कः रुक्तापशङ्गास्वातङ्ग इव्यभिधानात्सतापस्तेनाङ्को मुखका-

योधङ्यासीदिः २७९

रिमिरुक्तणः कलङ्को यस्य तम्िदर्थः वंविदूवुभ्युं प्रतिं इत्यप्यार्थकमेव एके केचित्‌ आर्येति पूज्यतमेज्यास्तच्वनिष्टा इति यावत्‌ तु पुनः यथा जातिधैटत्वादिसामान्यद्प। प्रसिद्धैव सा तावत्‌ ध्वस्तां नष्टाम्‌ व्यक्छि घटाद्यृतिम्‌ त्यजति किट जहात्येव तद्वत्‌ तत्तस्यमेव बुद्धेति त्वसाक्षात्कारिणमेव हिरवधारणे अविद्या प्रस्यकं जीवं निरुक्ततस्वसाक्षाकारक्षण एव } उज्जहति पूनः संसगेप्रतियोगिक्त्रेकारिकामाव- लक्षणोक्कर्पेणैव जापि नतु घरादिञनिन तदाभरिताज्ञानविषयताव्िचित्कारम्‌ जहाति स्यजर्तासथः ण्वमनया रीत्या मुक्तिः समुचिता युक्ता। भवतीति। सममिजगदिरे श्रुपियुक्त्यचुमूतिपृवेकं समादधिर इति संबन्धः १४ नमु एवमपि अविद्या तु व्रह्नातेकवविषयकतच्चसताक्षात्कारादधिना्यं -नतैताव. ताऽपि प्रयास्न नाश्ष्ठुपगत।ऽभूदिति तस्यां सत्यां पुनरजानेनाऽअवृतं ज्ञानं तेन मह्यन्ति जन्तव; दपि स्मरतः सतारापततित।द वस्ध्पमेवेति चेत्‌ सत्यम्‌ एवमेष विद - ग्वमतिकश्चाखान्चे१"कुशरं कंचिन्पुमृद्चु प्रति अन्ये अच्याः परमपूज्याः प्राचीना- चाया: प्रतिजीवमविया भिनेव।स्तीति देतोस जौवास्ता अविदाश्चानन्ता एव्‌ सन्ति इति चोचुः, इति सञुपदिशत्ति--नतावतेत्याद्‌न्दक्जया-- नतावता नाश्पागताऽम- ज्ज्ञानाद्‌विद्यति विद्ग्धमन्य भिनारऽस्त्यविया ्रतिजापरभव तं तास्त्वनन्तां ईति चोचर्च्याः॥ १५॥ भैस भवतु एवमज्ञाननानात्व, इन्द्रो मायाभिः पुरुरूप ईयत इत्यादिश्रुतेः तथाऽपि कथं बद्भक्तव्यवस्था उावरताऽभव्यत जाह-ततद्विचेत्यादिमचमयृरेण-- ` तत्तद्िया तत्तद कियामपहत्य तत्तन्भुाक्त नाधयतीति स्वरसेन संसिद्धाऽयं सब्धवहारः सकलोऽपि जीवानन्त्यात्कांऽपि विरोधो मतेऽत्र १६॥ भके वृद्धसंमतिमप्याह--न कदाचिदिवयादिप्रवोषितया- कदाचिदनीदरे जग- द्ववतीस्येक उदीरयन्ति यत्‌ तदपीह समञ्जस स्फुर- त्थवरिश्टामित जीवहश्तिः १७

२८० व्याश्यासहिता-

इदं जगत्‌ साक्षिप्रत्यक्षं द्वैतम्‌ कदानित्‌ कक्षिश्चिदपि भूतादिकाङे अनीटशम्‌ अनेवंमूतमत्ि किं पु यथाऽचयासज्जडदुःखात्मकत्वेन प्रतीयते तथेव सदा मवति इति एके रिष्टा यदुद्ीरयन्ति कथयम्ति। तदपि इह मते जवशिष्टेति मुक्तेभ्य उवैरितानन्तजीवदृषटरित्यथः १७ उक्तमते संक्षेपश्चारीरकवाक्यमप्यनुङरूयति--इति सतीत्यादिदुतविरुम्बितेन -- इति मतीदमपीह सुसंगतं सक लवाच्छनेसातिगता चितिः! सकटवाङक्मनसंग्यवहरिभा- गिति वचः सफलत्तपदोरेतपर्‌ १८ एवं सिद्धान्ते सति इद सतिकद्धैतशासरी यसुरदिटिपक्ष इसयथः। इं वक्ष्यमा णत्वेन बुद्धिस्थत्वास्ाक्षिपव्यक्षम्‌ एतादृशम्‌ कथं तदिचयत्राऽऽद सकरेत्या- दिना तदुक्तं रंक्षेप्षारीरके--ब्ह निगद किमत्र वदामि वः उणुत्त संप्रहम- द्वयशासने सकट्वाङ्मनसातिगता चितिः प्कस्वाङ्मनसव्यवह्‌।रभागेति इति दैरशम्‌ सकठेति श्रीमत्सवज्ञात्ममुनीश्वश्चरणेरितिपिस्य्थः वचोऽपि सुषंगतं भवतात्यन्वयः १८ तदेव घुसांगत्यं विशदयति--जनेत्यादिनोक्तवतेनेव-- जनटस्ाऽसिलमव्यवहारभाग- गताभिदेव विमक्तरसा चितिः, हति रहस्यामिहादयशाक्लमे करुणया किल तेः प्रकटीकृतम्‌ ३९ हदमतिरदस्यमेवद्वैत्चाछ्लगतं निर््तबचने प्यैव)्त चर्विः सछुभ्तिमिस्याष तीति १९ त्रापि संदिदानं कंचिन्पुमुक्चु प्रति केऽपि सचायोः प्रकान्तरेणेब समादधुरिवि भामिषचे--एवं चेत्यादिप्रदर्षिण्या-- एवं चेज्जगदपि किं तनोर्पविथा- काचिद्वाऽस्त्यथ नियतेति संदिहानम्‌ सर्वाभिर्विराचेतमस्त्यदः परोऽत्र नानातन्ताभरिव चेति केऽप्यवोचन्‌ २०॥ एवं वेषं नानाविषासु अनन्तानादिमावसूपातियाद् मध्ये काचित्‌ भनियतै.

बोिकयाभिदधः २८; वाधा जगद्धिश्च तनोति विस्तारयति किंवाऽस्ति काऽपि भय परमेश्वरीयविश्वकरमम- कसिसृक्षाऽनन्तरं काचित्‌ नियतैव जगत्कारणव्यक्तित्वन नि्ितरैव जगरत्तनोति इति संदिहानं शिष्यं प्रति केऽपि पूर्वाचार्याः अत्र रोके नानातन्दरुभिः पर इषाद हदं साक्षिप्रत्यक्षं विश्वं सवामिरेवाविचयाभिविरचितमस्तीति सवोचनिति योजना एवं नात्र विनिगमनाविरह इत्याशयः २०

ननु यदि सवाभिरेवािधाभिरीश्वरेच्छया जगनिर्मीयते चेत्तहिं सर्वेषां बीवानां प्रतयक्षप्रमायां घटदेधिशेषः पृक्ष्महशाऽमि कोऽपि नेव भायात्‌ त्वनुभवसिद्ध एव तथाहि घटस्य पूर्वदिक्स्येन देवदचेनासौ यथा निरीक्ष्यते तथा तेनैव प्रतीचीगतेन तथा यथा दिवा अवरोक्ष्यते तथारत्रौ तद्यथा स्वेन गृह्यते तथा जन्येन हति देशकाट्प्रमात्रादेभिदा ऽतर परतिपरमेय वैरक्षण्यमनुभयते एव सृष्ष्मदमिरन्बयव्यतिरेकादनेत्याशक्कमान चिन्नि्चप्ं प्रति भगवद्राच- स्पतिमतानुसारिण एवं समादधृरित्याद-मयेत्यादिष्रर्न्या-- भया षट उदीक्ष्यते बत यथा तयानन्यननोा सुस॒र्षमतमतन्मिताविह विंहाष भटक्ष्यत ) ततः कथमिदं भवेदिति विदग्धबद्धं पर जगुः सपादे भामतीमतविदौ व्यवस्थां बुधाः २१॥ हवति भतिश्येन पृक्ष्मेति सूक्ष्मतम तथा तत्रापि प्रुठरामत्यन्तं तथा | एतादृशी य। तन्मतिः घटममा तश्यमित्यथः भनोपसर्गेतमवृस्य। बाषदिधु रष प्रतिबद्धस्व बोध्यते सूृक्ष्मपदेन श्युद्धसत्त्वकाथतं २१ का घाऽत्र व्मवस्थत्यत्राऽऽद-~स्यारिष्यादीनद्रवजया-- स्यापपरत्यवियं जगतो विभेदस्तं तं त॒ जीचं प्रातिकस्पि्तात्‌ ! तस्रत्यभिज्ञाऽप्यत॒टं समत्वाद्धान्तिः प्रदीपाङ्कुरवन्मतेति ॥२२॥ तदुक्तं सिद्धान्तविन्दौ भविद्याभभामूतं चेतन्यं नीवः भविधादिषवौमृतं वितन्यमीधदः भर्हिमिश्च पक्षि जविधामानात्वाञ्जोवनाना्ठम्‌ पतिलीषं प्रपश्च- मेद; इममेव चाबच्छेद वादमाचश्चत इति नचैवं तटं यो यहदतेन घटो इष्ट; एवायं मया इष्यत इति भत्यमिन्ना कथमिति वाच्यम्‌। भत्रातिाददयपयुक्तरौपज्डाल- परत्यभिङ्धाबद्भान्विमाब्रमृढकष्वात्‌ एतेनेहापि हषटिपृ्टिरेव ज्ञेया २२ ननु परिव प्पश्चमेदाङ्गीकरणे कारणं ठु देश्रादिभेदेन प्रतिप्रमायां म)पमेपेक्येऽपि [विशेदोपढन्भो बोऽप्चुपन्यस्तः तावत्‌ निष्यद्गयवृ्यो विननषास्तु मनभ्डा एव ३६ _

२८. ञ्पाख्यासाहता-

इति वदतां वेशेषिकाणां भते समवन्नपि सिद्धान्ते तावत्‌ ` माकाशवतूसवेगतश्च नित्थः ` इति श्त्या निरवयवसरेन तऋह्द्टान्तीकृत आकाशे निसगेदुरुम एव चास्य साक्षिमास्यत्वात्‌ प्रमाविषयत्वमेव नास्ति प्रृते तु प्रमेवस्यैव विचायत्वादिति सांप्रतम्‌ णतदस्वरसाद छ्पादौ वा ईति सवाश्चव्दमुदाहरणान्तरस्यवोक्तस्वात्‌ तथा नवारय प्रतिजीधं प्रपन्चमेदवादस्तेनानेकजीववादेऽपि इश्िसृिवादश्च इत्या- शाङ्किन प्रकृतदिष्यं प्रति प्राक्तनाचाय णव एतादृश्चच्चद्धाधनचुवदनाह-भाकाश्चेति . मन्दाकान्तया-- आक्ाराद्‌। निरवयप स्याद्िशोपः प्रभायां रूपादां वत्यनचितामदुं व्यावहारिक्यलं ततु मता य्राद्यत्यवरामवदन्वःऽपिं कमन्धधीक्षा मायाविद्यामिदुपममनास्याध सर्वव्यवस्थाम्‌ २३॥ नेतरमाव्‌ अरे परयातः व्यावहारिकीं निखिरुन्यवद्‌।रनिर्वारिकिश्वरपृष्टदते सता आद्धःयवसोमाद्षिवन्त काच वुमत्छु प्रति केऽपि कभन्द्‌ति भिष्चुः परि कमन्पत्यमरचतान्द्राः पश्चदरयन्तम॑तद्वेतविवेककारादय ह्य्थः मयति माावद्यसाः मदुस्वाकाराद्धत।; संवव्यनस्यां साधु सनल्लासा्यामरद्ध्‌ यथा स्यात्तथा जवः त्स्यनवथ.| पया चात त२्५।११न परव चिद्‌ नन्द्मयनरह्नप्रतिनिम्यसमन्विता | मार्जः सत्वयुणः प्रङाताहतिवा < | रात दूुध्य।वडाद्ग्या मायाञवरयय मत इत्‌ | =नाञङ्काद्याद्‌ः इयाना वम(दिसस्कारा एव शिष्टं तु स्पष्टमन॥२२॥ नदं भचतु एवे मायात्रियवीयदरस्तथाञपमि कथ तावता सरवन्थवस्था इलय- ¡49 ~ 1 वला वतर. रक म~~ रपाधः प्ररुतितामपयाति माया सप्यावहारिक जगत्यापि जन्य एव जीवापयिमवातिं तञ तथा द्यावेया मा भातमासक इदहत्यखिलं वलक्षम्‌ २४ युद्धाद्ताचन्मान्य बरह्मणः सकलजन्यजगज्जन्मा्भिन्ननिभि्तकारणवोपाधि- त्यथः एत।टक्ती माय। सांन्यावहारिकेति सम्यक्‌ प्रसक्षाद्पिमाणद्धा थ] स्यवहारः प्रमातप्रमेषादिप्रपश्चस्तत्र भवं तच्च तज्जगत्‌ दृश्यं चेति तथा तत्रेति घरावत्‌ ¦ जन्य एवेत्ति जायतेऽस्तील्यादिग्रसिद्धमाथमिकविकारवस्येध तु जनाद प्रकृतित निरक्तकारणताम्‌ उपयाति प्राप्रोति

बोधक्यमिददः | २८३

तथा तद्वत्‌ सा मनिनसच्वप्रधाना मूलप्रकृतिः जीवेति जीवोषापिः सती प्रातिभासिक एव हिरवधारणे ब्ह्ज्ञानन्यवाध्य पुवल्यथः तादश 5 प्रियाप्रियोपेक्ष्यत्वादिरक्षगे जन्यजगतीति यावत्‌ तथलयत्रापि योञ्यम्‌ निर कारणं भवतीप्यतत्‌सिद्धान्ते अखिलं संपूण पक्रियाजातम्‌ वलक्षं वक्ष धवट इत्यमराद्रपरमघ्ताति सबन्धः एवं द्ुक्तरजतदस्तथाल कपु त्वनेव २४ अथ प्रकत एव प्राक्तनः शिष्यः स्वाचा्यं प्रति प्राचीनोक्तजीवेश्वरपिषधक सवंमताविरोधोपपाद्नमनूय निगैरिततनपनिरूपणे याचते-मनज।न इत्यादिशादंस ` करडितेन-~ अज्ञानप्रतिविम्बविम्बतदवार्छनेरावादेरभ- देकानकङरीरभिद्व्याभलमन्जीवक्यवारन ' म॒क्तागुक्तनिरूपणेन पनमा मवानिरोधस्नथा प्येतनि्गंलतेकरस्यवपुषो जीवेश्वगावनर्यनाम २२*५॥

अज्ञानपदं सवेतरान्वेति तेनाज्ञानप्रतिविम्वेशवराद्‌ः अक्नविभ्ययेष(दश्च | तथा तन्छन्देन अज्ञानमेव तेनाताच्छनेसवादव्य तेः शीमत्‌भन्तपञचाररका ताय ध्रीमद्धिवरणाचायैमगवदूमामतीकारोदीरितेश्वरवाद्‌. मदेलयैः अद्रेः) विषयतासंबन्धनेवेति भावः ; परस्परमिति षः स्त्र तथा | एकेत्यादि एक- शरौरानेकश्चरीरमिदा यो द्विर्िविध एतादृशः अत एवाभिठमन्‌ श्रीगदाडवादाचा- यादिसवपूर्वगुरुवरसंमतसेन तत्तदूमरन्थेपु समन्ताद्‌ भानन एनाहशश्धासौ जीवेवेधत्र)द्‌ एकजीववादश्चेति तथा तेन सहापि परस्परमिति यावत्‌ |

चः सञ्चुच्चये तथा मुक्तेति बद्धसरक्त्यवस्थो यदनेन चेप्येलव्‌ मनति तत्तन्मतेषु विषयतासंम्बन्धरक्षणस्ववतैनरूपभजनश्च्टी तेनैलथैः तत्रः यरि रक्षणागौरबास्वरसस्तद्विरोधान्तमेकमेव पदम्‌ तथाच एवमत्र व्युसख्तिः मतानि अज्ञानप्रतिमिम्बितचैतन्यमीश्वर्‌ इत्यादीनि परतिपादिनसिद्धन्तनातानि भजन्ति स्वीकुर्वन्तीति वथा णतादश्ा स्वे संपूणेपूरवाचाययास्तेषां बोऽत्रितौष एकमस्य

सोऽप्यमूत्‌

भोः ्रीमत्सद्भुरो श्रीचरणेकप्रतिबोधितयुक्तिशतैरमवन्‌ तथ।ऽपरि एतदिस्यादि एतस्मात्‌ निरुक्ताविरोधसाधकयुकेशताननिग र्ति परमपचेलिममृद्वीकाविस्युर्‌ नच ए्वयमेव बहिः प्रकालमानमेतादक्ं यदैकरस्यमकमस्ये तेन वपुः घ्वरू५ सास्मै

८४ ` व्याख्यासाहिता-

वयेति यावत्‌ तारां जविश्वरो उन््यतां गां प्रति भीदरणकमरैः प्रकटं यथा तौ मविष्यतस्तथा उपपाधतामिति योजना यद्यपि तत्तन्मतमेदेम शतं प्राक्छा- बुख्छा एव तथाऽपि सर्वैकमत्यतरस्वरूपाविरेवोस्कङिका मे नेब उपशाम्यतीस्यतस्तदेव

च, ७५, कक

मां प्रति कृपयोपदेरयमेवेति मावः २५ एवं शिप्याभ्यर्थनानुकम्पितचेताः श्रगुशश्तदीप्सितं विवक्षुस्वदुपोद्धातत्वेनाऽदो न्तं स्पष्टयति-यथोर्वमित्यारिशिखर्ण्या-- यथोध्वं प्रामाण्यं भवति एह मुनीनाप्रपि पदे ततो ऽस्मिन्वाक्यत्वात्तदमटधिया वाच्यमनघप्‌ अतोऽन्येषां पक्षाः मकलविबुधानापपिं ममुः सुरेशानां पक्षे बत मगवतां वातिंकर्ताप्‌ २६॥ पदे पदशन्दवाच्ये स्माकरणे मनीनामपि तस्रणेतुसूत्रकारादिपाणिन्पादिक्रषी - णामपि हिरवधारणे प्रसिद्धौ | यथोध्व॑मेव यथोत्तरं भनीनां प्रामाण्यमिति ततूपर्मिाषया पूकपूवङ्न्यपेक्षया उकत्तरोत्तरयनेरेव वचःप्रामाण्यप्राबस्यं मवतीति प्रसि- द्धमेव यथा वर्वतीत्यथः | ननु एवं मवतु दृष्टान्तः किमतः प्रत इत्यत्रा ऽऽह -- तत इर्यादित्रिपाया मस्मिन्परङते उचरमीमांसाश्ञाक् वाक्यत्वान्मीमांसत्वन वेदवा- कया्थदिचरेकप्रथानक्ाखछत्वादिति यावत्‌ तथ्यथेत्तरमुनि प्रामाण्यम्‌ जमर्चिया सर्व॑ज्राऽऽन्ध्यगन्षविधुरेण वुधवरेण मनप नि््य॑लीकं यथा स्याचया बाच्यं पूर्वमीमांसाया जैमिनेः पूत्रकाराद्वगवतः शबरस्वामिनस्तदु चर्ठनेभौ- ष्यक स्येव प्राबस्ये ततोऽपि तद्वार्तिककारस्योत्तरमुनेः कुमारिलिमद्राचा्यष्यैव प्राबल्यमिति सर्वसुरिविराक्गीकृतत्वमसिद्धेव।क्याथग्युतपत्तः पद्ग्युतपत्येकायचत्व- प्रसिद्धेश्च वक्तव्यमवेत्यन्बयः | एवं तटस्थ प्रति मप्यस्थरीस्या इष्टानतं भ्पष्टीछत्य ततः किं प्रहृत इत्याकाशक्षितं पूरयति--भत इस्यायुत्तरार्भेन अतः प्रतिपादितवेदिकेकश्ाख्ञीययथोत्तरमुनिपा- माण्यनियमाद्धेतो रित्यर्थः सकडेति पक्षाः सिद्धान्ताः बतेति हष तत्र दुः भातिकेति पुवेतन्त्रवच्चदममुनित्वे यतो वार्तिकाचार्येषु एवातो हेतोः जन्येषा- मित्यादि पक्षे राद्धान्ते मञुरन्तनंभूवुरिति संबन्धः २६ भयेलतू्रकारः काङ्क्षिणं शिष्यमाश्वासयति--विविच््येत्यादीम्दवजया- विविच्य तत्सर्वमये वदामः स्पष्टं यथावदृगुरूपाद्पश्चात्‌ आमोदमाप्येव वयं प्रमुक्षोस्तषेव कारुण्यवशाद्रहस्यप््‌ ॥२५॥

बोधेकथसिद्धिः २८५ भये इत्याश्वासनौयतवेन कोमकसंबुद्धो भमेदमात्मेक्यानेन्दम्‌ पक्षे परमरम्यं गन्धम्‌ अपरं तु सरटमेष २७ ननु किमादो वातिकस्येव ल्क्षणमित्यपेक्षायां ततृसक्षिपति"उक्तेवयादिशादैड- विक्रीडितेन-- उक्तानुक्तदुरुक्ताचिन्तकतया भरन्थो भवेदातिकं तन्त व्याकरणे द्ितीयमुनिना वाक्ये त॒तीयेन निमाथोति तद किं बवलबद्राक््ये भवेद्वार्तिकं तच्राप्यत्र सुरेश्वरः क्टायिता तेनेदमेवामतम्‌ २८ तदुक्तं पाराहारारव्योपपुराणे उक्तानुक्तदु रक्तानां चिन्ता यत्र प्रवसते | तं अन्धं वातिकं पराहुःवातिंकज्ञा मनीषिणः इति ननु मवतु एवं ततः किं परकृत इत्यत्रा ऽऽह तत्तु इत्यादिना हतीप्यन्तेन तुशब्दः शद्धाश्ञामकः वदवाति- कम्‌ द्वितीषेति वाक्मकारं वररूचिमिति वचनादकात्यायनपररनामकवररूच्यमिषेन सूत्रकाशपेक्षया द्वितीयप्रतृ्तिमतर्षिणा तथा वाक्ये पूर्वकोण्डवेदवाक्या्थवि- चारपघाने भीमासाश्चाञे तृतीयेन सूत्रमाप्यकारोभय पेक्षया तृतीमतदषिवृति- प्वृचचिमता कुमारिरमट्ाचाथणेति यावत्‌ मुनिनेस्या्ेकम्‌ प्रन्थक्ृतेः सामान्यतो मननश्चीरप्वैकायत्तस्वात्‌ नि्मौस्थ- कारीति हेतोस्ि्थः तदवार्तिकम्‌ अत्र पडते षाक्ये उत्तरकाण्डात्मकवेदवा- कंयविचरिकप्रधानस्वात्‌ताददयुचरमी मां साशाछ्र इत्येतत्‌ वातिकं बङ्वन्न मेत्‌ किमपितु भवेदेवेति फञितोक्त्याऽन्बयः तत्रापि बृहद्ार्तिकस्य वार्विकामृतमितिस - माषूयामपि दें घ्ोतमन्बिबणोवि तत्रापीत्य।दिचरमचरणेन पएवमपि अत्र प्रकृतवार्िके पुरेशवरः एुरेधराच यैः पक्षे न्द्रः कज्यिता सपादगितेश्र्थः | यतो$स्तीति शेषः | तेन हेतुना इदमेवामृतं पीयुषषम्‌ पक्षे साभ्यपाषनामेदोप- चारात्कवस्यं भवतीति प्बन्धः २८

अथोक्कदपकमेव सपरिकरमाविष्करोति--इहेत्यादिमन्जुमाष्ण्या- इह विश्वरूपधर एव विश्वतोऽ- थितर्च्छरतिद्रयस्रलक मतः सुमनःसुपेयम॒दपेखयीमया- दुमृतं सृचारुतरमुद्धतं व्वधात्‌ २९

१८६ व्याख्यासहिता-~

कोके विश्वेति अस्य भगवतः सुरेधराचार्यस्यैव पूर्वाधमे कुमारिलिभद्यचा- याख्यगुश्दत्मण्डनमि भाखूयपदवीनामवत्‌ पिन्नादिस्थापितं विश्वूपधर इति नाम तावन्माबदीयज्ञंकरविजये प्रसिद्धमेव पक्षे पाथ प्रति विश्वरूपप्रदशचेकष्वेन तथा भगवान्‌ विष्णुः प्रसिद्ध एव विश्वतो जगतः सकशेन भर्धितेति अभि- क्षितकती सन्नित्यर्थः श्रुतीति क्णंद्यरूपदिव्यरत्नमयपानपात्रह्ारेति यावत्‌ कंसरोऽल्ी पानभाजनमिल्यमरः

पक्षे भतन्ावृतिरूपेण साक्षाद्विषिधुखन वेदान्तामां परवृत्तिः स्यादू ह्िभेत्याचार्यमाषितमित्यभियुक्तोकतर्मेति नेति इत्यादिनिषेधासकतत््वमस)त्यादिविः ध्यालमकवेदान्तवाक्यकोरिद्रयशक्षणेनोक्तमाजनविशेषणेत्यथैः सुमन इत्यादि शद्धबुद्धयेकास्वायम्‌ पक्षे देवेकमोज्यम्‌ एतादृशम्‌ त्रयीति वेदरूपात्‌ उदभेः समुद्रात्‌ सुार्विति राहवनास्वादितत्वाद्रिषायसोदरतात्छरासना त्रिका- लाक्षीणलाच्च निरतिश्चयरम्यतममिति यावत्‌ एतादशमगृतं वार्तिकामरतम्‌ उदतं व्यधात्‌ अकरोत्‌ इति योजना २९

एवं यथा त्रिमुनि व्याकरणं वदाङ्गमूतमुखत्वात्‌त्रिमुनिपरणी तत्वाच्च निखि- कछास्तिकादिवादिवन्वं तथेदमदरे तां नावत्‌ त्रीश्वरमेव बेदशिरोरपत्वात्‌ विष्ण्वा- दित्रीश्वगश्रणीतत्वाच्च तथेति कैमुत्यिद्धमेवेति परतिषादयति-निचिरुष्यादिप- नोषितया-

निखेलास्तकनाम्तिकादिमि- चिमुनि व्याकरणं यदेज्यते क्विमुतश्रतिमोटिभूषणे भगवच्रीण्वरशाख्रमद्रयम ¦ ३० ईज्यते पूज्यत तदा तथा इईज्यत इति किसुतेत्यार्थिकाऽन्यः। ननु ङि

तत्कृतश्चैतत्‌ इति शङ्कां शमयति श्रुतीत्यादिशेषेण विशेष्येण विशेषणाभ्यां | भगवादिति भगवद्भिः षड्गुणेश्वयततपतेरेतादशेखिभिर्वरदौरिहरदिरण्यगभेः शास्त इति तयेत्यर्थः

नशु प्रस्येकचतुःषष्टिसरूयाकागमरहसश्बयामरुतन्त्रोपतन्त्राणामपि प्रणेतारः पराणाद तस्ममुखा एवीपरुभ्यन्त इत्यतस्तद्िश्चिनष्टि श्रुतीति श्रतिः भरिद्धेव त्रयी तस्था वो मौरिः किरीरे धमिह्ठे इति विश्वास्ल्ीत्वातकचनिचय इव सौभाग्यसर्बंी-

बोपैकयसिद्धिः २८७

भूत॒ उपनिषदभागस्तस्य मूषणं स्वप्रकाद्चमहामाणिक्यादिभयमामरणमिति यावत्‌ तत्रापि आनन्दतीर्थाथादिभेदवादिग्य॒दस्तयऽद्वयमिति ३० एवं प्रतिज्ञातमद्तशासनस्य त्रीश्वरस्वभेव विश्चदयति --श्रीम्यास एवेत्यादिषसन्त . तिरकया- श्रीव्यास एव हरिरत्र चक(रस्ननं श्रीमान्पहङा इह शकर एव भाष्यम श्रीमत्सुरेश्वरतनश्चतराननो यः त्वज वातिकमिति स्फटमेषव लोके ३१ तदक्तम्‌ को वाऽन्यः पृण्डीकाक्षान्महाभारतक्ृदुभवेदिति चतुर्भिः संह शिष्यस्तु शकरोऽवतरिष्यर्तंति बायुपुराणेऽपि चत्वारस्तच्छष्यास्तु श्रीपद्मपाद्‌- सुरेधरहस्तामर्कतोटकाचायारूाः प्रसिद्धा एव एवं. श्रीमसयुरेशवराचायोणां खतुराननाचतारत्वं तु भहता प्रबन्धेन प्रपञ्चित माधवीयश्चकरव्रिजय एव स्पष्टम. वावचिष्टम्‌ २३१॥ एवमद्धेतरास्र बातककारमत।यभावर तावद्‌।भयुकवादभपि अनुकूरयति-- स्यादियादीन्द्रवजया-

स्यादबह्यवया खट बातकान्ते- त्याकारकां याऽस्त्यामयक्तवादः। सरभ्वराचार्यपद्‌म्बजानां सपज्यताऽदेतमते ततोऽपि ६२ अद्वैतेति च्छेदः| वथा चदधत मतं श्रुल्यादिनिर्णातं येन तस्िनङ्ृत्ाख इत्यथः ३२ ननु मबल््ेवमद्ैतशाक्ने वातिकक।रमतप्रावस्यं पूर्वतन्त्रवदथापि कि तन्मते कैन वा सांप्रदायिकचक्रवरतिना विनि्णातनित्यत्राऽऽद-तेषामियािसगबरया- तषां सिद्धान्तविन्दो मतमिद्मरादितं बद्चचिन्माजमासी- दज्ञानोपाधे तन्न प्रतिफलनवङ्ात्तेन तादात्म्यमाप्तः यः स्वाभास्ोऽस्ति तनाविव्रातिमन जगद्धेतरन्तर्नियन्ता साक्षडवद्धो तादङ्मितिरूतिमुजिभाग्जीव इत्येव तत्र ॥६३॥ मधुसूदनसरस्व्तभिरित्या कम्‌ किं वदित्यत्राऽऽह त्रकषेत्यादिना तद्धेदं ्ेन्याहवमसीत्‌ इत्यादि्ुतनिन्मं ब्व हानोपामि प्र्यकाङे तन्मतरोपदितं

२८८ द्याख्यासहिता-

प्रागासीदिति संबश्कषः। ततः किं तदाह-तत्रेत्यादि तत्रानादिभाषरूपेऽ ने प्रतीति प्रतिबिम्बनात्‌ तेनोक्ाज्ञनिन सहेत्यर्थः तादास्म्यमहमन्ग इत्याध्यासम्‌ एता- इगो यः श्वाभासोऽस्ति स्वरूपतोऽपि मिथ्येव निरुकनक्षपतितिम्न। भवति तेनाऽऽमासेनाविष्ुतिमषिवेकमनु पश्चात्‌ नगदियादि दैडन्तम्‌ इदगीश्वरो वतेते एवमीश्वरं तन्मतममिघाम जीवभमिषत्ते बुद्धौ तु इत्यादिना कायपि- धिखेन वैरक्षण्यार्थस्तुराब्दः तादग्‌बुद्धितादत्म्यापन्नोऽहमित्यनुमूयमानश्चिदामास एवेति यावत्‌ मिती्यादि प्रमाता कतत भोक्ता चेश एव तत्र मते जौवोऽस्तीष्य- न्वयः २३२॥ जभोक्तमत पपात दृष्टन्तेब प्रतिबोषयति--ननिस्यादिशार्दकविक्रीहितेन- नानापर्वितकालकाचपृटिकारनेऽच्छड़ङके स्वभे रत्ने छोकरदा यथा विविधता चिनजन्द्रनीटादिता। स्वस्मिस्तद्रदविद्ययेदभखिट साक्षित्वमृखूयं मवे- ज्जीवत्वायपि तज्नबुद्धिनिवहैः सर्व किट भ्राभिकम्‌ ।३४॥ नाना असंख्यातानि पवि पाणनिधषणेन।ऽऽमासितशकडनि संजातानि यस्यामेतादर्। या काश्स्यादि इृष्णकाचकरःण्डिक। संभवत्यप्मतर्पदप्रयोगे तक्पगः सगुणा दि्रह्मम्याषृत्यथ काटपदुप्रयोगश्च कारस्तु भविधैवेति निन्द; बेणाविघाम्रहणायं चेति ध्येयम्‌ तया जाच्छने समन्तादच्छादितं एतादश अच्छेति भच्छं निभं तत्रापि शकं ययुभरं तस्मिन्‌ तत्रापि | स्वम स्वप्रकाशे ददे रले मणौ यथा | छोकहशा विविधता अनेकता चित्रेति विकतरिन्द्रनीरुक्पता स्फुरति इति शेषः एवं दृष्टान्तयुक्त्वा दाष्टान्तिकमाह स्वस्मिनित्याय॒सराबेन तञ्जेति मनादिभूला्ञानजन्यवुद्धिसंषेरिस्यथः सवै इरयमिदं तद्वत्‌ आमिकं मिथ्या किक मूपैव भ्देदिति याजना ३४ एवमपि अनर शिष्यशङ्कामनूच निराकरोति-िद्धान्तरेश्च इयादीन्द्रवज्दया-- सिद्धान्तठेशे ननु नेदमुक्तं जीवेश्वरप्रकमणे कुतो वा इत्या दिङद्ध भवता कायां दृसोत्तरत्बाद्रत पूर्वमेव ॥६५॥ ननु बािंककारमतम्‌ सिद्धान्तङेशे जौदैेति नौवेश्वरनिशूपणपकरण स्यथः कुतो बा हतानाम्‌ इत्यादीति तत्र हतु प्रतिपादयति दतेत्या- विचरमचरणेन इतेति शङ्कागषकाशचजन्यहपे २५

वोधेक्यसिद्धिः २८९ तदेव द्त्तमुत्तरं स्मारयति-विधित्यादिमाछिन्या- विथारण्येश्िज्दीपे यदुक्तं जीवेरादि प्रायरस्तक्किलेदभ्‌ ` एतत्पर्वं तन्भतोक्ो मयाऽलं व्ययोव्येवेत्यतर तेर्नेतदुक्तम्‌ ॥३६॥ वद्योत्येव परतिपादिषमव इति हेतोः अनर त्वद्‌ शङ्ङ्किवत्वेन साक्षिपत्यक्षे सिद्धन्तछेश हत्यर्थः तैरपय्यदीक्षिपषैः तत्‌ प्रतिपाद परूतं वा्िकरुन्म- तम्‌ नोक्तं नेव पृथक्पपञ्ितमस्तीपि सेबम्बः ३६ ननु मवतु एवं सकठमपि परासङ्किकमथापि यत्‌ प।क्‌ मतिज्ञातं भवता षट्‌ विशतितमच्छोके वार्तिककारसेमतजीवेधरपक्रियायां सवपृ ार्यवभित्जविश्वरप. कियास्तावद्न्तर्भवन्तौति तदु तरश्वोके विविच्य तत्सर्वभये वदाम हति तदेषापु- नाऽवसरपा त्वात्‌ उपपादनीयमिति वेत्‌ वाढमित्याशयेन प्र।कृजीविश्वरनिरूपमे प्रथमोपन्थस्वपरकटाथरृन्मतस्य बान्तमावपकारं प्रतिजा्नीति- तक्राऽऽ्दावित्यादिशादूखविकीडिपेन- तज्ाऽऽदो प्रकटा्थरृन्मतमिहान्तमावयथामो यथा मायागः प्रतिषिम्ब ईरा उदितो जीवस्वविद्यागतः। विश्वस्य प्ररूतिथिदेकनिलयाऽनादिश्च मायामता विक्षेपावरणक्षमः समदितोऽवियेकदेरोऽज तैः ३७ वदुरथं तन्महमनुबदाति यथेत्याद्िरेषेण यथा रा्दरेऽ तन्मतपकारपदशशनपरः। का ताऽविेत्यनराऽऽह-विकषपेत्या्य त्यपदेन अश्न विक्षेपो जीवस्य सखादि- वादात्म्याध्यास -एव एताद्शः अवोक्तमायायाम्‌ . एकदेश एषे सृपशिीरषत्‌ श; जविद्यासमृदिवोऽस्तीवि योजना ॥.३७॥ अथास्यातरन्तमाविं प्रगोधयति-विश्वस्ये्पादीन्दवन्रादिभिः- विश्वस्य कारणमुदीरितमस्ति माया- , . शष्डेन तैरिह तु तत्‌ स्फटभस्त्यकिथा ` नैतावता भत भिदा तरतीति वाक्ये मीष्पस्तयोरमिदमेव यदससाऽऽह ३८ ` इह दातिकडन्पते तु विशस्य कारणमविचैव .स्फृटभस्वि वेवि हवं भिदा बन्नेदः। तश्र हेतुमाह तरपौत्यादिरेषेण वरत्यविधां विववां इदि , ब्रस्विभिवेशिते योगी भायाममेपाय तपे ज्ञानात्मने नम इति वचने ३८ ३७

२९५० दप्राख्यामाहिता-

ननु भवत्वेवं निरुक्तरमृतिव शान्मायाविदययोरमेदृस्तथाऽपि प्रकटाथ॑छृन्मते यो विक्षिपावरणक्षभोऽस्ि अविद्य(मिधो जीवोपाधिः तावदवाविकङकन्मते तयावे- नेष्टा बद्धः कथ स्यात्‌ इत्याशङ्कय समाधते-विक्षपेत्यादिपहार्घण्णा- विक्षेषावरणचणस्तदेकदेरोऽ- वियाऽमाविह् कथ न्‌ बद्धिरेव न, चेततः कथ पुदिते मवेद्विया- ध्वसः स्यादृमरताभेय हि बन्ध एव ३९॥ विक्षिपावरणाम्पां चणो विख्यात इत्यर्थः इह वार्विकमते नु इति वितकर अरतौ मयिकदेशोऽविद्याख्यो बुद्धिरेव कथं मवति अपि तु भवघ्येवेत्यन्वयः। तथ हेतुसेनान्यथारुपपा्े व्युतपाद्यवि नोचेत्‌ इत्यादयतरार्थन पएवंनो चेत्‌ ताह तेवा पिककरिः अविद्याध्पसोऽमूपं कैवल्यं स्यादिति कथमुदधितं मवेत्‌ आ{द्यास्तमयो मक्षः सा बन्ध उद्‌ाहत इति वातके कथिषो भूयात्‌ वस्मा- तूतत्कथनान्यथानुपपत्थाऽवस्या बुद्धिरेव तेरविद्याशब्दन विवृताऽ्स्तीवि संबन्वः। तापि ठेतुः हइषमित्पादिशेषेण हि यस्मात्‌ इयमहंकारासना स्वमादो परि- णता बुद्धिरेव बनध।ऽ९।ति ३५९ एवमपि अव्राऽऽशङ्कम्य समाधत्ते -जीवीपा१स्तित्या्सलग्धरषा- जीवोषाधिस्त बाद्धः खल तदभिमताऽस्तीश्वरापाध्यवियां ध्वस्ता चेद्रन्धनारोऽग्रृतमचितमयथाप्याश्रयस्तस्य जीवः वाच्यो न, नित्यमक्तः शिव इति फलितो नैकदेरस्तदीयः किं बद्धिरछाद्नादिक्षम इति सुषट। तजिवततिविक्तिः ॥४०॥ ददृभिमता वापकत्समता तवः [क तद्‌।ह ईश्वरेति रश्ररोपाभिश्रासी अविद्या §पि कृम॑ष।रयः तंन [क तऽह अथपित्ाहिना क्षम हत्य न्न अथापि एवमपि तस्य बन्धस्य आश्र ५।ऽरम्बः। जीव एव अहमज्ञ षद्ध इत्यनुभवः द्व(च्यौ नित्यमुक्त ईश्वरस्तु नो ३।९4 नव वक्तभ्यः नित्यमुक. तवादिश्तेः। यतः शिव एव इत्यथः तथा श्रूपति पपञ्चोपश शिपम- दैवं चतृर्ं भन्पन्पे आत्मा विज्ञेय इति | इति हेवोः तदीयः भकटाथछन्भे भायासबन्वी एवादृश एकदैश॥ छाद्‌" तेति आवरणविक्षेपदक्ष इत्भवत्‌, एतादृशः बुद्धिष। तिकमते जीवे पाभितेन समता

® § |

मंहिकारातना परिणता - अन्तःकरणवृत्तिविशेष एव फएडिभो प॑बसितो

भोधक्यमिद्धः | 2९.१५

किमपि ठु पयवसिव एवेति तजिवृत्तिरुकवुध््यासना परिणवमूखाविध्याध्वस्तिय विमुक्तिः, विशिष्टा विदहमृक्तिपएवंकापतिवद्धज्ञानजन्यजीवन्मुक्तिरिति यावत्‌ सुषट। सुत्तरां घटत इति तथाऽस्तीति योजना स्फुटमेवान्यत्‌ ४० ननु एवमपि परकटार्थरन्पते मायादो पित्पतिविम्बस्येवेश्वरादिित्वमुक्तं तत्कथं वार्तिकमत आमासवादेऽन्तभूषादित्यारङ्क्थ समाधत्ते -=आभास एवभित्पायुष- जत्या- आभास एवं प्रतिविम्व एष कथं ननु स्यादिति नैव यस्पात्‌ सिद्धान्तविन्दो कथिताऽग्र उजै- राभासवदऽपे भागलक्षणा ४१॥ ननु एवं प्रागुक्तरीत्या प्रकरार्थरृन्पतस्य जीवादेवार्विककारमतेऽन्वंमावसेभवे तत्पपि एष पकटार्थरृदिषटषवेन परतः परतिविम्बः। एव वाीकष्टत्वेन परस्तृतः। सामास कथं स्पात्‌ उदेश्यस्याऽऽद्यस्योपहितत्वेन मिथ्यात्वेऽपि स्वरूपतः सत्य त्वात्‌ विेवस्यन्त्यस्योभवथाऽपि मिथ्यातात्‌ कथंचिदपि नेव मेत्‌ हति नेष दाड्कन्यमिति शेषः तत्र हेत धोतयति यस्मात्‌ इत्यादि रेकेण यस्मात्‌ हेतोः सिद्धान्वविन्दो आमासवादे अग्रे तदुपसंहरे उचः सपमाणम्‌ मागेति जहदजहटक्षणा ` कथिवाऽस्तीत्यन्वयः एवं वाऽऽपरसस्यापि सत्यमिथ्पावस्तसमेदामकतेन परति- विभ्वे तद्मिखलल्यमवेति भावः ४१॥ तरेव बिश ःयति-गृहीवेत्यादीशिखरिण्या- गहीत्वाऽधिष्ठानं प्रभवति चिदाभास इह चे- त्परतिच्छायावादः फलति नहि $ तेन त॒ तदा तदृन्तमावोऽस्मिन्प्रतिफलनवादस्य सुरसः | सुधीभिः संध्येयः किल वत पते वार्तिंकरूताप्‌॥४२॥ पतिच्छ।पेति प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छयेत्यमरा- तपृतिविम्बवादं इत्यथः प्रतिफटनेति परतिविम्बनवादस्येति यावत्‌ अपरत अतिरोहिवमेव ४२॥ एवमपि अव विनिगमनाविरहात्‌ वेपररत्पमा गङ्कते-विपरीतमित्यादिपरगो- चिवया--~

९९१ भ्यास्थासहिता-

विपरीतमिदं कृतो नश भवतीति प्रतिपायतां बधः प्रकृराथरूतां मते कयं . जतां वार्तिकरून्मत किल ४३ शिष्टं तु स्पष्टमेव ४३॥ | सिद्धान्ती श्रीगुरुस्तत्रापि विनिगमकं साधयनेव सपाधते-अत्रेत्यादिवसन्व- सिचका अनोच्यते भगवान्‌ किटन्ाञ्रकार- स्तजापि चान्तिमभूनिनं तथेतरेऽमी तीथांनिं यान्ति सकलानि किल प्रयागं नासावपि क्वाचिदुपेति हि तीथराजः ४४ एवं रास्ीयम्यादापं विनिगपकरममिषाय तदनुयाहकं तदेकसेमवं ठोकिक- मपि वदथ॑न्तरन्थासरक्षणं समनुगुणयति तीथौनीत्याघत्तरार्थेन वन्वृठे तु सि- तासिते सरिते इत्याद्िश्रत्थाध्ेव इतरत्त सरखमेव ४४ एवं प्रकटार्थकारमतस्य श्रीमदरारककारमतेऽन्तभ वं पश्य एतेन वत्वविवेके विधारण्पोक्तमायाविद्ययोरपि अन्त्मावि द्रोयति-विचेत्यादिमत्तमष्रेण- वियारण्येस्तत्व विवेके कथिताऽभर- न्मायानाम्नी निमंलटसच्वा प्ररृतिया या चाविद्या तदिपरताऽअतृतेस्तः स्वन्तभूते चारुतरोदाहतरीर्या ४५ तदिति मदिनसचा प्ररृतिरेषेत्यर्थः तथातेनानुभवस्तु अहमज्ञ इवि बु दिहूपेण प्रिणत्यवस्थायामिव संभवति तस्या इति वार्विकोकजीवोपाषिमृत - बुद्धो एव तत्वपिवेकोक्ततदुषाधिमूढावि्यायाः सुकर एव॒ भवत्यन्तमंव हवि भावः॥ ४५॥ हवमनरेतेन मतान्वरान्तमौवमगि अविदिशति-निगदिव इत्यादिमालिन्या- निमदित इह केशिदयश्च विक्षेपराक्ते- रधिकतरतयाऽऽत्मानन्दसंछादराक्तेः प्रृतिवपषि मायाविद्ययो रूपभेदः सपदि सविवृतोऽमूत्सोऽपि वेतेन सवः ४६॥

भोपक्यपिद्धः | १९६

१६ पागुकते प्रतीति केषितर्वाचर्थेः विक्षपेति अपिकेवि विक्ेष- शक््यापिक्येनेत्य्थः वथा आत्मेति अदेतासेक्पनन्दावरणशकपारिक्येन चेति यावत्‌ कमात्‌ पः मायेव कपेवि निगदितः पतिष।दितः सोऽ | एतेन वरवविवेकोकप।पदेवार्विकमतान्तमविपतिपवृनेनेत्य्थः सर्वोऽपि सुषिवृदस्तदन्तर्भूतत्वेन तम्यःम्पाट्यातोऽदित्यन्बयः ४६

एवं सक्ेपशारीरकमवान्त्मावं तु केमुत्येतैवाऽऽह~-कंति-

कार्योपािः कारणोपापिरवं ज्ीवेहानी यो त॒ संषेपकोको

कार्य बुद्धिः कारणं चाप्यविथे- त्येतत्पक्षोऽप्यत्र नास्तर्हितः किमप्र्‌ ४७

अपितु भम्तर्भृवति श्वेति योजना ४७

भप दिदीपपक्ियायाः पायो बार्विकेकमतकपत्वेऽपि रिंविञ्जिष्रषटाङाश- वतुषपट्टान्ताम्यां वेषभ्यामासतदेस्येन तनिरासुपूर्वकं प्रते वदन्वमौवमपि व्पाविकीर्पस्वदुपोद्षा वत्वेन भाषायां चित्रपटीत्वमीश्वरे कपंटिकत्वं ॒हपकाठं- करेण वर्णंपलद्भुवरत्वनिना बयमकव्पस्थामपि ग्पनकि-

भवित्यदिशादृठविकीहितेन--

भायालित्रपटीं महूर्युहुरयं स्वेष्यत्येकतः

पश्वात्कापंटिकश्च कोऽपि त॒ पुरः प्रोद्धाटयस्यन्वहपू तां इटवा यदि कोऽप्यलेमतिरिह स्याश्चवेन्न तं प्रत्यहो किचित्छापि कदाऽपि दायति तां नापि स्वमित्यदभुतपर्‌ ॥४८॥ भयं शाक्षिलेन स्वपकाशापरोक्षः कोऽप्यवाङ्मनसगम्पः एवाहशः काष॑टिको भिक्षुविशेषः पतिद्‌ एष पुरोऽमवः अन्वहं परिक्षणम्‌ पोदाटष वि परकाशयति वथा मृहमृहुः-वारं बारम्‌ पथात्‌, एकव एकदेशेन तवे ` हवति रेति सेदन्यः तवः वराह वापित्याधु्रार्पन केषल्पादि- त्वार्यः ४८

एवमुपोदाविवविशरदीपपकेपादयेक्पेन वदिष्टजीवादन्वर्मावं पक्रन्तवार्विकप-

क्रिषाषां पकटपवि-बरहेपादिल्लग्बरय।- अदेकाहोक शाटां षनजलमिलकदिम्बसंषद्‌ ईशः दुम्भाम्भोिम्बधितरोद्धिखितनरपटामाक्ततुस्योऽस्ति ओषः

६९४ व्याख्यासहिता~ |

कटस्थः दुम्भसस्या वरकयतपटमास्रखामताऽसा- वित्यतचित्रदीपप्रकटितमतमण्यत्र नान्तभवक्किम्‌ ४९॥ बहवःऽऽकाशः एव एकशाटी मख्यपटी तस्वाम्‌ घनेति घनेषु मेषु यज्ज्जकं वेन विखसननुमितववेन शोभमान एतादृशे यो बिम्ब अकाशपति बिम्बः एव सेषः सघटितावस्थाविस्चेष हत्यर्थः एताट्रशः ईशो मवति ` एवं कम्भेति कुम्भे घटे यदृम्भ उद्के त्यो विम्ब आङाशपति्िम्बः एव वित्रोिंखतनरषटाभासः चित्रे प्रतपटवित्रे उदिखितः उत्कर्वण दिखती यो वरः पृरुषस्तस्य यः पटाभासः तथेति यावत्‌ एतादृश एव जीवः अस्तीति याजना तदत्‌ कृटस्थस्तु कृम्भेति कुम्भे संस्थाऽस्थानं पस्य तच्च कथितो यः पटामासस्तयो रेखे ताभ्यां मितः परिमित इत्येतत्‌ एतादृक्‌ एव असा मवति इति अमना प्रकारेण एततक- थितानुपुषंकम्‌ चिरेति चिपरदपे प्रकटितं यनृमतं तदपि अत्र वार्तकिमवे नान्तभेवेक्किमपित अन्तभवेदेवेति भावः जीवेश्वरयोरामासत्वस्य कटस्थवब्रह्मणो- , स्तद्पिष्ठानत्वस्य सचखाद्रिहापि स्फृरस्वाद्त्यभिपायः ४९॥ एवं कैथित्पाचीनाचायंः छत ब्रह्लानन्दनामके प्रकरणेऽमिहितजीव।दिस्वहूप मपि प्रते वार्तिकमते प्राग्वदेवान्तर्मवतीत्याह-अपीत्यादिशिखरिण्यादिचतुर्भः- अपि ब्रह्मानन्दे यदाभिहितमध्यात्मप्रभति समष्टया व्यष्टया प्रकटमपि जीवाः इरमिताः अविद्य्ञोपापिस्तदपि किमिहान्तनं भविता समत्वाज्जीवाद्रपिकगणसस्वेऽपि वपुषि ५५० अध्याल्मेति पमृतिग्रहणाद। धिद्विकाधिमोतिकयो्यंहः अत्र हं उषु सेपोगे गुरु संयोगे परं हं गुरु, स्थादिति “शाखात्‌ सपेस्यमरगसंयक्तपकारव शात्‌ त्मकारस्य गुरुत्वेन च्छन्दोमङ्कपपों पहाम्यां चेति च्छन्दःसूजा्द्विकसिषानात्‌ ` ता मङ्कटस्नानविदद्धगतरी गृहीतपरत्युद्रमनी यवचेति कृ मारसंमववत्‌ इहप्वाद्‌ः ` हरेति विश्वादिहिरण्यगर्मान्तपश्चसंख्पाका इव्यर्थः .। परतिज्ञातिऽन्वमंवि हेतुमह- समेत्थाधन्त्यपादेन वपपि उपापिमते स्थटादिदेहे अधिकेति उत्तरो्तरसी- ` ्म्यरूपगुणोस्केर्षेऽपत्यथः जीवेपि आदिनेशः ५० सम्थमेव।ऽऽह जीव हत्यादिस्वागतया--

वोधेकयभिद्धः २९५ जीव इष्ट इह बद्धिगता चिग्याशटमध्यमतया हि तत्न इश्वरस्म्विह मताश्चदविया भिम्बिता खट एव तच ॥५१॥

५१ ननु वार्तिके बुद्धिपतिविम्बितवित एव जीवतवाद्िश्वादीनां पश्वानां जीवत्व ` दिना बह्ञानन्दशृता सह कथं तक्यमिी चेन मावानवबोधात्‌ तथाहि बुद्धिप्रतिमिम्ब एव वार्तिकंशटो जीवः काकक्षिगोखकन्यायेन विंश्वादिरूपो मवति इति निरुक्तान्तर्मावः समवित पवेत्याह-काकाक्षीत्यादिवसन्तपिरकया- क[कक्षिगोलविधयाऽपि दृहृटीस्थ दीपप्रमाद्यपमयाऽयमुमदुपेति। व्यष्टो हि तैजस इह कमणक्रमेण प्राज्ञं विश्वमपि कमविपाकयोगात्‌ ५२ ५२ ननु एवमपि समष्टिजीवदय स्थूरसृकषमोपाध्यवच्छिने विराडादिकं तु अन्तभू- तमेवेस्पताऽऽह~--उयाख्पातपित्याद्विकयेन्दरवज्यय-- ग्याख्यातमेतेन हिरण्यगर्भ बैर।जभज्ञं तदुदीरितं यत्‌ समथिजीवद्यमण्यतोऽन एञ्ापि नेते परथगक्तजीषात्‌ ५६ एते परागुकविश्च दिजीदाः। उक्तेति 4२ क्तवुदधि + तिविम्नितमैतभ्यरूपत्‌ | जीवादित्यथः ५३ | एवं श्रीमद्रोडपादवायंचरममतमप्युकदिथेवावान्तमुतभित्याह-- भीत्या ्िस- न्ततिठकया- | भ्रीगोडपादभतमप्यत एव लीन- मेकदेराविरपाङ्गनयात्तरीयः। ` तश्रेरितो भवति यः इहास्ति साक्षी प्राज्ञादुक कयतय्व दिशाऽवबोध्यम्‌ ॥५४॥ एकेदेशेति सण्डङिगोरगोत्वपरवियतीति न्यायादिति यावत्‌ ५४ तदत्‌ भीमगवत्वदृक्तटृग्दयविवेकपसिद्जीवान्तम।वमप्याह-- यदित्यादि हर्िण्या-- यत्पा्हैगरुवेरमाष्यकारषादः कूटस्थं तदुपरि तेजसं विश्वम

६९६ ध्याश्यासहिता- वैस्तुत्वाततिकलनाख्चः जीदभन्यं छोकादो स्यवहरणाश्च तद्रतार्थप्र्‌ ५५ इण्टपापवेके हि वस्तुत्वात्‌ कुटस्य पारमारपिको जीव उकः सुषुषिताक्षि- त्वोषठक्िवः स्वपमिमानी तेजलस्तु पातिभातिकः स्थखाभिमन्वा विश्वस्तु म्पाव- हारिक शत्युकं कमात हेतुनाह वस्तुत्वादित्यादिना पतीवि परविमात वात्रतात्‌ डोकेवि आदिपदेन ब्राक्षणो यजेतेत्यादिशासम्‌ एवादशमन्थं जीवम्‌ | गुरुदरेति यत्‌ ¦ पराहस्तद्पि भीगोडपादमतान्तमगोक्त्वेवा्र गतार्थ बह्ीवि संबन्धः ५५ उपतहरति-तीत्यादितमख्पा- इति वातिकरृम्मतेऽमव- त्पतिनिम्बेभ्वरवादिनां मतम सकलं हि सखे यथ।इद्रये विषयाणां सखमन्तराहितभ्‌ ५६

५६ अथ विम्बेश्वरमतान्त्मावं वव दशंपन्‌ आदो विषरणीयं तमाह--अविधे- पादिशिलरिमीवलन्वविठकाग्यां--

अविधातादात्म्यादुविवृतचिशमासवङतो दशो जीवो वा मतित उदितो बाविंकषते अदिधाथां बिम्बप्रतिफलनतस्तो विवरणे तदन्तगरंतं स्यादिवरणभतं वारतिंकमते ५७ पविकरने पविम्बिनम्‌ ५७ सरेश्वरे बत मते कथितो ईको बिभ्बोऽप्यंसौ तमाप नेजविदात्ममारसीत्‌ एवं चं यो विवरणेऽमिहितोऽस्त्याश्या- मिभ्नाचिदीश्च शति सोऽण्थयमेवं जातः ५८ तैरेशवरं इति वमति अज्ञाने नेजेवि सरिदामातात्‌-देतोः अतौ बिभ्बोऽपि शत्वर्थः ५८ तापि शङ्कते-नन्‌ श्यादीन्रवर्र-~ नन्वेव्ष्वस्ति तम्धतस्य जीवस्य ते बार्तिकशंनिवेक्षः।

<. < ~ _ १५ षार्पक्यासाद्धः | ५९८५

ज) वो ऽद्यविद्ाप्रातिषेम्ब उक्त- स्तर्धीचिद्ाभास दइहेपिताऽनं -९ तन्मतस्य विवरणसंमतस्य एतादृशस्य जीवस्य ¦ बातिकाचायामिद्रःन्ते सर्वपृव य॑संमतजीवेश्वराचन्तमावन सवद्ित्ासापरो धद नेनलवत्यथ॑ः तद्वोपपाद्यातिं जीवा हीतपाद्यत्तरायनं | प्ववरगाच।4ः इहु वार्तिके | अय; जीवः ५९ समावते-नवामत१ादसग्रया- मेवं सिद्धान्तटेरो विषरणमतयोर्जवविन्व शाय श् प्राकतामान्यं निरूप्य प्रकटित उपरि नणमद्रप्रिरोष राकोकस्य थद्न्मकरर इह मता व्याम दस्यटेत- स्तद्ज्जवस्य चान्तःकरणामति ततः विरे(वातन स्यात &० सापान्यं त्ाधारणस्वह्पम्‌ प्राणि जीवि प्राययादम ३॥ समर्था ज- वगत इति यावत्‌ नन्‌ कर्त पिरप वैनमाद्‌ सरना निगथत्‌ तत इत्यास्११ ६० त्र ।सद्धान्‌।पन्दुनप्वनकठप पि णदिप निता {दर-1- निगदितमत एवं तत्त सिद्वान्तविन्द विबरणमतजीवं सप्ररृत्थास्थ रूप तदिह वेवरणेष्ट वारु वम्बरावाद्‌ प्यतलमपनत।ऽमृद्वातेकाचायनन्न ६१ उपसंहरति १।२६६५ध १२.५१ ६१ | अथ मामतीनवमप्तवमनान्नादपतपि- नन वव्याद[नन्रा५५- अनन्ताज्ञान।नां विषय उदितस्तव।४्वर्‌ इतिं तथाऽऽप(रा जावा इत सल वाचस्पतिमनय | इदं ह्यन्तसतं कामदे भवेदविकमत विनाञक्ञर्न द्धः ऋचम्‌ वन्ट.वरद्ान ॥=२॥; ९१ तनमतमनूद पाज्ञपि तरतमवरि इत पान (अन च|) 4.44. णेन ६२ २८

२९८ श्याख्यासहिता-

ननु तन्भेऽवच्छिन्वादः तु कथमत्र वार्पकतमतामासवादैस्नमावषितुं शक्य इत्याशङ्क्य समाधत्ते अव््छिनता विवत्याद्धिमजंगपयतिन- अवच्छिन्नता त्वाश्रयत्वेन जीवि भवेद्रोचरत्वेन म।हश्य चेशो इहाप्यस्ति तत्सवभव प्रसिद्धं विना गोचरं चाऽऽश्रयं सिध्येत्‌ ६३ जीवै माहस्य।ऽऽश्रयत्वेन तु अवेच्छनता भयेत्तथा ईशे मोहस्य गोवरवे- न्‌।३च्छिनता भामत।मते मवेदित्थन्वयः ननु एवमपि ततः फं प्रत इत्यत आह-दृहःपीत्यादयत्तर।धन तत हेतुः पिनेत्पादिशेषेण ६३ तापि प्नरारडक्थ समाधत्ते--भमास इत्या दिशार्दलािक्रीडितेन-

[ (य्‌

आमाः प्रतिविम्ब एव नन वा भ्रीविश्वरूषोप्सित सोऽवच्छिश उदोरितो भवाति वाचस्पतेमांमतौ `

तजान्तर्मवनं कथं सरघटं भयादुभष्येति चे- जावच्छेदगरते दयारपि रवेस्तायादकेऽदर्शनात ६४ ननु ‰। धस. ८्ततर निद्ातककत्तमव। गव दब्िद्स्तून।अवद्यद्वा- भासैः परतिमिम्ब एव वा तिद्धन्तविन्दृक्तन्पवस्यया भवृतु। परेतु जीवादिः। मामरै( वाद्यते अवाच्छन एवं बृद्धच(द्िारीच्छन एव उदीरितः सौ. पप्त्त सेपतिपादिता मव्ताति प।जना वतः ।ॐ तदाह तमेत्यादिना त्र वाकम आमास परतिविम्पे वा जीवाद अमृष्य मामती्टस्यावज्छनध्य जीवः कथं नु सवरं भयादिति चेन तोषारिफे उदकादृशदौ रः स्‌ यस्य दयोरपि अमति पतिविम्ब गा आगच्छेदभृते फिविदेरपरिच्ञं विना अद्‌श्नात्‌-अद्ृष्टतवादिति संबन्धः ६४ फदितमाह-वव शत्या दिमजंगपयतिनप- ततो वातिकाचाग्रसिद्धा-तसिन्धा- ववच्छिन्नवादौऽपि गङ्गातरङ्ग: अगादन्तरडइ्गत्वमवं गंङ्गाऽ. भवद्धामती सा सहखरप्रवाहा ॥६:५॥

धिम

वोधक्यमिद्धः | २५९

-कक मामत्माः शंगङ्खनेते साधयेहेतुं धोतयंस्ता वि शनि सहस्वति पक्ष शह्षाधिकरणेन पूर्वतन्त्रेण सह टृषान्तादिना प्रवहतीति वधेत्यथः ६५ एवमेरुजीषयादद्टिसहिमशदि एवाक्तिवादान्तमावमष्याह-भीवन्ुक्तादीत्यार्थय- जीवम्मक्तादिदरा त्वेकशरीरेकर्जाववादाचाः , अन्तभवन्ति वािंकमते पुरोक्ताखिलग्यवस्थाश्च ॥६६॥ आदिता मन्दुपज्ञग्रहः तस्येवानकररीरेकजीवव दाधिक रित्वा दित्पमिपावः | दृषमादयपदन नानाविधाषादभायाविद्यामद्वादाश्र ६६॥ उपतंहरति-अनन्तत्याद्रिशिखरण्पा- अनन्तावि्ानामितिविषयताया उपहित स्त्दप्मासनकष्य गत इव चिदास्पञ इति दिक तदूषएरास्तनन्जनिवहृद याभासवरगा स्तथा जाीवाश्तया उदितविदद्रेत इह मः॥ &ऽ विषर्थताया हतोरित्यथः „। एवं. मामत्यकश्वरान्तभावपत्र वार्तिकमत उक्ला। वत्समतजीवान्तमावमपि स्फुटयति .। तदाधारा इत्यादि तत्पदे नाक्ताऽवि्या - एवं तदाश्रया इत्यथः अत एव तत्तदिति तत्तगृविधाजन्पवुद्धि4तिवि भ्वत्तादात्म्यापर्ना इति याबत्‌ उदितेति उत्यनज्ञानः ।; ६७ अथोक्तशाखाथमङ्करतमुपवण्यं याचते स्वष्टं शिष्यः-क्षमेत्यादिलम्धरया- लक्ष्माषादघातलम्धं भवति स॒विवृते द्रागुपादानमवं कोटटककतृत्वमीहा जगत इति निमित्ते ममाऽऽस्ते वुमरत्सा आचायास्तां प्रबोधादनृषमरृपयाऽहाय रान्ति नयन्तु ` ` स्वानन्दामन्दकम्देरभरतपरिलसन्नेजपादारविन्देः ६८ ` शष शिष्येण प्राथितः पाक्तनप्रृत एवाऽऽवार्थस्तं प्रति पथा तं पृच्छसी - श्रस्यं जगत्कतृत्वं कोट शमेवमेव पशनं कुबाणं कचिज्जज्ञास परति केविराचाथाः कार्यानुकूमिति कामरूतिपदवास्यजन्यजगदिषयकज्ञनतद्र चनेच्छतदरैषथकपयल- त्वमेव वदिति वदन्तीत्याह~-कार्यत्यादिवसन्ततिटकपा- कायानुकूलामितिकामशृतित्वमेव कतुत्वमीकगताभेत्यपरे बदुन्ति जन्या इमा इति ततोऽप्यनवस्थयेदं नेत्याकृलं स्वबपुरीक्षणमाहुरन्थे ६९

६०० व्याख्यासदहिता-

नन एवमपि निरुकथमाणाम मित्यादनां जन्यत दक्षणका्यलात्तर्ाि अन्यन्‌ तदित्यनवस्येत्याशङ्कमानमन्ये मुपक्षं परति वन्य आचायाः सवहूपचेतन्प्‌- मव तद्व दरानित्यमिधत्त ¦ जन्वा इत्यादयत्तराधन ६९ त्रापि कषिदृुत्पः रशद्कत-एवं जीवोऽपि सलग धरया- एवं जीवोऽपि कता जगत इह भवेत्म्वस्वरूपप्रबोधः स्थादीर कतंता चत्स जगति मवेत्स्वाम्निकंऽपीर एव | अध्यामकानकूले स्ववपरमिहितं यत्वधिष्ठानमूते ज्ञान तद्रच्वमस्पाप्याचतामति यदीष्टं तदाऽऽकणनीयम्‌७०। एवमक्तरीत्या इदा स्वस्यहूपति कता स्पात्‌ चेच्ताह जीवोऽपि इह ससार जगतः कता मवेततथा स्वापिकेऽपि जगति ईश एव कृता मवेरित्य- न्वयः तन हनं प्रतिपादयति अध्यासैेकेत्यादिना यतः अध्यातेतिं आ- रापमात्रानुरूपम्‌ एतादहृञम्‌ स्ववपुः स्वस्यरूपम्‌ इटकृ यत्त अिष्ठानभूतं ज्ञानं चनन्यममिरेतम भ्रमोफदानाज्ञानविषयतमाधिष्ठानत्वमिन्यदरेवसिद्‌वुक्तमि- त्यथः तद्च्वम्‌ अम्य जौवस्यापि उचितं योग्यमिति हेतोरपि पुत्र स- दन्धः ¦ ततः रि ततराऽऽह -इतीव्यादिगषण आकणनीये श्रणु दूषणमिति ठार ¦ 9० | ^ तदवाऽष्ट सथ्य इत्याद गादृखविक्तीडितन- मथ्य माष्टारोति प्रभ्रत्यमिलसत्मत्र हि यद्धाष्यकृ- त्पादराव्जरूपपाटितं वत मवत्सार्धं विराधस्ततः, इन्यन्न विरायाकुलं प्रतिजगुः कचिन्मनीन्द्राः शिवे नत्सर्गायनुकुलसून्यविषयं ज्ञानं हि नान्यत्तिति ७१ संध्यं स॒शिराट हीः्यधिकरणमष्ये स्वपा्यसध्यस्थान एव जीवस्य साश्क- तत्वं यद भह तैन सह विराधः प्रपञ्चं परति जोवस्य कतुत्वाङ्गकारे स्वपरं परताश्वरस्य्‌ कतत्वद्कः रना स्वाद्त्यथः इतति प्रारण अन्त मवति विद्येति सादहानम्‌ तज्जगतूकरतत्वम्‌ अन्यद्िशद्मेव ७१॥ ` उपसंहर ति--इतीत्याद्या्याभ्याम्‌--

इति बद्धमक्त जीवग्यवास्थितिर्वािकानसारेण जीवादिनिगेलद्पुरेशं कतुत्वमपि कथितम्‌ ७२

बोपैकयतिद्धः। [रि ` ०१

परमास्ममीव हरिहरचतुरा नन रूपमदन जन्माद्यस्य यत इति हितीयदत्रायकथनयपभृत्‌ ॥७६॥

इति बद्धमुक्तम्यवस्थोपपत्तिः

पति पादितार्थ॑बयेऽनहपमपमानमाह-परमात्पनीरेति शाल्सागत्पमप्यस्याऽऽह्‌ जन्मादीषि ७६३

इति बोधैक्पि, ठी. अदेवा. वद्ध ° वार्ति जीवा० क्तवा ° दिवीयसू धाथौपपतिः

अथ परव एव शिष्यः स्वाचारं पति तृतीयसूतराथं प्रतिपित्सुर्नजधिकारिां

# >

तपित सोपोददातं दि्तयसूत्रथानतरं स। तदृपदिष्ट शाखा थमनुवदृवि-एवमित्पा- दिखग्धपरया--

एवं जन्भादिसतरेऽमिहितमिदमम्‌द्रह्यलक्ष्मादिसर्व

जिज्ञ,सासृजसिद्धेण्सितमतिरूपया मद्यपाचार्यवयेः। पृथां चार्ेकमत्यप्रकटनपदुभिस्तन्न य। कर्ततोक्ता- जन्यस्य तदाप्ता कथमिह मता साऽथ सरव॑ङ्कताऽपरि ‹॥

तदापा जन्यजगत्कतृतान्याथानृषपसिपपित्यथः नु इवि षिवक अयत्य- नन्वरम्‌ सा निरुकतार्थापत्तिसिद्धा सरव॑ज्ञताऽपि शृहदिवश्ाज्े कथं एता संम- वाऽस्तीति तन्मां प्रति उपदेष्टव्यपमित्पभ्पाहत्यान्वयः १॥

अथ वेधविस्मरणशीलतसंमावनामाशङ््य तदुषरमं पतिजानीते नन्‌ इत्वादि- बुध्पिताप्रष--

ननु चरभमतऽधनेव योक्ता चिति जगतः किक कतुतव वाऽना ।. इति वदितमराक्यमव यस्मा- | भ्न विदधते खल्‌ कामनारूती स्तः ॥२॥ `

ननु विवि ब्रह्मणि अघनेव या. जगतोऽनादि्मिनदरेथश्य . चरेति किठेत्यवधारणे करव॑वा उक्ता प्रतिपारिता। भैव अतो पारेशवरी स॑ श्च {स्ववि वदितुं वक्तुपप्यशाक्प्रपेव भवतीति संबन्धः ।. वत्र. हेतकमिषकते | ` यस्पािस्पार्रषेण यस्मद्धेतो। विदभरने ज्ञानं पिका ,काभनेति हण्छाप्यत्नौः

स्तः खदु नेव मेतपिीव पोजना जानाति इच्छति प्रतते इति कभ्स्थ स्व संमतत्वात्सगां घनृकृटसुम्फविषयं जान-

मेव परमेश्वरस्य जन्थजगत्कर्तुतेति चरममतोक्ज्ञानसेष्ठाजनकतिऽपि हृस्पार्प-

६५ प्याष्यासहिता- भस्मं पति षटं प्रति कुरारपितवदन्ययासिदतात्टस्याभरपस्येवं ठोके सक्षत त्वाितानात्‌ नेव परमेश्वरे स्गा्यन॒कटठसन्यविषयकज्ञानहपं . पाक्तनपकर- शीवान्स्पमवोकतं जन्यजगत्कतत्वम्‌ अत्र तदं सावरेपभरि वक्तुमयुक्तमिति नाइः| - `

न॒ हृष्ठाङृस्योरपि जन्यत्वेन परते जगदृन्तःपविष्टतवातधर्तिंयोगिके क्त्वे तु पुनर्भिरुकज्ञान एवेति टाधवात्तदेवोचितभिति वाच्यम्‌ सध एव दत्तो- शरत्वत्‌ | नाप्येवं तर्हि जन्यज्ञानादि्रथपरतियोगिककतसेन पनः प्रागृक्त!नवस्था- तादुबर्थ्पपेवेति सापतम ; हृष्टापत्तः ! एतनः ~ कृड्वित्रन्थविन सावस्यमपि भ्पाह्पातम्‌ तस्मात्‌ किम तात्पयंपित्यचापदरणेराज्ञाप्थमवेत्यामिपापः ॥.२॥

ननु छोके वावन्ज्ञनेच्छारूतीनां यावच्वेतनजन्यवटािकायकारणसामगरी- कषनेयत्यप्रापत्तेऽपि स्वप्नादिभमे ज्ञानसमकाखमेव सकटष्टानिषटके वस्वौमुमवि- कतेन वेदोकेगम्य {शरे त्‌ निरुकज्ञानस्यैव सामभ्नीतं समुवितमवेतिं केत्सत्यम्‌ तथाऽपि श्रतिविराघानेव निस्तार हृत्याशयेन शङड्ुने--पदीत्यादिकादरबि- कीडितेन- -

यद्यङ्काक्रियते तच्च यमिह स्यात्तर्हि -तस्येक्षण- श्रत्याद्बत बाध एव सहसेत्थाश्चङ्क्य तां साधितम्‌ मृतं प्रोत्थितमाधयवणंकसरण्था वेदुकत्वतः हाश्ेत्यादि तदेव नोचितपिहाऽऽस्त. वणकाभ्यामपि ॥३॥

तस्य हश्वरस्य पतेति छदे रक्षणेति सदेव सेम्पेद्मग्र आसीदिस्यव- कम्ब तदैक्षत ततेजोऽसजतेति छान्दोग्य रैक्षणश्रपणम्‌ आदिन तेत्तिरीषके तु लोऽकामयत बहु स्यां प्रजायेयेति तपोऽतप्पत तपस्तप्वा। ३९ सर्बमसजतेति कामदिरपि यच्छ्रवणं ततः कषिदेः स्पष्टमेव पर्ततस्य सहता वाध श्वेत्याशाङकन्य तां जगत्करतृतामृखीमूतां सव्ततां यत्‌ रलित्ादि शाल्रपोनि- त्वादिति सूतम्‌

ओद्येति प्रथमदणकपकारेण वेदेति वेदनिमुत्वेव + तस्मा्यज्ञत्सवहुतसं कचः तापानि व्ञिरे छदारसि जज्ञिरे वस्पाद्यज्तस्पदजायतेवि भ्रविप- सिद्धेत्यर्थः साधिम संपदयितम्‌ पोरिथतं प्रकर्षण सरव॑पर्वाचायंविवेविषत्न श्येनोत्कर्पेण उत्थितं प्रवत्तं भवति इति यावत्‌ वदैव दह... शले, ।-वर्णङ्नाभ्य- पि प्बत्तिराम्पापपि उरितं यक्तम्‌ नाऽस्ते नेप संपद्यत इति.सबन्नःः॥+३॥

वदेवोपपादपितुं सामदापिकसेमते निंरुकतसूचवर्णेकदयारय, कमेण. -कृथयति~. नो शत्यादिना तेनेव -

बोधैक्यसिदिः। १०१

नो साबेज्यग्रते प्रतीचि जगतः स्यात्कत्तेतीरितं ` ` तत्त श्रतिरतंकत्ववतः प्रोच्याऽऽदिमि वणेके ` एतादक्‌ परवस्त॒ श्रतिग्रते विन्ञायतेऽन्थेरिति ` प्रोक्तं चान्तिमवणंकेन सकलेराचार्थवर्येः खु इंरितमर्थसमाजम्रस्तमित्यर्थः एतादृशम्‌ तत्सार्थस्यम्‌ तज .पतीबि-। भर्वति अद्मि वणके पोच्य एताहमि याहि पोक्तं खल्विपि योज्यम. ॥४॥ एषं वणकदयाय कपण. यथासंपदामुपवण्यं तस्यान्तमावं पूरवोत्तररूत्रयोः ` प्रतिजाभीते-- अन्तारेत्यादशादिनीपृवाधन-- : अन्तभूते बणके द्वे अपीमे सन्रद्रदे भाक्परागात्मके स्तः। यावन्जन्ये कारणं चेत्परेश- स्तारग्वेदेऽप्येव तेनेव तत्स्यात्‌ ५॥ तत्र आधान्तर्मवि हेतु पतिपाद्षति-पावरित्याद॒त्तरा्थन ५॥ . अन्त्यस्यापि तं स्फृटयति-एवभित्यारि दंखविरक्रीडितपु्वाषिनेव- एवं तत्त॒ समन्वयादिति महासूतज्रादिमे बणे वेदक प्रातिबोध्यमद्र पमिति स्पष्टं गतार्य किष | तेनदं फिट स॒जमेव विफल पाठं यथोक्ते ततः सर्व॑ज्ञात्मगरुस्त मङ्गल विधो तद्रधत्ययं व्यादिशत्‌ ॥६॥ महत्वं सकडाद्वेत शाखा थंस मृ चकत्वा देव निगमयति तैनेलवातिना किति वाकंाठंकारे यथाक्ते पे इत्यस्य छृत्यं॒धोतयति वत इत्यादिशेवेण रक्षे पशारीरकमङ्कख चरणच्छटेन हि अथातो बरल्लनिन्ञासा इत्यादिवतःसत्पर्थकथ- कचतुर्ोक्था त्थ तृतीयखाकेन पत्यकूपपाणकपित्यादिना समन्वयसूत्रारथः सगह्य शाञ्चयःवनिसत्रस्य चतुथ एव तमह ६॥ एषं सुतस्य १य्य प्रकारन्तरय।जनया तत्तायक्यपाशङ्क्य निराकसेक्षि न्‌ चेवमित्यारिरिखरिण्या-- | नं . चेवं वे यथ्यऽप्यभिनवविवत्थाऽस्थ हितता , जगद्धेतनाचियदह खल नित्योऽस्ति निगमः हतिः प्रत्याख्यातुं प्रथमत इदं सृजमिति य- न्न तेनान्तभावोऽपसरति निरुक्तस्वदुपि वे

"र

६०४ व्याख्यासहिता-

अभिनवेति उकतेतर्फरुपनिनेत्यरधःः। अस्प परतसू्रह् हिवता स~ , केति यावत्‌| वामेवामिनबविरविं व्यप्यादयति- जगदिथ दिनां विदब्रह्न जगद्धेतुजन्यजगदामलनिभिततौपदिनम्‌ नो भविष्यति कृतः इति रेतवाऽऽह- यदित्यादिद्ितोयपारेन पत्‌ यस्मात्‌ हेतः इह स्तारे निगमो वेदः नित्थोऽस्वि ब।च। (वेषह्पानित्ययेति कपेः परगभावाप्रवि भमित संवि ष्व॑सापरति- योग्पवास्ति मवतीत्यथः अत एव समभतेः अनादिनिधना नित्या वगृत्सथ् ` स्वर्थमुबा अर वदषा [रव्या यतः सवाः प्रवृत्त इति।

ततः [क तह इत्यादि ननु शवं वेत्‌. तर्हिकृतोऽस्य सूत्रस्य ` तर्थिक्ष- भित्यव आह--दपात्यादरेरषेण इति वाच्यमिति पञ्चरम्भेण सबन्धः त्र हेतुमाह पदित्पादिना यत्‌ . यस्मात्‌ करणात्‌ तद्मि एवं सत्यपि वे तवोक्तम्याख्पया सू्रसाफलव(दिनः निरुकः पराङ्मया पतिशदिक अन्त- भावः पतसूर्ज,पवणेकद्‌ यपपियागिफः कषात्‌ एततसुरान्पषह्िपूरवोत्तरम्‌ [नयो गिकः एतादृशः अन्वमावः नाप्रसरति

अथव पुवपक्षे पापे प्रकत एवाऽऽवाथः सम।धतुपुपक्रनते-बाडं. वत्तेयादि- मन्दाक्रान्तया-~

वाडं वत्ताऽऽञृण हितमिदं द्र ना रमक

बह्यान्वेष्यश्रतिमकटतस्तत्वनजिन्ञासुनेति प्रोक्तं क]टग्भवति तदोतं प्रोत्यतायां तषीद्‌ जन्मायस्यत्याभाहतमभतस्य लक्ष्नावबाचमू < आदाण्विति ष्ठेद्‌ः वत्सेति कारुण्यातूमिमपरचुथ तू उकं संबोधनम्‌ इह

ब्‌[ढमिस्यर्पं परश्नपमिनयतवेना ङ्गः रुवाऽऽराण्विति समन्ततः ` भरवणाय साशवासनं सावधानीरृतं रिष्ये प्रति शस्रारम्मतत्राथमनुद्य तस्य जन्मारिसुविसांगत्यमाह द्दनेत्थाद्शेषण तषि ग।वनेच्छावत्तीततम्‌।गज्ञमसायां सलत्पाभित्यथः सि स्पष्टम

न॒नु (फ जन्मादिसूतेण धृभहेतृतवं बह नत्वभित्यादेषर्जगज्जनकङृत्वभव छक्षण- मृष्यते ।फवा दाहकत्ये सति पकाशतवं वदितिवत्छरूपरक्षणमिस्या ङकंमोमय वि धमपि इति सोदाहरणं समाभतचे र।ख।प्रमित्या दि स।दृटिकीरितेन~-

राख रारिनः प्ररृष्टरुगंपत्यादीवि तह्टुक्षण ताटस्थ्यादुषलक्षणत्वविधया स्वात्मत्वतोऽपीरितप्‌ | वेदेनेति तन्न निश्वतमभरत्तेन प्रमाणं श्रति- स्तज तद भताञऽज मयत दव छयन्यूनतततााक्षवतू ॥९॥

धाधेकयसिद्धः ३०५.

यथा रके चन्द्र इति शुकद्धितीयाचन्द्रदिदघ्चुण। प्रः कथिदात्तः य्ाग्र इति तद्वत्‌ आर्च तद्धवतीत्यथः प्रङृ्टेति कोऽत्र त्योतिर्मणे चन्द्र इति प्रच्छन्तं पोतं प्रति माता वक्ति भङृष्टप्रकाश्च इति तद्द्‌ अन्स्यमपि तदिति पानन्‌ ¦ तत्र करमेण कारणे | तारस्थ्ादित्यादिन। ।.अद्‌ उक्त स्वाराञ्यसिद्धिद्वतायपरिहेद।- यपयव्यास्यायां सप्रपञ्चम्‌ ठारस्थ्यादिति तटे तिष्ठतीति तरस्य | तद्वावम्तः- रस्थ्यं तम्मादिव तारस्थ्यत्‌ ।! प्रधा पिपासितपुरूषण नदीति पष्टः कश्ित्‌ निक्नदेशस्थां नदरी सक्षात्‌ प्रदशयितुमश्चक्नु्न्‌ नर्दतरस्थं वृक्षं दरयति धत्ाच वटः पिप्पो बा इति तन्मृरसुपसृप्तोऽयं नदी द्रक्ष्यतीति ¦

तत्र यथा नदयसबद्ध्‌।ऽपि वृक्षा नर्दातारस्थ्यान्नदप्रतिपद्युषाय्‌ हति नद क्षकत्वात्‌ क्षण तदञ्जगत्‌कारणत्वं तह्य छ्व्मामिल्यथ इ~ | सस्जद्धस्द हि ७त्र साक्षादव एतं क्राक्वन्तो देवदचभ्य गृहा इन्याद्‌ः जाकन्मिकस्षथोम्प- दिसवबन्धबत्यपि काकादाविपर्षभे स्वदटदयस्वरूपामिचत्वरानात्याप्िः } तम्माना२- रश्यात्‌ उदासीनधर्मलाद्ध7रपटद्मव्व्रिद्या | यता वा इमनि भूतात्‌ श्रत्यमिरितजगरजन्मादिकारणत्स्यापलक्षणत्वप्रकरिणाप सन्यः | तशातापर पमेव तरस्यरन्षणमित ध्येयम्‌ य्व दतीयमापि तदह ¦ स्वदि | चा उकषारम्‌ श्व तेत्र जन्मादिसूत्रे शाखत्वाद्रिपृबधिष्‌ वदनव तलुक्षणमीरिति सस्यमि्यः दिनाक्तमिति ।नव्धितस्भूदित्यन्वयः | नन्‌ द्ैनापाति यङ्कप तनेत्यादिद्ैष्रेण | मेषनः; बरह्मणः

प्व वद्‌] ब्रह्मसमस्त्ताकः तसपमाणद्ात्‌ या येल्यमाण र॑ नृत्यमान पाक्रः | यया छृपच्वप्रमाण़ च्घुरिति यदसि सङ्क्षयम्‌ रमति दुता. लाद्यायैया--

द्रर्याहेद्धम (दुमद णते भं पेतद्धिकः र्ण न्‌ बद्य स्वकमपक्रममभन्नकः ष्ट वरदजनकलान १८॥

मसु कथं सास णोनित्वगर्नस, दद्मवतत निरुकसङ्कानितार शख ङितथनं आग नेव्यायुत्तरार्षेन | हा ; स्वकेत्यादि ¦ स्वपनाणहमसक्ताकम्‌ नहि हिचजषग्णे | नैव मनति } तत्र दैतुः ¦ बेदेति १०

तत्र हेत्वघ्निद्धि सष्ठुद्धरति -- महन इतस्यायायोत्रिपाद्ा-

महो मृतस्यास्य तु निःश्वसितं सर्ववदब्न्दामिति

श्वतिरेवे तय मानं नहि पष्प वृक्षतुल्यसत्ताकृम्‌ ॥११।

६५ |

॥।

६० ग्याख्यामहिता-

अस्य भदतौ भूतस्य निःश्वसिततमेतयदग्बेहतो यज्रेद! साम्बेदोऽथर्वाज्गिरस इस्या - दि वहदारथ्यकवाक्यमेवात्र मृखमित्यमिमायः | नन्वेबमप्यत्र वेदे ब्रह्मपमाणतेन सनह्यसरत्ताकयश्चमने तस्य वेदजनकत्वेऽपि किमःयातमिस्यत्राऽऽह-नदीत्यादि चर- पचरोन नत्समानसत्ताकसवे तञजन्यत्वमेव वेदस्य व्यादन्येतेत्याशयः ११ नन्व यदि चेद ्ह्मजन्यर्तीह्ि त्तत्र प्रमाणं स्यादित्यत आह वृक्ष. -पादिमन्द्‌कान्तात्रिणाद्या-- वक्मज्ञानं कसभत इति स्पष्टमेवास्ति लोके यमाप ररनुभानिकरं नास्ति कि वाभनुमानम्‌ ननस्म्वस्वप्रियि्तिविषयस्तुल्यसत्ताकपिषठं थन चक्षभतपिदमापिं स्वीयवत्यात्मताह्टक १२॥

प।।र जात्ादिवक्षक्घानं तस्य करमुमत्त इति प्रसिद्धमेवेति भावः उपलक्षणमेव ननदी यपकमद्‌र्‌पि तेन न्यभ्नोधौदुम्बसादौनां वनस्पतीनां नैर्गिककुुमाभविऽपि पनतः | एव नजञजन्त्रप्यापि ततूप्र्यक्षपमापक्त सपरदाद्त्य तदनुमापकल्वम- याहं | धरृमादयादविद्धितीयपादन एतन्‌ प्रागुक्तेन ब्रक्षव्यादिप्रयोगे दन्तः भप्त: |

नथाचत्रि एदं प्रयागः प्रयवाक्तितः | वेदः म्वमेयब्रह्मन्युनसक्ताकः | तज्जन्य- वान्‌ (ष्पःदवदमद्रवच्चातिं अत्राऽऽदिना वनमार्जतादि। एतदवाऽऽद नैतत्‌ हनि यदाद्न ¦ एतत्‌ पुष्पादि वृमादि च! अथ परतिवादिनिदर्शनमपि अनुकर यत्‌ यद्ित्थादरवरमकरणोन ; स्वयाने म्थनन्यत्रूपिदयं तट्‌ स्वप्रमेधाद्ष भत्त(कमत्थयः व्याम एुतरतदमर प्रतिकमव्थवस्थापाभनिदयुपरम्यते १२

निगमभदि--तदित्यःदिप्रहषण्या

नन्मान नाह नियता ममानमत्ता प्ारिन्यनुचिनमक्छसाङ्कतं > : नना्मिनश्रक्रण तु वणक त- ~ पतति चारुेदिक्िनाप वव रसनाद्धतोसितवर्थः | मानि प्रमाणे मेः प्रतेयैः सहं यि ; नथ निशित : हे दिखकारणे मेगास्नीत्पन्द; | पटितमाह | {त्वादिना ठति दतः | तलाथमिकम्‌ चास्पद्‌न पृवपीमांसकन्युवासः ॥१२॥

| बोपैकयसिद्धिः। 2७

एवमुत्तखर्णकतार्थक्यमपि उपपादगितु = तचिरस्यायकामादावान - वर्मा स्यादिसरषरवा-~ जन्मादयस्येति सुते जगदुदयलयस्थिल्युपादानभतं यत्तद्रद्येव बाधावापे भवनवशाद्रज्जवत्स्पश्मवम प्रोक्तं नानमानं फिमिह मगवता मन्यवत्याः मूनन तेनेतज्ेव मेयं श्रतिशिखरगिरः कोक्तराङ्कगादेकं ततु १४ जगदित्यादि जन्यद्वेताभेन्ननिमित्तपादानप्‌ ! यत्तद्ूबैव | सते स्युः | बा- धेति रज्जुषदि तिरृष्टान्त ; एवमनेन प्रकारेण ; मगत्रता | सत्येति ¦ श्रीभ- द्वय।सेन इह जगत्कारणे ;विषये अनुमानं संप्रोक्तं किं, सपि मप्रोक्तमेवाश्वी( संबन्धः| ततः कि तदाह तेनेत्यादिशेषण श्रतीति उवाभयद्राचः। तच्वमस्यादेगि याषत्‌। उक्तेति ! तृतीयसूत्रं नैव करतव्यामिवयादिपर्वपक्षभमती्येलत्‌ १४ जथोक्तशङ्कां परामृर्य तजिरासिनोक्तसुत्रीयद्वितीयतणेकसापव्यमार --द वीत्म{ दिपृथ््या-- दाति प्रबटशङ्कितं रमायेतुं पुनवंणंकर- द्वितीयमराच स्फुटं सपदि माप्यकराराद्घिपिः। मदोपनिषदं मतं श्रतिर्िरोऽमरानीक्षणा- दिति स्फुटति मायकरं किथ स॒जमतद्रद्‌ 1५ तदेव विशदयति 1 सदित्यादयततर्थन } सस्छदेव सोम्येदम्र आःसोद्रित्यादि कत्यु पक्रान्तमदरेते ब्रह्म ओपनिष॒दं वेदान्तमदह्‌।षाक्वगम्य मतं संमतं मनति ! > दतु श्रतीति तदितरगोचरत्वात्‌ व्यतिरेके घटाद्विवदित्यधैः | चात्र रैन मार१५)- रभेदः शङ्क्यः वेदान्तमहाबाक्यगम्यसवं साध्यतावनदटेदकम्‌ तद्धि गम्यं तु हेठ॒तावच्छेद कमिति भेदात्‌ नापि हेतोः पक्षावा्तत्म्‌ ! नाविदविन्यकैन बृहन्तमित्यादिश्रुतिमिरेव तत्सिद्धेः उपसंहरति इतीटयादिचरम च? १५॥ एवं श्ाखरयोनित्वसुद्रसाथंक्येऽपि समन्धयसूतरस्यैव तहि वेफल्यं स्यादेष तदुत,स- द्वित्रह्मणि वेदकगम्थतस्य पूर्वप्योक्तयीत्या चाखयोनिसूत्रीयाद्धितविवणौ पन - त्वादिव्याश्चङ्क्य समाधत्ते--नन्वेवामिव्यादि प्रहरषिष्य-- नन्वेवं यदि समन्वय्राख्यसत्र यक्तं स्याद्यदि ततस्त वेदयोलेः

०८ ह्याख्यामहिता-~

मर्वस्पाप्यतृलममन्वयोऽद्रये थः भिद्धाऽभाकिति इति चन्न चिन्त्यभदात्‌ १६॥

तत्र हेतुः यदित्यादिना यद्यस्माद्धेतोः इह अद्रेतशाचर तुरवधारणे तत एव समन्दयसूत्रादिव ¦ सर्वस्यापि निखिरस्यापि एतेन कासांचित्सगुणत्रह्मपराणामाथव- ५{दिप्रासिद्धान्‌ः श्रीमदमगवसखञ्यपादपादारकिन्देरव्यारूयातानामप्युपनिषदां मन्दाधि - #रचंतसः स्थिरीकरथकप्रयोजनत्वेन तृतीयाध्यायोक्तरीत्या नृरिहप्वतापिनयिभाष्य- (२५५ सद्‌ सनाममाव्याक्तपकारेणेदय क्रममुक्तिद्वारा वारद्वेतव्रह्मास्मैक्य एव॒ व्या- <; समन्वयः :

"वमवक कलपतर | नि्वक्तेष प्ररं अघम साक्षात्कतुमनीश्वराः ये मन्दस्तिऽनु- समयन्ते सिक्गिपनिद्धणरिति | आद्य व्रस्यमाभने हैट व्रह्मणि | पडाचिन्मादै वस्तुनि | तुति ¡ निंङुपमतात्यविशेषः अमो इत श्व शारूयानिसूत्रान्तिमवणकैनैष ! श्िद्ध ति चैक ; तत्र तुः ¦ चिन्तयति | विच रजेरुह्वन्यादित्य्थः ! १६ |

तेव परतिकोषयनि--रपक्रमेष्यायपनात्या--

उप्रकमायरखिदम्त्‌ टिङ्ग- म्तात्पृयमव श्रतिन्नेखरणाप्‌ |

अद्रेतचिन्मा्रमे विनिश्चने चतुथमन्नादिमवर्णकन 1५

तानि यु आहुः प्राचीनाचार्याः : उप्क्रमोपसंहारत्रभ्यासरोऽषयेता कटम्‌ | द) प५पत्त्‌] टिङ्ख तसयनिणय इति \॥ १५

ननु कि तावह्ोके वेदे यस्थ शब्दस्योपक्रमादिरिङ्गरत्र तास्परयं तस्य बक्तुन- सपद करस्दगम्यत्वं मारतरामायणादिषु पवैकाण्डे प्रमिद्धमेवेति चेदवाटभ्‌ | सम स्वयम्‌ त्रादिमवणेकेनोत्तरक्राण्डस्य उपक्रमादिरिङ्गस्वासयंमवद्ेतत्रद्मात्मनि विनिणाति'

मूदसूत्रान्विमवणकविनिर्णीतिस्य तत्र वेदान्तमहावाक्येतरागम्यत्वे सति तदेकग म्यत्वस्य

. ैत्वपेक्षयेवत्माङयेन समाधत्ते-नेत्यादिवंशस्येन-

4 - > ~

नेताषता तस्य तदेकगम्थता

मिध्यत्यतां नास्य ततो गता्थना फलस्य मं्कौतंनमन्त्यवणके

सर्वं ततः सिद्धमतीव निर्मटमर १८॥

प्रोपैकयामाद्धेः | | ६०९

एत।वता उपकरमादिशिङ्गविचारमात्रेण तस्य ब्रह्मासक्यप्य तदेकेति निरुक्तरीतिकमहाव।क्येकगम्यत सिध्यति अते हेताः अस्य तृतीयसूत्री-

यवणेकक्तप्क्रतौपनिपदत्वद्पर्थष्य उपका्कोपक्रमादिरिङ्गविचारस्य ततस्तृती-

यसूत्रद्धित(यवणकोक्तविचारण गनः थता चारिताथ्यं नैव भवति इत्यन्वयः | नहि साध्यकरयनमात्रेण दे तुचिन्त येयम्‌ | नन्वेवमपि चनुयेसूत्रीयवणैकेतरवेयथ्य- तादवश्थ्यमेवेत्वत आह फलम्यत्यायत्तरार्ेन फढस्य अविद्याष्पस्तिरक्षपाचि- -मत्रमुक्छः {८

अथ प्रकृत एव शिष्यः पनः भ्वानाय प्रति निषृक्तावान्तरथङ्कितसमाधानमि- द्वान्त सव्राविरोधनातिरमणीयत ककय यथय प्रदपकूषःमन्रसव्त।मेव विचा १।य॑। प्रच्छति- अस्तु इत्यादद स्म्ततनकया--

अस्त्ववमप्यदयषत्‌ जगन्निदान्‌ सामान्यतः श्ातजनः मकटज्जनाति माकी विलषवभन्सताम नो दन्तिनि तदिप गशग्वा हरन्तु ॥१५॥

आयि आचाय; इदम्वान्तरशष्ाशामऊ सिद्धान्तरहस्यमस्त्‌ तथाऽपि | जग- दिनि | जमपमिद्निपिदपष्टान द्य समान्यत; ; श्रुतीति प्रागुक्तवेदक। 1 णल्ादित्यथैः ! पा सकलः भर्वन; , -श्टयमेति सवपुम्थ॑तस्साधनज्ञापके- दकनुसान्यथानुपपात्तत एन्‌ सिद: अवततीति यावत्‌ ¡ स! कौरर्लात्यायत्तराध तु निगदत्याग्स्याप्तम्‌ ६९ ;!

ननु कोऽत्र सदेष्टो भ्रति दनि चत्‌ किमन्नं स्वप्रकाश्चामसपेण एत सवे हद. प्रका्चयति मायय। 4! दति प्यार देशिकेञ्चः समनुमायेत्थमेव प्च्छन्तं जित्तासं कचित्‌ समादधानानां शमारतथःनां सिद्धन्तकोधनतः समधते | जम्ता- मिव्यादिस्रगश्या-- आस्तां मवन्न इरः श्रतिजनङ्तयाऽथापे किं सोऽपि सवं

जानाति स्वात्ममामाऽनदरतवङया पायया वेति काचित्‌ म॑दरेहयस्तमादुस्तदुपदमचर्त मारतीतीधमंज्ञा

आचायाः मर्व्॑ाद्ध स्थितनिखिल नगद्वासनासाक्षितां ताम्‌॥२०॥ अनवरतेति | भखण्टस्वाधीनयेत्यथंः एताहर्या मामसा वा जानाति इति

६१९ ष्याख्यासहिता-

संदेहग्रस्तं कंचित्‌ मुभृश्चं प्रति तदुपेति तिरुकतसंशयशान्स्यथमिति यावत्‌ भारतीत्यादि साक्षितामित्यन्तं यथाश्चुतमेव योजयित्वा तां सवज्ञताम्‌ ¦ आहुधिते सबन्धः : ननु कूटश्यत्रमजीवेशावित्येवं चिच्‌ चतुधा घटाक।शमहाकाश्- जलाक्षाशाभदवे यथा इत्यादिना चित्र्दीपे विदयारण्यगृरृभिरेव चिचातुर्विध्यवादुमु- पक्रम्य मेघाकाश्चषृष्टान्ततिद्धमाहक्षमष्टेव ईशवरल स्पषटमुक्तं॑तसेन सर्वबुद्धेध्थ- तनिखिठजगद्वासनासाक्षितारूपतर्बायसावंदयस्थ तन्मात्रसमतस्वात्‌तदूगुखूणां भर तीतीथश्रीचरणानां ४ते ततूसमतघ्वकथनमनुचिततमेव इति चेन्न तृधि्रीपा्वशिष्टनवप्रकरणीकरतणां तदूगुरूणां भारतीतीथेश्रीचरणानामपि कृट- स्थदीपे निरुक्छवादस्यैव संमतल्वेन तथेवेष्टस्वात्‌ तथ्चथ। कृटस्थदीपे तावत्‌ घरोऽयमित्यसावुक्रिरामासस्य प्रसादतः विज्ञातो षट इदयुक्तेतरह्यनुम्रहतो भवेदित्याभासवादमेनोपन्यस्य थाभासन्रक्षणी देदाददियेद्विवचिते तद्वदाभ।- सकृटस्थौ विविच्येतां वपुष्यपीत्यप्रिमपयेन चिव्वातुर्विभ्यमपि उक्ला मायाऽऽभासेन जीवेश्चो करोतीति श्रुतत्वतः मायिकावेव नीषेः स्वच्छौ तौ काचकुम्भवदिति तत्रैवाग्रे स्थलान्तरे बीवेशस्वरूपं निषृप्य माया मेघा जगन्नीरं वषेत्वेष बध! तथेति मायाया मेषलोकर्निरुफेश सार्ष्यं ध्वानित्तमिति २५ तत्रापि कथिच्छङ्कते--नित्यत्यादिश्ादृलविक्ररितेन- नित्यातीन्द्िवधममृख्यविषय। बुद्धिः परोक्नैव - त्सस्कारोऽपि तथेति तस्य विषयोऽप्यन्ञात एर्वाङनः ¦ भास्यस्तस्प्रातिषिम्बितेन त्‌ मते भस्मन्साक्षिणेरीन चे- त्साक्षात्सवविदीश्वरोऽपि मवेतद्यस्मदायेः समः २१॥ नित्यं सर्वदा येऽतीम्द्रिया इद्धिया गोचरा एव ते षर्मुरूथा धमीदयस्ते विषया यघ्याः स्रा तथव्यभेः तथा निध्यातीद्धिय पएवेस्येतत्‌ यस्य सस्करस्थ विषयोऽपि वुदधेर्मित्यतीन्दियधममादिबिषयत्वेन परोक्षघ्वे तत्तस्कारस्य निसभेपरोक्षस्य विषये बुद्धयादावक्षतः परोक्षक्चाने ताबदस्तदावरणेकनाशतवेनामान।वरणानाश्चकलादुवृतेः सक्ष्मिकप्रतयक्षत्वादङ्गातव्वे साक्षिभा्यतवद्मप परोक्षत्वे कैमुत्यसिद्धमेवेति भावः ततः किं तदाह वस्पतिविभ्नितेनेश्याशिना अस्मिम्‌ उपक्रान्तभारतीतीये-

मते तु तदिति निरुकषपसस्कारपतिविम्बितेन साक्षिणा एतादशचैेन ! रशेन मावप्रषाननिदशादुष निय ईत्यादिवदीश्चसषेनेति याबत्‌ यदि साक्षात्सवेवि-

बोधे्यामेदिः। ६११ दीश्चरो भवक्वर्दिं अस्मदायेः समो मवेक्किम्‌ अज्ञातसेन साक्षिभाष्वसष- - विषयकज्ञानवत्त्वरक्षणं सास्य तु सर्वजीवसाघारण्ेन विद्यत एषेति तदबिशेषस्तत्र भूयादेवेति भावः २१॥

तत्समाधत्त धकृत एष धीगुरुस्तथा चद्ककं मुमु प्रति प्रकराथकृत्सिद्धन्त- मनुवदन्‌--इतीत्यादिप्योधितया-- इति विह्लमानसं यार्गि- प्रतिवाद्धं प्रकटार्थर्जगों इह पायिकवृनतेभेद्तां ऽ. स्त्यपरोक्षत्वमदोऽखिलष्विति २२ यति जिज्ञासुम्‌ ¦ इह ससरि विषये मायिकेति चिस्मतिविम्बविशिषटेः ^ ्रेकाटिकयाघदृददधविषयकमाधेकवृतिभेदेरित्यैः अचखिकेपु सवद्रेतवस्तुषिषयक- मिति यावत्‌ परोक्षमेव अद्‌ ईृरनिषठं सर्वस्वम्‌ अस्तीति प्रकटा ञ्जगो इति पृवेणान्वयः २२॥ तत्राप्याशङ्कायां समाघ्े--भूतेव्यादिस्वागतया- भूतभाविविपया ननु माया वृ्तिरप्फदयमेतु कथं दा ¦ इत्थम॒न्मनममाहं तच- तन्व ४दधि5दटं स्यातिनर्क्न २३॥ ननु मतति कारस्तु सामान्यतो हविधाचित्संबन्ध एवानादिस्तत्र भूतादिः सणार्मः ण्डका एव॒ ठउदवयवविशचेष एवे तदवच्छिन्नवस्तुविषया मायावृविरिव तस्या वापेमानिस्वात्कथं स्यादिष्याश्चयः | रस्थमुक्छप्रकारेण ! उन्मनषं॒विकटठातित्ं युसुक्चं भति ! सुप्रसिद्धः ¦ तत्र भूतादिविषये } तत््वेवि ¦ अरं निरति्षयं याथाश्यप्थप्तौ एतादश . स्पूरतीति ! क्रमेण मूतमव्याक्षबो मायिकस्मूतितकोववेश्वे सार्वर्यप्रमोजकौ वतेते इत्याहेति संबन्धः ¦ वर्थमाने तु माबावृत्तिः सिद्धेदेति मावः उपकर्ष - मिदं विवरणकाराणामपि वदुर न्यायरलनाबर्पाम्‌ विवरणकारमते तु यमान - विषयेषु प्रत्यक्षशूपा माविष्वनुमितिरूपाऽतीरे स्यृतिद्धपा मायावृ्तिः स्वीक्रियत्‌ ते ताभिरेषेशच९ सरव्तवं सदेति त्ो्रमिति २३

९१२ व्याख्यामहिता- यदि एवं मयावृत्तिभिरेवोक्तरीत्य। इश: सव्ञशेत्तरिं सार्थर-स्य तत्तदाचा्थम- दैन भिन्नरूपत्वात्‌ , नेवं तदैक्यरूप्य स्यादिति सङ्काम्याकुरं ऊचिदबुभु्सुं परति कामुदीकारास् एवं प्रतिप्रवोधयामानुत्याद---नन्वस्यःदिग्धरया -- नन्वेव नेकेरूप्य नाखल्टरविपयकजानवन्वस्य भषा- दित्यस्वस्थं द्विजादय कमापित्‌ ददिः फामदारृददिनन्द्राः। मार्वश्यं ज्ञानरूपन्वप्रभिमर्तापद्रे सन ननमक्तं टिङ्ग नीवस्म माध्य तदुभ्पिनिथतेः माक्निणा मक्मानप्‌ | २४॥ हजति युतान्‌ ब्रद्वणश्रप्त्वात्तन्येः जतः 1 जमलमयचन्द्िकामा्रम्ब्टवुप्रलन ८५०

:>

| ५५ पक्षिश्च चकारम्‌ | द; एव्‌ } कोबुद्‌ाक्रन्‌ , इत्यादावपि पक्षान्तरं चन्द्रयन मुधरमवं कवचन वाऽह्दरुर्थमिय पक्षि - पिप्रायकमेवं | ।ददिद्युः- र< सावं ४९५९१० 12 पनास वजन्‌ |

र्वि त्‌ इस्यपृश्षाया तदह '

१.५५ 114 "~ हुः 2. ^ टे 117 = [८ टना | अदनश्चा सनाते ; 14 {< दुरं

षटि भवात ; तत्रापि हु: भाष्य रच्यादना कयरान्वयाद पत्म दत्रः : ५, तम्‌ ¦ अन इत्या विशेषेण २५ ननु एवमपि मूतादभान नात उप्यरसतद्वनन ५1२4 णतु [ल त्क थमुपपद्यते सवेदिकरसवाव्रपयङ्ा तथाप नम्य नव- वयतः 35 -मषटमि प्यायेया---

^ न्‌ > न्युन्र (मना {417 नप्र )

तश्र [ (11 2! क~ १: {^ ५, ¡न प्र + "+ 7 सत = 0! 7.1 पथं भजत चः +र 1

१.९. अत्रापि आश्चद्क्य समाधतते- नन्वा; ५५ 4 -~- नन्वनन्न भवति चावनैततवान- ज्ञाधातेरपि विगम कयाथनदः इत्यहाकुलददयं प्रवादा

श्रीवाचस्पतिारह्‌ मामनीद्दवम्‌ २६

बे धेक्यसिदिः। ६१६

एतंद्यवहित पूर्वोक्तं सा्व्यम्‌ चारु मवति | तव हेतुः अनीक्षि- - तख्वादित्यादिना साक्षिणा सवविषथकं मानं तु ज्ञतत्वज्ञततवाम्यमिव व।च्यम्‌। तदेव यदि सार्वर्थं तर्हि अज्ञाततांगेनार्धे सारं जीवेऽपि स्यान्‌ नहि अ. दशने समग्रदरशंनग्यवह।रः सेभवति उपरक्तसुयदो एवं ज्ञा अवबोवन इति, भूवादयो धापवः क्रिणावाचिनेो भ्वादयो धातुरेज्ञ स्युः, इति सूत्रात्‌ ज्ञात्मतुसेवन्विकरिपार्थतदरपि बाधो भवेदिति मावः। आदिना जानातीत्या दिरव॑खडादिषिङ्पत्ययाः २६ तदेव विशाङ्यति दृशेत्याद्यायया-- हृरयाबच्छिन्नतया चिताऽपि कायस्वसंमवात्मबचा दरोऽपि सर्वविषयज्ञानं प्रति कर्वृतेवेति २७

२“ उपसंहरति कथितमित्यादिमुरल्था पजानुपमुपमानमूपरिशति-निगम- रिप्याचुचराषन--

कथितं किल प्श्चभिर्भतेरपि सवेहयमितीश्वरस्य ते निगमेः मपुराणपश्चभिर्निजमदेतसखामतं यथा २८ ९८ ® [9 इत(चवरसादरपमतक्यपिपत्तिः

ननु मववेवपेशसार्रथदिषयकप कीनि वार्थपतेकथो पातेः तथाऽपि का पररतप्रन्थसेगतिरित्पतस्तां प्रकटयति-अयेत्यादिषालमारिण्षा -- अथ तत्त्‌ समन्वयादितीह भ्रतिमोलिवजवाकसमन्वयो थः स्फुटितः परजीवयोरभेदे स्वविदे पृच्छति चारु तन्न रिष्यः॥ १॥ अथोकरीत्या तृतीषाधिकरणथतस(थक्यकधनानन्तरम्‌ इह निरशक- पचतुथाधिकरणे यः श्रुतीति सकखवेदान्तमहविक्यतातर्पपर्वसानान्‌- कूडोपक्रम।दिचिङ्कनगरहविरेष शत्यथः परेति अभेद ब्रह्लास्मेयेयापिषय इति यावत्‌ स्फुरितः प्रकटितः पृवाचर्िहि्यार्थिकम्‌ तत्र विषये शिष्यश्वारु सून्द्रम्‌ एतेन जसपादिभ्युदासो भ्यज्यते सपति इति पृच्छ वीत्य स्याहत्य। न्वयः | |

६१४ व्याख्यामहिता-

एवं सूवितपश्नपकारमेव प्रकाशथति-रेश इत्यादिससग्धरया-- एरो सावहय एवं भवतु मतमिदामकमत्ये तथाऽपि तद्रज्जीवोऽपि जानात्वलिलभपि जगच्चित्तव्तिं विनेव इत्याराङ्कोापरान्तिः समृदयत्‌ गुरो भ्रीमदङ्विप्रसादा- दित्थं संप्राथंयन्तं प्रति त॒ निजगदः श्रीमदाचायव्यांः॥ २॥ एतेन यो गिसावेस्पग्यावृततिः वद्दिति यथा ईश्वरो मायावृत्तिभिः सृक्ष्मतमाभिः स्वचित्सवन्धरूप१खण्डानादिकाडावववम्‌व।दिकारवाच्छनं सव जानातील्येवमेवेत्यथः अपरं तु सररभव २॥ किं निजगदुः पाचीनाचाया इत्यपेसायां तदूबिवरणाभिपयेणम विवृणोति अदवद्यवषिमत्त- अविधायां ब्रह्मप्रतिरुतितया स्रवंगतता सद्‌ा जवस्याऽऽस्ते तदपि समतावेव विलसन्‌ यथा व्यक्तो जातिः कलयति तदूवात्तिवलतः पटादीनित्यक्तः खल चिदपरागो विषरणे ३॥ नह्ञेतिं ब्रह्मपरतिबिम्बवष्वेन जीवस्य यदपि सव॑ति | याव्तादि- दवताधिष्टानतत्यथः। सदा आस्ते निरन्तरं वतत एव तदपि जीवो मता येव स्राविदधयापरिणार्मो मृतबुद्धविवेति यावत्‌ यथा म्यक जातिर्गोलादि- नत्वा सव॑गथ।दिव्यकयन्यदंरगत।ऽपि भाति # त्‌ खण्डमण्डादितचद्‌- गोव्यक्तेगपेव परिसफृ९प तदत्‌ विखसनहभन्ञ ईत्या्यनुभवतः प्रतिमासमानः सानित्यथः तदिति ववृतिवारप पटदन्यभषान्‌ कडपपि जानति इति हेतोर्षिवरणे जीवस्य षटादमाऽगे बुद्धिवृषेः शस्(द्‌, खीरतेः किं पयो- जनमित्याकाङ्क्षाया५ विरिति षट।चवाच्छिनवेतन्येन पमेषेण सह पमातुरन्तःररणाद्यव च्छि चेवन्पस्य संवन्व एव प्रथोजनमुक्तः कथिवोऽस्तीति सेबन्धः एवं च।ब।ऽअ्रणमङ्गस्तापिक एवेति भावः ३॥ उपलक्षणमिद्‌ं पकराथकर।चन्यव। दिनम त्याह~पकग्थत्यादिषनेोविवया~ प्रकट (थंङृताऽपि चतरेऽण्यप्रे तच्वविवेककारिणः उपलक्षणतोऽत् संभता यद्वियाप्रति बेम्बजीविनः ४॥ एर पूतातमजाव। दिनः अपिशब्द परत्यकसमृच्चायक्मेव ननु

बोर्धक्यपिद्धैः ६१५

भेवत्‌ हतरपदेनेवं तथापि अप्रपदे्टः इत्यत आह तेति ननु एवभ- परि शब्दृद्रयसाफल्येऽपि चकरसाफल्थाभावास्वारस्यान्ायं विरेष्यविरोषण- भावः समुचित इति वेत्सत्यम्‌ तर्हि एवं उ्पाख्पेयम्‌ अप्रं अविध।वरण- शक्तिपर्तिविम्बजीववादिनि इति निरुकोपटक्ष हेतुं संक्षिपति-परित्यारिंश- केण अवेद्यापतिबिम्ब एव जीवः विध्यते येषां पते ते तथेत्यर्थः ४॥ ततः किं तदाह जीव इत्यारिकादृटविकरीडितेन-- जीवः सवगतत्वतः किल मतस्तषापपीत्थं भवे- न्नोपादानममावृतो विवरणाचार्योपमस्तस्य तत्‌ धीवृत्तिर्वंषयेष्वलं चिदुपरागाथाप्मता चाऽऽवरते- भङ्खर्थाऽपि भिन्दुृानेगदितेत्यजोभयं तत्फलम्‌ तेषामपि अनपदोक्तपरकराथकाराद्तिच्वविवेककारामिधविय्यारण्यभ्रीचर - णान्ताचार्याणामपि इत्य परागुक्तविवरणमतप्रकारेण जीवः सर्वगतत्वतो मतोऽसि किति संबन्धः एव मृपादूनिमपि जगता मतः किट तथा विवरणाचायपिप्तत्समतजीववद्नावृतश्च मतः किटेत्यादिपू्वणान्वयः यते एवं तत्‌ तस्मात हेतोः तस्य जौवस्य धीत्या्यपिचेत्यन्तं सरटमेव बि- न्द्रिति। वदुक्तं सिद्धान्तविन्दो अश्र यस्मिनृपक्षेऽन्तःकरणावच्छिनो जीवः, परमश्च पके सवेगतोऽसङ्घाऽवि्यापरतिविम्बोजौवस्तत्रोउभतापि पमा . हवेतन्योपरागाथां विषयगतचेतन्यावरणमङ्गाथां अन्तःकरणवृततिरिति हति हेगेः अत्र निरुक्मतद्रपे उभयम्‌ तत्फलं तस्य वृत्तिनिर्गपस्य कदं भवतीति संबन्धः एवं वाचस्पतिमतेऽपि जीवस्य विद्परागावरणमङ्काख्यफटगुगं वृत्तिनि- मते समानमेवेति वदिष्टजीवसवरूपकथनतः पाह सिदान्तदेशेत्याद्पजातितः- सिद्धान्तलेशेरितमामतीरृतां पते मितोऽन्तःकरणन जीवः सिद्धान्ताबिन्दूक्तमिदं प्रयोजनं द्विधाऽपि तत्रापि ब॒द्धिवृत्तेः ॥६॥ मितः प्रिच्छिनः। ततः किं तदाह -सिदान्तर्बिन्दित्यत्तरार्धेन ६॥ ननु मवतु एवं चिदुपरागरथवुद्धिवृत्तिनिगंमवादिनामाचयौणां सेक्षेपेण शग्रहणमथापि अमेदामिन्यक्त्यर्थ के वा तदूवादिनं इत्याकाङ्क्षायां तान्‌- संक्षिपस्तद्धेतमपि व्युत्पादयति सक्ष? त्थादिवद्‌युग्मनेव-- संक्षपक्षाशरकचित्रदीपात्मानन्द भाण्डुकयगकारिकार्तामू तथेव दग्टश्यविवेक कारिणां मतोऽस्ति बुद्धि प्रतिविम्ब एव

६१६ ध्याश्थापहिता-

जीवस्ततस्तत्परिमाण एवेत्यस््यास्ति नो सवेगतेति तत्र वृत्तिश्िता मार्धममेदमिद्ष्ये स्वगोचराधारवपुष्टवमाप्तया जीव इति मतोऽस्ति इति पूर्वेणान्वयः ततः किं तदाहु-पत इत्यादिना दति निरुकतत्‌परिमाणत्वरक्षणात्‌ हेतोः अस्य जीवस्य सवेगता नो नेवा- स्तात्यतस्तत्र जीवे स्वेति स्व शबम्दितजीवविषयतापनरान्दरादिपमेयाषिष्ठानी. मृतयेत्यथः एतादृशया विता सा॑ममेदसिदधये वत्तिः संमता मवतीति पूर्वपश्ष- स्थषष्ठ्न्तमत्रापि अनुषृष्म योज्यम्‌ को वाऽरे विभिनवेरगतवितोरमेदामिव्यक्तिप्रकार ¶त्यत्राऽऽह-कातारे. ८। दि वादृटाविकीडितन-- कासाराम्बु सकुल्ययति यथा केद्‌रमेवं भनो- युतिः श्रोजमखेः स्वनादिविषयान्ध्यापोति बाद्यन्दरियेः। कासारादिगताम्बरेकयामिव धीविम्बस्य चेकयं भवे- व्साकं गोचरशिदद्धिरत्यपगता वरत्तिर्धियः स॒रिभिः॥९॥ यथा कासाराम्बु सरोबरोदकम्‌ सकृल्यय।ऽपरतिबद्रुतरिमसरितेव दरि- रथथेः चोऽवधारणे केशरं परति एति गच्छति एवं मनोवृत्तिः भो ति। भ्रोतरादिकरणद्रारा स्वनदरीति शम्द।द्विषयान्‌ प्रतीति यावत्‌ वाद्येति बदन्धियेगह्वन्‌ एतादृशान्‌ अत एव व्यापरोति इत्यषः अत्राध्याहारगरव स्वरसतः सहाथिक्यवेयं त॒तीया एवं इह बुदेवति- वतभ्रो्ारिज्ञानेन्दियाणामपि व्यः साखिकत्वेनोक्ततत्तटूबुद्धिव्तिताद्‌ाप्म्येन विषयान्‌ प्रतिगृह्णन्ति तत्र भ्रोषवक्षषोस््‌ गत्वा प्राहकणमेव दूरे शब्दो दूरे हपमिति परतीतः सिद्धान्तविन्दावुकम्‌। त्वयरसनष्राणानाँ तृ स्वगोटका- ` वच्छेद तद्विषयसंोग एव ज्ञापकतवं स्वामाव्यदेव बोध्यम्‌| ननु बुद्धवृत्िं पति भोवरिर्विषयेदेशगमने दारत्वमेव नतु साहवर्थमिति- चेत्‌ अवाधितानुमूयत्थमेवामनूमितेः तदुक्तं मदीयद्विवामृतमज्जर्णाम्‌ सितरकतपीतहरितासितकाचेकपिनेवपादास्यात्‌ दणच्छोवाचैः सह बीषृतति- भरेति इह शब्दादीन्‌ तत्र वपुरन्तवेषोबच्छठिने। चिद्भवेत्‌ प्रभति ` अविषयं सा मनं मितित्तदारूतिरिं तनुमषमिति फरितमाह कासारदी- पायत्तरर्भेन अम्बरमाकाडाम्‌ बिम्ः प्रतिबिम्बः गोचरेति पिप. थे; स॒हेत्थथः

धोधेक्यसिद्धिः १.७५

ननु अभेदामिन्यक्त्पथत्वपक्षे किंविद्परागादि परयोजनदुयस्यानपयोग शव नेएयाह -अमेद्‌ इत्पादिशिखरिण्या-- अमेदामिष्यक्छिन मवति विनाऽऽवत्यभिभवं ` सोपि स्यान्नूनं सति चिदुपरागस्य विरहे अतस्तद्वदे तु दितपमपि चदं किल यथाऽ- विनामावाद्धङ्ः खलु चिदुपरागेऽस्ति तमसः ३१० आवतीति च्छेदः ननु भवतु एवं कायकारणभावस्तथाऽपि कि परकृत इत्यत आह अत इत्पायु्तरीपन तद्वदेऽभेशामिव्यक्तिवाद्‌ पथा चि- दुपरागे सति तमस आवरणस्य भङ्काऽविनाभावतृनान्तरीयकष्िनेव भवति तुत अमेशामिष्यक्तिवदि तेदृभयमपि उक्तविधथेव भवति इति भावः ॥१०॥ ननु एवमपि आवरणमङ्गगथवुदिवाचस्वीकारवादः केषरमावायाणां ममत इत्प्राऽऽह-सवत्पादि गादृखविक्रीहितेन- स्वाक्ञानापहितं जोव उदिता वब्मव येषां पते देह्य॒हगथोगिषत्तदुदितो नानाङाररेष येः किंचोक्तः खल भामतीप्मिततया सिद्धान्तभिन्दौ येः सर्वत्रापि तत्र मोहविलयादन्यन्न वत्तः फक ११ येषां मते स्वाज्नानोपहितं ब्रहैव जीव उदितः प्रतिपादितोऽस्ति वथा पेः। देहस्य कापब्यृहनिष्ठयेगिसट शानन्त शरीरष्यवहारानुसंधतेत्यथंः एता- दशः नाना इति अविद्याकस्पितानम्तदेहेषु इति यावत्‌ तत्‌अविद्योपहिषे बहयेव उदितो जीवः कथितोऽस्तीत्यथेः चः समृचथे रिच येः जीवः मामत्तीति सिद्धान्तेति अविद्याभयीमतं चेतन्यं जीव हति सिद्धान्तविन्दी भगवदृवाचसहिमतं परत्य जीव उकोऽस्ति तत्र स्वज पक्षत्रयेऽपि मोहविटषादावरणमङ्कगत्‌ अन्थदपरं वृत्तेबंदिवत्तेः फलं पयोजनं इति योजमा तदुक्तं सिद्धान्तविन्दुविव यसिश्च पक्षे अब्रि-. दयाबच्छिनः सर्वगतो जव आवतस्तस्मिन्‌पक्षे जीवस्येव जगदुषाद्‌ानत्वेन प्वेसेवदत्वादावरणभङ्खथा वृत्तिरिति विवेक इति ११॥ अश्न हेत्वपेक्षायां तं विशद्यति-अविधेत्यादमृजंगपयताम्याम्‌- अविथावतः स्वंगोऽप्यन्न जीवोऽस्स्पपादानमस्य प्रपथस्य साक्षात्‌ अतः स्व॑संबद्ध एवेनि बस्य मनोमिन्नदेरोष्व खण्डावृतत्वम्‌ १२

{1- . म्यखूपासंहिता- अश्र ब्रह्येव सैलरति मृष्यते एतदेव दौवारिकं भवति संसरणं त॒ वस्य केति रेकषेपशारीर्रकलतिदान्तविन्द्कस्वाज्ञानोपहितदेवन्दास्मकेकशरीरे$जी - बाल्ये टृिसृष्िवदे तथा पोगिकायम्यहषदनेकररीरकजीवास्ये तद्द - नेकाजञानाश्नषीभूतवेतन्यार्मकपरतिजीवपपमेदामिषे तवर भामतीषटयेन तद्‌- केऽपीतयथः भपरं तु सररमेष १२ अवत एव~ तद्ीयैकमङ्क तु धीवृतिजाते किचिष्प्रकाश्ञाथमस्येष्सितं स्यात्‌ अतस्तज तत्तत्तमोमक्गः एव प्रमायाः फलं संमतं चार तेषाम।॥१६॥ तदीपेकेति भस्य निरुकतजीवस्य १३ त्रापि प्रथमे पक्षे प्रमाया एवानुपपत्योकत्यवस्थामाक्षिपति-नन्‌ शतप. दिहरिण्पा-- | नन्‌ कथामिहाये पक्षेऽपि व्यवस्थितिरीरिता यदिह नहि विज्रान्तरन्यत्प्रमायपि िचन। सककछमापि द्वैतं स्वप्रोपमं परिकल्पितं तमउपहितबह्मादेतात्मनाऽ समता एतः १४ आधे स्वज्ञानोपहितं बहव जीव इति प्रथमेऽपीत्यथः तत्र हेतः-पदि- हेत्थादिशेषेण असुमता जीवेन शित्‌ स्पष्टमेव १४॥ समाधत्त स्वप्र भीत्पादीन्ववश्यया- स्वप्रेऽपि शे सुषटप्रमादे स्वजापि तष्टत्तदमौप्सितत्वात्‌। मेवं ततः कोऽपि दोषकेशः भ्रथोजनेषु त्रिविधेषु व॒त्तेः॥१५॥ फलितमाह दत इत्यादिनोर्वरितेन १५ ननु स्वपमाऽपि जीकिदेवं विषयानुभवार्थं कथं बुद्िवृत्तिपीक्षत ¶त्पा- कटकं सटष्टान्तं पतिक्षिपति-अमेदेत्यारि शिरिण्या-- अमेदामिग्यङ्स्णा उत चिदुपरागाथंमथवा वुतेष्वस्त्ये कात्तं सममिलषति स्वात्मचिदपि। कमान्मुग्धा मध्याऽनुपमितनिदग्धव तु सखीं प्रियेण स्वाभेनापि सततमामाऽपि स्सा १६॥ ननु शृद्खारषटिकोऽरदित शाखे दृष्टान्तोऽपि अथमयुकत एषेति चेत्‌ न। दान्ते दोषाभावात्‌ तथेव सापशपिकतवा ज्ञ तदुक्तं वार्विके | भावनाजं कठं थत्‌ स्पात्‌ पश्च स्यात्‌ कर्मणः फृटम्‌। तस्स्थात्त्विति विज्ञेयं प्ण्यसी>

` बोधेक्यमिद्धिः ६१९ सगतं पथा इति उपस्थकृष्टिनी देश्या विखाेषु॒विठन्बति ईति पद्‌- रपांभपि विशवश्वरस्तु सुधिया गखितेऽपि मेदे भविन भकिसहितेन सम्नीयः परणिश्वरश्चतुरथा मिरक्तिऽपि चिते वेखाञ्चरन्यवहिवों हि निरीक्षणीय श्वि नोधसरिषि तथा दृष्टत्वाच्चेति दिक्‌

पक्षे अङ्करितये बना मुग्देति रज्जामबपराधीनरतिनैवोडेति वहक्ष- णातूमयपमोजकषरसरनिरति शवानुरागामावनिरतनकारणीमृवान्योन्यतंषटनार्थं- भित्यथः। एवं समानरखव।मदना मध्येति वलक्षणाञ्चिवृशवाविङ्कनादि- ज्ञानद्‌।रक)परगपडवाच्यानिरतिश यसुरतसुखविषयकमेमपावुयार्थमिति यावत्‌ ददतूपतिमाजरकेदिकरापकोविदा ब्रगस्मेतषपि तक्षणात्‌ अनुषमदिदग्बाया- स्तस्यास्तवत्‌ रत्यागरे रत्रौ तिमिर।वरणस्य पदीपपग्वाठनेन परष्वलार्भमेवे- तयेतत्‌ सा परता स्वासेति जीववितिरपीत्यर्थः पियेणेत्यदिमिे- त्यन्तं सहेत्यत्रान्वेति १६॥ अथ कमाततरिविधम।पि उक्तवुदिवृत्तिनिगंमनपरयोजनमङ्कीकृरय ततश्व पृच्छति--एवभित्यादिविसतन्ततिखकषा- एवं कमापि दुपर।गफलाऽपि वृत्ति- रास्{ममदघटेनेककफलाऽपि तदवर्‌ श्रोजादद्नाऽऽबरणमङ्गफलाऽपि तत्त - त्सिद्धान्ततः षरमिमानि कथं कलानि १७॥ अक्षराथस्तु स्फृट एव १७ नन्‌ किमत्र विदुपर्‌ग।दिफडत्रयेऽपि विरोहितभित्यत आह-विभिनषरे- प्पादिपथ्णा- विभिन्नतरदेङायोथषयजीवचेतन्ययोः कियाविध्ररथोः स्वतः उपराग एवास्ति कः, चितेनं तदात्मता भवति नापि संसगंकः कषालभिरपास्यतापिति गरुद्यरलेस्तमः १८ बिभिनवरौ अतिशपितमेदवग्छिनो देशो यीस्तो तथा त्वः तदात्यं प्रत्याह चितेरित्यादिन। वितेजीवचेतन्पस्य तदात्मता वटादिविष- यतादृाल्म्यं विधुषरागो एवं सुसर्ममपि दूषयति नापीत्यादिना गुर्बिवि | धिगुरुरक्षणदिनिमणिमिः १८

किर +>

२९३ ध्याल्यासंहिता- अथ प्ररत एवाऽऽचायंः समाध्ते--हेत्यादिमादिन्या- इह भबति मुमक्षुस्तकप,रगतो यो- विषथविषयिभावं कोचदृचुस्तमेनप्‌। नन॒ किमिह वृतेर्निंगमो ग्यथंषएवे- त्युदितवेमातिमन्थं इारतां प्राहुरस्याः १९॥ इह रोके यस्तकंपारंगतो मुमृक्षुभवति वं पति केचित्‌ प्राचीनाबा्थाः। एने प्रागपन्यस्तं चिदुपरागम्‌ विषयेति भास्यभास्तकमाबाख्यं संबन्धमेवा35- हृरित्यन्वयः तञ।पि ननु एवं विषयविषयेभावतेवन्य एव विदुपरागश्चेत्‌ ताहि बद्धिवते निर्गमः भरो्रादिद्‌रा विषयदशं १ति संचारो व्यथं एवेति उदितेति आपिभूतविपतिपतति कवित्‌जिज्ञासुं प्रति अन्य आचार्या अस्वा वृ्तदारता- भेव प्राहुरिति संबन्यः एवं वृत्तिद्रारक एव पमातुधमेययोर्विषयविषापे- भावाख्यः वचिदुपराग इति विमिनःशसन मास्यमासकभावसंबन्वानुपपात्ति

` © # =.

न्‌।[¶ नंगमवय४१।१।पशअत्याकृतम्‌ १९ अत्रापि अराङ्कनं कचित्‌ बुमृतसु प्रति परे गुरवः प्रकारान्तरेमैव सभरा, रिःयाह~ग्यथत्यादि राटिन्प-- व्यथां वत्तद्रारताऽप्यन्न यत्माप्संवन्धः स्थान्नेव साक्षासमतिः तिनेवेष्ठं नः भुखायापरोक्ष्यमिन्याराङ्काश्ालिनं प्राहूरके ॥२०॥ परमातुवृततद्रते स्व।छृते सक्षातृस्तवन्धो स्यात्‌ पिषयेण सह इत्या धिकम्‌ इ६।पि निरा ष्टे तनैवोपे तेनेव साक्षातृतेबन्वेनैव आनु- भविकानापस्माकमित्यर्थः २० कि पाहुप्तदाह--तरङ्ेति प४या-- तरङ्गतरुमगमास्स तु मतो दनयोय॑था तथा विष्यकत्तिगोऽप्ययम॒देति मातुं किम केरेः स्पृरति भास्करे रारदि सारसानि क्षणा- दरकास्मतिसुन्द्रं किमु नतानि यानि स्फटम्‌ ॥२१॥ तथा वरङ्गंण नधख्यपवहद्विपुरुजटपवाहविरोषावयकीभृतनुद्‌बदेन स॒ वेगादूष्वगतेन तरारशत्थादिवृक्षस्य यः संगमस्ततः संयेगत्‌ हेतोरितर्थः। ृनयोददुमागमा इत्यमरात्‌ वृक्षसरितोः प्त तु संवोगः संतः तथा विषय.

= पाधकयामाद्धः | ६२१

वत्तिगोऽप्ययं निरुक्तविदुपरागः मातुः प्मानुर्जीवस्य उदैत्‌ भवतु $- मित्यन्वथः अर्थान्तरन्पासभप्याह करेरित्याद्यतरार्वन २१॥ अत्रापि कस्यविन्मुमृक्षर। ङ्का मपरगुरुसिद्ध्‌।न्तमवतारथ नाह ~व पीद्धेत्य।- दिवसन्ततिटकय-- व॒त्तीद्धजीवविषयेद्धपरात्मन)। यन्नतऽभिदं सरघटितं विषयापरोकष्यम्‌ ग्यर्थेव तेन कयिताऽज परम्परोति संदे हिनं प्रति समादधरवमन्ये॥२२॥ इद्धत्वं वेदि्टयमेव यद्यक्षद्धपोः आमिद्मिति च्छेदः करते अमे विना विषयेति सुघटपं नैव युक्तं मवर्तीत्यथः॥ २२॥ पूं चिदुपरागाध।ऽतः्कर गवृततिः केषानित्‌ अववार्षाणां समतताञन्येषाप- मेदामिन्पक्त्यथाऽपरेषामावरणमभङ्गःथ। इत्युक्तम्‌ त्र कः चिदुषराग हवि शिष्यारक्कायां विषयवेषपिमावः प्रम्ररया विषयावाच्छनवष्यवच्छिन- चितोः संगमश्वेति तत्तदधिकारिण प्रति तत्तदाच्यमतानुस्तरेण समाहितम्‌ अधना अनुपदोक्तपद्यरत्या तत्रापि दोषद्ायरिष्पं परति परेऽभ्युपेत्यवदिन एक- देरिमतमाभ्नित्य एवं प्रचेोधयन्तीत्याहअमेःत्याशिखरिण्या- अभेद्‌।भिव्यक्तिः किल चिदुपरागोऽस्तुन त- त्याः सांकर्यं स्यादिति परिहतेः साऽत्र त॒ यथा। अवियोपाधिश्ित्हद्‌यसमप।धि श्विदिति कमान्जविऽचाऽऽस्तेऽपि सकलगोऽस्वंग इति २६॥ कि अभेदामिन्यक्तिरेवेत्यथः पापि विदुपरागामेदृाभिब्यक्योः सक- रमाशङ्कंय परर्हिरति चेत्यादिना तत्‌ निरुक्तरीत्या चिवुषरामस्यामेदा- भिन्यक्तिहपत्व क्¶करपक्ष इयथः तम्र हृतुः-इतीति तदेव व्याचष्टे स्‌ त्यादिना सपतिज्ञम्‌ १रिहतिस्तच्छन्दार्थः। अच भते तुराब्दुः कथंसा प१रिहतिरिति शङ्कयान्त्यथः ततूप्रक(रभव(ऽऽह अवेत्य तराषन | अत्र चिदुपरागाथवृर्तिरिति मते अभेद्‌भेञ्यक्त्यथ। वृत्तिरिति मते। कमात्‌ अनुक्रमेण अविद्येति अतः सकटगो जीव आस्ते इति संवन्धः तथा ह्येति अत एवासवगो जीव आस्त इत्यन्वयः एवं चामरा. भिव्यक्तिरेव चिदुपराग इत्यङ्ग।क।रऽपि चिदुपरागव। मते वस्याविद्योपहितपै- वन्यचृपत्वन सवेगतत्वात्‌ नामेद्‌[भिष्यक्तिव।।दमता तर्द्न्त कृरणोपहितिवेतन्य-

®

हपजीवस्य विषया३च्छिनब्रल्वेतन्धाभेद्‌ाभिव्धक्त्या सह विदुपर्‌मस्य सूक, ४१

५.2 व; =* & " मदि --44

६२२ व्याष्यामहिता-

~ _ ®

यैशङ्कावकारः अभेदतोस्येऽपि अमेदिनोर्जीवयानिरक्तरीत्या भेदादिति भावः २३॥ निगमयति इतीत्यादान्दरवररषा-- इत्यन्त्यपक्षस्य विभेदसत्वान्न मकरः काऽपि शङ्कनीयः इ्येकद रा टमत गहीत्वाऽप्यच व्यवस्था सकलाऽमलेोति ॥२५॥ अनःयपक्षस्य अन्तमकरणावच्छिनचतन्यजीवत्ववादस्वत्यथंः | किमयं सिद्धान्त इत्याशङ्क्यास्तु पदद्य।तितस्वागधन परिहरि तीत्याद्युत्तरधन अन्त्य इतिकाब्द्‌ उपसंहरकः २४॥ अथोक्तमङ्क)ख्त्य पृच्छति मवतवित्यादकेखरिण्या-- भवत्वित्याचायभ्वराचेदुपरागस्य विवृतिमत- ना५कयाच्छचरणङृपयाऽ्थापि क्रथम्‌ अमेदमिग्याक्तेनं विषयजवामिपचिता- रभेदः साऽटं गोरिति नाह कतो धीवंदु गरो ॥२.५॥ नन क।ऽच सराय हत्पत्राऽष्टन चे्यादिना सु अभदाभिष्यक्तिः | वि- प्रयेति अभेदे! नैव तव हेतुरहमित्यादिभेण मोरधनुः २५ अथोक्त शङ्कां पररूप दराष्यस्य प्रपाया एवाऽपकण्ण॑वमव पृच्छन्तं कं श्विन्मुमृक्षं सपाद्धनां समायानममिवरत्त दातवेवमेवन्यादुन्द्वर्यया-- टाण्वेवमवांऽऽरायभाटरेक कासार के दारगपृष्करेक्ये जाते प्रणाडयाऽपि धीरुदेति कासारकंद्‌ारभिदं हरन्ती॥२६॥ किमाह; केचिद्‌ चाय। इत्यत जह्‌ कास रत्याद्ित्रिषाध्ा | कास्‌।रके- दरथोः सरःशाल्पादिक्षञये(ः गच्छति वतत ३0) तथा एत्र यतूपुष्कृरं व्योमपुस्करिति पुष्कर सवेतोयुखमिति चामर।दकशत्य जलस्य यदैक्य- ममिनलं तसिन्त्सतप्पात्यथः ननु पृष्रपदेष्ट करस्य तयोर्मिसरगसचेऽपि ततदेष्टजटस्य कुल्यां विन। केद्‌।रे संच।र॒ एव नास्ति कर पुनः स्वभावसत्वेन टेक्यमित्यत आह प्रणाडयेन्यादिना परणाइच। कृत्याद्वारा जाते सत्यपीति थावतृ वतः कि पदृाहि कासरेति कासरद्विमेदहरे्य्थंः | एतादृशी घने उदेति नेवाऽऽविभंवती्यन्वयः २६ एवं टृष्टान्तमुत्क्वा दृशन्तिक्‌ प्रकटपति-एवपित्यादिषभ्द्‌ राता एवं व॒तर्या विषयगतविम्जीवतिष्ठच्चिदेकय- जातेऽरि स्यात्कामिति विषयप्राणम्नद्धदभङ्गः |

प्राधक्यमिद्धः ४१३

नवेक्षि काप्यल पपाहतकपेऽप्परपाध्येकयन्राद्ध- नचिढमयात्‌ क्रिल घटमटक्ये प्रभेक्येऽपि खस्य ०७ विषयगतेत्यादि जीवे्याद्रि विषथगतविन्‌ षटाद्यधिष्ठानचित्तथा जीवे तिष्ठन्ती या विच्चतत्यारक्येऽभिनते इत्यथः वच्था धटादिविषयकषत्य- क्षादिपरमित्येति यावन्‌ जाते परा .क्टृष्टान्तरत्याऽववुद्धे स्नीरयथः। अपि- नोप्धयेक्स्फूत्याऽपि यावदृपाधितद्रियिष्टमदमचवानव तद्वििष्टमदनाश इति घ्यज्यते | एतेनाहं गोरित्यापानः प्रागुक्ता परास्ता अत एव किमिती त्यादि २.१ फटितमाह-तस्पादिः्यायय।-- तस्मान्जीवचिता यद्रिषययचितक्यं मवदवच्या , तनास्थ तच्वमेवामदुव्याक्तनं क्ाऽप्यन्या २८ २८

तत्रापि कश्चनुमुमुक्षराक्षिपति नतद्ि्वादिगावुखविक्रीडिनन-- नेतत्मारमपाधिरूपश्कर जागर्ति मत्येकता- नो बिम्बप्रानेविम्बयेःव्यवहता चदगोचरोपाधाचत | जीवाभदपपति तहिं भवदीशञस्य तदप: क्वाचे- त्सोाऽधिष्ठानमिरहाखलस्य तदवच्छिन्नं यद्क्यं गतः॥ २९॥ सत्र हेतुः उपाधीत्यादिना विम्बति ततः किं परते तदाह चे- दित्यादिङषण ! गोचरति विषयचिन्‌ ! जवति! तद्धीः, विषयज्ञानम्‌ तत्रापि हनः इत्यादे | ईरः इह ससार अखिखस्य यावदुद- तस्य अधिष्ठनमापि यत्‌ यतः ¦ तद्वाच्छनोऽधिष्ठानत्वावच्छिनोऽपि रएक्थं जीवेन सहामेदं गतः प्रापाऽस्तीत्यथः २९॥ ननु मवत्‌ एवमाक्षेपस्तथापि किमत्र समाधानामित्यत आह~-एवमिन्यार्यषा~ एवं षिमतिथ्रस्तं प्राचः कोचत्त विषयचैतन्यप्‌ | विषयस्वप्रतिविम्बं वररपय्र यत्ममपयति तत्मा ३० किं पोचुरित्यत्र तदहि विषयेत्यादिना तुशब्दः परोक्तगद्धुमशामकः | (यत्‌ वृत्तीति श्रोत्रादद्िरा तदूर्बृत्तिभिः सह विषयदे रपरयन्तमागतनुद्धिव - स्थग्रमाग इत्यथः ! विषयेति विषयश्च स्वं चनयोरयेत्‌ परतिविम्बं वतृतथा | समपयति तदेव सा अमदामिभ्यक्तिरस्तीरयन्वयः ३० ततापि गोरवदोषर्‌ शिनं कंचिन्पुमुक्षं प्रति अप्र आचार्याः प्रकारान्रेणेव समाद्धिर इत्याह-ननु इत्यादिमारमारिण्या-

६२५ व्याख्यामंहिता-

नन गोरवमेवपिन्यतोषं प्रति चान्ये प्रतिभारिरे मनीन्द्राः। विषय प्रथनं करोत वत्तावपि विम्बत्वयुतेरतो विभिन्ना ॥६१॥ तदेवा ऽऽह विषयेत्थाद्नरायेन वत्तावपरि अयं षट इत्याद्युक्तवृत्यव- च्छदेनापि विषयेति दिषयपकाशनं बिम्बत्वेति विम्बव्वदिशिष्टेश्वरादि- त्यथः ) विभिन अतिरिक्ता साक्षिविदेव ऊरोत्‌ इव्यण्थाहत्येव संबन्धः ॥३२॥ एतदेव विददयति-इहेत्यादितयेव-- हह बिम्बचिदेव बिम्बतादीश्वरधर्मेरुपलक्षिता भिन्ना प्रतिबिम्बतनोस्त जीवतोऽमोतदभिदगो चरचिच्च मेत्यदाषः॥३२॥ दहद्वितञःसे विम्बेति | विम्बतादीति प्रतीति जीवादिति यावत्‌। ततः क्के तदाह असो इत्याद्गेेण अन एवासो निरुकविदरेव तदभिरमेदाभिष्य- क्तिस्तथा गोचरचित्‌ विषयचिद्मि सेव इत्यरोष इति योज्यम्‌ ३२॥ अथ प्रकतरिष्थः प्रोक्तव्यवस्थापादसय आवरण मङ्ग पच्छति-इतीत्पा- दिशिखरिण्या-- हति स्थान श्रीमदग्रूवर भवत्वकमतताऽ- प्यमेदाभिव्यक्तावथ कथपिह।ऽभवृत्यभिमवः। भविदाध्वंमश्चत्‌षटविदापि मुक्तः किमितिनो चैकस्मिन्‌ जीवे बहुविधमिहाज्ञानम॒चितप्‌ ३३ स्थान इति युक्तत्ववाच्यन्ययम्‌ तत्राविद्याध्वसपक्षं प्रतिक्षिभति अवि- ्यति। ननु अनेकान्येवज्ञानानीत्यदोष इनि वेवं न। एकजीववदं तदसम- वान्‌ इत्याह वेत्यादिना प्रतिजीवं परपश्चमेद्ष।दऽताज्ञानबाहल्थेऽपि तदृन्यफत्यवच्छनजावे तनानालासंमवान्च ३३॥ समाधत्त - एवामत्यादद्‌ गाद्‌ टवि इतन-~ एवं संशायिनं त॒ केऽपि तममः प्राहः सपि ज्ञानतः खय तेन यथा कटस्य यदिवा संवेष्टनं वा यथा भीतस्येव पलायनं विषयगस्याऽऽतमिक्यमोाहस्य य- त्स्यादन्नाऽऽवरणस्य भङ्गः हति नो मुक्तिधटनज्ञानतः ॥६४॥ ३४ | तत्रापि गङ्कृत-नन्वितिहरिण्या-- नन्‌ पनरपि प्रक्ष्य ज्ञतः एव तु गोचरः कृथमिदमवियनारो स्याव तथाऽजन क्रिया।

धोद क्यतिद्धिः। ६२५

अपि घटते मरतिंदिछद्र तथा परिवेष्टनं समुचितमिदं स्यात्तस्मातलछायनमण्यद्‌ः ६५ एवं सशयिन कश्चित्‌जिज्ञासुं परति केविदाचाास्तु इत्थ समादधुरित्पाह~ इतीत्यादि पहर्षिण्या-- हत्यन्तर्विंमतिज्ञषं जगुः परेऽ पावद्वृत्यपि सपावरणोति मोहः अन्ञाऽस्मीत्यनुभवनात्तदीयसत्वेऽप्यात्मावस्थकलनतस्तदेव भङ्गः जगुः सम।धानं पोचुरित्यर्थः कीदशं तदित्यत आह यावद्ित्यादि एवं घटाद्यक(रपमापध्वंितमपि तद्वियकमन्ञानं पहवाद्यप्रनामकमत एव पुनः कालान्तरे तमव घटं समावृणा्यवेति करऽप्यवानुपपत्तिरिति भावः ननु अज्ञानसचे तावद्‌ वरणावश्यकत्वमेव तथा प्रमेयविषयकवृत्तिरपि कथम्‌- दियादितिचेन अहमज्ञ इत्यज्ञानविषयकानुमवस्याज्ञानसक्व एव टृष्त्वादे- त्याह अज्ञोऽस्मीत्यादि तदीयेत्यादि अज्ञानसचवेऽपि सक्ष्ज्ञानयोरननुम्‌- तेरित्यथः फटितमाह तदेवेत्याद्विङषेण यद्य वत्‌परमाणवत्तिमोहसचवेऽपि तदीयप्रमेयानावरणं तदैव मङ्खः अवरणभङ्कः स्यादित्यन्वयः ३६ अत्रापि अपरमृमुक्षोरकाङ्क्षामृद्धाव्य तस्समाधानमवतारयति-अज्ञोऽस्मी - त्यादि श्षादुंखविक्रीडितेन- अन्ञोऽस्भीत्यनुमूतिरहुयपरबरह्मात्मतमिव तु प्रच्छायाऽऽत्मचितिं छाद्‌ यति नाप्यज्ञानमेतत्परा नो चेश्नेतद्पि स्फरेन्नहि तथा दृष्टं घटादौ ततो नेततमाथ्विति राङ्क प्रति समादध्यमुदाऽन्ये बुधाः। आसमति साक्षिचेतन्यं च्छादयति नेबाऽऽबृणोति अत्र॒ मकारस्य हस्वतेनामरे छकारसत्वात्तुगागमपाष्ठावपि तस्थेवकल्पिकत्वानेव तदभावो दोषः तत्रान्यथानुपपरतिं प्राणयति नो वेत्‌ इत्यादिना अपर त॒ सररमेव ३७॥ तदेव आह-षटादीत्याद्यपजत्या-- घटायवच्छिन्नाचिदावृतिक्षमाण्यज्ञानवृन्दाने बहूनि सन्ति तलाभिधान्यत्र त॒ मूलसंज्ञादन्यानि तस्मादिति तदिनाश्ञः ६८ अत्र वृन्दानि इति बहुवचनं तु वित्वपयंवस्तापित्वात्‌ जगजीवेरदिषयकव- नाज्ञानेषु उपपनरमेवं वृन्द+दमपि तृखादिसमुदायाभिपायकमेव पन्बहुपदुमषि अनन्तजीवहूपाभ्रयवबाहूस्यादेव बे ध्यम्‌ इति निरुक्तपकारकावरणभङ्ग- र्यः ३८ =

६९६ ष्याख्यासंहिता-

अपरे तु आचार्याः प्रकारान्तरेण तदृश्यस्थामाहुरित्याह पवन्तीधया्थया- यावन्ति ज्ञानानि प्रमात्मकान्येवमेव सर्वाणि अज्ञानान्यज्ञानं नष्टमिति स्वानुभूत्येव ३५ हापि विकर्दयति- भवस्थत्यादिशिखरण्या-- अवस्थाज्ञानं के ननु भवति तूलामिधमिदं परबद्याज्ञानोपममलमनायव क्रिय वा भवेःमादिस्व्नं रचयदिह निद्राभिधपिव सुषप्यामं वा काप्युदृयति नाज्ञासिषमिति ४०॥ निद्रोति व्यावहारिकजगज्जीवावतितः पातिमासिको तो विक्षिपनिद्राभि- धमिव सृप्ति यथा नज्ञासिष्मिति सुषिः कप्युदयति तथा वेत्यथ ४. तवराप्याद्यं विकसयति-अाद् इत्यादीन्द्रवजा-- आये घटज्ञानवरोन किं तनमितात्भचिनिष्ठमिदं.विनाङ्षप्‌ एक प्रथायादखिलाने यद्रा तानि प्रयान्तीह तथेति नाऽऽयः घटेति घटपपया ४१॥ पथमेहेतुः-विनिगमने"यायार्येकदे रेन-- विनिगमनाविरहान्नाप्यन्त्योऽप्याव॒त्यनापत्तेः | इति संरायेनं प्राहः कृचित्छपया पनिभश्र्ठाः ४२ अन्त्यमपि प्रत्याह नापीति कप्यन्यत्राऽध्वृतिरेव स्यात्‌ ४२॥ किं प्राहुरित्यपेक्षायां वदेव संक्षिपति-यदुदित्यादिशादंखविकीडितेन-- यद्वन्यायनयेऽस्ति तद्िषयकम्रान्त्या दिहेतुभ्वले पर्वाभावरतेषु सत्स्वपि मवेदेकस्य चेफेन षे ज्ञानेन क्षपणं त॒ तस्य नियतं भूयः स्वभावादिति स्या्तद्रसर कृतेऽपि तन षिमतिः काऽनादिपक्षऽपिते॥ ` तद्विषयकेति रज्वाद्रिव तच्छद्राथः पूति पागमावशतेष्वित्यरथः | अत्र भ्रान्त्यादीत्यादििना संशयः सृ तदृर्द्ध्टं यथा प्रते प्रसिद्धं रज्वादि तश्ापि सर्पाऽपमिति भ्रान्तिकारणस्य निरुक्तम्रन्त्यासकन्ञानपागभावस्य एकस्य सर्पोऽपरमिति ज्ञनेन एफेनेव नागे सति अमि बरह्पमिति भ्रान्त्यन्तरपाग- भावसतष्ठतेव तद्रतूसपो वा इति सेशयस्यापि उक्तसपेज्ञनेन एकेन:

बोद्धेक्यमिद्धिः ६३७

नाशेऽपि पुनरियं बह्वी वेति संशयकरर्णीभूत इर्य॒वहीत्यादिज्ञानपागमा- वोऽपरि अस्त्येव एवं भूवः एस्कम्नामादिकारणस्य अनदः, एकेक्रमादि- जञानेन तु शम्दूःऽगधारणे क्षपणं ४८।सनमेव स्वभावादिति नियतम्‌ तद्र रुतेऽप्ययं षट इलयकज्ञानेनेकस्य तद्विषय कस्वाज्ञानस्य नाशेऽपि अज्ञानान्तर- मस्त्येव तेन अनादीति पहाधयज्ञानस्यानादितवपक्षेऽपि ते प्रतिवादिनिस्तव। विपतिः पक्तदागमावद्रदान्तेन नैव किमपि विप्रतेपरत्तिरस्तीति सुबन्धः ४३॥ तत्रापि निस्क्तप्रागमावदृ्टन्तवेषम्प्‌ं गङ्ने-स्थाणुवाऽपमित्यारिस्चग्वरया- स्थाणबवाऽयं प्भानवेति विमतिजनुषः काटिकं दष्टमेष खोके यावदिरोषपमितिविनिवहाभावकूटं तु बीजम्‌। ज्ञाननेकेन जाते सतित विधटने तस्य कूटस्य प्श्वातु- संदेहायप्रसकेविषमा+द्‌ मिह्‌ प्रागभावस्य साम्यम्‌ ॥४४॥ इतीति निरुक्तपक।रनिति यावत्‌ धिमतीति विपरतिपच्युत्त्तिस्तभक- मित्यथः रोके यावित्यादि सकटस्थाण्व।दनिष्टविरेषपरमासमृहामाव- वृन्दं तु स्थाणरन्पादिजनुष्‌ इत्यम्तपादुत्धाऽ्चापरि योज्यम्‌ तथाच निरुक्त- संदेहजन्मनो बीज कारणं दृष्टमेपेति अन्वयः ततः तदाहु ज्ञनिनेत्या्- शिष्टेन स्पष्ठममेःम्‌ ४४॥ एवं प्रागुक्तं धागमावदृषटन्तं विदारय रद्टुमन्तरमपि तकय तिकि वेत्या-

दितदेकदेशेन-- ` किं चाज्ञानान्तरेरावरणमिह यदि स्पाप्मकाशः कथं स्या- देकेनेवाऽऽवृतत्वे सति किंमितरतश्चति संमूढमेके तलाज्ञानाने कवन््यलभिह विषयस्याऽऽवृतिं व्तिनाशे पयायेणेति वृत्या फिमृ समवितस्तद्विनाश्स्तदेति उपसंह्याक्त र्कम ततसमायानमवतारयति इतीत्यादिशेषेण इत्येकं भहूरित्यष्यारः अरर तु सकट सरखमव प्रतिस्फरपि ४५ अगामि कस्यचित्‌ जिज्ञसोर्िमतो केचिद्‌ चार्यास्तिपपि पकारन्वरेण सपाद्धूरित्पाहु->ेवभित्यादिषन्द्‌ कान्तया-- मेवं भरक्तावपि किम तदाऽनावृणन्नलसंज्ञा ज्ञानानां स्यादपि किंयतमन्न देषः प्रसक्तः | ..

६२८ व्याख्यसंहित{-

इत्थं मुग्धं प्रति निजगदुः केचिदाचायवयां मृलाज्ञानक्षतिमनतदीयं विना तदैव ४६ अनावृणदिति च्छेडः अनावृगन्ति वत्दूिषयावच्छिनचेतन्यान्यनाच्छ- इयन्ति एतादृशानि तानि तृटसज्ञानि अङ्ञानानि तेषामित्यर्थः कियत।भ- नियतरसंख्याकानाम्‌ अव पक्षे यतो मृक्तावपि तदा शेषः प्रसक्तः किमुन स्थात्‌ अपित्त स्यदवेति योजन।। इत्थमित्यादविममाधानं त्वन।न्घ्पभव ४६ इहापि कस्यविन्मुमक्षोरक्षेपं सक्षिपति-ननु इत्वादिमाटमारिण्या- ननु तद्िषयत्वमेव तस्याऽऽवरकत्वं नहि तत्कदाचिदेव सति नष्टजनिम्यमाणभ॒योविषयाणां स्वनिदान एव सोक्ष्म्यम्‌ ॥४७॥ त्य तृखाज्ञानस्य तद्विषयत्वभव वत्तत॒घटावच्छिननवेतन्यविषयतावच्छि- नत्वमेवेत्यथः ततः किं तदाह नहीत्यादिना हितौ पतस्तदुक्तलक्षण- मावरकत। कदवितकपिषि यावत्‌ एषं सति नषटत्यादि भूतमविष्यदन- न्तवटादिविषयाणाम्‌ स्वेति मृखाज्ञान एव सेक्ष्थं सूक्ष्मह्पेणावस्थान- मस्तयेव ४७॥ _ अतः, इतीत्यादि-- इति तानि तद्‌वतिक्षमाणे प्रभवेयुः कचिद्‌ तत्त नेष्टम्‌ अमितेरोति मढभाहुरन्ये छिदमेकस्य पराभवं परेषाम्‌ ॥४८॥ तव हेपुः भिगेनरुक्ततुलाज्ञानानामानन्त्यादित्यर्थः रिष्टं तु स्पष्ट मव ४८ _ _ तताप्यातर ङ्कंप सम।धत्ते-नवेत्यारीन्द्रष शया. - किथयापर्तिविहीनतावरात्पराभवाथन् त॒ नेत्यदीरितपू यतो मतोऽसो प्रतिवन्ध एव नस्तेषां तदा त्वाषतिराक्तिसन्ततेः॥४९॥ भमोक्तपराभवरिम्पवस्थातरिषपे क्रिपेत्यादि तृठज्ञानानामपि मृखज्ञ- नवत्‌ क्रियारिविरह।त्‌ उदीरिवपूवपधे परविपादितापितवर्थः। एवाद्कं पराम- बादिनतु नेव संभवति ईति नच वाच्यं नेर वक्व्पपरिति यावत्‌ तत्र हेतुः| यत इत्याद्यु्तरार्थन वद्‌! मुक्तो अवृत्तीति आवरणशकतिषेतानस्पे- त्येतत्‌ ४९ तव दृष्टान्तं सरष्टयति-पथेत्यारिमुजगपयतिन-- यथा संनिपातप्रशान्त्ये गहीतं करोत्येकदोषस्य नारौ प्रेषाभू प्रामतिमेबोषधं तदुदुन प्रमातोऽस्वविदानिवृर्ादि सर्व॑मू ॥५०॥

बोधैकयभि दैः ६९९ पमावो बह्लालक्यतक्षःत्ारत्‌ नादिना वृखःज्तन.न्‌ामारर१ ~क परतिबन्वः ५० एवमृक्तरिदध.नोऽपि धारावःहि स्थे 441 पमः शङ्क्य तत्सःफन्य साधयति धारावा हिक ई८५।द द्‌३।१३तेन-- धारावाहिक आचवःतेवरत। नारारभमत्योः ध्यिता- वक्कादेस्तमसः क4 नहि वथावृपतवजाऽत्राभनः मेषं दीपतिरस्छतं तम इव स्थःदा{चिवत्स्वेतद्‌- प्यज्ञानं तदुपक्षये प्रनरिति क्षनोऽन्यवततेः फट्‌ ५; अविवत्स्विपि आवरितुमावरणं केतु+छ१।ति तयत) ददुपक्षे दीप्नाशं इष वृस्यात्मकन्ञननाये सपि तम हवाज्ञानम्पि पूनः स्वादिति हेतोः पेम परापतमशक्षयसेरक्षणरक्षण इत्यथः अन्यवृत्ेरमितज्ञानस्य फटमस्त त्यन्वयः ५१ तापि कस्थवितृबमृत्सोरनुपप। न्पयचन्दिकारतां १7न निरकयोति-ननु इत्यारिसिम्परषा-- नन्वाद्यज्ञानमेकावरणमपहरत्मोदितं स्थितं यस्मिन्क्षणेऽजाऽऽवरणमपरमण्येत्यवरयं कथ इत्यारार्कान्ध्य शानि सपदि वितनुते चन्दरिकन्यायपूका- पर्यापेणाऽऽवतिस्तैः क्षतिरपि पिया स्वखशाठेऽथ तषाप्रू ॥५२॥ कृथं एति अपितु एव्येवेति सबन्धः १५।येभत्वादि अध्ने षटा- दिविषयमात्रवरणध्यसो धारावाहिके जयते ईदितीपारिज्ञनस्तु पायेण वृखा- हञनिरावरमं वथा मवाप तथा भियः प्रनातेन ससे तत्तन्षषः1 1 एवि प्कःवातेषामृक्ताबरणानां क्षपिरपि तद्नन्परं वा भवाति वार्य ॥५२९ एतदेव सदानं सष्टवति-ङ51 1 त्पादिपई,१०१-- करीरी निकटभवग्महं बिदृन्यादासन्न( हरा 5.1८ वनि धार वाहि इति सायकं (वतरेषे वर्तन मवन।नदठमतचर- रमर ५६॥ धारे एताये विवेष ज्ञाने पथा कदर नेष्टारं वृ. भन्थं विहन्यात्‌ तथा वृत्तिः आसनम्‌ तुरवारणे निक्टमिव षप हरति इति अनेन प्रकारेण उत्तर।सममिभाणां वुर्तनां मन 7अमतप्‌- तम्‌ इह ठोके साधकृभव मवते।0 सबन्धः ५६ र,

^ ५१, + एक "क 1, 1 ~ = गभध . 0 | 1 २५

३६० व्याख्यासंहिता-

वैन

तवापि कस्यविन्भुमक्षोराकाङ्क्षायां तामन्य आवार्या: प्रकारान्तरेणैव परशमयन्तीति विवृणोति-कारीर्थत्यादिसग्धरया-- कारी्याऽवग्रहो यः क्षपित इह भवेदव्टिकायानुमाना- स्पण्यद्वारेव सिद्धः भवति पुनस्तन्न प्रत्यक्षपस्ति) वेषम्यं तेन धारावह इति विमतिष्याकुलं केविद्च- रादज्ञानाद्‌विय्या हसति षटगतारन्येस्त कालादिषद्रा ५४॥ तत्र प्रत्यक्षमस्तीत्यत्र च्छन्दोभङ्कः सयगे गुः इत्यादि शासतः परक।रस्य हस्वात्रकारादुभरे सेपोगादगुरुतेन प्रतिमात्यथापि प्हाम्पां इति च्छन्दृः सूत्रेण विकल्पोक्तेः सा मङ्करटस्नानवि्युदधगात्री गृहीतप्ुद्रमनीयवसेति कृषारसंभव- पयोगात्‌ इति ध्येयम्‌ ततृसमाधानमेव विशदयति आचत्यादिचिरमचरणेन घटेति वटावच्छिनलवेतन्यव्रिषापणीत्यथः ईदसी अविद्या हप्तति क्षीयते अन्येरभ्रिमघटः ज्ञनिः। काटादीति तत्ततूकारततृसेचन्धावच्छिनषटविष्‌- पिण्येवाविद्या नरश्यतीत्यन्वयः ५४ अत्रापि जिज्ञास्वन्तर। शद्धनं व्य॒द्धान्याऽऽवायान्तरोकततसपाधानमभिषते- नन्वित्यारशादुंखात्रकी ऽतेन - - नन्वेतन्न यतो वििष्टविषया नो वत्तिरेवाम्तिय- त्कालाऽतोन्दरिय एव साक्षिविभयऽपि याविरेषात्मकः एवं मग्धमबोधयय्‌ मुनिवराः के चित्त वृत्यक्यतः स्थलानेहसि वर्तितोऽधिम उपास्त्यामाऽप्रमातोऽपिता ५५ तदव पोधने द्वेविध.नाऽऽह वदात्याग्रिना षःरावाहिक याचद्न्विषया- दिम्द्व न्तरे वृत्तिरेत्यङ्ग छेः स्थे सूक्षपकाटम्पोक्तरूस्यातीन्वि- यतेऽपीद्‌रन। घटं पश्वा) सथयकारव'च्छनततद्‌ पिष १कवृ शतत इत्य्थः। अश्म इति पथमज्ञापृराग.प्रितज्ञानवन्द्‌ इत्यर्थः उपासितिज्ञनस्थङ इवा- प्रमाह्पन्ञनलारति यावत्‌ स्‌। सूर्थ ब्रहमधीर्वेधी आदित्यो ब्रहेत्पारश शति श्रतेः ५५ | अथ परत एव शिष्यः स्वावचार्थं पति वारावाहिकेकमत्यमुक्तमङ्गी- रत्य परोक्ष्ञानादज्ञानं निकषतैते वा इति प्च्छनूपा्थयत-धारेष्पादिशादृंड. विक्रिडितेन-- धाराबाहिक एवमस्तु रुचिरा सर्वेकमत्यस्थिति- = स्तन्राप्यस्ति नवा परोक्षमितितौऽज्ञानक्षयो नाऽऽदिमिः { `

बोधेक्थसिद्धैः। ४६१ ्रान्त्यादेरवलोकनान्न चरमः शाब्दान॒मि्योः क्षते. रित्यन्तस्तिमिरं हरन्त घणया श्रीदरिकेशाङपेभाः ५६ ननु काऽनपपात्तः पराकषन्नान(रज्ञानक्षय इत्यत आह नेत्यादिना कृतः परोक्षज्ञानादज्ञानक्षयोऽस्ति इति पक्षो हति प्रतिज्ञायते तत्राऽऽह भरान्तयदि- रिति परोक्षं हि ज्ञानं स्वगं सधाऽस्ति इत्याप्रवाक्यजन्यदान्द्मेकमपरं पृमारि- टिङकं वाहिमान्‌ इत्यादि आनणानिकं तत्राभयवरारि सुधा तावदमाख्छः रश्कहपेवास्ति इति भ्रान्तिः फिवा मालरशुङ्करूपाऽथवा तयेत्यादिषद्टसं- शयश्च तद्त्‌ वन्हो बष्पि धूपप्रषण हदो वन्हिमान्‌ इति प्रान्तेस्तथा कि धूमालङ्केन वन्हिमान्‌ उत बष्पम तदमाववानिति संरायश्च दृष्ट एव तस्पात्‌ हित्यथः। ननु एवं वेततृहि परासज्ञान मास्त अज्ञानक्षय श्यत आह य॒रम इति तत्र हेतमाह जब्दृत्पादिना प्रृतमाह इतीत्यादिरेषेण कारुण्यं करुणा पणेत्यमरत्छपयेत्यथंः श्रीपि सद्गुरुवरचरणारुणपभा हरपरथः ५६ ततः एवमेव राङ्कन्पानं मुयक्षुबिगेषं पसमादधतां केषांचित्‌ आचारां हद्नुवक्तिं आकणयेत्यादिवसन्ततिरकया-- आकणेयेवमपरं प्रति केचिटूचुद्रंधा किलास्ति विषयावरणं प्रसिद्धम्‌ अथंस्थितं पुरुषनिष्ठमिति हितीयं सक्ष्येकमास्यमपरं भ्रपमाजतकयम्‌ दितीयें प्रुषनिष्टम्‌ अहं ब्रह्न जानामीति साक्षिमात्रपत्यक्षम्‌ अप- रमर्थ॑स्थितम्‌ अन्ञातव्रजञात्मवस्तुगतम्‌ अत एव भ्रलेति द्वैतभ्रभेकोनेय- भस्तीत्यर्थः ५७ ततः किं तदाह~-परोक्षेतीन्दरवजया-- परोक्षवर्था पुरुषस्थनाशो बन्हयादि वेद्मीत्यचलानुमूतेः विप्रकषाद्धिषयस्थनाशस्तेन भ्रमादेरापि संभवोाऽत्र ५८ विपरकषददिन्दियसंनिकषविरहाङ््थः ५८ अतापि अशङ्क्य समाधत्ते पाम व-नन्वित्यादिखग्धरणा-- \ नन्वज्ञानस्वभावस्तमस इव किलायं हि यन स्थितं त- त्सं छायान्यत्तनोतीत्यचितपिह कथं वाऽऽवृतिद्धित्वमेततू ईत्याराङ्काजषं केऽप्य॒पदिदिशगुरिदं जीवमान्रस्थमेक- मज्ञ(न ह्टेनिषठं पटलमिबव समाछाथ् चान्यत्तनोति ५९

४६३ वयाख्यासंहिता-

जपति | दावत्‌ जीवरिष्टमित्य्थः तत्र दृष्टान्तं पकटयति पटऊमिवेति पटलं प्रसिद्धमेव तत्‌ हि उन्दकत्वमाच्छाथ् तत्र दितं तनोति यथा वदत्‌ इति घावत्‌ ५९

ततः प्रत इत्यत आह- प्र क्षत्यादुन्दवजया--

प्रोक्षवृत्याऽऽवरणारामाजनाश्ञेऽपि विक्षेपलवस्य सश्वात्‌ चन्द्रहयत्वायवभामसिदधिस्तदेकतादेर्मितिरप्यखण्डा ६०

तरेकतेति अपरोक्षवृस्येति शेषः मितिरमे स्फूर्पिरपीति यावत्‌ ॥६०॥

तत्राप्याशङ्क्प प्राग्वदेव समाधत्ते-तादास््येनेवेत्यादिसग्धरण-

तादात्म्येनैव इाकत्या रजतकलेनतो गोचरकाथरयं त- दज्ञानं कारणं स्वात्तादिदम कदेति च्रान्तमन्येऽभिदष्यः मूलाज्ञानांरारूषं विषयगमभिद्‌ऽकशारिनोः साक्षिमास्पं तूलान्ञानं परेक्षात्तदामिभवनतस्तत्क्षयस्त्वापरोक्ष्ये ६१ दाकतपेति सह पाद्‌।स्येनेव तद येदम शसामानाधिकरण्येनेव अभि हेतोः वदभीति सावंविमक्तिकस्तासिः तेन तदमिमवनमेत्यथः आपरो- क्षपे सीत्य धिकम्‌ ६१

अत्रापि आरङकम्पानस्य कस्य वित्जिज्ञासोः समाधानं भारनीवीर्थाहषेनं

चक्रि इत्याह-आस्तामित्यारिमन्दाक्रान्तया- आरतामवं विषयनिलयो मोह एतावता नष्टं तज्रानपदपतवख्चत्परोक्षग्यवस्था मायातर्हि स्व इव विषयस्तेन माक्षस्म्वरादिः हाण्ड्डादावित्पमदमवदन्भारताताथपादाः &२

इर अन्मे स्वरादः स्यगादिरित्यर्थः सरत्यपमिन्याद्यपरः। एनषटरगो वषयोऽ च्ब्टृरो अगच्छेद सं सप्म्पथेः अःद्निऽनुमानम्‌ तन सिषिणव्रगणनादेन साक्ष द्धावादिति संबन्यः) इति अनया | आरच्या। अमृडमसंतोप्म्‌ ६२

किमव ईनदाह-असरिन्यादिमगरय- |

दृ वरणं भवेश्रथा वद्‌ भानावरणं गाचरे। प्रथप्रक्षपणं पराक्षतश्वेच्चरमस्यापे बनापरीक्षतः ६३ गोष विष; बति साक्षतूकारज हर्ष ६३

नन एवपपि एतद्‌वरणं प्रमातरि केन संबन्धेन विषति वथा विषयभ्पी- यजाऽऽ्ह-विषपेषित्याधायय।ा-~

विषये तु विषयताभिधसंषम्धेनेव तस्स्थि्तिं याति। आश्रयतयष चा ऽऽस्पमन्याक्षाण काञादरव्छततप्‌ ६४ त्र दृष्टान्तं स्ष्टयति अक्षिगीत्यादिकषेण आदिना कमरा रोगान्तरम्‌ ६१ ननु एतत्‌सिदान्तेश रएततूपकरणे तप्रमेवोपठम्यते इति चेतसम्‌ तथाऽपि तै: पाङ्शरमव एदोपरक्षणत्वेनोकपायमेमेति भया तपिदीपं पिविर्येव भ्रीमद्धारतीतीर्थीयमिदं मतं निष्रष्तेन बार बोधाथंपेव इह पपञ्जितपित्याह- सिद्धान्तटश इत्यादीन्द्रवञ्या-- सिद्धान्तलशे तु दौक्षतेरिदं प्रपातं प्रागपलक्षणत्वतः मयष तनाद्य त॒ तापदापमवक्ष्य सर्यकप्रकृत (न ्पितष्‌ ।॥६५५॥ अत [सद्धन्तदगाविच्रतत्वत्तिाषद्‌प्स्यत्‌ तत्पपान्तरतवषाअष श्पह््पा शाक्पयाजेदभसांपदायिकमेब इत्याराङ्कां पल्याचरे--गदेतेतिपभस्पु- पजान्या-- अद्रतमिध्यादिषु तस्य विस्तरः स्पष्टस्ततो नेद्मर्माप्रदथकमू। सद्धानयास्तत्पतिणोमिताऽपि विशिष्टयरेव तदिराभः ,:&>॥ दिना ट्टका सदित्णिदि सत्तप्रकाकयारिद्पर्थः जत्यग्रि ताभी भनदव्रणामानावरणदिराविताऽपत्वथः रि ण्याय पशत्राश्छि- जवेान्यमतेव घटासद्मदरणत्रिरोगिनीं वटव्रस्ठिनवेवन्यमानपत तद्शिष्धज- भान्ररण विरोधीति स्वीङाराशेव तताःरोधाऽप्यदेनसश्विःन्मातरेऽरिडलत््- स्तनि असद्रवरणादिस्वःक।राविरोषाऽप्यस्तीति फाजना अवदतो धथ" तदयमत्र निष्कषः यद्या विषयपकाठक्रं बिष्श्राधिहनमूं पप्रय केतन्यम्‌ अन्तःकरणा्रस्ठिनै तु तस्य प्रमान अन्तःकरणन्रस्म्नि्वने लु पमाणम्‌ दथा यदीान्तःकरणगवृस्या विषथपयन्तं बक्षराद्विदरा निष वया यतृप्रकाहाकं श्वेतन्यं यत प्रमातचतन्यामदेनाभिष्यज्यते तमव श्व ञ- नाति नान्थं नःन्यो बा। अत एव एकवृर्युपाहढत्वसक्षणेकटो सीवान पमातुपमाणपमेययेतन्ये मवति वतस्तद्वच्छेदेनाज्ञाननिवृस्पा. मात्मानं. पे तन्यमपरोक्षं कृरमिल्युश्यते ततृस्वयंमासमानं सत्‌ साध्यते षटादपि मङ्गव-

६६४ व्यास्पासंहितां- दीवि श्ृकढभ्वाप्वमस्वुपेते यजि्ा पदाकारावचिर्भवति वत्निषं व।- कारवां मारावतीति नियमात्‌ पवातुपमयोभयन्पापिन्थपि परोक्षवाचः श्वादण्छेदेनाऽऽरणमपतारवति पकाशस्व स्वाबच्छेदेनाऽऽवरणपतारङ्- त्वदानात्‌ अतः पात्रवब्ठिनस्पासत्वावरणस्य प्रमेपवच्छठिनस्यामानव- रथस्व बुमपद्पस्रणात्‌ षटोऽयं मे स्फुरतीत्याद्यपरोक्षम्यवहारः। परोक्षस्थठे तु इन्िब्निकर्षउक्षणदराभावादन्तःकरणनिः सरणा भविन दिषयपयन्तं बनरगम- भात्‌ विषवबस्छिजपमेययेतन्येन सह ॒प्रभातकेतन्पस्येकवर्यपाहूठताभमवि- भावरोक्षतवासमिन्पक्वमदिऽपि यमातपरमाणरेतन्पपेरेकठोखीमावापरपा पमा इष्छि्षतत्याद्रणपां निवत तावम्पावस्य वुत्वाभ्ठिलामानावरणतता- वैश्जारेऽपि पमाग्रपच्ठिनासुस्वावरणनिवुत्याऽनमानादो व्यवहारोपपततिः शत शव अमःम्यहुं पते ब्हिगिसि हति त॒ कटश इतिमेन भावीत्वादिम्बवहारः। वषाणपिकठाठीमविऽपर क्षतं दुयारकदाङमवि तु षरो- षत्वमिति सेकरः वृते विषपेण समे सक्षदिवापरोक्षस्थये सैबम्धः। वरोक्षर्धडे तु अनुमितरनुमेपेन तटृम्पाप्यज्ञानजन्यत्वम्‌ गाब्दाः। सैस्मग सह वदाजवदासकृपदजन्यत्वं स्मृरन्यन सह तदिषयानुमबजन्यत्वम्‌ शएवन्पश्रारि वरमराहंवन्ध एरेति परोक्षापरोक्षविभागः विस्तरेण व्यतपादिताऽस्माभिरियं धरिपि। तिदधान्धचिन्दो तस्पादूविषपस्य मिध्पत्विऽपि परतिकमेऽपवस्येोपपनैपेति दिभिवि तिङधानपनिन्दुरपि यथा दिनिषमावरणम्‌ एकपमसापदुकमन्तः करण दब्ठिजतातिदेतन्पनिष्ठम्‌ अन्यदभावापादकं विषयावच्छिनब्रहदेत - म्ब निषठव्‌ दटहं जनामीत्युभपावस्छेदानुभवात्‌ तत्राऽयं परोक्षापरोक्ष- हादारमपमामावेम निदे अनुमितेरपि बन्दूयादौ नास्तीति प्रपीत्यनुदयात्‌ दिवीव पु तक्षित्करेणेव निबर्पते यदाभरं यदाशारं ज्ञानं तनिष्ठ तदाका- रज्ञां माशवतीति नियमात्‌ परोक्षज्ञानस्य विषयेन्दिषसेनिकर्षामविन अन्तः- कृरमवत्राभेयतवाद्परोक्षज्ञनस्येव रिषयेन्दियसंनिकर्षनन्यत्वेन विषयान्तःकर- भोनवनिषठत्वात्‌ तदु फम्‌ परोक्ष्ञानपो नरपेरससवृतिहेतुता अगरोक्ष- विवा नएपेदमानादृतिहेवुेते वेन अनुमानादौ अत॒तादरणनाआतृतदष्यबहारः। भनेोनादरणानिदृत्या सापाविकनाक्षात्कारभमातिवृत्तिरिति ६६ श्वं तति सज्धित्पदाथाद्रणानक्गीकुर्बाणानां स्वत्मानमवदरकाराणाभपि लिद्धान्वेन तहाविरोष श्वि अभिषक्त सचेत्यादिततूपधतिपादीपारपूर्वकमृक-

[1

शोयैकवनिद्धः ९९५

सत्ता स्फरत्तां परमात्मनो या नाऽऽच्छायते सा दयुपजीग्यमादात्‌ आनन्दमास्छाद्यतीव मायेत्यादहौवा वाऽपि सहाव भक्ककव्‌ तत्र हेतुः हीत्यादिना प्रुतमाह इतीत्यादिनि निरुकादरवाषा सहापि तद्विरोध इति पृवपद्यदारुष्था्ा योन्यम्‌ वतरानुपहितात्व्च- चित्वस्तूनि पेनाऽप्रणानङ्गःकारादिह तु धटाद्यवच्छिजकेतन्य एवादाष- रणादयङ्कीकार।चेति रेक्षेपः फकिवम।ह्‌ इतीत्याहिरवेम शङ्कं रम्पम्‌ ६७ ननु भवतु एषं प्रोक्षज्ञानन्यवस्था तथाऽ स्मः कथं तेत नाह ह्मृतिरित्य। रेने कवृत्तेनव-~ | स्मरतिः परोक्षानुभवस्य संस्छेतेजाता परोक्षेब तयेतरस्य अहायेकर्यानभवोपरमेति जन्ति +जास्ति वमशक्षयो इतरस्य परोक्षान्‌भवस्य रस्छतेरितयारीहप्याथिकपेव वथा अहं बलान ह्मानमहेतमोपनिषद्‌ स्मरानीत्यादिहपापरेतेवस्तीत्यथंः वदाह मगान्‌ पत- ञि अनपतकिषषाऽतपनवा स्मृतिरपि नेवं ताह अत्रापि परोक्षा. दिवद्सदाद्यविरणनिवस्वापरतार,१ सपितम्‌ जहापरिज्ञिनदत्‌ अभ्रारन्वरणै- र५वाननुभवात्‌ इत्या नपेतय तां गिनि आहत्यादिना पत्रः चिन्ा- म्‌।५ः योषा ववि मोतमाश्निः इवि फदितमाह बान्दाबिनत्व दिरुषेण ६८ ननु एवं चेतृतहिं परम।णजन्यन्यवृ चम्पः कपि अज्ञाननिकातिः *$।ि नेव स्यात्‌ ईष्टपर्तारपि चेत्‌ वथा पर्वपेः का गविः इत्पाशङ्क्ववश्वाः ।न्तत्वान्मवनित्वाह नारादितयारि गडिन्या- नाशाचत्तस्ागमावस्य तत्तदवरथा तचद्रो चरस्यावभाकषे पसो जात<ऽप्यप्रमारूपयाऽत तद्धा(सस्त जानत एवेति बोध्यम 6चत्‌ इति तत्तृपमातमकवितवृतिप्रामभावस्य तचतृबृस्वानाशात्‌ हेगे- रित्पथः वच चरस्य स्मृत्याचपरमाहपततवचिपिषयस्यावमतति पृंलो गावे 4 जपमःरूपयोक्वृरय। वदूमासस्तु भ्रान्त एवेति बोभ्पतिवि पथाश्चद एवान्वयः ६९ | सपन्ञःतसमाध्षिधि उक्तनियममातिदि शवि~-विवष शत्वापावथा-

गमि कि 1 1 0 3

तृढ दिप्रतियोगिकाषत्यथः

६६६ व्यार्यासंहिता- बिवृतः संप्रज्ञातः सोऽपि परोक्षापरोक्षयोरप्रना धारावाहिक इवं तदृव्यवःस्थतेरिति चापरं ज्ञानम्‌ ॥५७०॥ अमुना प्ररूपोक्सिदान्ठन परोत विषपीम्‌शबङा।दब्ज्ञविष्यक इत्पथः सः परतिदधः 7ोगमृ्रःरी पवत्‌ रसपज्ञतः सपराप्रिरमि म- वृषः तन हेत्‌; धरि 4 इग फोर पहारो प्रकट, चै- त्वादिरेषेम ७० अत्र नरपे गङेक-1 निपत्या ५पूदन- नन्यवममि सख।दः ठरया नाज्ञानरिष्व्तः ५१ हसखादः सिदध्‌। ते सा्िमतरिवेयत्वातू ७१ चे करक, ९२६ पच्यते उमावते | भवतत्वादितदृतरार्बन यदि तत्र ११।५ब्‌० १५७११ ९५।त्‌ चम्‌ १, अक्ञान्‌[१४५२। ५५ १॑११त्‌ पदेव तु न्‌।[र्त्‌ तथा ₹,फराङ्‌१।३२। ईत५।श +: ७३ ननु #. के ०।3०(द व३,्१।: (णुःन्ते सा(कसमातनाल्षा इत्पतस्तान्‌- तुतैरूषम्‌[नन१०१ ब्‌। छर्म १।५ कथवति भवित्यारिस्िरतरया रिङ्तत्रम- मायाः तय.गजाव॑श्वरतदुभयमित्स्वं तमो चिङ्कमतत्‌ धमौन्नान्१५२।न्यतिभिरगणतद्बात्तेत< [र सज सामासाः स।क्षिमस्या इति सदिक्षेमितस्तन वर्मोऽन्य मः संस्क(राश्च.वतत्वादत्रमज्८ [वेक मोहतोऽन्यं साक्षात्‌ ॥७२॥ माया मूट।तद्या परतियेव तद्याग, अव्यःवित्तेवन्य जीवः परि श्व | ह्रास पान पदन्न जपिश्रमरः। सााहयप्‌ तमोऽ न्वक। २२ ङ्गः ठिङ्गनरतरम्‌. एतद्वः, लिः ९११६ क,५।६यः | त्रान्तिश्मः | ईद्‌१८२ पानान्धवः तातनक १,१११.६ नक्तू ज्ञानत्व; तदव्‌।च¶८।दितधरगज्ञनिवूा षः {&।११। क; म्पोदूषाच्न्‌। ०५८८ ङ्गररीरम्‌ साम ७४ प्च) 44. विद्मातेः 6हि॥।> सन्त ३०५५: स्ववि य्५७२।४।४ ई, >६5. प्रकारेण. तालावि सन्तति सव्र पयम्‌ १२८१ {4 पा१स्छारतिर्नदिवृवतनं १,५९अ-कृउमस्ञानरुवावि 4, +२५५.२ व. ह१।२।८६८ पद सपिपरायवृन्द्‌ वु साश्व स्नात भरमि ५।१६।७१॥ जंयोक्प ऽरणानि उबहुग (हरपावि इष |

बोद्ध क्याेदिः ६६७

इति जीवज्ञातत्वं सप्रतिकमंञ्यवस्थमापि कथितप्‌ वत्तेस्तु चिदुपरागाोऽमेद्‌ग्याक्तस्तथाऽभवरणमभङ्गः ॥४३६॥ विवरणक।रादिमते स्व॑ज्ञात्मादिदेशिकेशमते अपि हष्टिसृिवाद्‌ कमात्फलं तच्येक्यमप्यक्तम ७४ विवरणे(ते कमात्‌ विदुषराग।दिकमात्‌ ५४ चत्वारि जीणि सत कमरा इह मतानोरितान्येकमत्या- नमु क्तावज्ञानन! मतयगमुदिेतं मैकमत्ये तोके, धारावाहि जयाणां कथनमपि छृतं सेकमत्यं मतानां तद्वत्‌ ज्ञाने परोक्षऽन्धिमितमतकथाक्षाक्षिवेयं सर्व॑म्‌ ॥७५॥ चत्वारीति तोके {ख ज्ञानसंबन्विनि मकिकाठिका्ञनन।रे ७५ इति वदाष्टकमेत निरूपितं द्येकरस्येन एश रूषाष्टकमिव यथामति श्रीगरोः छपया ७६ इतीति एरभाश्वरसंबन्व ७६ पि सपतिकनव्यवस्थसवत्तिफरकजीवगज्ञततं विदृपरागभिद्‌भिग्यक्त्वा- वरणमङ्गमृक्तिङ।ठकतृटाज्ञ(नना धारा वाहिकज्ञ नपराक्षज्ञानपतेक्यतसा्षेवेय- सवंनिहूपण)पपत्तिः

अथ पूपकरणं निमितं सा क्षिमेदरषवृनदं ५₹त एष शिष्यः भ्रुष। प्रुतमेवाऽभ्चायं परति तत्र तत्चजिज्ञ(सपव शङ्कते नन्वित्यादसग्धरया- नन्वेवं साक्षिवेयं निगदितिमधन।(ऽव्यारुतायत्न सक्ष - कः शद्धो वेराजीव।न्यतरचिदिह न।ऽऽया ऽतर सापेक्षता यत्‌ नान्त्यः साक्ष्यत्वप्तत्वाद्‌पि निजमते साक्षितायाश्च बाधा- तत्साकषित्वं उद्धे यदिन शवे ताह निनसाक्षिकोऽमो ॥१॥ अष्याछृताद्‌ति च्छेदः तद्धे तद्वत्य पम 61 रिषि श्रतेः जीव ईशो बिशद्धा वितथा जीवेशये दा अपि वचितोर्थोगः पडस्मकवनाद्ष इति अभियुकतोकेश्च अनारदरपप्जङरूपमव्पारतपद्‌ थः आदित्य आदत देस्ततथेत्यथः एवं स। सविषयं पिक़लयमुक्ताः अचं दूषषति नेति त्र हेतुः अगेत्यादिना अतर शद्धत्वपरोक्षे यद्‌ पश्द्धेवोः सपिक्षवा सक्ष नेहूपितत्वम्‌ तदु वातकप।२। सक्ति तक्षपादिसवन्वः परमास्‌नि कलितः |

= ~~ ¬+

३६८ ञ्याख्यामाहता- साक्षयाभावे साक्षित्वं केबखन्‌भवात्मनीति अन्त्यं प्रत्याह नान्त्य इतेया- दिना दषणान्वरमह अयि वेत्यादिना असती बाधः। चोक्तः सयुक्ति- कमपृद्रेतमकरन्दं चेत्योपरागह्पा भे साक्षिताऽपि तात्िक उपरक्षणमेवेयं निस्तरङ्कविरम्बुधरिति नहि निःसा्िकवाधतत् प्रमाणमस्वात्याशयः १॥ एवं सेदृहमुपन्यस्य तदष्वसं सविनयं साचने-तीत्यादमाखमारिण्या-- इति सरयसालिनि गरो मां शरण संशयरालिनं पदोस्ते। कर संरायषन्यमव नयः छपया रीण निषाय संङ५ ॥२॥ पच्छनधतिव।दित्‌ व्यु सतुमालानं मिशन शरणमित्याद्धद्रिवीषच- रणेन्‌ तव पद्‌: ५।द्१दषो<नदामूवय।(रेत्थथः उरयेति सम्थकृश- याभ्पां पञ्चगाख्ः ५।भिर्त्यिमरलनिम्पा साख तेथा मानिति यवत्‌ एताह रुरणमनन्यमातिन रारमागतनित्य 4: ननु ३[उख)।वेण एतेन मक्त्य. परयः सूच्यते अत एव | कृतित्यादरम्यथनेोत्तरविन मम रणि भरस्तके | तराय दृक्षिमपा।णपन्नम | छृपय। निवाय सद्य एव सृशयेषि | एतदा कृर्पत्यन्वयः २॥ ततः एव श्रीगुररेत।दक्साक्षितसजिन्ञ। पु पति मारतीर्प धस्तु एवमकथ- यन्ित्याहु~वत्सेत्य।। दे स।ग्दु १।[इपन ~ - वत्साकर्णय कचिदादराविजज्ञाखं जगमारती- तीथ: साद्रमन्न रीघ्रमतये कूटस्थदीपे स्वयम्‌ आल्माऽऽरापितदृहयग्मसुषटस्वान्तःस्थवमावलेः माक्षाद्धासक एव साक्ष्याभमतः कूटस्थ एवेत्य्टप्‌ ३॥ अनया संबद्धच। {स्ष्ये कःरुप्य व्यज्यते तदेव कटत्यदी थं तत्समाधानम- मिधत्ते आलमव्यादत्तर।धन नन्‌ दहयुग्भङरन्पनति स्थृटसृक्षषयतरदुषम- व्‌ाव्रयं वास्भम्‌ एव सुपटलवान्तस्थपमसखन्दनङ्पं पमाधम्‌।रिनित्यानमिमेतरत्वेन योग्यान्तःकरणसबावसुख। (३११ एव तव स्थरः पूपकरणे मयि- त्यादसाक्षिमावमास्यसम्रहुश्छाकेऽनवगणनाद्गोरं शरी रमित्यादिपभात्यन्पथा- नुपपत्या परमातुम।स्यत्वाचच कथं साक्षिमास्यतमिपि सेतूस्त्थम्‌ कूटस्थ पेहि त्ादित्यदीपिते कृडये दुपणादितपदी पिवत्‌ कूटत्यमान्ितो देहो पी स्यजीवेन भास्यत इति सटृष्ट।=प स्थः हस्प सामान्यतः कृटल्थमास्यतवं विदेषतः पमात्‌- भास्पत्वं चोवप् कूटस्थणभ्दूतनिार्वकार।स ङ्ग द।९।नबज्ञभास्यतवं षटयचस्प्‌

1

गोधक्यमिद्धिः ¦ ९६९ पुवटमेवेती्टपत्तिवादिनं प्रति कृटल्थपदेनात्र विवक्षितं गोधिततपदार्थं देहै- न्दरियादिटकतस्य जीवभासम्रपस्यया अधिष्ठान वितिः। सैषा कृटस्यात्र विवक्षितति परयोध्य यावतृदृश्यारोपस्याधिष्टाने तदुपरक्षितं दञ्यात्रं बरक्ञेष्यदे- तवादिसिद्धान्तन पिरोधमनसेधाय जगत्तकदे शाख्यसमारोप्पस्य भेदतः ततृत्वेपदार्थो मिनो स्तो वस्नृनरतेकता दितेरित्युकतत्वानात्र विरोध- गन्धोऽपि ३॥

एवे तेरेव नाटकपे रीत्यन्तरण साक्षिश्वरूपमकमिति वरदसतत्तक्षि१ति- उक्त हत्यारितद्वृत्तेनेव-- उक्ता नाटद्दाप एष उत तरात्यन्तरणाहयं भूपाल विषयाःसदस्यनिचयान्वृद्धं नटीमष्यन्‌ श्रोजादानापि ताटधारेण हहोयनुरपस्ालामम देहे दप इव प्रकाञ्यति यः साक्षी आत्माश्रयः ४॥ तदेव रोत्यन्तरमाह अहुमपित्यादिशेषण अहममहंक।र॒ मृषा राजानम्‌ विषयान्‌शब्दरादीन्‌ सदस्यति सम्पसंघानित्पथः शओरोतेति कणादिकरणावि गेषन्‌ ¦ ताठेति वाद्यवादकान्‌ इह प्रत्यक्षे उध्रिवि। देहे नकारीरे फलितमाह दीप इवेतिपमृतिञेषेण तापि कश्चिन्य॒मक्षः शद्ध इत्यवेक्ष्य तच्छ ङ्कामनुवद्ति-जीव इत्या दिश्चटिन्या- लीवो नाये नापि वक्षाऽस्ति साक्षी तावाभासौ संमतो तन्न यस्पात्‌। जीवः गुद्धोऽसावति ग्यथमव बह्मापिं स्यादीश्साक्षी तथात्वे योऽयं मारतीतीधः कृटस्थनाटकदुपयोस्तचनमुमु्षुगोपरेकोपापिकत्वेन तत्तत्प- क्रियामनसृत्येव स्वातन्त्येण स्वीययत्किदिन्मताग्रहुविरहे त्यपि शोधिवतव- पदार्थामिषः कूटस्थ एष स्युक्ताऽस्यस्तो जीप भवति नापि वे शोऽस्ति त्र हेतुःतावित्यादिद्ितीषपदिन यस्पाद्धतोः ¦ ततर कूटस्थद्वीषादो तद्गरन्थ तौ उक्तजावेशवरो आभासो जकेयो आभासेन करोतीति श्रतेः। बिदामा- सहपावेव संमतो भवत इति संबन्धः एषं आभासस्य सार्वाशिकमि- ध्याप्रतिबिम्बरूपसेन अकालिकनिषिकारविदृूरत्वमनुपपनमेवेति भाषः ननु एवमपि इदः परत्यक्चिन्मा्रतेन प्चकोरेभ्यो बिवेचितो जीव एव तत्र कूट- स्थपदेष्ट इत्यत्राऽऽह जीव इत्यादयत्तराभेन ततर हेतुः ब्रह्मपीत्यादिचर- मरणेन तथात्वे कृटस्थ जीवस्ाक्षिते सतिं बरल्ापीरसक्षी स्यात्‌ ॥५॥

६४१ ष्याख्यामंहिता-

अन वितसृखाचार्यास्तु अयं साक्षी ब्रह्ेव जीवे न।पीश्वर इति सम।. दरित्यमिधतते-हतीत्या धर कतवततेनैव- इत्याशाङ्ा शालिने कंचिदाहबरहयेवेनं चित्सुखाचाचवयांः तक्षन्धायात्साक्षिताऽप्यस्य साक्ष्याद्रले यद्रद्धास्यतो माकत्वम्‌ ॥६॥ जीवो नायमित्यादिपुवपये साक्षिण एकस्यां क्रिपावरापुपात्ततवेनेहान्वदि- शसस्च्वात्‌ एनं साक्षिणं व्रतेवाऽऽहुरित्यन्वपः नच तथासे अग्यावत्तान- नुगतं वस्तु ब्रह्मेति भण्यते ब्रह्माथ दुटभोऽत स्यातद्रितीये सति वस्तुनीति वार्तिकात्कथं ब्रह्मणः साक्ष्यपिक्षं साक्षित्वमिति वाच्यम्‌ यथा तक्षौभष- थेति प्रारमषन्यायादत्याह तक्षन्याय। दित्यादिना अस्य ब्रह्नणः साक्ष्पात्‌- दृश्पातृहेतोः साक्षिता द्रष्टनाऽपि यथा वास्था काष्ठस्य तक्षणं कर्वस्तक्षा भवति तदमवि दद्ध एव यथ वा स्वपकदो रलं घटादिभास्यसांनिभ्याद्धासकं वदभवि तु दादधमेव तद्दित्यथंः ६॥ अत्रापि आशङ्कमानं क्चिन्ममक्षं परति कोपुदीरूदेवं समादृष इत्यमिधतत पदीर्यादिमिजंगपयातेन- यदि स्वप्रम साक्षिणि बह्यतेव स्थिता तर्हिं तजाऽऽवतेः इ(प्यभावात्‌। कथं ननो विमुक्तिद्य्रन्जीषरारोरिति ध्वान्तसिनं जगो कोपुदीकत्‌॥७ तवापि साक्षिणि कपि कर्सिमधिहेशकिऽपि अवृतेराबरणस्ष अमावात्‌ हेतोः जीवराशर्जीविसंवस्थास्पेत्यथंः विमुक्तिः कथं नोअमूत्‌ हिखधारणे नेवाद्याप्यमवत्‌ हत्यर्थः रिष्टं नु स्पष्टमेव किमुक्तं कोपुदीरतित्याह-र शस्येत्यादीन्दरवज्यय- दशस्य रूपान्तरमेव साक्षी जीवान्तरङ्कः स॒तरामसङ्कः ्राज्ञामिधः कारणताविहीनः श्रत्योभयोरप्यनुषक्ततोक्तेः ॥८॥ कोऽसावित्यत्राऽऽह जीवेति तथात्वे कर्तृत्वा ्यापत्तिरित्यत आह सृत- रामित्यादिना तथा क्रानुभवनीयस्तत्राऽऽह प्रज्ञेति ननु एवं वेत्‌ स्वप्नप- पश्चयकका(रणत्व वच्छिनस्य तस्य कथं साक्षितलं स्यादित्वत्राऽऽह कारण- तेपि वत्र हेतुं ध्ोतयति श्रव्येत्यादिगेषेण तथथा प्रिषया सिया संपरि- ष्वक्तो ब्य किंचन वेद्‌ नान्तरमेवमेवायं पूरुषः प्राज्ञेन आत्मना संपरिऽक्तो बाह्यं किंचन वेद्‌ नान्तरम्‌ प्राज्ञेनाऽऽसनाऽन्बारूढ उत्सर्जन्यातीति श्त्या तथा साक्षी वेता इत्याष्भुत्या चोभगोर्जविश्ररपोरपि तस्य अनुषृक्ततोक्तैः संसृष्टवकथनारित्यथं;

धोद्धेक्यसिद्धिः। ६४१ ततापि आरङकमानं कविदृवुमत्सं वख दादिरेषमबोधयदितपाह-- साक्षी - रवा दिशरुतिमेव पठनृशादिन्या- साक्षी चेता केवला निगणश्चत्यादिश्चत्या बह्यकोटिर्हिं सक्षी भूयादेवं जोवकोटिः कथं इत्य।शङ्कामच्छिनत्त्वश्चद्धिः ॥९॥ त्वेति एतनामकयन्थकारः कष्रित्माचीनाचार्यं इत्यथः ततूपकारमेव सदृष्टान्ते स्पष्टयति-दाकत्यादीन्दवज्यया-- हक्तीदमंशः किल शुक्तेकोटिरथापि रूष्येऽप्यवमाति यद्रत्‌ तथेव साक्षी परमात्मकोटिरथापि जीवेऽपि विमात्यसक्कः ॥१०॥ अवभाति इदं रजतमिति वादासम्य।घ्यासेन परिस्फूरषीर्षथः ननु यावत्‌ - हर्पेऽनुस्युतत्वेन स्फूर्थमाण श्रमंरा एव हति बेत्सत्यम्‌। सदेव साम्पे- दमप्र आसीदिति तद्धेदं वर्हि अभ्पारृतमासीदिति भ्रत्येव कायं रणात्षक- पवित्‌रर्यनुस्पतत्वेनोकतः कथित्‌ अविद्यपरिणाम एव वच्यः। नचाना- दिसादिदृश्पयोः श्रत्या क्वप्यगणान्‌ तदुङ्खाकरि गोरवाच्च किं तत्सखे षाब- भिवि सापितम्‌ अन्धकरवदृबाधिवानुमू(यन्यथानुपपत्तेव तत्र मानत्वात्‌ नारि, अहं व्तिरररद॑बत्तिरित्यन्तःकरणं द्विधा विज्ञाने स्यादहृवृत्तिरिद वृत्तिः मनो मवेदत्यमियुक्तेकेमन एव स॒ इति वाच्यम्‌ वृत्तेश्तरिणमि वद्विषषी- धृतस्याथस्यावश्यातिरेकाच १० तत्रापि पूववदेव कस्पचितूपतिपित्सोः संशयं केदिदेवपृप रामपन्तीतयाह- दृष्टान्त इत्यादि शादृरविकीडितेन- षष्टान्तो विषमो यद्‌ज भवति व्याप्तः इत्यादिषु प्रतयक्षेष्विदमन्खं एष तु चितिं व्वाप्तुं इद्धा क्षमः। साक्ष्यपेक्षतयेति बिह्ल्धियं केऽप्याहुरेनं पनः स्वाविद्योपहितास्मचिद्रसमतो नेबोक्तशङ्मकाङ्कनध्‌ ११ कृषः दाक्तीदुपंरादृष्टान्तवेषम्यमित्यत्र(ऽऽह यदित्यादिना सः दृक्त्या- देरिदमंणः | एष सक्षी तु इाक्त्यादिवित्‌ भरमापिष्टानीमूृतां इदां चिर्वि व्याप क्षमो मवतीत्यन्वयः कृतः इति वेत्त हेतुः साक्षपेति निरुक्त - केषम्पशपपशङ्क।द्षणम्‌ नैवास्तीति योजना ११ तशापि कस्यचिन्ममक्षोः सदेहं तु केविदाचार्णाः प्रकारान्परेणेव शमयन्ती- त्याह-एकेत्यदिसग्धरया--

६४९ त्याख्यासंहिता-

एकावपियामतऽसावपि भवति तथा स्यात्ततोऽन्यस्य दु.ख- परत्यक्षापात्तरित्याकुटितपतिमिम प्राहुरन्ये मतान्द्राः। जीवान्यं लिङ्कदेदेरूपाहितमापि तत्मोक्षम्यतः स्वापकाले जीवं जीवं विमिश्रं जहिनपिव तदा जातसाश्यानभत्यो ॥१२) असावपि साक्ष्यपि तथा भवति एकाज्ञानोपहिव शव मवनीत्यथः | ततः कि तदाह स्यादित्यादिना तत एकाज्ञानोपाहनवित एव साक्षित्वान हतारित्यथः। अन्यस्येतरस्य जौवस्य दुःखानि! मखद्ःखदिः साक्षिमातवश्रत्वादृविद्यक्येऽपि अन्तःकरणमदेन जोदमेदरात्‌ वेवौयदः खादत प्र्क्षापत्तिः स्यादिति संबन्धः फितमाह इतीत्यादिना ! इमे निरुक्तजिज्ञामं प्रति एवमिमामति काका- क्षिगारुकन्थायन साक्षिणमःदहूरत्यश्रापि याज्यम्‌ कौीटगमाहूरि्यपेक्षायां तं विशिनष्टि जोवान्यमित्याद्रत्तरा्न ¦ टिङ्कति ठिङ्कद्हरुपहितमत एव जीवान्यमित्यथः उपाहताविविाषटमाभदात्‌ यथा एकोऽपि स्फटिकः कुडकु- भकस्तर्याचपाहिततेन रक्तासिनाद्विपनीतमशरद्धिन एव मवति तदत्‌ जाग्रददो मोगसांकयवारणाथ जीवं जीवं प्रति विमिनम्‌ प्रभे चकारंतं तं प्रतिवि. भिन्न शशिनामिव स्वपिति ¦ मुप्रावापि वदिति खिङ्कशरीराणां संस्कारा त्मकसक्ष्मूपेणावस्थानात्‌ तदा म्वापकाटे ! जनिति सेजातमृखानुभवार्थ विभिननमेव साक्षिणमाहरिति पवतर मेवन्धः | अप्र चन्दरोपमयेकस्यापि द्रष्टमे- दृद्व मिलत्व वस्त इति ग्यज्यव ३२॥ अथापि प्रतरिष्य एव प्ररुतस्व। चार प्रति श्रतिविरोधमवोपन्यस्य स्वथ- मेव तदुक्तसिद्धानते स्वधीधोव्यध्वननार्थं ननसमाधानमपि स्मारयितुं प्राथयते- नन्वित्यादिहरिण्या-- नन्‌ कथमसः। नानारूपः श्रतावयमेकलो वत निगदितः साक्षी यस्मादिति व्यथितं प्रति। गरूभिरधुना स्मायः सोरेष्वशः परमेश्वर स्तमउपहितः साक्षी प्राक्तः प्राय इहाहयः॥ १६॥ भरतो एको देवः सर्वभुतेषु गूढः; सवमृतान्तराप्मा कर्माध्यक्षः सव॑मूवाधि - वासः। साक्षी केता केवडो निर्गुणश्च इति बरह्लोपनिषद्याथर्वण इत्यथः सेर- शवरः श्रीमत्सुरेश्वराचायसंमततवेन प्राकृपपञ्ित इति यावत्‌ १३॥ एं शिष्यमेधावित्वमवधायं संदृष्टः प्रुत एवाऽऽवायंस्ततूसूवितसाक्षिसरू-

धाधेक्यामिद्धिः ६४९ पमथाद्वानुभोदयंस्तत्कथनं सिद्धान्तठेरे किमिति छनपिति शङ्कां भ्व तथाप्यं समाधर्ते-सिद्र्‌न्तठेर इत्थारीन्दरवं बया--

सिद्धान्तठेशो नन दीक्षितैरयं कुताऽज् नाकस्तविति नेव राङ्क्यम्‌ तैश्चिजरदीपेरिततन्पतेश्वरः प्रोक्तः एवेह मतो यतोऽसा ॥१४॥ असो सक्षी १४॥ अथोक्तरीत्या रिष्पाधिकारषैरेषत्वन स्वयमेव श्रीमदूवार्तिककारसिद्धान्त धागुक्तजीवेशवरमतानमाववतुसा क्षिमतान्तम।वमपि अववोधयंस्तमनिमृखषति- मनानीत्यादिशिखारण्या-- मतान्यन्तमविं यय॒रूदितजीवशवादिह यथा साकषिण्य॒क्तान्यापि कथये शेणवयि तथा षडप्यद्रेतात्मन्युपरमणमायान्ति हि यथा रहस्याच्छस्ाण स्फटतरनथाङ्गाकरु तथा १५॥ आये शिष्य इह भरतव पिकक।र११ उदिवाति प्रागक्तवत्तदाचारथ- शवादब दित्यः षडपि एतत्ररूवान्यापि मतानि साक्षिणि उक्तानि अन्तभौवं ५था ययुह्तथा भहु लां प्रपि कथय उपपाद्यामि। अतस्तं तत्‌ दरण अवधारमेव्यन्वभः एव तेवानुरदपुषमानम्‌ाह पहपीत्पा युत्तराषन रहस्या ्ताट।य।प्‌ हे रित्य 4: यथा षडा कणदृगौत्मन्यायहुम्‌ सेश्र- निरी श्वरभदन १वन्चट(पराख्प्रताल्यद्कम्‌ पृथ।तरमदात्‌ जेनिनीयबाद्रा- यण।यमी मासाद १५ १९६९१।२>१॥१ १९।२द्ग) मतानि स।च्र।णि अद ६।१ 1 ६१।५४३१।८१।१९६।दप१ जल ।6नर्वव र्धः रवथ२५ उपात | पयपसानमेव्‌ रफृटत स्तम आयवान्वि तथव अथ उक्तभरवणोर ध्वम्‌ अङ्क स्वानुभूतिं नत्व; १५॥ | एष प्रतिज्ञाप श्रीमद्रविककारक्तेचरखक्षणसुाक्षि॥५ एव निरुक्तानां साक्षि विषयकाणां षण्णां मतनामन्तम।वकयनें प्रथमं मार्वार्दयषटस्य साक्षिणस्वत्र तमाह~य इत्य) द44र१-- यो भारतीतीथ८ नीश्वरेरिह कूटत्यसन्ाटकदीपयोरपि कूटस्थ एवाभेहितोऽस्ति साक्षी सीऽप्य्न भायोपद्दितेऽन्तरेति भयं भावः | < ज्ञानोपहेत आत्मा अज्ञानत।दाल्य।पनस्व।१६।मासाविवेर कृदृन्तय।मी साक्षी जगत्कारणमिति फध्पपं इपे सिदानविन्द्‌ अज्ञान- छररष्टमाय।पाहितालिन एव व।क५प क्षितवमृक्तमिपि तु नि्िवद्भिव |

६४४ ध्याख्यासंहिता-

कि कि

तत्र रक्तः स्फटिकं इति प्रतीतिविषयीभूतः सेनिहितजपाकूसुमोपहितः स्वथंम-

| - , 8 = (न

सङ्कन्तवेन शुद्धः स्फदिक एव यथा तथेव मायोपहित अआसमापि असङ्ग एव तश्ान्तरयाम्पादियदवाच्यत्वं तुक्त।विवेकमूखकमेव स्फटिके रक्तपद्वाच्यत्ववत्‌। एवं कूटश्थः कृतो नासङ्गत्वस।म्पेन भायोपाहित आत्मनि अन्तमृयादिति ॥१६॥ अथ वित्सुस्‌।च यष्टसाक्ष्यपि नल्लाभिधोऽतान्वमवततत्याहु-तचेत्याचायया- तत्वप्रदौीपिकायां चित्सखगरूभिर्निरूपितः साक्षी बद्येव सोऽपि तमसो पहितेऽस्मिन्नेति येन सापेक्षः १७ यत्र हेषः भनेत्यादिना सक्ष्याक्ष इत्यथः एवे स्फटिके जपाकु- सुमसांनिध्यवत्‌ परते तमओदिसिक्ष्पमव।पाधिरिति ध्येयम्‌ १७ एवं कोमद्‌।क।रामिमतसाक्षिणमपि अनेवान्तमावयति यः के.मुरीत्दृनदजवा- यः कोमरदीरृद्धिरूदीरितोऽसावीशचस्य रूपान्तरमात्मनिषटष्‌ अन्तमंवत्यत्र किं निरुक्तरीर्येश्वरे साक्षिणि सर्वेगेऽपि ईशस्येश्वरस्य आत्पनिष्ठं आत्मनि पिष्ठनित्यादिश्रतेरन्त्यामितेनाऽऽ त्मशमिदितिज)वनिष्ठपत्यथः। एतादृशं रूपान्तर जन्पजगनन्माद्ममिननिमित्तो- पद्‌।नतवा१हितह्पात्‌ अन्यत्‌ अतगोदृसिीन।चेन्मजरक्षणं रूपं स्वरूपमिति यावत्‌ एवंचात्र तटृन्मवंः सुषट पएषत्याह अन्तरित्याद्युचरार्धन सक्षिपम्‌ १८ एवं दार्क(दृेरवत्‌जद्िष्ठानध्यस्त(नुष्यूतचिदह्प एव सक्षाति तसु. िकारादिपक्षा अप्यन्तमृततन पिव एवेत्याह~-एतेनेत्याद्यावष- एतेन भ्याख्याता विज्ञे यस््वस्वञशद्धिरृत्पक्षः अज्ञानोपधिपक्षस्तथेव लिङ्गोपहितपक्षः १९ असङ्कःत्वसमव। ३१ मावः ३९ एपं चामक्षावन्मादङुमुमृक्षोरताव राम इत्याहु-एवं सतीत्यादिपिहुरमिण्य~ एष सत्यपि परमेश्वरः परोक्षो स्यान्नाप्यहमुपलक्षितोऽप्यभुमा तेनानृ्रह उदिथाद्तीव मोादप्रध्वंसातूदयकिगमेऽखिलेकमत्थात्‌॥२>॥ परमेश्वरो ऽप्रति संबन्धः एवमहमृप क्षत ऽहंकारोपखक्षित शो पिवजीगोऽ- ध्यमृमा चिदरमात्तादस्णन प१रच्छिलेऽपि स्यादित्यन्वयः भोहिति।

ब्रहलातमेक्यविषयकमूठात्तानव् देतो रित्यथंः, अपरं तु सरखमेव २० मनु ९११ साक्तितापा अपि सक्ष्यपतियोगितेन सिद्धान्ते बाधोञमिमत्‌

मे।धेक्यसिदधिः ९४५ एव परं तु अतो निः्ताक्षिक एव हत्यारि पू्मुषन्यसतापतेस्वाद्दर्पमेकेत्या श- क्क्य स्वयमेव तामनृद्य समुद्धरति-यदित्यदिवसन्ततिखकया- यच्छद्ितं बत पुरापि साक्षितायां निःसाक्षिको भवति बाध इति त्वया तत्‌ तुच्छ यतश्चरमवृत्तिप्ते बाध. स्तस्याः सतु द्वितयमाजनिषेष आत्मा ॥२१॥ चरमेति अन्तिमपमाख्पाऽ्हुं ब्रह्नासमीति साक्षातृषति विनेत्यर्थः द्वित- यमेति एष नेति नेलाल्म्पेत्यारिभतेः सख्ाध्यस्तकार्यकारणात्मकसकख- ट्र्यवायावषिमृतायिष्ठनत्वोषरक्षित इति यावत्‌ एतादृशः आता अद्विती- यपत्यङ्भ।च एव भवतीत्येतत्‌ २१ ननु कथं बाधस्य पर्वसासकभावह्पद्धेवालसतमित्या शङ्क्य मिथ्पार्थ- प्रियोगिकपष्वेसस्यापिं तविष्ठनिकल्पत्वाःति कलिपतपतियोगिकमभाव(भावषो- रधिष्ठानेकसत्ताकख (ति सनिदूर्जनमाह-आविष्टनित्यादिमजङ्गपयतिन- अधिष्टानबोधात्तदज्ञानतन्जगप्रणाङ्ञोऽजयो यः तम्मान्ररूपः प्रसिद्धो रज्ज्ञरगे कल्मितेकप्रयुक्तत्वतस्तेन ह्यस्य ₹कश्षः ॥२२॥ ये। यः अविष्ठनेति वडज्ञनेति अविष्ठानविषयकं यदावरणं तथा तम्जं निरुकतावरणेककाभमखठविक्षिपजातं तया4; परुषो नाशः किञ्चिद. परि उपादानानवशेषसरूपो बाध एकेत्यथंः एतेन सम्यापिकं पक्षचाष्पयो- बधनं ध्वन्यते तन्मातेति अविष्ठानतरोपरक्षितविन्पाजतवं मा्रजथः अ- न्पथा तरमोपादानाज्ञानविषयतिन तत्य कम्जरक्षखनन्पायपतेः पृनस्तादवस्थ्प- भेव | एतद्शः सतु कुतः केति हेवायकक्षषां वदा रज्जुर हइत्या- दिनि।। अन ठोके भतिद एस्तीत्यन्वथः। कटि माह तेनेत्थादिशेषेणम २२॥ अथ बतफर्ेसे कतुतवसार्वस्ये अगि पृच्छति अन्येस्पारिशारदृतवि* कीडितेन- अन्याचायमतेश्वरोऽन्तरभवस्प्रागुक्तरीत्या यद्‌ भीमद्वातिंकरून्मतेभ्वर इह स्य तार्हे तभिष्ठयोः कतैत्वाखिलविस्वयारपि तथाऽन्तभावसिद्धिनं कि धम्यन्त्मवमाऽङिनामवनतस्मे के मतेऽस्मिनगुर ९६ धमव घर्िण रश्वरस्यान्तर्मावनान्तरीयकसिदिकत्वाद्मौन्तमी ध्येय" धः के कीदृशे ॥८३॥ | ४५

जके

३४६ स्याख्यासंहिता-

अथाऽस्य; शिप्पपाथेनया परितुष्टः प्रीमदरार्विकरृदिे राजगतृकरव- सावप अपि सेकषिपेण तं पतिबोधयति-यदित्य।दितद्बत्तनैव- यत्सगायनुकूलस्न्यविषयं ज्ञानं किलाऽऽविधकं याचद्धीगतवासनाप्रतिफलत्साक्षित्वमेवा् ते | एवं चह विदिष्ठमण्युषहितं बद्येश्वराख्यं जग- द्धेतुत्वेन तथापलक्षितमपि स्यात्तत्पदे वाच्यकमर्‌ २४॥ सगदिजन्यजगदुत्पाददिरनुकूखमेन्द्रजाखिकमसंकल्पमन्त्रो स्वा रणवादिरचनीय - बिश्रस्वरूपसाद्यस्कसिदधिदक्षमेतादटग सज्यविषये सष्टव्यपद्ाधविषयके ज्ञ'नमेवे. व्प्थः आविद्यकम्‌ अविद्चैकहेतुकमं अत एव | यावदिपि सकरजी- वबृदिगतसंस्कारपतिविम्ब।यमानरूपं साक्षित्वमेव ते वारीकसमतेशानिष्ठतव- करतत्वसर्वज्ञतवे मवत हि योजना ततः किं तदाह एवं वेहेत्याध्युत्तरर्भिन इह व।र्विकसिद्ध।न्त जरि जन्वाय “येत्यारिन्या गोपपादितजन्यजगञ्ज- न्माभिनानिमिततोपदनिकारणतेनेति पवत्‌ विकिष्टमप्युपहितमपीश्रराख्षं नसेव तथा उपरक्षिनमपि तद्दे तचमस्याद्िपहावाक्पीपे वाच्यकं वाच्या थीभूतमेव स्यादिति संबन्धः २४ मेन्‌ अव वार्विकेशटस्निलक्षगेश्वरे जगद्धेनुतेन विशिष्टे वथोपहिते वथो - परक्षिते कस्य कस्य प्रचीनाचपंस्य सेमतत्वमस्तीति भवताऽ पूरव घोकेऽ- न्तभविः परतिषादित रत्याशद्भूमं कपान्‌ सपादयनः प्रथमं जगद्धेतुतेन बिशि- टमेव तह्न ततपदृवाच्येश हत्यमेदृमिष्यकत्वर्थं बुद्धिवत्तिविनिगंमवा दनां सेने. पशारीरकान्वार्याणां समतमस्तीति पतिपाद्धति-मकषत्यादुषजात्या- - , संक्षिपरारीररुदादिभिस्तद्िरिश्मेवेतमातसि तादृशम्‌ | -अभेद्सिदो किक बरत्तिवादिमिमंते तदुण्यत्र निम्रमस्ति।॥२५॥ आदिषदेनामेदामिम्यक्तवथेवृत्तिवादिनः स्वंऽपि तदनुयापिनः पूर्वाचार्याः रमाद्याः तदेतं रक्ष विरिष्टमेव जगत्कारणवतवनेत्यार्धिकम्‌ तादशमी धर्‌ - स्वततद्वाच्यत्वाम्पीं विरिष्टमित्यथः | इषित स्वीरुतमस्तीति भोजना किमर्थं निस्तथाङ्गीक्रियत ईइत्यतस्तानूविरिनषटि अमेदेत्यादिना किमतः परय॑वसि- तारेति वेत्‌ तत्सक्षेपं संक्षिपति प्र एव ५+ढ,मितविः सन्‌ पत इत्यादिशेषेण | ननु विश्वोद्धवस्थितिरयपरृतित्वमस्य विद्रस्तुनो यदईसहायपरिग्रहस्य तद्‌ - णेनीयमुपरक्षणमेव कप्मादुजर्ञेपि रकष्यपद्‌ शक्यविरोषहेतोः इति संशेषर(+

षोधैक्यमिद्धः ६४५

रक एव॒ जगञ्जन्मादिनिमित्ताभिशनोपादानकारणत्वं बक्षण उपठक्षणमेवो- क्तम्‌ अतर तु तया वङादिमते तद्विशिष्टमेव परतिजानता जगद्धेतते विशेष णत्वमेवभिपेयत इति कथं विरोध इति चेन विमिनविषयत्सत्‌ तथाहि तत्र तावतजगज्जन्मायाभिन निपित्तोपादानकारणलं जिज्ञास्यस्य ब्रह्मणः एव लक्षणमुक्तमिति तु निर्विवाद्ेव तद्यदि राबर्य शवरस्याच्यते चेत्‌ ब्रह्मप-~ दशब्दितानिरति शयवुद्धिष्वनितपरिच्छेद्‌वयरान्याद्रतात्मविषयक्‌ शम्दुस्वारस्यमङ्ख- प्रसह्य इति तस्येव तदु।च्यम्‌ | तथ तस्य निर्यपकतवाननिरुकटक्षणस्य तदुक्तमृपटणत्वं शाखाचन्दरन्ययिनोवितमेव अत एवोक्तं ततरैवामरे इत्थं जगत्‌क।रणवादि वाक्यं समन्वितं नह्लणि तत्पदाथ तहछक्षणं तस्य तरस्यम्‌त- मनन्त्यसिद्धये कथवत्‌पथोक्तमिति अकाऽभनन्त्यति परथोजनकथनन्यथानप- त्येव पूरवोदाहतयन्थेकव।कथतया रुक्मे तदाथ इति बोध्यम्‌ मया तु श्च एवेक एवे चेत्यादयनराधंन जण्डधेतृतेन शिष्टं तथोपहितममि वथोपल- क्षितमपि तत्पदे व। च्यक तत्पद्निष्ठवाच्पार्थमृतमवेश्वराख्यं ब्रहते बार्विक्राच- याभिपतेश्ररामभिधसाक्षणि स्यादन्तमूतं मूषि तेत्यद्वाच्याथमतज्यमुपन्पस्य करमात्तद्विवरणार्थं जिष्ोकीयं संक्षपेत्यादिना पभीता तच सेक्षेपश।रीरमतेऽति- दयापतिविम्बर्येश्वरत्वाज्जगद्धतृत्वेन विदिष्टत्वं तत्पदृवाच्ये वस्िकितमेवेति दिक्‌ एवभग्रऽप्यूह्म्‌ २५

ननु भवतवेबं जगत्कारणत्वविशिष्टव्यवस्था तथापि तदुषहिते. कथं सेत्य्राऽऽह-विबरणादीत्यादि दपविठम्बितेन--

विवरमादिरतां मत आ्रादुपाहितं तदभीासितमद्यम चिदृपरागरते त॒ समिच्छतां स्वमतिषत्तिमिहान्तरूपेति तत॒

आदविनाञन्पेपि वद्नृयापिग्रन्थकाराः उपहितं जगद्धेततेनेत्यार्थकम्‌ तदी श्वरदेवभ्यम्‌ एवं तत्पदीयबाच्यत्वं तत्र सूष्यते | लक्ष्पे तदीयं च्ोव- यन्पुनर्विशिनष्टि। अद्रयमिति कृतस्तेषामेनं तदीप्तितमिति शङ्कां शमयं- स्तान्विशिन्टे बिदित्याद्वितृतीपपदरेन िविद्धिकेन परृतमाह हेत्या दिशेषेण २६

अवाप्युपरक्षितपक्षः केषां विवक्षित हत्पाकाङ्क्तयां तानतक्षिपति-भषी- त्याद्यार्थय--

अप्येषामपलक्षितमानृत्याभेभूतये स्ववरत्तिजषाष्‌ कारणमद्रयमन्तभूतं तदपीह बिभ्बरूपमते २७

६४६ ग्याख्यासंहिता-

एषां प्रागुकटृहिजा्टिवादिनाम्‌ अद्रवं ब्रहलापि कारणं जगकारणत्वेनो- एठक्षितं मदतीत्यथः तत्रापि प्रागेदेव हेतुः आवृतीहत्पादिद्वितीयपदरिन भव्रणमङूगाथमेव स्वेति नेजबुदि वृत्तिनिगौतेवादेनामिति यवत्‌ फलि- तमाह अन्तरित्पादिशषेण बिश्चकपति वार्विककारसिदन्ति २७ भथ सेक्षिप्य निर्ुकमतश्रयस्वारस्यं बाखबुभ्यनुब्रहार्थं पिण्डीर्त्य कथ- यति-सरबज्ञातेत्यादिलग्धरपा-- सवन्ञात्मप्रकाश्ात्ममखमतयगे जीवसंज्ञे चिती स्त- श्चेतोऽबिधयोपधित्वाद्धिषयविकसनं बह्मणाऽाऽऽथपक्षे अन्त्ये जीवे तौ दावापिहितापि हितो स्रषटिदृष्टयन्यथाऽदां मेदाभावोपरागावरतिहतिम तिव॒त्निप्रियास्तेऽ् सवे ॥२८॥ सक्षपशारीरकाचायंविवरणाचार्थादिसिद्धान्तयुगल इत्यर्थः कमात्‌ चेतोऽदि्ेति अन्तःकरणयलाज्ञानोपाधित्वादित्यथः जीवसेज्ञे बिती स्तो भदतः अम्तःकरणपरतिनिम्वितें चेतन्यं जीवः सैक्िपदारीरक आवापे भषति अविद्यापतिभिम्वितं वेतव्यं जीव इति विवरणाचार्थ॑मते मवतीषि यवत्‌ अत्रोक्तमवदितयमध्ये आद्येति सक्षपशारीरपक्षि बरह्मणा जगद्धि- नीमूतचेवन्येन विषयेति षटादिपरमयप्रकाशानम्‌ चक्षुरादिनिगंतवराचा- कारन्तःकरणवृच्यवच्छिनजीवंवेतन्येन सह॒ षटचधिष्ठानीमूतनरह्येतन्पस्या- भेद द्धवतीति भावः अन्त्ये विवरणमते | जीवेन तस्पेवाविधापरतिबिभ्बि- तत्वेन यावदविद्याकार्यमूतजगद विष्टानत्वादविधाकायमूतमनोवच्छिलवित उप रागाभिपरेबन्धार्थं खीर1वुदधवृत्िद्ररेव सपद्यत इत्यथः नन्वेबमप्य(वरण- भङ्गाथंवृतिपृक्षोऽवरिष्ट इन्यत भह तो द्वावित्यादिना तो जीवावपि आगिहितेति अविद्यानावृतावृतत्वभेदात्‌ द्रौ दविपरकारो भवतः। भत एव शष्टीत्यारि सृष्टयनतारिणी टृषटिर्दिवृतिस्ततोऽ्यथा टदटिबदिवत्तिरेव स्यभादिवद्या शषः प्पचरचना वपोररहो योग्यावित्यर्थः तत्राऽश्यपक्षे निरु- काचाणदयामिपते जीवाऽनावत एवेति ततरमिदाभिन्कतथादिवृत्तिप योजनमुक्तमेव अम्त्ये तु टृष्िसुष्टिगादमतेऽविद्यावतजीवस्येव मनोदारा तत्कलितजगद्धिष्ठा- नत्वात्त तावद्ावृत एवेति ततैव स्वापनिकपमाणपरपेयादिवतुष्पुराव्यवह।रवत्तदा- वरणभङ्मारथमेव वुद्धिषत्िनिगेमाङ्गीकार इति निष्कषंः निगमयति मेदेत्यादिबरमचरणेन भेदामागोऽभेदामिव्पक्तिः। उप्रगधिदुपरागः। अति. इतेः, आबरणमङ्गः। एतदर्थं या प॑तिवृत्िबद्धिपत्तिः सा पिषा कपाद्भिमता

वोधैक्यसद्धिः। ` ६४९

पेषां ते तथेत्यथंः कमेण ते सन्तीति संबन्धः वदक्तमदरेतसिद्धौ प्रतिकमेष्य-~ वस्थं प्रत्य ततर जीवचेतन्यमविद्योपाविकं सत्सवंगतमन्तःकरणे पराकं सत्परिच्छिनामति पतहयम्‌ वक्राऽश्य दिषयप्रकाशकं जीवचेतम्यं द्वितीये ब्रह्ेतन्यम्‌ आद्यपक्ष भि जीबदेतन्यमविद्चाऽनादुतमावुते तत्ाऽऽधे वृत्ति- लीविचेतन्धस्य विषयोपरागार्था | हिनीये त्वाबरणामिमवार्था परिष्छिनत- पक्ष तु जीववेतन्धस्य विषयपकाशकतदपिष्टानवेवन्यामदाधिष्पकय्थां अना- ु्त्वपक्षेऽप्यनावुतं संवं गतापि जौववेतन्यं तत्तदा कारवयैवेःपरञपत नतु विषये- रसंगतात्‌ यथा गोत्वं सवगतमपि सास्नादिमव्दयक्रयाऽमेऽ्यज्यते नतु केसरा- दिम्व्यक्त्या। यथावा प्रदपप्रभा अकारागन्धरसादिन्यापिन्यापि तानप्रकाशयन्तीं हपंसर्गितया पमेव परकाकयति वदत्‌ केवलागन्पदाच्च्याप्पयमपिण्डारि- समारूढ[ भिद्‌ दयत्वत्कवटवैतन्याप्रकाश्यस्यापि वटदिस्तत्दाकारवच्युपाखूढवे- तन्यपकृश्यत्वं युक्तमिदि विश्वरश्तु वशेवानुसपेय इति सिद्दान्तबिन्दव. प्यफपस्मिन्नव प्रकरणे अश्र थं वस्मिन्वस्षऽन्तःकरणाव्रन्छिनोा जीवो पिश्र पक्षे स्रगतोऽतेगोऽविद्यापरिषिम्डो जोवक्तप्रोभयप्रापि परथारचवन्योप्रागाथां विषपगतवेवन्यावरणमष्गाथा अन्वःकरणवृरतिः। यरिमि्च पतेऽविद्यवच्छनः सगो जीव भुतः, तसिनक्ष जीषस्येबे जयदृपएषदानत्वन सवसंबद्धतवाद्‌- दरण भङ्गार्था वृत्तिरिति विषेक इति ! अयिकं अपतद्रीकाषां न्याषरतना- वल्धायवावबोद्धग्यभित्युप्रभ्यते २८ उपस्तहरति-रतीत्पाचायंया- इति सप्ताभिमतस्ते साक्थात्माऽ्यहयोऽखिलेकरमात्‌ कथितो गोदाबर्थाः सपन्नोतोमिरम्बुपर इव २९ इति चाक्षिस्वहमनिहपणादयुप्पत्तिः

अये रिष्य। ते तब इति निरुक्तप्रकरिण यपा अलिठेति भा- वपरथनोऽपे निरदईैशः सर्वपकौवचर्थिकरस्यादित्यर्थः। पक्षे अखिटेषु कश्यषा- दिपाथनया तत्तनाम्ना विपातेषु सपपवहिषु एकोऽद्वितीय रएतद्शो यो रस उदकाषि गेषस्तस्मात्सपार्पार्थनासंजातसपरपवाहेषु अपि रूपरसादिगगेहद- केकरूप्यादिति यावत्‌ सष्मिः सपतेख्पककिः मतैरवान्तरपक्रियासिद्धान्तैः साक्षा चिन्मावतेन सक्षात्तकलहटर्षप्रकारकः एतादृशोऽपि आसा त्यक्‌ अद्रयः अदेतचिन्माभ्रः कथितः समुपदिष्ोऽस्तावि संबन्धः वष।-

३९५० व्याख्यासंहिता-

लुहपमुपमानमाह गोदेत्याद्ैशेषेण एतेनात्र दपित्वतरसतवनिर्मरत्वसवेट- पदुत्वसरखत्वससजीवनकरणत्वादि द्योत्यत २९ इति श्री अदैतात्मपबोधीयप्रथमष्रिच्छेद्‌े साक्षिस्मरूपानहूषण।- धुपपरत्तिः १२॥ अथासो प्ररत एव शिष्यः भ्रीग्रुणा एवं साक्षिनिहूपणं रृतमाकण्य . भ्रीमदातिककारसिद्धान्तेकसिद्धं तनुस्वरूपमनुद्य तत्‌स्व(रस्य।विष्करणाथ तत्र सैशायानस्तमेव ररणीकुवौणः परमकरुणावरादरेवमेवभोहसंदिहान कविच्जिज्ञास पति समाद्धवां केषांवित्‌पार्चानिचाय।गां सिदन्तानुवादेन प्रयोध्यते इत्याह- भन्ञानेत्यादिशा्वृखविकी रतेन अज्ञानोपहिता्मनः सह॒ निजाज्ञानन नादाल्यभा- गाभासाविवृतार्ह साक्षिण इहःदियाऽऽत्रतत्वत्कथप्‌ अज्ञानायवभासकत्वमिति माः श्रासद्गर। छिन्धिनः राङ्कामित्यपस्रपमाहसत तं केऽप्याह्ुरत्रेति 4 इतीति निर्कतः्यथेनापूवकप ! उदेति यथावि शरणागतित्यथेः दिष्टं तु स्पष्टमेव १॥ स्िमाहुरित्यक्षायां वत्संक्षिपति-अज्ञानारिकमित्याचयया- अनज्ञानादिकमसिदं प्रागदितं माक्षिभास्यमेवेह स्वावनमास्यं नितं राहषद्‌पि पघपरलफिव। २॥ स्वावुतेति स्वेन अज्ञानदिना अगवत आच्छादितो यः साक्षी तेन भा- स्यते प्रकाश्यत इति ततथा नियतं नि्गीमेवास्तीत्थः तत दृष्टान्तं स- यति राहुवदिति गह स्तमोरूपलक्कथं सविरोविचन्द्राचयच्छादकलमि- प्पपरितिषे निदगनानरमाह अरीत्यादिमेषरेन अपिः समच्यपरे। निरु- कतापारेतोषमखान्तरं तु छादयत्यकमिन्दुर्दधं मूमिमेति ज्योतिषर्पि॥२॥ तापि कश्चित्‌ परक्ष.वान्मुमृक्षः रङ्कते-नन्वित्यादिसिग्धरया- नन्वज्ञानादिदहृरय किमिति निगदितं साक्षिभास्यत्वमस्मि- न्कि भृयात्तन्न चेत्स्यान्न तदपि मवेदावृतं चोति वाच्यम्‌ तस्मिस्तत्कायंभूतश्रमनिचयलसत्पशयादरदषे- रेवं चेहेतद्थांदिति परमतं रादृदृष्टान्ततो यत्‌ तत्ताक्षिभास्यतम्‌ यथन्ञानाहंङारादि साक्षेमास्यं स्यात्‌ चेत्ता तद्‌- पि आवृतं स्यात्‌ इति क् वाच्यम्‌ कत हति वेतूतत्र हेतुमाह तसमि-

वौधेकयमिद्ः। ६५१

नित्यापितुतीयपारन फटितमाह एवं चेत्यादिना इह संसारे एतद्वि- ्ाहंकारादरनावृनत्म अथात्‌ उक्ततदूनिषयकावरणकार्यीमूतममसंशयाध- द्‌ दानान्यथानुपपत्तेरियथः इति हेतोः रृदृ्टान्ततः यत्‌ स्वभावेनाज्ञा- नाहंकारादेः स्वावृतभ।स्यत्वम्‌ ५२ति स्वभाववारदसंभतम्‌। तनेत्यन्वयः ॥३॥ निगमवति-राहोरित्याद्यायथा- राहो यथा स्वभावः स्वाव॒नभास्यत्वमेवमन्ापि | इति पच्छन्तं केचितो वृस्तस्याऽऽदरति तदितरत्र ४॥ अनरापिं अज्ञानाहकारादावमि साक्षिभास्ये अवरणामावः स्वभाव एव | ततः फिं तदाह इतीति हि सवपन पृच्छन्तं पभ कुन्तं मुमृक्षं प- तीत्यथः केवित्‌, पृवाचारयाः | तस्ष साक्षिणः | आवृतिमावरणम्‌ तदवि तरत प्रागृक्तसाक्षिभास्यमिनवतुन्येव ¦ पचुः कथयापासुरिति सबन्धः एवं काऽप्यनुपपर्तिरित्यादरूतम्‌ ४॥ तत्रापि आक्षिप्य समाधत्ते~-नन्वित्य। जात्या-- नन्वेवमन्तःकरणरस्यनादुनः साक्षी तदाऽस्मिन्सखताऽपि मायातु मेवं यतो व॒त्तिषिरामकाटे भात्यव ततिस्तु मितत्वतो ॥५॥ तदा स्वेकमास्पावच्छदेनोक्तानावनषक्ष इत्यथः असिमिन्यरूते साक्षिणि सुखताऽपि सूखस्याऽऽत्मरूपत्वेन तेच परततिबन्वमावात्तत्सवरूपताऽपि भायात रिस्फुरेरित्यापतिरिति योजना इष्टापत्या परिहरति मेवामिति तत्र हेतुः यत इत्यादिना नन्वेवं तर्हि सर्ववां जीवानां निरङ्कृशतपिः कृतो रसैपद्यवं इत्यत आह तृ्िस्त्विति मिदत्वतः, अबह्मव प्रषक्षणदेहादिपरिष्छिनव- स्तुतादासम्पाध्यास। देवेति यावत्‌ ५; तत्राप्य गङ्कते-साक्ष्यानन्द्‌ इत्वाटिमन्दाकरन्ताम्पाम्‌-- सक्ष्यानन्दे ननु मवति को वाऽपकर्षाऽद्धितीयात्‌ बरह्यानन्दात्किम॒ चत गवाक्षोष्णवत्फस्गुतेव ; किंवा विक्षेपवहयत दहास्प्टतादीपकाने- बतनवोभयमपि यजिगणत्व।त्ञ तस्य 2 ननु सक्ष्यानन्द रिषये के वाऽपकर्षो मवेत्‌ यद्शात्तपिनेति परागम्‌ | किम्‌ अद्वितीयादूब्रक्षानन्दत्तदपेक्षयेत्पथः वतेति खेदे गवाक्ञेति गवा- ्ागतसोरातपवदित्यथः फल्गुतेव स्वस्पपरिमाणमेव रवा विकषेेति |

६५२ ऽथाख्यामंहिता- हहान्तःकरणे वातेन दीपपि अश्य्टता अस्फटवाऽस्वि इति विकलस- दूयं रिधाय निराकरोपि उभयमर्पीत्वादिना ६॥ साकल्येनानवरतपरिस्फूत्यमाषोऽपि नो य- न्नित्यं भानान्निरतिशयसत्ताख्यतोऽसंभवाण्व केवत्येकान्वयिन शह नोवै विशेषस्य वक्तं राक यत्वं यत्सततसमतादे वेमह्कमप्रपङ्धः साकत्येनेति ¦ पणवेन अनवरतेति अदितानन्द््येत्पायिकम्‌ अश्व ण्डपरिस्किरणामावोऽपि साक्ष्यानन्देऽपकर दइः्यपरि सो नेय युज्यत्त इत्यध्य।हत्य योज्यम्‌ कुप इति चेततः हेतुः| दित्यः | दथष्पाद्धनो.) निरपिशयेति। कारतयातिसवरान्यमन एव सदुवातिपमेत्ादये यत्तोरूषमास्मसुखं तरम।३-- धैः ईदयुपा नाचचिन्माजत्मस्कृरणादिति खवू इ्ापेवारमनि केवस्पे- ति मोकषेकानुस्यृतस्येत्य्थः एवाद्य दि रेषस्य अतमव।च्च नित्यम्‌ करत्रयेऽपि ! विःषस्थ वक्तं राक्यतवं नो वै नेवास्तीत्यन्बमः ततर हेतुः| यदित्पादिरेपेण : यद्चक्नद्धेतोः सततेि आदिना कूटस्थतवनिर्विका- रत्वादि अथ समायतते--ङतथमित्यादिना वदुव॒त्तेनेव केचिदवुमन्स परति केाविः्‌- चार्पणं वचनानुषारन- | इत्थ कचद्िकलरमनसं प्राहुरद्तमिया- चायाश्वन्द्रप्रतिरूतिरिहादरोमालिम्राज्ञेः अध्यासेन स्फुरति मलिना तद्देवा साक्षि- ण्याकेवल्यं सृरृतवशधीतारतभ्पेऽल्पसोखूदमर्‌ प्रतिरूतिः प्रतमेम्बम्‌ एवमप्यत्र कस्यविन्मुमृक्षोः राङ्क ब्युद्धाण्य त्रसमाधानमपि केषांवि्‌* चार्थाणां युक्लपाऽभिवत्ते-नन्‌ इत्यादिहरिण्या- नन्‌ सरुतजा चतोवत्तिः सुवारुःतरपा भवतु विषमा साक्षी कस्पान माति उखोडषिः इति विमनरत फेचित्मोचुः सलार इहाऽऽृतः [सेतकरगतोष्णयामो नाग्यश्िद्‌दिङ्षायिना ९॥ भ्यं स्वरूपमासा साक्षाखारविः स्वाससुखाकारेण परिणपमानेति ष।* भाविके गुलां समाकावरणे इषटानं सपति पिेतयादिना वदु

भ.

बोधंक्यसिदः। ६५६

स्वातमानुमवादं यथा हिमाः खट तेजसोऽपि प्रकाशकानि तत्पक।-

, हाम्‌ उपाधिराच्छद्यतीपि दृष्टं तदभ्णतां रः पिहितोऽनुमूवते सन।व्कृश्ना

प्रमालना या नाच्छा्ते सा ह्याजीव्यभाव।प। अनन्द्माच्छद्‌१३ाव भाय। तन्नाशने तत्वमरसौ।ति दाक्यमिति॥५॥ नन्‌ एवमपि तु्11र-- वृ तरकवान्नु सृखं ठदन्यकुट :थालसुखं तदाव- रणां भौखदूपि५।१८१५ आ1हु-प र+८1।८- "दख. उतेन- वर्था निमटलशाऽन्नरेकमसयाऽऽन-द्‌ानभतिः स्फटं :रप्तक्षमप्यनचन्वरमयद्मय 4.८. + च्‌ प्रयूषारिष मास्करतस्य (रणामाः प्रभा- न्नर कयमरेक्ष्थतेऽज पि,भरच्छित्तारतम्नर्यथ। ३० टृ्टेति च्छद्‌ः तिरते अन्वद्य प्वत्ततारतम्पेरितर्थः १०॥ एवमपि गढ भतपेः सुषप्त्यचवस्थानमू वाट ारविववकम्मूतिः सा्षिणा थम्‌ पयत स्मह नशन्‌ 1 पस्तरजन्यवस्य समपतनददहकारमिषय- कवर लमका नुभवःमावेन तनया तमत्‌ साेह्पस्य तेदुनुपयस्य तु नित्य सु? विक।रकट यत्तपपवेन विनारपय॒क संका संनवातेन मृ रेदुरा- पास्तताबे। ह~ न्वत दमनक व५- नन्वस्वाण् सुमह स्वर रलेऽहनासं कान्ताऽऽन्ेषादतलस्नद्धिनी जागरेऽन्यधरत्रि : एवं याऽन स्मृतिरुद्यते सासिमास्यऽदमा सा यच्छा स्वकव्छयभाय यर्‌ यनहकतस्तद्रपः॥ १३ अहाद्‌ वहंकाराद्‌। [षये ; आदिनाञन्यद्षि यत्‌ताक्षिनारवमरस्थ,ऽतरा नादि -मृतिकिषवीमूरं वद्र ११॥ देपोप्पादयति- सिद्धान्त इट + दसलग्वरय। निटतादित्पन्तन- सिद्धान्ते नष्टबोधानपम1रमह। सद रूपतरस्य सस्कारस्यानिरुक्तेः सतन (वमे साक्षिणे स्थात्‌ नित्यत्व।दुरपतेऽजकेक्य त॒ यथा संभितो प्यस्य यद्यत्सयोतये द्विषथकमितता संस्छतिं कैव धत्ते १५ अन्यार्ते जगत्तर छान्द्‌ःगपकवटवनोपमाव्पावृत्वथमनुपमे - पा समाधते उच्यते दत्यादेर्षेण सक्षी त्‌। यया प्प वि। ६५

६५४ उयाख्यासंहिता-

आटिना तुर ज्ञानवृत्तिः सेमितोऽवाच्छनः सनित्यथः यत्‌ यत्‌ वस्तु सैद्योतयेत्साक्षाद्यरम्परणा वा प्रकाशयेत्‌ तद्विषयकेति तदबिषयकन्ञातता- सेस्क।रभिति यादत्‌ सैव वृत्तिरेव घतत इति संवन्धः।; १२॥

एततसमाधानतपि कशिन्मुमक्ुः पतिक्षिपति-यदाकारेत्यारिरिख.रेण्वा-

यदाकारा वृत्तिरमवति नियतं तद्विषभ्को मवेतूसंस्कारोऽञेति बत सरणिर्नेव सघटा वर्पाकाराऽन्याप्यभिमतिमितावृत्तिरनव- स्थितेस्तन्नां तस्याः किट ततस्तत्स्थतिरपि ॥१६॥

तदुपपादयति नेत्याद्यचरावन अभित समपिम्‌ | वृत्याकारा एतादश अन्याऽपि वृत्तिनं इत। नेव प्रत्यन्वयः तथपि हेतुः अनवस्थितेरनवबेरि- त्यर्थः ; कदितमाह्‌ तपिल्वादिकशषेण तत्तत्स कारणात्‌ तस्थाः वृतैः। सकागात्स स्कारः गो फिड नेव संमत्रतीति दत्‌। अय तदह तत इत्यादि ततः सस्कःरामावात्‌ वल्स्मूिरपि मति परमत १३॥

ततापि कशिन्मुमृक्षः राङ्कव नन्वेवमपीतदादन्दुवञ्यषा- नन्वेवमप्डस्ति सरव्यवस्था यज्ज्ञानता व्॒तिगना मुख्या तत्पस्छतिः स्याद्वन स्वल्वमल्या ततः स्मरतेः त्यदूमि ताहगेव ॥१४॥

तज हेतुः यदित्मादरतरिप्या सत्यं ज्ञानमित्यदिशरुञः कूटत्यवल्ञण्पेव नित्यस्वपरशाश्तेन मृख्यज्ञःनत्वं॑तत्पपिविम्बपरम्परया बुद्धिवृत्तौ ज्ञानत्वं तु गेोणमव तेन तनागजन्यः संस्कारोऽ, मण एकं ततस्तज्जा स्मृतिरपि ताट्ग्नो०प बन्वयः। ए; येऽदकरत्प चेतवृ्तिप तेगात्यकतेन तदूकर- युः >1रऽनवन्पाः तत्तत्‌ ` प्क रदरहम स्मृल्यमभाव ईत्युकतं तदनुमवक्विरोघानेव ८८५६५ किम्‌ ज्ञनह्व,पृठवतेय पतूतत्कःरःदेरमि तथलोव युक्तं मब ।६ि भावः १४॥

एवं पूरक परति पयव सपावत्ते-रती परादि ाठिन्या- इरयन्ग्धं मरतीय;ख्यःः प्राहस्य गोचराङारयैव। माक तत्त्वः सक्ष्पमि घ्नं समेर्तत्यवं संस्क।रात्त्युमिः समतेति १५॥

माचरो (भपय? पत्ल५स्व्तटूवृच्वच्छन इव्यर्थः पसमित्यादि शस्ी ध्वष्व इत्यादि चिन्मात्रे साक्षित्वं हि सकष्यनिहूपितमेव वत्‌ परते वृस्यात्मके नट वेत्सोऽपिं सी नष्ट इत्युपचर्यते तथा चान्तःकरणादौ

वोधेक्यातदिः ३५५५

वुश्युपादान सक्ष्पतयाऽस्थानरक्षणसस्कारसंभवार्समृतिसभवः समवित एवेति भाषः १५ अश्रापि संदिहानः कश्िग्जिज्ञा तः पृवं सिद्धानयिन्दादिसंमतं प्रमात्रा दिस्वरूपमनुवदति-वक्षरित्यादिस्लग्धराम्दाम्‌- चक्षद्रारा षटाद्‌न्करलयति पनसो वात्तिरत स्वदेह - व्याप्त भागे तु या चसखतफलति भवेन्मा प्रमाता कृतां चक्षुस्तद्राचरान्तगतसरटतरेतद्धिमागे मास्या च्छाश्चे पानं क्रिया प्रामितिरपि तथा गोचराकारभगे॥१२॥ कयि जानाति चक्षम्नद्रःचरत्यादि चक्षस्तद्विषयमध्यगतातिनरटय्‌ ण्डःयमाननक्षुवृत्तावशिषटब्रादधवृत्तिविभाग हन्यथः सा प्रतिबिभ्बितवित्‌ वथेवम्‌ भोचरेति विष पाकारतदंज इति यावत प्रमितिरपि १६॥ तस्पेति-- तस्य ज्ञानीयकमत्वघटनटङ्ृदभिभ्यक्ति रग्यत्वनाभ्नि स्यादुस्यास्त प्रमयं किट विषयगतं जद्यचतन्यमव अज्ञात चक्तदेव प्रामतिफलमिति ज्ञातमेवोाच्यतेऽतः पृथाप्येते साक्षी विरूतिमजनतस्तस्य कौटस्थ्यतश्च ॥१७॥ ज्ञानयित्थारि वत्तज्ञानपयुक्तकरमतसंपादकामिन्यक्त्यहत्वाख्ये स्यादि- वि पूर्वेणान्वयः फटिनमाह अत इत्यादररोषेण एते निरुक्तशवदियः पअ्वापि सक्षी तत्र हतुः विूतीत्थाहि १७ भवत्वेवं तेन प्ररूषे किमित्यत आहएवं वेध्यादिवसन्ततिटकषा-- एवं संस्छृतिमवस्मतिसेद्धयेऽपि सक्षी कथं ननु मतिप्रतिविम्ब एष्यः | इत्याकुले प्रतिसमादधिरऽपरेऽसावनज्ञानवब्त्तिजानितः स्मरणस्य हेतुः १८ अथे मावः! पर्गकताहेकारादिवतिसक्षी तनाशेन नर्यतीत्याक्पक्रिपा तावदेवं सत्थनुबितेष वृत्तिनाशे नाशस्य स्वकीयतसतिविम्बतवमन्तराऽनुपपन- त्वा्दाङ्गीरतावुकतपश्चकान्यतमत्वापततेशवेति समाधते इतीत्पायतराधेन ` असौ संस्कारः अज्ञानेति अन्ञ\नव॒ततिना राजन्य इन्यर्थः १८ तदेवोषपादयति-्युत्थानो तिवत्यादि शादृखविकीहितेन-- व्युत्थाने त्वहमः सखस्य यथा स्पृत्येतदा स्वीकृता बिथावत्तिरिषहापि मेव कृतो हेतुः स्प्रतेः साधने

६५५६ ध्थाख्यासंहिर्ता-~

अन्यक्षानवति क्षणेऽपि तमसो वृतेः परं संमवाः दारावाहिककालकाहमिं किं भृयात्स्पृतेयुक्तता १९ सुपेः सकाशादित्यार्थिक अहमोऽहंकारस्य स्मृतये सुखमहमस्वःण्स॒ पति रमृत्मपपर्था दृत्यथंः तदा सुपि कटे सीता विवरणाचयिरङ्खःरनेति रिदनन्यन्द्रादो पमिद्धमेवेति मावः | नन्‌ भवत्वं सुषुप्तौ अपरषटादिविष- यकङ्धानामावादुकःमृ.युपपत्यथमन्ञानवत्तिखोरतिः प्र॑तूदराहतज।अदा्रकाःडे- ककृान्ताऽऽर $ नादिजन्यसुखस्मृन्य।पादिताहंकारस्मृत्ये कथमसौ उपपद्ेति- चेमन बाधरकमःवादितिरज्ञानामातरम्य ततापरयोजकलाचेःयाह अन्यत्याद्य॒त- राधनं निरुत्नःयद दक हकारः रिस्मृत्यन्यथानपपततेरिन्याशयः उकन्थार्य धःरावाहिकः ठकार -मृतावपि अतिदिशति धारावाहिकेत्यारिगेषेण एते नाहं ब्रह्मसमा द्विसंपज्ञातारिसमाध्यरग्रहोपसनादयो व्याख्याताः १९॥ तापि मतन्तरानुपपत्ति व्यद्धव्य- समाधत्ते येषामित्यारिपहर्षिण्या-- येषां नो मवति सरषतिकाटिकी माऽिधाव्त्तिरपि सखावपदनार्थप। तेषां स्पत्कथमहमः स्प्रतिः सयुक्त प्रागक्तत्यतिविकटं जगः परे सुपुप्तगव्ज्ञानं नाज्ञतिषमिति स्मृतैः काटा चप्वद्यानतातृनघ्वास- स्थातीतमागितिवार्विकनृवापिनागिच्यथः २० कि समाषनें जगृरेत्यन अआह-अङितवादिरहःण्या-- अहमिति ना वृतिनव प्रमाऽकरणान्भनो परि -ते.तःटक्नस्मादपा^तसमवसा) नच कथमयं साहं शओपानिति स्थुनिरूच्यते यदिह खल सा सत्ता + स्प्रतिम्ु वाडहुमि ॥२१॥ अहपित्यषहंकाराकारा भने वृत्तिः प्रमा नेव मवति कृनः अकरण स्थाः प्र्क्षादरिपमाण।जन्यत्वादित्पथः | नच वत्र मनः करणमिति सांपतम्‌ ताद्‌ क्यरिणतेः जहमित्पाकारेण मन्त एव परिणामादिति यवत्‌ नहि परिणा मयुपादनि दृष्यदैः करणत्वं दृश्यते एवं तर्हि रिहपाऽसावित्यव आह तस्मादिना साऽहमिति मनोवत्तिः उपास्तीति मने ब्रहेत्युपासीतेत्य।दि- विधिजन्या मननि बरक्षघ्ववुद्धिवत्‌भ्रपपमािलक्षणे वास्तीति संबन्धः तवप्या- शङ्क्य सपाधत्ते ¦ वेत्यादयुचरार्षेन यद्यहमितिवृत्तेरुपासिताम्पं तर्हि साहं घो इरिदि आसं सोहमथ श्रीमानिति स्मृतिः कथमुच्यते इतिनचनैव

वोधेकयमिङडईः ३५७

शङ्क्यम्‌ यत इह सा सत्तामत्रि एव स्मृतिः नेतु अहम्पस्तीवि योजना २१५ तत्रः।। कश्चि जिज्ञमुः ्गे-पमारत्याद्ना पश्चचमेेण-- प्रपाणवय्तुतन्बताहनेर्विःेप्रयलनणो- रथानतःवक्ञाद्धवःयमाः पः }रितिरान्तरक्रिया दसाहमादिमोाचग तु वतिरस्तना कथं हृदाऽपि चन्द्रियत्वतःऽपर वम्तमाननच्नता ९२

ह१।दरहः ` अग््यरति मानः + सडापि परञ्ददेद रमाधन--ह-ः :- ००4

मंज्ञयिनं ग५ज्जग. पर एदा सिदिरड मानसी पने इा(-द2न्य शका बत्रगम्य तप. प्र, भवः॥२६९॥ दन्द अ. ` शण्य ननस्तगुः ससद स्रु मथा म्पात्तथा कषा.

[ 4 6 नि ५:

[पिर .. “4. त~ सिन्वान तः रमःणनयं जरत्‌ | तदृ क, परः {गङ्भता ;

समा = धरन "स्वः अहमिस्यदिष्छा जनु दि

1 #* ® |

मनस्‌ दै उन ननु ` न्वः 9 "नन ब्‌ ह, थाद्डेदेन

दररमारनःाद ; कृत तदश , एव चव भरक्रादि तु दारमावमे- कुः प्रावः | २३ तथ।: अः परं ङ्के ~, न्विता कवततेनैव-- नन्‌ नेदमपि प्रहास्यत तमसो नो यदिदं धिण क्षयः, हि सोऽस्ति शा कतरूप्यमप्यवमा 2: दिह फेविदूिरे ॥२४॥ रतरान्ऽथानुप्प्तिं पमाणयति यदित्यादिना यदि बाह्मयाऽपीदमर्थिष- ` यकमन)वृस्य। अज्ञानभेसतमद्धोकरेति चेत्‌ तर्हिं वत्तादात्म्पापिन।रिहानीन्र- पदाक्तिपरभित्था रजतभ्रष एव स्यादित्पथंः। अत्र समावानमतस्वद्श तारथति इटेष्ादिना शेषेण २४ किम॒विर हत्यत आह-ददमं शेत्पादिमाखमारिण्या-- इदर्मशपिष।नकेऽज साक्षादिदमाकारधिषा मते$पि बरोह सतु हइाक्िमुखांशगोऽस्ति तेन स्फटमेको रजताशेबेध्भो$नरत्‌ अग्र इदं रजत पित्यादिभिमस्थते इद१शेति साक्षात्‌ इदमाकारद्स्वा भह भन्ने गते सत्पर्पातयर्थः। तु मोहस्तु शकीति राक्त्वाचविषनि

६५८ ष्याख्यासंहिता-

विषयन्‌[संबन्धेन विद्मानोऽस्ति तेन एक इदं रजतपिर्तादिमंशेन सह ताई{- त्पमाष इत्यर्थः स्फुटं रजतादिविप्रमोऽमूरित्यन्वपः आदिना रभ्बूर- गदिः २५ फटितमाह इत्येवेत्यद्न्विवजया-- इत्येव विश्रान्तिषु भातमान आधार एवेह सदेद्म॑राः। भतोऽस्त्यधिष्ठानतयेव इाक्त्याथंडाः सकरायस्वविमोहगो चरः ॥२६॥ नन्विदं शस्या ऽऽधारतवे फं मानमित्यत आह मवोऽस्तीति संक्षिपशपै- रकारादीनापिति शेषः एवं तर्हि रजताद्यभ्यासस्य किमधिष्ठानमत्राऽऽह भविष्ठानतयेवेत्यादिना ननु किमािष्ठानसमित्याङ्कमक्षां क्षपयंस्तं विशिनष्टि तक पति कार्यं रजताहि तेन सहित एताद्र णो यः सविषथकः राक्त्पवच्छि- खयेतन्पविषयको यस्तूखाज्ञानविशेषारूपो मिमोहस्त .य गोचर विषय इत्यर्थः, ददुक्तमद्वेवसिद्धो भरनोपादान ज्ञानातेषयतमधिष्ठानत्वमिति २६॥ अत्राप्यागङ्क्य पदेव सगाप्ते नष्टं बेटित्वारिगार्बडविकंःटितिन- नष्टं चेदिदमंरानिष्ठतिमिरं संमिनमेतेन मायाटरप्यमहिर्विभाति भ्रवा तादाल्म्यमाप्तः कचित्‌ एवं शङ्ककमेक आहरिद्मो नशऽपि चाऽऽविधको- राक्तिश्छादनरुज्विश्वामिव तद्विक्षेषरक्त्याऽस्ति वत्‌ ॥२५॥ विमिरपन्ञनम्‌ एतेनेदपंेन ! सेमिनं मिधितमिर्‌ं रजतमिति तादास्याप- लपित्यथः | एवारशं हृष्ये किं मायाक्तथ स्कन्‌ इवं शक्तिरिति प्रावि. वपीमूतेद्मंशपच्छिनगक्तिपिषयकं तूखाज्ञानमेवोक्तमनमसापयी तन्पध्येऽषया- स्तस्या नष्टस्राजेव तत्यनीयादिति यावत्‌ नहि जटमेखनननरा कठाः के. बठमृदा कखगं कर्व कृाठः तत्र व्यतिरेकेऽनु मवविरोधं बराषकमाह अहि- रित्यदिपृषोषगेषेणं अथेतत्समाधानं विशदयति एवमित्याधु्रार्षेन हद्म हदरमशस्य आविद्य अविद्यासंबरिधनी छारनेति अवरणका- रिणी शक्तिथंद्यपि नष्टा तथाऽपि सैति तत्वविदो यावतूपारम्यं भासमान- जगदिव तदजवम्‌ विकषिपशक्तयाऽस्तीति सबन्धः २७ त्र दृष्ान्तवेषम्पं राङ्कते-नन्वित्यादिवसन्ततिठकया- नन्वीदशां विषममेव निदरोने यन्न प्रातिभासिकमिदं स्वविदोऽ- * स्त विश्व

बधेक्यसिद्धिः ६५३ व्यादहारिकमापि प्ररूतं तु रूप्यमित्थं साभ्यमनयोरिह साध्यसिष्ध्ये २८ पाविमा्तिकतवं हि बह्नज्ञनितरवाध्यत्वम्‌ बकषज्नानेतर'बाध्पतवं तु भ्पाव- हारिकत्वमिति शइक्रिहटजतयोरुक्षण समन्वयः क्रषाद्विज्ञेयः २८ ननु एवं तदि किमत्र समाधानमित्यत आह~-इतीत्थादि तेर इत्याकृल प्रति जगद्‌ नसिहमट्टोपाप्याय उकरजतप्रमतः परा त। नैवास्ति मनभिदमा८तिव्तिसिद्धावध्यस्तमेव हि परिस्फरति भ्रमे | यतर्‌ ॥२९॥ कुताऽत मानाभाव इततराऽऽह अध्यसतमेद हीत्यादि रेकेण एतम्परदी- मूतं तु तक्षेमशारीकपि तद्या अध्वलनय हि पलिल्कुरति भरेषु ना न्यत्कृथचन १।६५्फृरति भ्रम्पु रज्जयशुःकरकठत्पमरुक्षिपितचन्देकताप- भतिकानुपरम्भनेनेति यच्यक्मद्धेतो र! अध्यस्यमेव १रिस्फुरतीति हि इति परसिदधमेमेत्वन्वयः रिष्टंत स्ट २९॥ तामि रङ्कते-नन्वित्यादिस्व।गवप- नन्विदं रजतमित्यनुमतो प्रिगिरविषयिगी बत बत्तैः। संस्फटाऽपलपितं कथमहं स्रि रे केषपेककवृस्या ६३५ विरते इदंलपकारकरजतविरेऽ१विषयकेकमबवृस्पय्थ॑ः ननु. इत्यादि स्याःत्यन्तं सररभ॑व योज्यम्‌ ३० अत्रापि समाधत्ते इतीत्पाद्पमिताक्षरष(- हमि संदिहानमपरे समाद्‌ध रजपारूतिः किमिति वत्तिरिष्यताप्‌ ` रजते तु साक्षिपरिमास्यामेर्यसाेदमाकृति्मंव ति वृत्तिरदया ॥६१॥ ननु रजताकारवृस्यभावे तद्धानं कथं समूपपचयेपेत्यत भ।ह रजतं वित्य चरार्न तुशदः पृनरथं फलितमाह इतीत्पादिरेषेण इति हतोः भसौ इदं रजतमिति भ्रमे प्रथममनुभुषमानत्यर्थः अद्देया केषर। ३१ अन।०।शङ्क्थ ५।ग१देव समायतते-पमिन मि दिशदूखविक्राडिवेन-- समिन प्रमिभाति रूष्यामिदम। साधं तदेवं कथं सिध्यदित्यतिसङ्टं भरति समाधानं परे संजगुः। षततिः प्रामिदमारतिमंवति वै सामन्यतो मानसी रान्तः स्याद्य सा त्विदं रजतमित्याब्िकौ चेतरा ॥६१॥

॥।

६४० स्याख्यासंहिता- ष्यं रजतम्‌ इदमा जरपस्यङीयरोक्तिकेदमंरेन साप समं संभिन्नं वदिप पिनपित्व्थंः एतादृशं पतिमावि प्रतीयते यत्तदेव रजस्थ सःक्षमेक- भास्प्वनेद्भेकाकारवृत्द्कका पक्षे कथं कथा रीत्या सिध्येत्‌ समुद्य इत्यनेन धकरेण आतिसंकुर सैदिह्टानं जिज्ञासु परति रेेऽन्पे अवार्पाः सजगुं कृथयमासुरिपि संबन्धः तदेवस्षमाधानं स्ट ति वृ तिरित्मादयुतरार्धन ५३२॥ इहापि सैदिहानं केचित्‌ जिज्ञासु प्रत्यप नचानतेवं समः धुर. ६- भानस्येकेत्यादिना पूवैवुतेने-- मनिस्यंव विभात वत्तिरदमादयाका!र3.54।व.। वाईन्या काचिदपि ज्रमन्तमपर शहुग्यवय्ां .1. हो मोहाविदमंराततन मनोवा त्र्यः 4२, २६ दूयते रजतं तदाप ति.ःम्कव^ + तार. ४; आदिना र्यम्‌ वानवन्येर + व्व 1 + {1 ,434द` त। हदमेरश्च तत्समा 4द्केरा ५.५ पृश 14 द. प्प बिदधते एवाद्ृशे चि? ते मोषर्‌ वः यपोरेमे तक 6 | तेण + र्जम्‌ निव चनी ₹रत्य 4 1; ^; 1 छतः (कस्र्‌ र्दद? भ] वभोवृत्तिरविधार्वारर (4; दास वनल्वरदत्ण सन कुर्वति स्वयः हत्यन्ववः ३३ एवं सर्वल्यवस्यावां भ.यल्या पष यां सत्यामपि पिन्यः फितरत वतिनिगेपपरयोजनत्रया्पे ५६नरकन्यं सदः न्यस एव करमरानुकःरमाग ङकक्प तदू१्‌रम सयवच. {नता दज 4; नन्वीश्षोपममेव जव इह किं स्व.समक्रकारोननोा जानात्येव षट। विके ;कभिपि तद्धानऽध्य विमता श्यारङ्क्य परा समाहितममूलिद्धान्तटेले स्फटं धेरि "{मनप्रयोजन५लं बेधाज्य तजरा्तः ३४ निरकपोनरुक्त्थभेव विशदयति रपममेवेत्यादिना सिद्धान्ते इतथाकहकय परा पृतेर्मियमनपभोनतं तेषा िदुप्रायादितिपकारकम्‌ समा हिवषमृदित्यन्वयः अय अनन्दरम्‌ 6 तसिदम्तठेर अग्रतः ।३४॥ क्कि रतं तद्ाह--जति वेन्यादिमग्द्‌क्रान्तबा~-- जति चेदं रजतमिति षीमोचरदेर्धिचारे हाने तचत्करणनियते स्तः परोक्षापरोक्षे।

बोद्धेक्यसिद्धिः ३६१

एव वान्त्ये प्रथम इव भागाचरे साक्षेणेवा- स्त्वित्यारङ्क्य नितयमुदितं यत्तु वत्तेर्निमित्तमू ॥२५॥

इदं रजत(पिति्षीगोषरारेर्विचरे जाति सति। तत्तदेति स्वस्वसाम- गरीनिर्णीते परोक्षापराक्े ज्ञने अपि विचारिपं स्तः बभूवतुरिति सबन्धः तब किं प्रकृत इत्यत आह एवं वेत्याद्य्रा्धन अन्तये अपरोक्षज्ञाने वयम इव परोक्षज्ञान इव गोचरे विषे म। प्रमा साक्षिणैव अप्त इत्याराज्क्य त्रितयं विदुपरागादित्रिथं तु यतृवृत्तेनिगमनपयथाजनमदतं तदनरुकमस्तीति योजना ३५

तदेव स्फटयति-विद्परगेत्यारिदुतविखम्बितेन-

चिदुपरागमश्दं जितयं त्विदं बत गरो प्नरुक्तमिबास्ति मे, तद्पनोदय दनद्यानिपे तदभिसंधिविकाससमेधनेः ॥६६॥

तत्पोनरुक्त्यम्‌ इनेषि अत एव भो गुरो त्वम | तदित्यादि तेषां रन्थर्तां योऽभिसंधिस्तार्य तस्य यो पिकासस्तस्य यानि संमेधनानि अभि- वर्धनानि तेरित्वर्थः अपनोदय निरास्तयेति संबन्धः ३६

एवं संपातः श्रीगृरुस्तद्त्ववश्यां कथयन्‌ रिष्यममिमृखयति-भाकर्ण- येत्यादीन्दरवजया-- | आङणंयात द्विविधा व्यवस्था श्रीदीक्षितोक्तेः प्रतिभातिमेत। यत््वंपदाथः फलमागितीन्यः पृनः पनः सपरिकोध्यतेऽद्धा २४७

अत्र तदुपन्यस्वपोनरुक्त्यदोष विषय इत्यथः तत्‌ दरविध्यमित्यत अ(ह पदित्यादिसधन यद्यस्मद्धेतोः तंपद्‌थः प्रत्यगासा कठति अपरच्च ध्वारितरूपमुक्तिफठम। मित्यर्थः इति हेतोः ईज्य: पृज्यः अप एव भद्ध साक्षादेव पृनः पनः वारं वारम्‌ संपरिषोध्यते सम्थकृ्‌ परार्वनाच- परहस्यानुरूपभेव १रबोष्यपे वुमुत्सुबद्धिसमधिरोहधोगथा्थं सवा विरोषेनेव(- ११ हति सबन्धः ३५७

मनु भवत्वेवं परतिज्ञातदिषिधरोनरुकंत्यन्यवत्था मथ्यं तावदषमेकस्तस।२४ परं त्वपरः ईप्यपेक्षायां तं सक्तेपं संक्षिपरति--फि स्थूगेत्यादिपह पणी - परवाषन-~ किं स्थणानिखननवच्छुतिनं मृयश्ठान्दोग्यादिषु कृथयत्यखण्डतस्वम्‌ द्वा प्राङ्किगदितमेव चार्‌ जीवन्परक्त्यथं पनरपि कथ्यतेऽनृकम्प्य

भुविः छन्दोग्पेति अत्र हि पृष्ठे ववृदुदाखकेन पितवा भरेतकेतुं

१६

३६२ व्याख्यासंहिता-

एवं तेत्तिरीयके तवद्ररुणेन पित्रा भगं पृत्रं प्रवि पञ्चवारं तयरदाद्रवाच्या ब्रह्न विवार एव कर्तव्यलेनाक्तः तथा बृहदारण्यके तवधाज्ञवर्क्येन स्वप्ना भेत्रेयीं प्रति नवा अरे प्यः कमाय प्रतिः पिमो मववीत्याघ्नेकय(षैस्त

न्तयामिब्रह्नणे यः प्रयष्यां विष्ठनित्याद्यनेकपयाथरदरेन आल्मवापदि्ट इतिं हेतोः स्थण।निननवत्‌ मृषः पुनः पुनः अखण्डेति नज्ञलिक्यं कथयति किं पददवाक्तग्रन्थरहस्यमपत्पभिप्रापः

प्रति तसमस्‌।ति पहाव।क्थस्य नवृत्व उपदेश अम्नायत इति प्रसिद्धमेव

आविर परृदपदेशादिति सूम्‌ पौरू५ शति पाम्धानो चित्यास्वरसाद्ाह यद्ैत्याधुत्तरा्षन ३८

उपहरति तत्वाय यय--

इति पस्वद्ङमतानभिक्योक्त्या माक्षिभास्यमख्यस्य

उपपःतेरिह कटानामिन्दोरिव राकया कलङ्कादंः ३९

त्यक्ञ(नपदित०१ि स।दोणस्तद्‌।दिभास्तकत्वादयु११तः॥ १३ हत्य क्त्य इह अनथ १६ ठछ)कं पञ्वद्रवि। पक्षे तत्व॑ख्षानाम्‌ | रकष क्त्या सक्षत रकथा इन्दो : कचङ्क।१ (पतिर तर्वन्वपः ३९॥

इ(1 श्री 2 अज्ञान दपपत्तिः॥ १३॥ अथ रिष्पः श्रीगु ५६ वद्पदिशाथस्य स्वेनावधारिततव ध्वनयनखिट-

प्रकरणानि सोकल यथाकम समनुव्द्षि-अीत्य। 2१ ममूरपिजिषा- शव॒ततेः--

अथि गरूवर्‌ ताव्च्छीमदडघ्रेभसादा- च्छरवण।पेपवेचारश्चन्द्रहग्भरमिसंस्येः प्रथमत इह शाच्रारम्भ्ज्रायवे मम सममवदाराच्वपदाथस्य इाद्धिः॥ १॥ देति अङ्कानां वामत

गपिरितिनिषमात्‌ एकरवशत्य(पिकक - ततच्पाकेरित्थथः एपाद रः पद्येरत्य। यकम्‌ शाखेति अथात ब्रह्मजि-

लारा[तयाक्ल।*{६उ6१। वदच्वत्‌ भ^ति तुक ववर्ष दृत १११॥ १॥ तद्‌।न्वात-- तदन निगदितं ब्ह्मलशक्ष्म द्वितीया धिकरणपरवादेरष्ट।भेस्तज चाऽऽये कथितममवदेतचार्‌ राभाक्षि्तख्ये- जंगदुद यनिमित्तायेकमाषारणं तदू ॥२॥

बोट फयाभेद्धिः ३६६

बह्लेति स्वरूपतरस्थतमेदमिनव्वन द्विविधं बरह्मखणमित्यर्थः अष्टभिः | दीयेत्यादि जन्माद्यस्य यत इति द्वितीयाधिकरणतासपयप्यारोवकोक्बि- ाररिति यावत्‌ निगदितं कथितम्‌ अमवादेति रोषः एवं चततरख्टविधेषु तेषु किं किं विचारितमित्यत्‌ आह तत्रत्यादिना जगदिति | आदिनोषा- दानम्‌ तत्‌ ब्रक्षरक्ष्म एतन्ममपरोक्षम्‌ अत एव चारु सुन्दरम्‌ रामेति ब्रयोरिंरातिपधेः कथितम्‌ अमवदिध्यन्वयः २॥ अथ द्िनीयपद्ाद्पतिपाद्यमाह-उपादानत्यादि मजंगपयतिन-- उपादानवदे द्वितीयःशटाग्मिठयादरपि स्पषटमक्तं तदासीत्‌ तृतीये तु तच्रन्दुवदैः स्फुटाक्ता प्रतिच्छायताऽपीश्वरस्येह पयः ॥३॥ उपादानेति अष्टेति अष्टावि शतिपयेः खयदेरपि जन्यजगन्जन्मस्थि- तिपरयाख्यविकरत्रथस्यापीत्यथः तदमिननिमित्तोपादानं ब्रक्ञेति यावत्‌ ततीये त्विति इन्दति | एकवत्वारिंशत्पथेरित्यथंः इश्वरस्य प्रतिच्छा - यता प्रतिविम्बता प्रतिमानं मतिविम्बं परतिमा प्रतियातना प्रतिच्छयेत्यमर्‌ः॥ ३॥ एवं चतुर्थादावपि वदाहि-विम्ब शतत्यादीन्दवजया- विम्बेराताक्ताऽम्ति चतुथं एव यचाम्बराम्भोषपितेस्त्‌ पयः दिक्संमितस्तैः किल पथमेऽपि प्राक्ताऽस्त्यवच्छद्पराऽपि बादः॥४॥ बिम्वेश्चरतेति यावत्‌ अंम्बरेति चतारिंशत्सेष्यः पथेरुक्ताऽस्तीति सबन्धः दिगिति दृहासख्यफैः तैः प्ेः अवच्छेदषरः प्रिच्छेदेक- पधान इत्यर्थः अवच्छिनवादः प्रोक्तोऽस्तात्यथः ४॥ एवं षष्ठादी किमृक्तमित्यत आह~-उक्तत्यादीन्द्रवजरयेव- उकतेकदेहादर यजोवताऽपि षष्ठऽटरामेरथ सप्तमेऽपि अनेकदेहेककजोवतोक्ता भ्रदेशिकेः सयमितेः सुपयेः ॥५॥ एकेति एकशरीरेकजीवव।तेत्यथः अष्टेति अष्टिं शत्तंष्टयाकेः परेः उक्ता प्रतिपादिताऽ्सीति सबन्धः अथ तदर्ध्वम्‌ भ्रीति श्रीमत्‌- तद्गुरुभिः सूर्पोति द्वादशरसख्ाकेः अनेफेति अनेकं ररीरकजीववाद्नै- . त्यर्थः सप्तमे सुप्ेरुक्ता कथिवाऽमूदिति योजना अष्टमे किमुक्तं तदह बद्ादीत्युक्तवत्तेनव- बद्धादिजीवानुमवव्यवस्थाऽन्तयेऽग्न्यश्वतस्तैस्तु तदथ॑डद्धिः। पड़ेव वादा हि मता दितीयसते परौ द्रावनुषङ्गतस्तौ £

६६४ ष्याख्यासहिता-

अन्तये दवितीयसुप्रीयेऽ्टम वाद्‌ इत्यथः अघ्नीति ऽपधिकसप्वतिसेग्या- कृपद्योरति यावत्‌ तेस्त्विति निरुक्ता्टसख्यकेवंदेरित्प्थंः वदर्थति त्वमसीति पहावाक्यगतततदाथस्पेश्वरस्य स्वरूपविवेचने भवीति शेषः नन्‌ किमेतेऽ्टावपि वादा इश्वरस्वरूपविवेचका श्यत आह षृडेवेवि परावन्तिमो . अथ शास्रयोनित्वादिति तृतीयाधिकरणस्य विचारः कतिवादृोरत्यषाऽऽह~ तृनीयति-- तृतीयसृचरस्थ विचार आसीदाद्श्चतर्भिः खलु तजर चाऽध्य हशास्य सावंश्यमिमाकषिाभस्तदग्रे षडश्वेः प्रतिक मोसाद्धः ॥७५॥ एवं चेत्तत्र प्रथमे वादे किं प्रतिपाद्यत इत्यत आह तत्र चाऽऽ इत्या- द्विना इमेति। अश्विंशतिपद्यरी शस्य साव्यं सवज्ञतव विववितमस्तीतया- धथिकणान्वथः अथ द्वितोषे किं प्रतिषाद्यत इन्यत आह तद्र इत्यादना | षट्सपततिसेरूयाकेः प्येः। पतीति परतिकषव्यवस्था परतिषादित।ऽस्तीत्यथः ॥७॥ ततस्ततीयादो किं प्रतिपाद्यत इत्यतआह-सारक्षात्यादिना- साकषिस्वरूपं कथितं ततीये नवााक्षसंख्येरपि पद्यमुख्येः तद्धास्यभिदधिः सममच्चतुथंऽङ्कपावकस्त प्रथमेऽन्तरङ्कस्‌ नवेति एकोनं ात्संख्याेरित्य्ः एतादृशः पेत कथिषमा- सीदिति संबन्धः। तद्धस्यति साक्षिमास्यनिर्णोतिरित्यथः। अङ्केति एको- नचत्वारिशतद्यश्वतृर्थं सममूदित्यन्वयः प्रथमेति द्विषीये जन्मादिसूत्रे अङ्कः तावर्यविचारदारा निरुक्तकारणत्वपिक्षित सर्व विषयज्ञानकथकत्वेन साधनीमृतास्ते- चत्वारोऽपि वादाः सनीत्यथः एवं प्रथमे सूत्रे भेक्षितं दितीपेन पूरितं तत्र तत्तनीयेन त्र तच्चतुर्थनेति कमातृरोषरोषिभावस्तेषापमिति भावः ननु भवतु एवं अयोदृशापरकरणवदेः सूत्रपरपाथैवि वारस्तवावगतस्तथापि अथ कि पृच्छसीत्याकाङ्क्षायां तत्र प्रश्नमुपन्यस्षति सूत्र इत्यादिसग्धरया- मे वेदरिरःसमन्वयपरे तुर्येऽखिलद्ितिनां जीवन्रह्यावेमेद्भञ्जनमलं यत्संमतं निरद्रयम्‌ त्किं स्यादत कायहेत॒वपुषो्जविरायोरम्भसां निध्य॒म्यादिवदेव वोत कनकाटठंकारवत्समतस्‌ वेदोपि उपनिषन्मावरतातपयंपर्यवसानपरायण इत्यर्थः तुर्यं चतुर्थे सूत ततत समन्वयःदित्यविकृरण इति यावत्‌ असिरुत्यारि अम्मसामित्याहि

पाधक्षयसिद्धिः। ६६५ अर्च स्व(भ।विकतवेन रत्यसाप्यविवक्षया आचदटशन्तः, रतिताध्यत विवक्ष- याऽन्तिषदृष्टान्त इत्याशयः एवं षिकारवाद्ष्वसाम्पेऽपि समरसबदत्वेन ` तमुवरोधिवद्नलातपक्यं नेसर्गिकं फिवा ज्ञामण्यानादिना कृनकाटेकखर्छति- साध्यपिति प्रक्नदयामिपायः॥ ९॥

प्रभनान्तरमपि अमिधत्ते तयोरित्यार्दन्दिविज्रया- तथोरनायोरथवा विमिन्नयोः क्षीराम्बव? जतुहिगुलादिवत्‌ हत्याकुले मां छपया सम्द्धर श्रीमत्कटाक्षरिव सरायाम्बुधेः॥१०॥ तये जीवब्रह्लणोरथवा दा सप्णेत्यादिश्रत्या अनाद्योरेव विभिनयोः क्षीरा- म्बुवत्स्वत्परूतिसाध्यमेकरध्यं यदा प्रचुररतिसाध्ये जतृहिङ्गुखादिवतलामर- स्थमेतदिति संदेह इव्यथः अवः प्रार्थयते इतीत्याचृत्तरार्घन भीरनु- पमाऽनकम्पेव १०॥ अथ श्रीगुरुः समनुजिषक्षुः प्ररतमुमृक्षं परति समाधते--अदैतमित्यारि- सग्धरया-- अद्ेतं जह्य तत दइयमिदमखिलं कल्पितं सायनादि- घ्यस्त जीवस्य माहे श्रतिशिखरगिराज्ञानतस्तव्छतुच्छमर्‌ तेनेकयं स्वस्वरूपात्मकमपि जनितामं विमोक्षाभिधानं- मात्यज्ञनकनारात्तदासि गतभयं स्िदेकं स॒खं त्वप ११ कलितं किरजतरज्जसपसुप्तस्वमादििवदारोपितिपित्यथः श्रतीति च- कटटाद्धवेदेको कस्ववणाभमो वितयावत्काम्यनिषिद्धवजनपएवकन्तयाम्पेकपरिो- पाथनिन्तजन्मानुषहितनित्यनेमित्तिकपरयश्वित्तकमनिमखनिरगंरमकरिनिश्ररार्नो- सन्ननित्थानित्यपिवेकजन्परंपनेिकाधलिखविषयविरागसम्‌पजात शमदमिषि- ्षाश्रद्धासमाधानसंपन्नानुपमवुमक्षासमकक्षममृक्षातादितराब्दपरबक्षनिष्ठभी गुरु - रणारुणनछिनोपसदनपवकासभावनाद्यखिरपतिवन्धपध्वंसफरकविच।रितभीम- द्वगवत्पदिकमाष्यशाठिचतुरदक्षणीउत्तरमीमां पानिर्णतिथपरमहंसपारबाजकबरत- मृपदिषटस्वशाखीयोपनिषन्महावाक्येनेत्यथः ज्ञानतः ब्रह्माहमस्मीति सक्षात्का- रात्हेतोः, इति यावत्‌ तनिरुकरैतं सुतुच्छमखण्ड बा धितमेवाऽऽका शका्ण्य वत्‌ मवतीत्या्थिकम्‌ फठितमाह तेनेत्यादिना अ्ननेकेति विमेोक्षाभि- धानं जनितां मति यत्तदुर्षात्यादि स्ररमेव ११॥ उपसंहरति एवपित्याध्ार्यया- एवं अयोद्रामितेः पयेवादे चतुथ॑सूत्रीये उक्तेक्यसिद्धिरेते वादा विधामिताः सवे १२॥

६६६ ष्याख्यासंहिता- चतुर्थीति समन्वयस्रसंवभ्धिनीत्यथः रेक्येति ववस्य कसिपितलेनै भगनकाष्ण्यवत्‌ स्वतःसत्ताङन्यत्वरक्ष[ -मिथ्यात्वपृवकाधिष्ठानीमूतनकीन- मानरक्षणस्वप्रकाशपत्यगदरेषत्रह्लातपेकथासेद्धिरिति यावित उक्तनिरूपिताऽस्ती* प्यथः। एवं वादसेटणां वदरस्ान्ध्वनिनेपमिनोति एत इत्यादिशेपेण ।,१ अथोक्तमंपृणंप्रथमणारिच्छेदपद्यसंख्पां प्रख्यापय? खोका इत्पाचावयेव - म्टोकाः क््माश्वकञरापिताः७१ सव बाधेक्यसिद्धेगेऽमवन्‌ भराद्यषरिच्छद्‌ऽस्मिन्त्समन्वथाख्ये गराः कपया १३॥ इति श्रीमत्यरमहसपरिनि।जक(चायमामददूनसच्िदनन्देःद्रसरस्वती पादपदम- ध्री पास्वरूपानन्दाख्पाड "ताश्रमपादुसराजश्रीपत्पदवाक्य प्रमाणक्षारा वविहुरण- भ्रीमददेतरियेन्दिरिरमणश्रीमत्‌पृ्टयुपनामकजनस्थानक्षेजगेो टा वरीरतीखर्विनाराय~ णजासिचरणारुणनटिनषटपदायमानान्तःक्रणस्य मोडकोपाब्हयस्य श्रीपश्चव- टीनिवासिनोऽच्यतशर्मणः छतो वोयेक्यसिद्धःवाद्योऽयम्‌प्सवः समन्वयाख्यः सपणः एकतप्तद्यतरपश्च गतमषपरक: खोक: पर्वं वोधैकपसिद्धिगे समन्वयस्य अस्मिनाध्यपरिच्छदे गुरोः श्रौमदाचायंस्य छपया अमूवनित्यन्वयः॥5३॥ अद्धेतात्मप्रबोधऽत्र गरुवरपदाम्भोजमाच्रपरसादा- तस्वोद्यद्‌वोधेक्यसिद्धर्विकतिरुतिपटा पणं एषोऽय जातः राके बाणेषुवाजीन्दामेतकिजयनाम्न्यब्द्‌ एवं प्रयतना- दैशाखायायपक्षास्यतशाशेदशर्मादेग्यमध्यान्हकाले १॥ गो दावरीतीरविराजमानधीपञ्चवर्यां वस्तताऽच्युतेन विद्यार्थिनाऽलश्य धमात्मयन्तश्रीमदगरूत्तंसदयावलम्बात्‌ २॥ स्वकौोयचेतःप्रक्षमकासिष्ये यथामति प्ररणयव तस्य बोधङ्यसिद्धेः स्वनिनिर्भितायाः पणोऽयमासीत्थमो विलामः ॥३॥ ` इतिशीमतूभररमहसपरिनाजकावार्य्रीमददेवसजिदाननदेन्द सरस्वती पाद्पद्‌१- भ्रीप्त्‌स्वहपलन्दह्पाच्युताभमपद्सरोजश्रीमत्यद्वाक्यप्रमाणक्षीराणवदिहरण्‌-, भरीमददैतक्िधेन्दिरासभश्भाितृषषटयुपनामकजनस्थानक्षेव गोद वरीर्वारसपिश्री- , मलारायणशाक्षहरहरिवतुराननावतारीमृवसक्गुरुक्षयशरिसपेग स्पुतशमणम. वि~ धयान विरचिते सरुतमरोयेक्यसि विटक म्रःेशरेवाल "० मिषः पथमोत्सवः पुरब सिपूरथः

लाल बहादुर शास्त्री रष्टय प्रणास्रन अकादमी, पुस्तकालय 1.40 6०/14 41८0 ,5/1451/7 (४110014८ ८५८८0711" 11111115 4110401 (-10/4/} स्नस्त्‌ रो 11158 001२17 अवाप्ति मं० 0. कपया इस पुस्तक को निम्न लिखित दिन्कि या उससं पहले वापस केरदं।

7216०५९ लापा {1015 090६ 0) जा ८८ {16 ५६1८ 1881 51211166 ८10५५.

की संख्या सख्या 800 ला १९०९ ८. ८).

~ ‰---- -- ,----------~~----,----~-- .----------* > 1

ू------~-----> * ----* ---- ----

©{ 9^।५५ 181.462

॥|||||

(> -> १.५1.

| 81. ५82 अप्यत नागर प्रयम्‌ -+->-24+-2 श्रवरा्ति सृ. ^ 40... वर्गं सं. पस्तकर मं. ( {2५५ ५0 [२०८१ 4८) ,.. 2 - नह दन “कनः {९१.५.82 4३21 1 9 ९१\१४

अन््वुत 1. 84114005 5114571 १। 81011381 4080७01४ 01 ताऽ 5 धता 1155009६

4८९55707! ‰#०. 2: 10

1. 8००५5 86 1550९66 1017 15 ५2#5 ०11४ ७४६ ॥7)8% 08४6 {० © †668।160 21७ ।† ५19९910 - {/ 16 धा९५.

2. ^ ०५४९-७ 0087096 07 25 08156 ५४४ प्श 0111719 ४४।।। 06 0087960.

ॐ. 800८8 1108% 0९€ ॥€१७५४९७५ 01) ।60४७६१६, 8६ #78 15016६10 01 1106 ॥10187180).

4. ?6७110616818., १8७ 8१५ 8९816066 00०।८5 198४ 101 06 13586 874 (08४ 0७ 60051१७५ ०१1 1) ध6 (1081४,

6. 8००८8 1081, 0९1866 07 171४166 11 ॐ)$ ४५३५

8511811 18४8 10 06 16018666 ©॥ 1/5 ५०४५४०1७ 1169 5811911 068 ७816 0४ ६6 ७०1०५५४९.

1९/0 {0 ८९ 1/175 600 /7९4॥, 1९471 & 1110171